________________
१ शर
उद्देश नीयहे | सू जिनोर त्यता आरा
व्याख्या- __ से नूणं भंते ! तमेव सचं णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा! तमेव सचं णीसंकं जं जिणेहिं प्रज्ञप्तिः पवेदितं ॥ (सू० ३०) अभयदेवीया वृत्तिः
ठिी 'से गूण'मित्यादि व्यक्तं, नवरं 'तदेव' न पुरुषान्तरैः प्रवेदितं, रागाद्युपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात् ,
| 'सत्यं' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-निःशङ्कम्' अविद्यमानसन्देहमिति ॥ अथ जिनप्रवेदितं सत्यमित्यभि॥५४॥ टू प्रायवान् यादृशो भवति तदर्शयन्नाह
| से नूणं भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्टेमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा ! एवं मणं धारेमाणे जाव भवइ ॥ (सू० ३१) | 'से नूण'मित्यादि व्यक्तं, नवरं 'नूनं निश्चितम् ‘एवं मणं धारेमाणे'त्ति 'तदेव सत्य निःशङ्ख यजिनैः प्रवेदित'मित्यनेन प्रकारेण मनो-मानसमुत्पन्नं सत् धारयन्-स्थिरीकुर्वन् ‘एवं पकरमाणे'त्ति उक्तरूपेणानुत्पन्नं सत् प्रकुर्वन्-विद|धानः 'एवं चिट्ठमाणे'त्ति उक्तन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो वा | विधेयेषु तपोध्यानादिषु एवं संवरेमाणे'त्ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन् वा|
प्रत्याचक्षाणो जीव इति गम्यते, 'आणाए'त्ति आज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य 'आराहए'त्ति आराधकः|पालयिता भवतीति ॥ अथ कस्मात्तदेव सत्यं यज्जिनः प्रवेदितम् ? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधानादिति तमेव दर्शयन्नाह
| मनो
णादिर
माध्यानादिषु एवं संवरेमाविष्टयन् नान्यमतानि सत्यानात्यात उतरूपेणानुत्पन्नं सत् प्रकुर्वन्-वन
Jain Education
alla
For Personal & Private Use Only
MAIhelibrary.org