________________
| मेराए वीइकमावता आहारमाहारेह एस णं गोयमा ! मग्गातिकंते पाणभोयणे, जेणं निग्गंथो वा निग्गंधी वा फासुएसणिज्जं जाव साइमं पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमाहारेइ एस णं गोयमा ! पमाणाइकंते पाणभोयणे, अट्ठकुक्कुडिअंड गप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवडोमोयरिया सोलसकक्कुडिअंडगप्प| माणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते चउहीसं कुकुडिअंड गप्पमाणे जाव आहारमा हारेमाणे ओमो| दरिए बत्तीसं कुकुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एतो एक्केणवि गासेणं ऊणगं आहार| माहारेमाणे समणे निग्गंथे नो पकामरसभोई इति बत्तवं सिया, एस णं गोयमा ! खेत्तातिकंतस्स कालातिकंतस्स मग्गा तिक्कंतस्स पमाणातिक्कंतस्स पाणभोयणस्स अट्ठे पन्नत्ते ॥ ( सूत्रं २६९ ) ॥
तत्र च 'वोच्छिन्ने'त्ति अनुदिताः, 'सईंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्निः सोऽङ्गार | एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य 'सधूमस्स' त्ति चारित्रेन्धनधूमहेतुत्वात् धूमो -द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोयणा दोसदुहस्स'त्ति संयोजना- द्रव्यस्य गुणविशेषार्थं द्रव्यान्तरेण योजनं सैव | दोषस्तेन दुष्टं यत्तत्तथा तस्य 'जे 'ति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए 'त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धे'त्ति तद्विशेषाकाङ्क्षावान् 'गट्ठिए'ति तद्गतस्नेहतन्तुभिः संदर्भितः 'अज्झोववन्ने'त्ति तदेकाग्रतां गतः 'आहार माहारेइ 'त्ति भोजनं करोति 'एस णं'ति 'एषः ' आहारः साङ्गारं पानभोजनं, 'महया अप्पत्तियं' ति महदप्रीतिकम् -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org