SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १ शर उद्देश नीयहे | सू जिनोर त्यता आरा व्याख्या- __ से नूणं भंते ! तमेव सचं णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा! तमेव सचं णीसंकं जं जिणेहिं प्रज्ञप्तिः पवेदितं ॥ (सू० ३०) अभयदेवीया वृत्तिः ठिी 'से गूण'मित्यादि व्यक्तं, नवरं 'तदेव' न पुरुषान्तरैः प्रवेदितं, रागाद्युपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात् , | 'सत्यं' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-निःशङ्कम्' अविद्यमानसन्देहमिति ॥ अथ जिनप्रवेदितं सत्यमित्यभि॥५४॥ टू प्रायवान् यादृशो भवति तदर्शयन्नाह | से नूणं भंते ! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्टेमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा ! एवं मणं धारेमाणे जाव भवइ ॥ (सू० ३१) | 'से नूण'मित्यादि व्यक्तं, नवरं 'नूनं निश्चितम् ‘एवं मणं धारेमाणे'त्ति 'तदेव सत्य निःशङ्ख यजिनैः प्रवेदित'मित्यनेन प्रकारेण मनो-मानसमुत्पन्नं सत् धारयन्-स्थिरीकुर्वन् ‘एवं पकरमाणे'त्ति उक्तरूपेणानुत्पन्नं सत् प्रकुर्वन्-विद|धानः 'एवं चिट्ठमाणे'त्ति उक्तन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो वा | विधेयेषु तपोध्यानादिषु एवं संवरेमाणे'त्ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन् वा| प्रत्याचक्षाणो जीव इति गम्यते, 'आणाए'त्ति आज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य 'आराहए'त्ति आराधकः|पालयिता भवतीति ॥ अथ कस्मात्तदेव सत्यं यज्जिनः प्रवेदितम् ? इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधानादिति तमेव दर्शयन्नाह | मनो णादिर माध्यानादिषु एवं संवरेमाविष्टयन् नान्यमतानि सत्यानात्यात उतरूपेणानुत्पन्नं सत् प्रकुर्वन्-वन Jain Education alla For Personal & Private Use Only MAIhelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy