________________
Hए चिट्ठति । अस्थि णं भंते जला तहा णं बाहिरेसुवि समुई। बाहिरएसु णं समुद्देसु बहवे ।
ॐॐॐॐॐ
'पत्थडोदए'त्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात् , वेला च महापातालकलशगतवायुक्षोभादिति, 'एत्तोआढत्त'मित्यादि, इतः सूत्रादारब्धं तद्यथा जीवाभिगमे तथाऽध्येतव्यं, तच्चेदम्-'जहा णं भंते ! लवणसमुद्दे | उस्सिओदए नो पत्थडोदए खुभियजले नो अखुभियजले तहा णं बाहिरगा समुद्दा किं उस्सिओदगा ४१, गोयमा ! |बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अखुभियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्ट |माणा समभरघडताए चिट्ठति । अत्थि णं भंते ! लवणसमुद्दे बहवे ओराला बलाहया संसेयंति संमुच्छंति वासं वासंति ?, |हंता अस्थि । जहा णं भंते ! लवणे समुद्दे बहवे ओराला ५ तहा णं बाहिरेसुवि समुद्देसु ओराला ५१, नो इणहे समठे। से केणटेणं भंते ! एवं बुच्चइ-बाहिरगा णं समुद्दा पुन्ना जाव घडताए चिट्ठति ?, गोयमा! बाहिरएसु णं समुद्देसु बहवे उदगजोणीया जीवा य पोग्गला य उदगत्ताए वक्कमति विउक्कमति चयंति उववजंति' शेषं तु लिखितमेवास्ति, व्यक्त चेदमिति । 'संठाणओ'इत्यादि, एकेन 'विधिना' प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एकविधिविधानाः, विस्तारतोऽनेकविधिविधानाः, कुतः? इत्याह-'दुगुणे'त्यादि, इह यावत्करणादिदंदृश्यम्-'पवित्थरमाणा २ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयसमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः फुल्लैश्चोपपेता इत्यर्थः 'उन्भासमाणवीइय'त्ति,(अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिवींचीनां) 'सुभा नाम'त्ति स्वस्तिकश्रीवत्सादीनि 'सुभा रूव'त्ति शुक्लपीतादीनि देवादीनि वा 'सुभा गंध'त्ति सुरभिगन्धभेदाः गन्धवन्तो वा कर्पूरादयः 'सुभा रस'त्ति मधुरादयः रसवन्तोवाः शर्करादयः सुभा फास'त्ति
AAAAAAAAAA%
Jain Education inter
vi.jainelibrary.org
For Personal & Private Use Only
na