SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 45555555 'मोहणिजेणं'ति मिथ्यात्वमोहनीयेन 'उदिण्णेणं'ति उदितेन 'उवठाएजत्तिउपतिष्ठेत्' उपस्थान-परलोकक्रियास्वभ्युपगमं कुर्यादित्यर्थः, 'वीरियत्ताए'त्ति वीर्ययोगाद्वीर्यः-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेव स्वार्थिकप्रत्ययावीर्यता वीर्याणां वा भावो वीर्यता, तया, 'अवीरियत्ताए'त्ति अविद्यमानवीयतया वीर्याभावेनेत्यर्थः, 'नो अवी रियत्ताए'त्ति वीर्यहेतुकत्वादुपस्थानस्येति । 'बालवीरियत्ताए'त्ति वाल:-सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभा-3 8वाच्च मिथ्यादृष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया । 'पंडियवीरियत्ताए'त्ति पण्डितः-सकला|वद्यवर्जकस्तदन्यस्य परमार्थतो निनित्त्वेनापण्डितत्वाद्, यदाह-"तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥१॥" इति, सर्वविरत इत्यर्थः । 'बालपंडियवीरियताए'त्ति बालो देशे विरत्यभावात् पण्डितो देश एव विरतिसद्भावादिति बालपण्डितो-देशविरतः, इह मिथ्यात्वे | उदिते मिथ्यादृष्टित्वाजीवस्य बालवीर्येणैवोपस्थानं स्यान्नेतराभ्याम् , एतदेवाह-'गोयमे'त्यादि ॥ उपस्थानविपक्षोsपक्रमणमतस्तदाश्रित्याह-'जीवे णमित्यादि 'अवक्कमेज'त्ति 'अपकामेत्' अपसर्पेत् , उत्तमगुणस्थानकाद् हीनतरं| गच्छेदित्यर्थः, 'बालवीरियत्ताए अवक्कमेज'त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा 'अपक्रा-6 M मेत् मिथ्यादृष्टिर्भवेदिति । 'णो पंडियवीरियत्ताए अवक्कमेज'त्ति, नहि पण्डितत्वात्प्रधानतरं गुणस्थानकमस्ति | यतः पण्डितवीर्येणापसत्, "सिय बालपंडियवीरियत्ताए अवक्कमेज'त्ति स्यात्-कदाचिच्चास्त्रिमोहनीयोदयेन 5 |संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्-'बालवीरियत्ताए नो पंडियवीरियत्ताए नोट Jain Education monal For Personal & Private Use Only w.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy