________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
॥१३॥
RECESS5239
यः स कायभवस्थः, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्त्रीकाये द्वादश वर्षाणि २ शतके स्थित्वा पुनर्मूत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिर्वर्षाणि भवन्ति । केचिदाहुः
उद्देशः५ द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति ।
| उदकतिर्य| एगजीवे णं भंते ! जोणिए बीयन्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छइ ?, गोयमा ! जहन्नेणं इक्कस्स४
ङ्मनुष्यग
मसू१०१ वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति (सू०१०४)। एगजी
कायमवस्थ वस्स णं भंते ! एगभवग्गहणणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति ? गोयमा ! जहन्ने] इको ताबीजकावा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हव्वमागच्छति, से केणतुणं भंते ! एवं ||४|| लौ १०२वुच्चइ-जाव हव्वमागच्छइ ?, गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नामं सं-|||१०३पुत्रबी' जोए समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एको वा दो वा तिणि वा उक्कोसेणं सय- बीजपुत्रा सहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति, से तेणटेणं जाव हव्वमागच्छइ (सू०१०५)। मेहुणे णं|
मैथुनासंय भंते ! सेवमाणस्स केरिसिए असंजमे कजइ ?, गोयमा ! से जहानामए केइ पुरिसे रूयनालियं वा बूरना
|मः १०४
१०५-१०६ लियं वा तत्तेणं कणएणं समभिधंसेजाएरिसएणंगोयमा! मेहुणं सेवमाणस्स असंजमे कजइ, सेवं भंते ! सेवं भंते ! जाव विहरति ॥ (सू०१०६)॥
॥१३३॥ * एगभवग्गहणेणं प्र०
Bain Education Internasional
For Personal & Private Use Only
w.jainelibrary.org