________________
5%
| ५ शतके
व्याल्या
प्राप्तिः अभयदेवीया वृत्तिः१
CE%A5%
उद्देशः९ नारकादीनां समयाद्यभावः सू २२५
॥२४७॥
स्वादशुभा इति ॥ पुद्गला द्रव्यमिति तचिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम्-तत्थ गयाणं ति नरके स्थितैः षष्ठ्यास्तृतीयार्थत्वात् , 'एवं पण्णायति'त्ति एवं हि प्रज्ञायते 'समयाइव'त्ति समया इति वा 'इहंतेसिं'ति 'इह' मानुष्यक्षेत्रे 'तेषां' समयादीनां 'मानं' परिमाणम् , आदित्यगतिसमभिव्यङ्ग्यत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावात् नरकादौ स्वभावादिति, 'इहं तेसिं पमाणं'ति 'इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाणं-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्तस्तावम्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति, ततश्च 'इहं तेसिमित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धी 'एवं वक्ष्यमाणस्वरूपं समयत्वाद्येव ज्ञायते, तद्यथा-'समया इति वे'त्यादि, इह च समयक्षेत्राद्वहिर्वतिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्व्यवहाराभावात् , तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥ कालनिरूपणा|धिकाराद्राबिन्दिवलक्षणविशेषकालनिरूपणार्थमिदमाह। तेणं कालेणं २ पासावचिजातेथेराभगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति २ समणस्स
भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वदासी-से नूणं भंते ! असंखेज्जे लोए अर्णता रातिदिया उप्पजिंसु वा उप्पज्जति वा उप्पजिस्संति वा विगछिसुवा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिदिया उपजिंसु वा ३ विगछिसु वा ३१,हंता अजो! असंखेजे लोए अणंतारातिदिया तं चेव, से केण?णं जाव विगच्छि
80-%
॥२४७॥
ENCY
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org