________________
रागयं खंदय !त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक ! तवेति दृश्यं, 'सागयमणुरागयं' ति | शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, 'जेणेव इहं'ति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव 'त्ति तस्यामेव दिशि " अत्थे समत्थे'त्ति अस्त्येषोऽर्थः ?,'अड्डे समट्ठे' ति पाठान्तरं, काक्का चेदमध्येयं, ततश्चार्थः किं 'समर्थः ' सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अस्थि' सद्भूतोऽयमर्थ इत्यर्थः । ' णाणी' त्यादि, अस्यायमभिप्रायः - ज्ञानी | ज्ञानसामर्थ्याज्जानाति तपस्वी च तपःसामर्थ्याद्देवतासान्निध्याज्जानातीति प्रश्नः कृतः 'रहस्सकडे'त्ति रहः कृतः - प्रच्छन्नकृतो, हृदय एवावधारितत्वात्,
गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तए णं से भगवं गोयमे खंदणं कच्चायणस्स गोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए । तेणं कालेणं २ समणे भगवं महावीरे वियडभोतीयावि होत्था, तए णं समणस्स भगवओ महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारं कल्लाणं सिवं घण्णं मंगलं सस्सिरीयं अणलंकियविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव २ उवसोभमाणे चिट्ठर । तरणं से खंदर कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स विथट्ट भोगिस्स सरीरं ओरालं जाव अतीव २ उवसोभेमाणं पासह २ त्ता हट्टतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org