SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ व्याख्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः सिलक' नाम 'चेइय'ति चितेर्लेप्यादिचयनस्य भावः कर्म वेति चैत्यं-सज्ज्ञाशब्दत्वाद्देवबिम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं, || १ शतके तच्चेह व्यन्तरायतनं न तु भगवतामहतामायतनं 'होत्थ'त्ति बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्य- उद्देशः १ वसेयमिति ॥४॥ राजगृहव ऐनम् | ते णं काले णं तेणं समए णं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरि-5 |सवरपुंडरीए पुरिसवरगंधहत्थीए लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपज्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए धम्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदसणधरे वियदृष्छउमें जिणे जाणए बुद्धे बोहए मुत्ते मोयए सव्वन्नू, सव्वदरिसी सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाच समोसरणं ॥ सू०॥५॥ II 'समणे'त्ति 'श्रमु तपसि खेदे चेति वचनात् श्राम्यति-तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा क्तत इति । समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात् , मनोमात्रसत्त्वस्यास्तवत्वात् , संगतं वा-यथा भवत्येवमणतिभाषते समो वा सर्वभूतेषु सन् अणति-अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद् भवति, "भगवं'ति भगवान-ऐश्वर्यादियुक्तः पूज्य इत्यर्थः, 'महावीरे'त्ति वीरः 'सूर वीर विनान्तावि'तिवचनात् रिपुनिराकरणतो विक्रान्तः, स च चक्रवर्त्यादिरपि स्यादतो विशेष्यते-महांश्चासौ दुर्जयान्सररिपुतिरस्करणाद्वीरश्चेति महावीरः, एसच * धम्मदए इति पा०। - JainEducation For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy