SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ | प्रज्ञप्तिः नाणी बंधइ सुचनाणी ओहिनाणी मणपजवनाणी केवलनाणी पं० १, गोषमा ! हेहिल्ला चत्तारि भयणाए केव- शतके व्याख्या-नाणी बघा.सुमन दालनाणी न बंधह, एवं वेदणिजबजाओ सत्तवि, वेदणिनं हेडिल्ला चत्तारि बंधति केवलनाणी भयणाए।णाणा उद्देशः३ अभयदेवावरणिलं किंमतिअन्नाणी बंधइ सुय० विभंग, गोयमा ! (सक्वेषि) आउगवजाओ सत्तवि बंधंति, आउगं ख्यादीनां भयणाए॥णाणावरणिज्जं किं मणजोगी बंधइ वय काय. अजोगी बंधइ ?, गोयमा ! हेडिल्ला तिनि भययावृत्तिः ज्ञानावर ताणादिबन्धणाए अजोगीन बंधइ, एवं वेदणिज्जवजाओ, वेदणिज्जं हेडिल्ला बंधति अजोगी न बंधा ॥णाणावरणिज्ज ॥२५॥ कतेतरे किं सागारोवउत्ते बंधइ अणागारोवउत्ते बंधइ, गोयमा ! अट्ठसुवि भयणाए ॥णाणावरणिज्जं किं आहा सू २३७ रए बंधइ अणाहारए बंधइ ?, गोयमा ! दोवि भयणाए, एवं वेदणिजाआउगबजाणं छण्हं, वेदणिज्ज आहारए बंधति अणाहारए भयणाए, आउए आहारए भयणाए, अणाहारए न बंधति ॥णाणावरणिज्ज |किं सुहमे बंधह पायरे बंधह नोसुहुमेनोबादरे बंधइ ?, गोयमा ! सुहमे बंधइ बायरे भयणाए मोसुहमेनोबादरे न बंधह, एवं आउगवजाओ सत्तवि, आउए सुहुमे बायरे भयणाए नोसुटुमेनोबायरे ण बंधह॥2 णाणावरणिज्जं किं चरिमे अचरिमे बं०, गोयमा ! अट्ठवि भयणाए ॥ (सूत्रं २३७) ॥२५८॥ * स्त्रीद्वारे 'णाणावरणिज्जंणं भंते ! कम्मं किं इत्थी बंधई'इत्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदो दयरहितः, स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकवी भवति, तत्र चानिवृत्तिबादरसम्परायसूक्ष्मसम्परायौ ज्ञानाववरणीयस्य बन्धको सप्तविधषविधवन्धकत्वात् , उपशान्तमोहादिष्व(त्स्व)बन्धक एकविधबन्धकत्वात् , अत उकं स्याद्ध RASESORIASISHARES Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy