________________
व्याख्या- जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणरायगिहे नाम नगरे गुणसिले णामंचेइए होत्था,तएणंसमणे
७शतके प्रज्ञप्तिः ।
भगवं महावीरे अन्नया कयाइ जाव समोसढे परिसा पडिगया, तए णं से कालोदाई अणगारे अन्नया कयाइ उद्देशः१० अभयदेवी
जेणेव समणेभगवं महावीरे तेणेव उवागच्छइ२ समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं व- | पापकल्याया वृत्तिःशद यासीअस्थि गंभंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति?,हंता अस्थि । कहाणं भंते! जीवाणं
लणकर्मविपा
Dकाकालोदा ॥३२५॥ लापावा कम्मा पावफलविवागसंजुत्ता कजंति , कालोदाई से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं
य्यधिकारः अट्ठारसवंजणाउलं विससंमिस्सं भोयणं भुंजेजा तस्स णं भोयणस्स आवाए भद्दए भवति तओ पच्छा परिणममाणे परि० दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुजो २ परिणमति एवामेव कालोदाई जीवाणं पाणाइवाए जाव मिच्छादसणसल्ले तस्स णं आवाए भद्दए भवइ तओ पच्छा विपरिणममाणे २ दुरू| वत्ताए जाव भुज्जो २ परिणमति, एवं खलु कालोदाई जीवाणं पावा कम्मा पावफलविवाग० जाव कजति ।
अत्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कजंति ?, हंता अत्थि, कहन्नं भंते ! जीवाणं कल्लाणा कम्मा जाव कजंति ?, कालोदाई ! से जहानामए केइ पुरिसे मणुन्नं थालीपागसुद्धं अट्ठारसवं|जणाकुलं ओसहमिस्सं भोयणं भुजेजा, तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिण
॥३२५॥ ममाणे २ सुरूवत्ताए सुवन्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुज्जो २ परिणमति, एवामेव कालोदाई ! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org