SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ यत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौ पदात्यनीकाधिपति देवमेवमवादीत्-भो ! भो । देवानांना | प्रिय ! ईशानावतंसकविमाने घण्टामास्फालयन घोषणां कुरु यदुत गच्छति भो ! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत, कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसङ्ग्रेपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिःप्रदक्षिणीकृत्य चतुर्भिरङ्गुलैर्भुवमप्राप्तं विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म, ततो धर्म श्रुत्वैवमवादीत्-भदन्त ! यूयं सर्व जानीथ पश्यथ केवलं गौतमादीनां महर्षीणां | दिव्यं नाव्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मणिपीठिका तत्र च सिंहासनं, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणा जादष्टोत्तरं शतं देवकुमाराणां वामाच देवकुमारीणां निर्गच्छति स्म, सतश्च विविधातोद्यवरगीतध्वनिरञ्जित जनमानसं द्वात्रिंशद्विधं नाव्यविधिमुपदर्शयामासेति । 'तए णं से ईसाणे देविंदे २ तं दिवं देविहि' यावत्करणादिदमपरं वाच्यं यदुत 'दिवं देवजुई दिवं देवाणुभावं पडिसाहरइ साह| रित्ता खणेणं जाए एगभूए । तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिवुडे'त्ति |'परियाल'त्ति परिवारः। 'कूडागारसालादिटुंतो'त्ति कुटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः स तथा, स चैवं-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवर्द्धिक गता ? (कानुप्रविष्टा ), गौतम ! (शरीरं गता) शरीरकमनुप्रविष्टा । अथ केनार्थेनैवमुच्यते ?, गौतम ! यथा नाम कूटाकारशाला स्यात् , तस्या %CECAMECENॐॐॐॐॐ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy