SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः ॥२७६॥ भूतस्य निरुपक्लिष्टस्य' च्याधिना प्राक् साम्प्रतं चानभिभूतस्य 'जन्तोः' मनुष्यादेरेक उच्छासेन सह निःश्वास उच्छासनिः-४|| ६ शतके श्वासः य इति गम्यते एष प्राण इत्युच्यते ॥ 'सत्ते'त्यादि गाथा, 'सत्त पाणू' इति प्राकृतत्वात् सप्त प्राणा उच्छासनिः- उद्देशः ७ श्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्त्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषः-अधिकृतो सुषमाऽऽमुहूर्तो व्याख्यात इति ॥ 'तिन्नि सहस्सा' गाहा अस्या भावार्थोऽयम्-सप्तभिरुच्छासैः स्तोकः स्तोकाश्च लवे सप्त कारभावप्रततो लवः सप्तभिर्गुणितो जातकोनपञ्चाशत् , मुहूर्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुणितेति जातं यथोक्तं त्यवतारश्च सू २४८ मानमिति। एताव ताव गणियस्स विसए'त्ति एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणः तावदिति क्रमार्थः गणितविषयो-गणितगोचरः गणितप्रमेय इत्यर्थः । 'ओवमिय'त्ति उपमया निवृत्तमौपमिक उपमामन्तरेण यत् कालप्रमाणमनति| शयिना ग्रहीतुं न शक्यते तदोपमिकमिति भावः ॥ अथ पल्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराह-'सत्थे णे'त्यादि, छेत्तुमिति खङ्गादिना द्विधा कर्तुं 'भेत्तुं' सूच्यादिना सच्छिद्रं कर्तुं 'वा' विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभत इत्यर्थसंसूचनार्थः, 'सिद्ध'त्ति ज्ञानसिद्धाः केवलिन इत्यर्थः न तु सिद्धाः-3 सिद्धिंगतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथम 'प्रमाणानां वक्ष्यमाणोत्श्लक्ष्णश्लक्षिणकादीनामिति, यद्यपि च । नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराव्यावहारिकपरमाणुलक्षणमिदमवसेयम् ॥ अथ प्रमाणान्तर ॥२७६॥ | लक्षणमाह-'अणंताण'मित्यादि, 'अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयाः-व्यादिसमुदयास्तेषां समितयो|मीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्य For Personal & Private Use Only Vlainelibrary.org Jain Education International
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy