________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२०४॥
| पुत्रेण होइ सोमा सोमप्पभ दक्खिणे दिसीभाए । सिवपागारा अवरेण होइ नलियाण (य) उत्तरओ ॥ ९ ॥ एएणेव कमेणं अंतकरस्सवि य होंति अवरेणं । समवित्तिप्पभसेलस्स चउद्दिसिं रायहाणीओ ॥ १० ॥ पुषेण ऊ विसाला अतिबिसाला उ | दाहिणे पासे । सेज्जप्पभाडवरेणं अमुया पुण उत्तरे पासे ॥११॥” इति इह च ग्रन्थे सौधर्मावतंसकादीशानावतंसकाच्चासङ्ख्या | योजनकोटीर्व्यतिक्रम्य प्रत्येकं पूर्वादिदिक्षु स्थितानि यानि सन्ध्याप्रभादीनि सुमनःप्रभृतीनि च विमानानि तेषामधोऽसङ्ख्याता | योजनकोटीरवगाह्य प्रत्येकमेकैका नगर्युक्ता ततः कथं न विरोधः इति ?, अत्रोच्यते, अन्यास्ता नगर्यो याः कुण्डलेऽभिधीयन्ते एताश्चान्या इति, यथा शक्रेशानाग्रमहिषीणां नन्दीश्वरद्वीपे कुण्डलद्वीपे चेति ॥ चतुर्थशतेऽष्टमः ॥ ४८ ॥
अनन्तरं देववक्तव्य तोक्ताऽथ वैक्रियशरीरसाधर्म्यान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम् - रहणं भंते! नेरतिएस उववज्जइ अनेरइए नेरइएस उववज्जह पन्नवणाए लेस्सापए ततिओ उद्देसओ भाणियध्वो जाव नाणाई ( सूत्रं १७४ ) चउत्थसए नवमो उद्देसो समत्तो ॥ ४-९ ॥ 'नेरइए 'मित्यादि, 'लेस्सापए' ति सप्तदशपदे 'तइओ उद्देसओ भाणियव्वोत्ति क्वचिद् द्वितीय इति दृश्यते स
१ पूर्वस्यां भवति सोमा सोमप्रभा दक्षिणदिग्भागे । अपरस्यां शिवप्राकारा उत्तरस्यां भवति नलिना च ॥ ९ ॥ एतेनैव क्रमेण यमस्यापि चापरस्यां भवन्ति । समवृत्तिप्रभशैलस्य चतसृषु दिक्षु राजधान्यः ॥ १० ॥ पूर्वस्यां तु विशाला दक्षिणपार्श्वे त्वतिविशाला । अपरस्यां शय्याप्रभा उत्तरे पार्श्वेऽमूका ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
४ शतके उद्देशः ९ निश्चयेनना
रकोत्पादः
॥२०४॥
www.jainelibrary.org