SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १ शतके व्याख्या- यता दृश्येति । 'से जहानामए केई'त्ति, स 'यथानामकः' यत्प्रक्रारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स प्रज्ञप्तिः |'यथा' इति दृष्टान्तार्थः 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वत्यिति 'बस्ति' दृति 'आडोवेइ'त्ति आटो उद्देश ६ अभयदेवी पयेत् वायुना पूरयेत्, 'उप्पिं सियं बंधईत्ति उपरि सितं "षिञ् बन्धने' इति वचनात् क्तप्रत्ययस्य च भावार्थत्वात् अष्टधा यावृत्तिः१|| कर्मार्थत्वाद्वा बन्धं-ग्रन्थिमित्यर्थः 'बध्नाति' करोतीत्यर्थः, अथवा 'उपिसित्ति उपरि 'त'मिति बस्ति 'से आउयाए'त्ति, लोक॥८२॥ सोऽकायस्तस्य वायुकायस्य 'उप्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः,18 स्थितिः ॥ यथा वायुराधारो जलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशघनवातादीनामिति भावः, आधाराधेयभावश्च प्रागेव है| सू ५४ | सर्वपदेषु व्यञ्जित इति । 'अत्थाहमतारमपोरुसियंसित्ति, अस्ताघम्-अविद्यमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा | निरस्ताधस्तलमिवेत्यर्थः, अत एवातारं-तरीतुमशक्यं, पाठान्तरेणापार-पारवर्जितं पुरुषः प्रमाणमस्येति पौरुषेयं तत्प्रतिषेधादपौरुषयं ततः कर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिकः, एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः॥ लोकस्थित्यधिकारादेवेदमाह-'अस्थि ण'मित्यादि, अन्ये त्वाः-अजीवाजीवपइडिया' इत्यादेः पदचतुष्टयस्य भावनार्थमिदमाह आत्थण भंते ! जीवा य पोग्गलाय अन्नमन्नबद्धा अन्नमन्नपट्टा अन्नमनमोगाढा अन्नमन्नसिणेहपडिबहा अन्नमन्नघडत्ताए चिट्ठति ?, हंता!अस्थि । से केणटेणं भंते!जाव चिति. गोयमा ! से जहानामए-हरदं सिया ॥८२॥ पुणे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडताए चिट्टह, अहे णं के परिसे तंसि हरदास एग मह नावं सयासवं सयछिड़े ओगाहेजा, से नूर्ण गोयमा ! सा णावा तेहिं आसवदारेहिं आपूरमाणी २ पुण्णा ॐॐॐॐॐॐॐॐॐॐॐ Jal Educati o nal For Personal & Private Use Only MINMainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy