________________
व्याख्या- यावत्करणादिदं दृश्य-'निगमरूवं वा रायहाणिरूवं वा खेडरूवं वा कब्बडरूवं वा मडंवरूवं वा दोणमुहरूवं वा पट्टणरूवं ||४ ३ शतके प्रज्ञप्तिः वा आगररूवं वा आसमरूवं वा संवाहरूवं वत्ति । विकुर्वणाधिकारात्तत्तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि
| उद्देशः६ अभयदेवी
विभङ्गवतो चमरस्स गंभंते! असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी पण्णत्ता?गोयमा!चत्तारि चउसडीओ या वृत्तिः
वैक्रियेऽन्य आयरक्खदेवसाहस्सीओ पण्णत्ताओ, तेणं आयरक्खा वण्णओ जहा रायप्पसेणइज्जे, एवं सव्वेसिं इंदाणं थात्वावग॥१९॥ जस्स जत्तिया आयरक्खा भाणियब्वा । सेवं भंते २॥ (सूत्रं १६४)॥तइयसए छट्ठो उद्देसो समत्तो॥३-६॥||तिःसू१६३
| 'वण्णओ'त्ति आत्मरक्षदेवानां वर्णको वाच्यः, स चायम्-'सन्नद्धबद्धवम्मियकवयउप्पीलियसरासणपट्टिया पिणद्धगे- आत्मरक्षाः | वेज्जा बद्ध आविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाइं तिसंधियाई वयरामयकोडीणि धणूई अभिगिज्झ पयओ
सू१६४ ४ा परिमाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपीयरत्तचा-|
रुचावचम्मदंडखग्गपासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समयओ |विणयओ किंकरभूया इव चिट्ठति'त्ति अस्यायमर्थः-संनद्धाः-संनिहतिकया कृतसन्नाहाः बद्धः कशाबन्धनतः वर्मितश्च-18
वर्मीकृतः शरीरारोपणतः कवचः-कङ्कटो यैस्ते तथा, ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यञ्चारोपणेन शरा& सनपट्टिका-धनुर्यष्टियस्ते तथा अथवा उत्पीडिता-बाही बद्धा शरासनपट्टिका-धनुर्द्धरप्रतीता यैस्ते तथा, तथा पिनद्धं-IP१९३॥
परिहितं अवेयक-ग्रीवाभरणं यैस्ते तथा, तथा बद्धो ग्रन्थिदानेन आविद्धश्च शिरस्यारोपणेन विमलो वरश्च चिह्नपट्टो-योध-४ | तासूचको नेत्रादिवस्त्ररूपः सौवर्णों वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीता
SALA
For Personal & Private Use Only
www.jainelibrary.org