SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ व्याख्या- रइ, छट्ठस्सवि य गं पारणयंसि आयावणभूमीओ पच्चोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए || ३ शतके प्रज्ञप्तिः नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्त- दिउद्देशः१ अभयदेवीखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेइ । से केण?णं भंते ! एवं वुच्चइ-पाणामा पव्वज्जा तामलीप्रायावृत्तिः१ ||२१, गोयमा ! पाणामाए णं पवजाए पव्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा रुदं वा सिवं वा वेस-18 णामप्रव ज्यासू१३४ ॥१६२॥ मणं वा अजं वा कोहकिरियं वा रायं वा जाव सत्यवाहं वा कागं वा साणं वा पाणं वा उच्चं पासइ उच्चं| पणामं करेइ,नीयं पासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणटेणं गोयमा ! एवं वुच्चइ-पाणामा जाव पव्वज्जा ॥ (सू० १३४)॥ 'जहेव रायप्पसेणइज्जेत्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्ते| त्याह-जाव दिव्वं देविहि मिति, सा चेयमर्थसबेपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहस्रदूश्चतुर्भिलोकपालैरष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्ष-| देवसहस्राणाम् अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाव्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विह-|| ॥१६॥ रति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय |च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्रमलो ववन्दे, वन्दित्वा चाभियोगिकदेवान् || है शब्दयाञ्चकार, एवं च तानवादीत्-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं शोध-15) SALCHOCOCESSORLOCALCONS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy