________________
६ शतके उद्देशः ८ समुद्राणामु त्सृतोदकादिसू २५१
व्याख्या- नामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५,
प्रज्ञप्तिः | 'जाइनामगोयनिउत्ता'इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं| अभयदेवी- भंते ! किं जाइनामगोयनिउत्ताउया'इत्यादि‘दशः १२, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमया वृत्तिः१
न्यान्यपि ५॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थ यथायोगं जीवा विशेषिताः, वाचना॥२८१॥
न्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह| लवणे णं भंते ! समुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले ?, गोयमा ! लवणे णं समुद्दे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एत्तो आढत्तं जहा जीवाभिगमे जाव से तेण. गोयमा ! बाहिरया णं दीवसमुद्दा पुन्ना पुन्नप्पमाणा वोलहमाणा वोसमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ जाव अस्सि तिरियलोए असंखेजा दीवसमुद्दा सयंभुरमणपज्जवसाणा पन्नत्ता समणाउसो।। दीवसमुद्दा णं भंते ! केवतिया नाम| धेजेहिं पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा & एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयवा सुभा नामा उद्धारो परिणामो सघजीवा णं । सेवं || भंते ! सेवं भंते ! ( सूत्रं २५१)॥६-८॥ छट्ठसयस्स अट्ठमो
"लवणे ण'मित्यादि, 'उस्सिओदए'त्ति 'उच्छ्रितोदकः' अर्द्धवृद्धिगतजलः, तद्वद्धिश्च साधिकषोडशयोजनसहस्राणि
॥२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org