SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ +4+4+ संग्रहः व्याख्या-5 अधिकृतशास्त्रस्यैव मनासत्यात्कि मङ्गलेनी,अनवस्थाविदोषप्राप्तेः,सत्यं,किन्तु शिष्यमतिमङ्गलपरिग्रहार्थ मङ्गलोपादानं शिष्ट १ शतके प्रज्ञप्तिः समयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, उद्देशअभयदेवी तत एव श्रोतृप्रवृत्त्यादीष्टफल सिद्धेः, तथाहि-इह भगवतोऽर्थव्याख्या अभिधेयतया उक्ताः, तासां च प्रज्ञापना बोधो या वृत्तिः वाऽनन्तरफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्न मोक्षाङ्गं तत्प्रतिपादयितुमुत्सहते, अनाप्तत्वप्रसङ्गात् , तथाऽयमेव सम्बन्धो यदुतास्य शास्त्रस्येदं प्रयोजनमिति ॥२॥ तदेवमस्य शास्त्रस्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकदशसहस्री (१००००) प्रमाणस्य षट्त्रिंशत्मश्न| (३६०००) सहस्रपरिमाणस्य अष्टाशीतिसहस्राधिकलक्षद्वय (२८८०००) प्रमाणपदराशेर्मङ्गलादीनि दर्शितानि । अथ प्रथमे | शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति, उद्देशकाश्च-अध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः, उद्दिहै| श्वन्ते-उपधानविधिना शिष्यस्थाचार्येण यथा-एतावन्तमध्ययनभागमधीष्वेत्येवमुद्देशास्त एवोद्देशकाः, तांश्च सुखधरण-|| | स्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमिमा गाथामाह| रायगिह चलण दुखे कोपओसे य पर्गई पुढेवीओ। जावंते नेरैइए बोले गुरुंए य चलणाओ ॥१॥ ___ अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवाधगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते| तत्र 'रायगिहे'ति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे.वक्ष्यमाणोद्देशकदशकस्यार्थो भगवता.श्रीमहावीरेण दर्शित इति व्या-| ख्येयम् , एवमन्यत्रापीष्टविभक्त्यन्तताऽवसेया।'चलण'त्तिचलनविषयःप्रथमोद्देशकः 'चलमाणे चलिए' इत्याद्यर्थमिणेयाथें । 4+4+4+4 E5%943 JainEducation international For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy