SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ४ भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भभाभूतः, भम्भा वा-भेरी सा चान्तः शून्या | है ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'त्ति कोलाहल इहार्तशकुनिसमूहध्वनिस्तं भूतः प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफरुसधूलिमइल'त्ति खरपरुषाः-अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुविसहत्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा | इत्यर्थः 'संवट्टय'त्ति तृणकाष्ठादीनां संवर्तकाः 'इह'त्ति अस्मिन् काले "अभिक्खं ति अभीक्ष्णं 'धूमाहिति य दिसं'त्ति धूमायिष्यन्ते-धूममुद्भमिष्यन्ति दिशः, पुनः किंभूतास्ताः ? इत्याह-'समंता रउस्सल'त्ति समन्तात्-सर्वतो रज४ स्वला-रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-धूल्या कलुषा-मलिना रेणुकलुषाः तमःपटलेन अन्धकारवृन्देन निरालोकाः-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खयाए ण' कालरूक्षतया चेत्यर्थः 'अहियन्ति अधिकम् 'अहितं वा अपथ्यं 'मोच्छंति'त्ति 'मोक्ष्यन्ति स्रक्ष्यन्ति 'अदुत्तरं च'त्ति अथापरं च 'अरसेमह'त्ति अरसा-अमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा 'विरसमेह'त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते-'खारमेह'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह'त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह'त्ति कचिदृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह'त्ति अग्निवदाहकारिजला इत्यर्थः 'विजुमेह'त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा 'विसमेह'त्ति जन| मरणहतुजला इत्यर्थः 'असणिमेह'त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'अप्पव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy