________________
सू १२०
व्याख्या- अचक्खुदंसणप. ओहिदसणप० केवलदसणप० उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेणटेणं एवं प्रज्ञप्तिःला
२ शतके बुच्चइ-गोयमा ! जीवेणं सउट्ठाणे जाव वत्तव्वं सिया ॥ (सू० १२०)॥ अभयदेवी
| उद्देशः१० है 'जीवे 'मित्यादि, इह च 'सउट्ठाणे इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेण ति या वृत्तिः१]
४ मत्यादिपID आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभावं'ति जीवत्वं चैतन्यम् 'उपदर्शयति' प्रका- यवात्मक ॥१४९॥
|शयतीति वक्तव्यं स्याद् !, विशिष्टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति । 'अणंताणं आभिणिबोहिए'त्यादि, तोपयोगः
'पर्यवाः' प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां ४ सम्बन्धिनम् , अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोग' चेतनाविशेष गच्छतीति योगः, उत्थानादावात्म-10 | भावे वर्तमान इति हृदयम् , अथ यद्युत्थानाद्यात्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानाद्युपयोगं गच्छति तत्किमे| तावतव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह-उवओगे'त्यादि, अत उपयोगलक्षणं जीवभावमुत्था|नाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥ अनन्तरं जीवचिन्तासूत्रमुक्तम् , अथ तदाधारत्वेनाकाशचिन्तासूत्राणि
___ कतिविहे गं भंते ! आगासे पण्णत्ते ?, गोयमा! दुविहे आगासे प०, तंजहा-लोयागासे य अलोयागासे साय॥ लोयागासे णं भंते । किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा, गोयमा ! XII १ अत्र हि लोकाकाशशब्देन समग्रो लोकस्तत्प्रदेशो वा विवक्ष्यते तथा चैकस्मिन् प्रदेशे जीवपुद्गलानां बहूनां प्रदेशानां भावात्
॥१४९॥ जीवास्तिकायपुद्गलास्तिकायदेशसंभवो बादरपरिणामे विकाशे च प्रदेशसंभवः धर्माधर्मयोस्तु नैवमिति निषिद्धौ तद्देशौ समग्रे तु समग्रा एवं ते इति, यदा तु लोकाकाशस्यापि देशो विवक्ष्यते तदाऽनयोः स्यातामेव देशौ, तत्ससमानत्वात्तयोः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org