SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी-|| या वृत्तिः ६ शतके उद्देशः ३ वेदाद्यल्प सू २३८ ॥२५९॥ CASEASE गुणा ॥ एएसिं सधेसि पदाणं अप्पबहुगाई उच्चारेयचाई जाव सवत्थोवा जीवा अचरिमा चरिमा अणंतगुणा। सेवं भंते ! सेवं भंते ! त्ति (सूत्रं २३८)॥छट्टसए तइओ उद्देसो समत्तो ॥६-३॥ अथाल्पबहुत्त्वद्वारं, तत्र 'इत्थीवेयगा संखेजगुणेति यतो देवनरतिर्यक्पुरुषेभ्यः तस्त्रियःक्रमेण द्वात्रिंशत्सप्तविंश| तित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगा अणंतगुण'त्ति अनिवृत्तिबादरसम्परायादयः सिद्धा|श्चावेदा अत(ख)त्त्वात् ,(ते) स्त्रीवेदेभ्योऽनन्तगुणा भवन्ति, नपुंसगवेयगा अणंतगुण'त्ति अनन्तकायिकानां सिद्धेभ्योऽनंतगुणानामिह गणनादिति। एएसिं सवेसिमित्यादि, एतेषां पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्गतभेदापेक्षयाऽल्पबहुत्वमुच्चारयितव्यं, तद्यथा-'एएसि णं भंते! संजयाणं असंजयाणं संजयासंजयाणं नोसंजयनोअसंजयनोसं-14 | जयासंजयाणं कयरे कयरेहिंतो अप्पा वा बहुया वा ४ ?, गोयमा!सबत्थोवा संजया संजयासंजया असंखेजगुणा नोसंजयनोअसंजयनोसंजयासंजया अणंतगुणा असंजया अणंतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं, एतदे. वाह-'जाव सबत्थोवा जीवा अचरिमे'त्यादि, अत्राचरमा भव्याः चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति-सेत्स्यन्तीत्यर्थः ते चाचरमेभ्योऽनन्तगुणाः, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः, यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति ॥ षष्ठशते तृतीयः॥६-३॥ 0000000 अनन्तरोद्देशके जीवो निरूपितोऽथ चतुर्थोद्देशकेऽपि तमेव भजयन्तरेण निरूपयन्नाह ॥२५९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy