Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
Catalog link: https://jainqq.org/explore/003838/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zrImanmANikyanandiviracitaparIkSAmukhasUtrasa alaGkArabhUtaH zrIpaanAndaprabhuziSya-prabhAcandrAcAryaviracitaH prameyakamalamArtaNDA kAzIsthazrIsyAdvAdajainavidyAlayasya nyAyAdhyApakAna nyAya cArya-nyAyadivAkara-jaina-prAcInanyAyaptIrthAdyupAdhivibhUSitena nyAyakumudacandra-akalaGkagrantha__prayAdigranthAnAM sampAdakena paM. mahendrakumArazAstriNA bhUmikAdibhiH pariSkRtya saMzodhitaH sampAditazca dvitIyaM saMskaraNam mumbayyAm satyabhAmAbAI pANDuraGga ityetAbhiH nirNayasAgaramudraNAlayakRte tatraiva mudrApayitvA prakAzitaH I. sa. 1941 Jain Educationa International For Personal and Private Use Only Page #2 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only Page #3 -------------------------------------------------------------------------- ________________ PRAMEYAKAMAL MARTAND BY SHRI PRABHA CHANDRA (A Commentary on Shri Manik Nandi's Pareeksha Mukh Sutra ) EDITED WITH INTRODUCTION, INDEXES ETC. BY Pt. MAHENDRA KUMAR SHASTRI NYAYACHARYA, NYAYA DIVAKAR, JAIN AND PRACHEF NYAYA TIRTH, EDITOR OF Nyaya KUMUD CHANDRA AKALANK GRANTHATRAYA ETC. NYAYADHYAPAK, SHRI SYADVAD JAIN VIDYALAYA, BENARES. Second Edition PUBLISHED BY SATYABHAMABAI PANDURANG, FOR THE NIRNAYA SAGAR PRESS, BOMBAY 1941 Price 6lk gelse Jain Educationa International For Personal and Private Use Only Page #4 -------------------------------------------------------------------------- ________________ (All rights reserved) Publisher:-Satyabhamabai Pandurang, for the Nirnaya-sagar Press, Printer:-Ramchandra Yesu Shedge, 26-28, Kolbhat Street, Bombay. Jain Educationa International FIRST EDITION-(1912) SECOND EDITION-(1941) For Personal and Private Use Only Page #5 -------------------------------------------------------------------------- ________________ -11 " samarpaNam"nyAye'kutobhayatayonnatakandharasya, jIvandharasya caraNArcanato'rjitena / saMzodhya saMprati mayAdya navIkRtena, bhaktyA prameyakamalena tamarcayAmi // " tadanyatamaziSyo'haM -mhendrkumaarH| Jain Educationa International For Personal and Private Use Only Page #6 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only Page #7 -------------------------------------------------------------------------- ________________ 1 sampAdakIyam 2 bhUmikA 1 granthakAra 2 grantha 3 parIkSAmukhasUtrANAM tulanA 4 mUlagranthasya viSayAnukramaH 5 mUlagranthaH 6 pariziSTAni 1 parIkSAmukhasUtrapAThaH 2 prameyakamalamArtaNDagatAvataraNasUciH 3 parIkSAmukhagatalAkSaNikazabdasUciH 4 prameyakamalamArtaNDagatalAkSaNikazabdasUciH 5 prameyakamalamArtaNDanirdiSTAH granthAH granthakRtazca 6 prameyakamalamArtaNDasya kecidviziSTAH zabdAH 7 ArAprateH pAThAntarANi 8 mUlaTippaNyupayuktagranthasUciH 9 zuddhivRddhipatram 1-3 4-78 4-67 67-78 79-83 1-72 1-694 697-755 697-703 704-720 721 722-723 724 725-733 734-748 749-753 8,754-755 Jain Educationa International For Personal and Private Use Only Page #8 -------------------------------------------------------------------------- ________________ meM zuddhipatram / pR0 paM0 azuddham zuddham 21 15 tadanantara tadantara66 6 vidyAkha avidyAsva70 14 -paryAyAceta -paryAyaceta87 8 -lliGgAGgini -liGgAlliGgini 115 15 -tattvA (tastattvA)nta- -tattvAnta117 6 -tam -tanyam 169 4 vRddhicche tRvicche 171 7,8 / -cetanA -vetanA192 12 -baikalakSi -baikalakSaNalakSi201 16 -tvAnnArtha -tvAnnAnArtha217 2 prati (tI) yato pratiyato 317 13 ajJAnasya ajJAtasya 347 11 -pakhyAnaM -pasaMkhyAnaM 366 23 -to dRSTaM -to'dRSTaM 456 22 -NAmapi 510 2 sambandhI sambandhoM 694 10 -tAhuritai -tAdvAritai Jain Educationa International For Personal and Private Use Only Page #9 -------------------------------------------------------------------------- ________________ sampAdakIya jaba nyAyakumudacandrakA sampAdana cala rahA thA taba zrIyuta kundanalAlajI jaina tathA paM0 sukhalAlajI ke Agraha se mujhe prameyakamalamArtaNDa ke punaHsampAdana kA bhI bhAra lenA pdd'aa| isake prathamasaMskaraNa ke saMpAdaka paM. baMzIdharajI zAstrI solApura the / maiMne unhIMke dvArA sampAdita prati ke AdhAra se hI isa saMskaraNa kA sampAdana kiyA hai| maiMne mUlapATha kA zodhana, viSayavargIkaraNa, avataraNanirdeza tathA virAmacihna Adi kA upayoga kara ise kucha sundara banAne kA prayatna kiyA hai| prathama to yahI vicAra thA ki nyAyakumudacandra kI hI taraha ise tulanAtmaka tathA arthabodhaka TippaNoM se pUrNa samRddha banAyA jAya, aura isI saMkalpa ke anusAra prathama adhyAya meM kucha TippaNa bhI die haiN| ye TippaNa aMgrejI aMko ke sAtha cAlU TippaNa ke nIce pRthak mudrita karAe haiN| parantu prakAzaka kI maryAdA, presa kI dUrI Adi kAraNoM se usa saMkalpa kA dUsarA pariccheda prArambha nahIM ho sakA aura vaha prathama pariccheda ke sAtha hI samApta ho gyaa| Age to yathAsaMbhava pAThazuddhi karake hI isakA saMpAdana kiyA hai| zrI paM0 baMzIdharajIsA0 ne, jaba ve kAzI Ae the, kahA thA ki-"prameyakamalamArtaNDa meM mudrita TippaNa eka prati se hI liyA gayA hai" aura yahI bAta unhoMne paM0 nAthUrAmajI premI se bhI kahI thii| isalie mudrita TippaNa jo kahIM kahIM astavyasta yA azuddha thA, jaisA kA taisA rahane diyA hai| prAcIna TippaNa kI maulikatA ke saMrakSaNa ke dhyeyane hI use jaise ke taise rUpa meM chapAne ko prerita kiyA hai| isa saMskaraNa ke TAipa, sAija, kAgaja Adi kI pasandagI prakAzakajIne apanI suvidhAke hI anusAra kI hai| yadi merI pasanda ke anusAra isakI prakAzanavyavasthA huI hotI to avazya hI yaha apane sahodara nyAyakumudacandra kI hI taraha prakAzita hotaa| __saMskaraNaparicayaisa saMskaraNa meM prathamasaMskaraNa kI apekSA nimnalikhita sudhAra kie haiM1 sUtrayojanA-prameyakamalamArtaNDa parIkSAmukhasUtra kI vistRta vyAkhyA hai aura isakA parIkSAmukhAlaGkAra nAma bhI hai / ataH isameM sUtroM kA yathAsthAna viniveza kiyA hai jisase pratyeka sUtrakI vyAkhyA kA pRthakaraNa hojAya / isalie sUtrAGka bhI pejake UparI kone meM de die haiN| 2 pAThazaddhi-prakaraNa tathA artha kI dRSTi se jo azuddhiyA~ prathama - - - . 1 dekho ratnakaraNDazrAvakAcAra kI prastAvanA pR0 60 kI TippaNI / Jain Educationa International For Personal and Private Use Only Page #10 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa saMskaraNa meM thI unakA yathAnubhava sudhAra kiyA hai aura khAsa khAsa sthAnoM meM aisI zuddhiyoM ko [ ] aise yA ( ) aise brekiTa meM hI mudrita karAyA hai / prUphasambandhI kucha azuddhiyA~ yadi prathama saMskaraNa kI sudhArI gaI haiM to kucha naI azuddhiyA~ bhI dRSTidoSa aura presakI dUrI ke kAraNa ho gaI haiN| jinakA sthUla zuddhipatra granthake anta meM lagA diyA hai| 3 avataraNanirdeza-mUlagrantha meM jitane granthAntarIya avataraNa Ae haiM, unheM DabalainvarTeDa kAmA " " ke sAtha chapAyA hai aura avataraNa ke bAda hI [ ] isa brekiTa meM unake mUlagranthoM ke nAma de die haiN| jina avataraNavAkyoM ke mUlasthala nahIM mila sake haiM unakA [ ] brekiTa khAlI chor3a diyA hai| kucha avataraNoM ke sthala grantha ke chapa jAne para khoje jA sake haiM aise avataraNoM ke mUlasthala pariziSTa (avataraNasUcI) meM de die haiN| ....4 viSayasUcI-yaha grantha bahutadinoM se gavarnamenTa saMskRta kAleja kAzI, kalakattA, aura bambaI ke jaina parIkSAlaya ke parIkSya granthakama meM niyata hai| ataH chAtroM kI, tathA granthagata pratyeka prakaraNa kI mukhya mukhya dalIloM ko saMkSepa meM samajhane ke abhilASI itara jijJAsu pAThakoM kI suvidhA ke lie pratyeka prakaraNa ke pUrvapakSa aura uttarapakSa kI yuktiyoM kI kramabaddha vistRta viSayasUcI banAI hai| chAtroM ke lie to yaha sUcI noTsa kA kAma degii| isake AdhAra se pratyeka prakaraNa sahaja hI yAda kiyA jA sakatA hai| . 5pAThAntara-pariziSTa naM. 7 meM jainasiddhAntabhavana ArA kI prati ke pAThAntara die haiM / ye pAThAntara grantha chapa jAne ke bAda liye gae haiM, ataH inheM granthake anta meM hI pRthak mudrita karAyA hai| yadyapi yaha prati pUrNa zuddha nahIM hai| phira bhI isake pAThabheda kahIM kahIM mere dvArA sudhAre gae mUlapATha ke saMvAdaka aura kahIM kahIM khatantrarUpase zuddhapATha ke nirdezaka hai| yaha prati adhika purAnI nahIM hai| isameM "14483" sAija ke 249 patra haiN| patra ke eka ora 15 paMktiyA~ aura pratyeka paMkti meM 49-50 akSara haiN| 6 parizaSTa-isa grantha meM nimnalikhita 7 pariziSTa lagAe gae haiM-1 parIkSAmukha sUtrapATha / 2 prameyakamalamArtaNDagata avataraNoM kI sUcI / 3 parIkSAmukha ke lAkSaNikazabdoM kI suucii| 4 prameyakamalamArtaNDa ke lAkSaNikazabdoM kI -sUcI / 5 prameyakamalamArtaNDa meM nirdiSTa grantha aura granthakAroM kI sUcI / prameyakamalamArtaNDagata viziSTa zabdoM kI sUcI / 7 ArAkI prati ke pAThAntara / 7 parIkSAmukhasUtratulanA-yaha tulanA prastAvanA ke anantara mudrita hai| isameM parIkSAmukha ke pUrvavartI dinAga, dharmakIrti aura akalaGka ke grantha tathA uttaravartI vAdidevasUri aura hemacandra ke sUtra granthoM se parIkSAmukhasUtroM kI tulanA kI gaI hai| isase sUtroM ke bimba-pratibimba bhAva kA spaSTa bodha ho skegaa| Jain Educationa International For Personal and Private Use Only Page #11 -------------------------------------------------------------------------- ________________ sampAdakIya 8 tulanAtmaka TippaNa - granthake prathama adhyAya meM anya jaina jainetara darzana granthoM se prameyakamalamArttaNDa kI tulanA karane meM sahAyaka TippaNa die haiM / aise TippaNa na kevala tulanA meM hI upayogI hote haiM, kintu bhAvodghATana meM bhI unase paryApta sahAyatA milatI hai / prakAzaka kI maryAdA ke anusAra maiMne ina TippaNoM kA prathama pariccheda likhakara hI santoSa kara liyA hai / 9. prastAvanA - yadyapi nirNayasAgara se prakAzita granthoM kI prastAvanAe~ saMskRta meM likhI jAtIM haiM, parantu rASTrabhASA kI yatkiJcit sevA karane ke vicAra se maiM apane sampAdita granthoM kI prastAvanAe~ hindI meM hI likhatA AyA hU~ / isIvicArane isa grantha kI prastAvanA ko bhI hindI meM likhAyA hai / prastAvanA meM prastuta grantha aura granthakAroM ke samaya AdikA upalabdha sAmagrI ke anusAra vivecana kiyA hai / prabhAcandrAcArya kA dvitIya nyAyagrantha nyAyakumudacandra hai / usake dvitIyabhAga kI prastAvanA kA "AcArya prabhAcandra" aMza isameM jyoM kA tyoM de diyA gayA hai / AbhAra - zrImAn paM0 sukhalAlajI tathA zrI kundanalAlajI jaina kI preraNA se maiM isa grantha ke sampAdana meM pravRtta huA / mANikacandra granthamAlA ke mantrI, suprasiddha itivRttajJa paM0 nAthUrAmajI premIne nyAya kumudacandra dvi0 bhAga kI prastAvanA ko isa grantha meM bhI prakAzita karane kI udAratApUrvaka anumati dI hai / jaina siddhAnta bhavana ArA ke pustakAdhyakSa zrI paM0 bhujavalIjI zAstrI ArAne prameyakamalamArttaNDa kI likhita prati bhejI / zrI paM0 khuzAlacandrajI M. A. sAhityAcAryane zilAlekha kA mUla pATha par3hakara sahAyatA kI / priyaziSya zrI gulAbacandrajI nyAya - sAMkhyatIrtha aura zrI kezarImalajI nyAyatIrthane pAThAntara lene meM tathA pariziSTa banAne meM sahAyatA pahu~cAI / nirNayasAgara presake mAlika ne apanI maryAdA ke anusAra hI sahI, isakA dvitIya saMskaraNa nikAlane kA utsAha kiyA / maiM ina saba kA hArdika AbhAra mAnatA hU~ / 1 mAghakRSNa paMcamI vIrani0 saMvat 2467 17|1|1941 I0 } Jain Educationa International sampAdaka---- nyAyAcArya mahendrakumAra syA0vi0 kAzI For Personal and Private Use Only Page #12 -------------------------------------------------------------------------- ________________ // prastAvanA // sUtrakAra mANikyanandi jainanyAyazAstra meM mANikyanandi AcArya kA parIkSAmukhasUtra Adya sUtragrantha hai| prameyaratnamAlAkAra anantavIryAcArya likhate haiM ki "akalaGkavacombhodheH uddadhe yena dhImatA / nyAyavidyAmRtaM tasmai namo mANikyanandine // " arthAt-jisa dhImAn ne akalaGka ke vacanasAgara kA mathana karake nyAyavidyAmRta nikAlA usa mANikyanandi ko namaskAra ho / isa ullekha se spaSTa hai ki mANikyanandi ne akalaGkanyAya kA manthana kara apanA sUtragrantha banAyA hai| akalaGkadevane jainanyAyazAstra kI rUparekhA bA~dhakara tadanusAra dArzanikapadArthoM kA vivecana kiyA hai| unake laghIyastraya, nyAyavinizcaya, siddhivinizcaya, pramANasaMgraha Adi nyAyaprakaraNoM ke AdhAra se mANikyanandi ne parIkSAmukhasUtra kI racanA kI hai| bauddhadarzana meM hetumukha, nyAyamukha jaise grantha the| mANikyanandi jainanyAya ke koSAgAra meM apanA ekamAtra parIkSAmukharUpI mANikya ko hI jamA karake apanA amarasthAna banA gae haiN| isa sUtragrantha kI saMkSipta para vizadasAravAlI nirdoSa zailI apanA anokhA sthAna rakhatI hai / isameM sUtrakA yaha lakSaNa "alpAkSaramasandigdhaM sAravadvizvato mukham / __ atobhamanavadyaJca sUtraM sUtravido viduH // " sarvAMzataH pAyA jAtA hai| akalaGka ke granthoM ke sAthahI sAtha dimAga ke nyAyapraveza aura dharmakIrti ke nyAyabindu kA bhI parIkSAmukha para prabhAva hai| uttarakAlIna vAdidevasUri ke pramANanayatattvAlokAlaGkAra aura hemacandra kI pramANamImAMsA para parIkSAmukha sUtra apanA amiTa prabhAva rakhatA hai| vAdidevasUri ne to apane sUtra granthake bahu bhAga meM parIkSAmukha ko apanA Adarza rakhA hai| unhoMne pramANanayatattvAlokAlaGkAra meM naya, saptabhaMgI aura vAda kA vivecana bar3hAkara usake ATha pariccheda banAe haiM jabaki parIkSAmukha meM mAtra pramANa ke parikara kA hI varNana hone se 6 pariccheda hI haiM / parIkSAmukha meM prajJAkaragupta ke bhAvikAraNavAda aura atItakAraNavAda kI samAlocanA kI gaI hai| prajJAkara gupta ke vArtikAlaGkakAra kA bhikSuvara rAhulasAMkRtyAyana ke aTUTa sAhasa parizrama ke phalasvarUpa uddhAra huA hai| unakI presakApI meM bhAvikAraNavAda aura bhUtakAra. NavAda kA nimnalikhita zabdoM meM samarthana kiyA gayA hai "avidyamAnasya karaNamiti ko'rthaH ? tadanantarabhAvinI tasya sattA, tadetadA Jain Educationa International For Personal and Private Use Only Page #13 -------------------------------------------------------------------------- ________________ prastAvanA nantaryamubhayApekSayApi samAnam-yathaiva bhUtApekSayA tathA bhAvyapekSayApi / nacAnantaryameva tattve nibandhanam , vyavahitasya kAraNalAt gADhasuptasya vijJAnaM prabodhe pUrvavedanAt / jAyate vyavadhAnena kAleneti vinizcitam // tasmAdanvayavyatirekAnuvidhAyitvaM nibandhanam / kAryakAraNabhAvasya tad bhAvinyapi vidyate // bhAvena ca bhAvo bhAvinApi lakSyata eva / matyuprayuktamariSTamiti loke vyavahAraH, yadi mRtyuna bhaviSyanna bhvedevmbhuutmrissttmiti|"-prmaannvaartikaalngkaar pR0 176 / parIkSAmukha ke nimnalikhita sUtra meM prajJAkaragupta ke ina donoM siddhAntoM kA khaMDana kiyA gayA hai "bhAvyatItayoH maraNajAradvodhayorapi nAriSTodbodhau prati hetulam / tadyApArAzritaM hi tadbhAvabhAvitvam |"-priikssaamu0 3 / 62,63 / chaThe adhyAya ke 57 veM sUtra meM prabhAkara kI pramANasaMkhyA kA khaMDana kiyA hai| prabhAkara guru kA samaya IsA kI 8 vIM sadI kA prArambhika bhAga hai| mANikyanandi kA samaya-prameyaratnamAlAkAra ke ullekhAnusAra mANikyanandi AcArya akalaMkadeva ke anantaravartI haiM / maiM akalaGkagranthatraya kI prastAvanA meM akalaMkadeva kA samaya I0 720 se 780 taka siddha kara AyA huuN| akalaGkadeva ke laghIyastraya aura nyAyavinizcaya Adi takagranthoM kA parIkSAmukha para paryApta prabhAva hai, ataH mANikyanandi ke samayakI pUrvAvadhi I0 800 nirbAdha mAnI jA sakatI hai| prajJAkaragupta (I0 725 taka) prabhAkara (8 vIM sadI kA pUrvabhAga) Adi ke matoM kA khaMDana parIkSAmukha meM hai, isase bhI mANikyanandi kI ukta pUrvAvadhi kA samarthana hotA hai| A0 prabhAcandra ne parIkSAmukha para prameyakamalamArtaNDanAmaka vyAkhyA likhI hai| prabhAcandra kA samaya I0 kI 11 vIM zatAbdI hai / ataH inakI uttarAvadhi IsA kI 10 vIM zatAbdI samajhanA cAhie / isa lambI avadhi ko saGkucita karane kA koI nizcita pramANa abhI dRSTi meM nahIM aayaa| adhika saMbhava yahI hai ki ye vidyAnanda ke samakAlIna hoM aura isalie inakA samaya I0 9 vIM zatAbdI honA caahie| A0 prabhAcandra A0 prabhAcandrake samayaviSayaka isa nibandhako vargIkaraNake dhyAnase tIna sthUla bhAgoM meM bA~Ta diyA hai-1 prabhAcandra kI itara AcAryoM se tulanA, 2 samayavicAra, 3 prabhAcandra ke grantha / 31. prabhAcandra kI itara AcAryoM se tulanA isa tulanAtmaka bhAgako pratyeka paramparAke apane kramavikAsako lakSyameM rakha Jain Educationa International For Personal and Private Use Only Page #14 -------------------------------------------------------------------------- ________________ 6 prameyakramalamArttaNDa kara nimnalikhita upabhAgoM meM kramazaH vibhAjita kara diyA hai / 1 vaidika darzanaveda, upaniSada, smRti, purANa, mahAbhArata, vaiyAkaraNa, sAMkhya yoga, vaizeSika nyAya, pUrvamImAMsA, uttaramImAMsA / 2 avaidika darzana - bauddha, jaina - digambara, zvetAmbara / ( vaidikadarzana ) veda aura prabhAcandra-A0 prabhAcandrane prameyakamalamArtaNDa meM purAtanaveda Rgvedase "puruSa evedaM yadbhUtaM" "hiraNyagarbhaH samavartatAgre" Adi aneka vAkya uddhRta kiye haiM / kucha anya vedavAkya bhI nyAyakumudacandra ( pR0 726 ) meM uddhRta haiM-"prajApatiH somaM rAjAnamanvasRjat tatastrayo vedA anvasRjyanta" "rudraM vedakarttAram" Adi / nyAyakumudacandra ( pR0 770 ) meM "Adau brahmA mukhato brAhmaNaM sasarja, bAhubhyAM kSatriyamurUbhyAM vaizyaM padbhyAM zUdram" yaha vAkya uddhRta hai / yaha Rgveda ke "brAhmaNo'sya mukhamAsId" Adi sUktakI chAyA rUpa hI hai / upaniSat aura prabhAcandra-A0 prabhAcandrane apane donoM nyAyagranthoMmeM brahmAdvaitavAda tathA anya prakaraNoMmeM anekoM upaniSadoM ke vAkya pramANarUpase uddhRta kiye haiM / inameM bRhadAraNyakopaniSad, chAndogyopaniSad, kaThopaniSat, zvetAzvataropaniSat, taittiryupaniSat, brahmabindUpaniSat, rAmatApinyupaniSat jAbAlopaniSat Adi upaniSat mukhya haiM / inake avataraNa avataraNasUcI meM dekhanA cAhiye / ." smRtikAra aura prabhAcandra - maharSi manukI manusmRti aura yAjJavalkya kI yAjJavalkyasmRti prasiddha haiM / A0 prabhAcandrane kArakasAkalyavAdake pUrvapakSa ( prameyaka0 pR0 8 ) meM yAjJavalkyasmRti ( 2 / 22 ) kA " likhitaM sAkSiNo bhuktiH" vAkya kucha zAbdika parivartanake sAtha uddhRta kiyA hai / nyAyakumudacandra ( pR0 575 ) meM manusmRtikA "akurvan vihitaM karma" zloka uddhRta hai / nyAyakumuda - candra ( pR0 634 ) meM manusmRti ke " yajJArthaM pazavaH sRSTAH" zlokakA "na hiMsyAt sarvA bhUtAni " isa kUrmapurANake vAkyase virodha dikhAyA gayA hai / purANa aura prabhAcandra -- prabhAcandra ke prameyakamalamArttaNDa tathA nyAyakumudacandrameM matsyapurANakA "pratimanvataraJcaiva zrutiranyA vidhIyate / " yaha zlokAMza uddhRta milatA hai / nyAyakumudacandra ( pR0 634 ) meM kUrmapurANa ( a0 16 ) kA " hiMsyAt sarvA bhUtAni" vAkya pramANarUpase uddhRta kiyA gayA hai / vyAsa aura prabhAcandra - mahAbhArata tathA gItAke praNetA maharSi vyA mAne jAte haiM / prameyakamalamArttaNDa ( pR0 580 ) meM mahAbhArata vanaparva ( a0 30 / 28 ) se "ajJo janturanIzo'yamAtmanaH sukhaduHkhayoH ..." zloka uddhRta kiyA hai | prameyakamalamArttaNDa ( pR0 368 tathA 309 ) meM bhagavadgItAke nimnalikhita zloka 'vyAsavacana' ke nAmase uddhRta haiM- "yathaidhAMsi samiddho'gniH ' [gItA 4137 ] " dvAvimau puruSau loke, uttamapuruSastvanyaH ' ... 33 [ gItA For Personal and Private Use Only Jain Educationa International ? Page #15 -------------------------------------------------------------------------- ________________ prastAvanA . 15 / 16,17 ] isI taraha nyAyakumudacandra (pR0 358 ) meM gItA ( 2016) kA "nAbhAvo vidyate sataH" aMza pramANarUpase uddhRta kiyA gayA hai| pataJjali aura prabhAcandra-pANinisUtrake Upara mahAbhASya likhanevAle RSi pataJjalikA samaya itihAsakAroMne IsavI san se pahile mAnA hai / A0 prabhAcandrane jainendravyAkaraNake sAtha hI pANinivyAkaraNa aura usake mahAbhASyakA gabhIra parizIlana aura adhyayana kiyA thaa| ve zabdAmbhojabhAskarake prArambhameM khayaM hI likhate haiM ki "zabdAnAmanuzAsanAni nikhilAnyAdhyAyatA'harnizam" A0 prabhAcandrakA pAtaJjalamahAbhASyakA talasparzI adhyayana unake zabdAmbho. jabhAskarameM pada pada para anubhUta hotA hai| nyAyakumudacandra (pR. 275) meM vaiyAkaraNoMke matase guNa zabdakA artha batAte huye pAtaJjalamahAbhASya (5 / 1 / 119) se "yasya hi guNasya bhAvAt zabde dravyavinivezaH" ityAdi vAkya uddhRta kiyA gayA hai| zabdoMke sAdhulAsAdhutva-vicArameM vyAkaraNakI upayogitA kA samarthana bhI mahAbhASyakI hI zailImeM kiyA hai| bhartRhari aura prabhAcandra-IsAkI 7 vIM zatAbdImeM bhartRhari nAmake prasiddha vaiyAkaraNa hue haiN| inakA vAkyapadIya grantha prasiddha hai| ye zabdAdvaitadarzanake pratiSThAtA mAne jAte haiN| A0 prabhAcandrane prameyakamalamArtaNDa aura nyAyakumudacandrameM zabdAdvaitavAdake pUrvapakSako vAkyapadIya kI aneka kArikAoMko uddhRta karake hI paripuSTa kiyA hai / zabdoMke sAdhutva-asAdhutva vicAra meM pUrvapakSakA khulAsA karaneke lie vAkyapadIyakI saraNIkA paryApta sahArA liyA hai / vAkyapadIyake dvitIyakANDameM Ae hue "AkhyAtazabdaH" Adi dazavidha yA aSTavidha vAkyalakSaNoMkA savistara khaNDana kiyA hai| isI taraha prabhAcandrakI kRti jainendranyAsake aneka prakaraNoMmeM vAkyapadIyake aneka zloka uddhRta milate haiN| zabdAdvaitavAdake pUrvapakSameM vaikharI Adi caturvidhavANIke kharUpakA nirUpaNa karate samaya prabhAcandrane jo "sthAneSu vivRte vAyau" Adi tIna zloka uddhRta kiye haiM ve mudrita vAkyapadIyameM nahIM haiN| TIkAmeM uddhRta haiN| vyAsabhASyakAra aura prabhAcandra-yogasUtra para vyAsaRSi kA vyAsabhASya prasiddha hai| inakA samaya IsAkI paJcama zatAbdI taka samajhA jAtA hai| A0 prabhAcandrane nyAyakumudacandra (pR. 109 ) meM yogadarzanake AdhArase IzvaravAdakA pUrvapakSa karate samaya yogasUtroMke aneka uddharaNa die haiN| isake vivecanameM vyAsabhASyakI paryApta sahAyatA lI gaI hai / aNimAdi aSTavidha aizvaryakA varNana yogabhASyase milatA julatA hai| nyAyakumudacandrameM yogabhASyase "caitanyaM puruSasya svarUpam" "cicchaktirapariNAminyapratisaGkamA" Adi vAkya uddhRta kiye gaye haiN| IzvarakRSNa aura prabhAcandra-IzvarakRSNakI sAMkhyasaptati yA sAMkhyakArikA Jain Educationa International For Personal and Private Use Only Page #16 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa prasiddha hai| inakA samaya IsAkI dUsarI zatAbdI samajhA jAtA hai| sAMkhyadarzanake mUlasiddhAntoM kA sAMkhyakArikAmeM saMkSipta aura spaSTa vivecana hai| A0 prabhAcandrane sAMkhyadarzanake pUrvapakSameM sarvatra sAMkhyakArikAoMkA hI vizeSa upayoga kiyA hai| nyAyakumudacandrameM sAMkhyoMke kucha vAkya aise bhI uddhRta haiM jo upalabdha sAMkhyagranthoM meM nahIM pAye jAte / yathA-"budhyadhyavasitamartha puruSazcetayate" "AsargapralayAdekA buddhiH" "pratiniyatadezA vRttirabhivyajyeta" "prakRtipariNAmaH zuklaM kRSNaJca karma" Adi / isase jJAta hotA hai ki IzvarakRSNakI kArikAoMke sivAya koI anya prAcIna sAMkhya grantha prabhAcandrake sAmane thA jisase ye vAkya uddhRta kiye gae haiN| mATharAcArya aura prabhAcandra-sAMkhyakArikAkI purAtana TIkA mATharavRtti hai / isake racayitA mATharAcArya IsAkI cauthI zatAbdIke vidvAn samajhe jAte haiN| prabhAcandrane sAMkhyadarzanake pUrvapakSameM sAMkhyakArikAoMke sAtha hI sAtha mATharavRttiko bhI uddhRta kiyA hai| jahA~ kahIM sAMkhyakArikAoM kI vyAkhyAkA prasaGga AyA hai, mATharavRttike hI AdhArase vyAkhyA kI gaI hai| prazastapAda aura prabhAcandra-kaNAdasUtra para prazastapAda AcAryakA prazastapAdabhASya upalabdha hai| inakA samaya IsAkI pA~cavIM zatAbdI mAnA jAtA hai / A0 prabhAcandrane prazastapAdabhASyakI "evaM dharmairvinA dharmiNAmeva nirdezaH kRtaH" isa patiko prameyakamalamArtaNDa ( pR0 531) meM 'padArthapravezakagrantha' ke nAmase uddhRta kiyA hai| nyAyakumudacandra tathA prameyakamalamArtaNDa donoMkI SaTpadArthaparIkSAkA yAvat pUrvapakSa prazastapAdabhASya aura usakI purAtanaTIkA vyomavatIse hI spaSTa kiyA gayA hai / prameyakamalamArtaNDa (pR. 270 ) ke IzvaravAdake pUrvapakSameM 'prazastamatinA ca' likhakara "sargAdau puruSANAM vyavahAro" ityAdi anumAna uddhRta hai| yaha anumAna prazastapAdabhASyameM nahIM hai| tattvasaMgraha kI patrikA (pR0 43 ) meM bhI yaha anumAna prazastamatike nAmase uddhRta hai / ye prazastamati, prazastapAdabhASyakArase bhinna mAlUma hote haiM, para inakA koI grantha adyAvadhi upalabdha nahIM hai| vyomaziva aura prabhAcandra-prazastapAdabhASyake purAtana TIkAkAra A0 vyomazivakI vyomavatI TIkA upalabdha hai / A0 prabhAcandrane apane donoM granthoMmeM, na kevala vaizeSikamatake pUrvapakSameM hI vyomavatIko apanAyA hai kintu aneka matoMke khaMDanameM bhI isakA paryApta anusaraNa kiyA hai / yaha TIkA unake viziSTa adhyayanakI vastu thii| isa TIkAke tulanAtmaka aMzoMko nyAyakumudacandrakI TippaNImeM dekhanA caahie| A0 vyomazivake samayake viSayameM vidvAnoMkA matameda calA A rahA hai| DaoN. kItha inheM navamazatAbdI kA kahate haiM to DaoN. dAsaguptA inheM chaThavIM zatAbdIkA / maiM inake samayakA kucha vistAra se vicAra karatA hU~ rAjazekharane prazastapAdabhASyakI 'kandalI' TIkAkI 'paMjikA meM prazakhapAda Jain Educationa International For Personal and Private Use Only Page #17 -------------------------------------------------------------------------- ________________ prastAvanA bhASyakI cAra TIkAoMkA isa kramase nirdeza kiyA hai-sarvaprathama 'vyomavatI' (vyomazivAcArya), tatpazcAt 'nyAyakandalI' (zrIdhara), tadanantara 'kiraNAvalI' (udayana ) aura usake bAda 'lIlAvatI' ( zrIvatsAcArya) / aitihyaparyAlocanAse bhI rAjazekharakA yaha nirdezakrama saMgata jAna par3atA hai / yahA~ hama vyomava. tIke racayitA vyomazivAcAryake viSayameM kucha vicAra prastuta karate haiN| vyomazivAcArya zaiva the| apanI guru-paramparA tathA vyaktilake viSayameM svayaM unhoMne kucha bhI nahIM likhA / para raNipadrapura rAnoda, vartamAna nAroda grAma kI eka vApI prazasti * se inakI guruparamparA tathA vyaktitva-viSayaka bahutasI bAteM mAlUma hotI haiM, jinakA kucha sAra isa prakAra hai "kadambaguhAdhivAsI munIndra ke zaMkhamaThikAdhipati nAmaka ziSya the, unake terambipAla,terambipAlake AmardakatIrthanAtha aura AmardakatIrthanAthake purandaraguru nAmake atizaya pratibhAzAlI tArkika ziSya hue| purandaragurune koI grantha avazya likhA hai; kyoMki usI prazasti-zilAlekhameM atyanta spaSTatAse yaha ullekha hai ki-"inake vacanoMkA khaNDana Aja bhI bar3e bar3e naiyAyika nahIM kara sakate / " syAdvAdaratnA. kara Adi granthoMmeM purandarake nAmase kucha vAkya uddhRta milate haiM, sambhava hai ve purandara ye hI hoM / ina purandaraguruko avantivarmA upendrapurase apane dezako le gyaa| avantivarmAne inheM apanA rAjyabhAra sauMpa kara zaivadIkSA dhAraNa kI aura isa taraha apanA janma saphala kiyA / purandaragurune mattamayUra meM eka bar3A maTha sthApita kiyaa| dUsarA maTha raNipadrapurameM bhI inhIMne sthApita kiyA thaa| purandaragurukA kavacaziva aura kavacazivakA sadAziva nAmaka ziSya huA, jo ki raNipadrapurake tApasAzrama me tapaHsAdhana karatA thaa| sadAzivakA ziSya hRdayeza aura hRdayezakA ziSya vyomaziva huA, joki acchA prabhAvazAlI, utkaTa pratibhAsampanna aura samartha vidvAn thaa|" vyomazivAcAryake prabhAvazAlI honekA sabase bar3A pramANa yaha hai ki inake nAmase hI vyomamantra pracalita hue the| ye sadanuSThAnaparAyaNa, mRdu-mitabhASI, vinaya-naya-saMyamake adbhuta sthAna tathA apratima pratApazAlI the| inhoMne raNipadrapurakA tathA raNipadramaThakA uddhAra evaM sudhAra kiyA thA aura vahIM eka zivamandira tathA vApIkA bhI nirmANa karAyA thA / isI vApIpara ukta prazasti khudI hai| inakI vidvattAke viSayameM zilAlekhake ye zloka paryApta haiM "siddhAnteSu maheza eSa niyato nyAye'kSapAdo muniH| .. gambhIre ca kaNAzinastu kaNabhukzAne zrutau jaiminiH / / * prAcIna lekhamAlA dvi0 bhAga zilAlekha naM 108 + "yasyAdhunApi vibudhairatikRtyazaMsi vyAhanyate na vacanaM nayamArgavidbhiH // " 1 "asya vyomapadAdimatraracanAkhyAtAbhidhAnasya c|"-vaapiiprshstiH Jain Educationa International For Personal and Private Use Only Page #18 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa sAMkhye'nalpamatiH khayaM sa kapilo lokAyate sadguruH / buddho buddhamate jinoktiSu jinaH ko vAtha nAyaM kRtI // yadbhUtaM yadanAgataM yadadhunA kiMcitkacidvardha (ta) te| samyagdarzanasampadA ta pazyan prameyaM mahat // . sarvajJaH sphuTameSa kopi bhagavAnanyaH kSitau saM(zaM)karaH / dhatte kintu na zAntadhIviSamapraudraM vapuH kevalam // " / . ina zlokoMmeM batalAyA hai ki 'vyomazivAcArya zaivasiddhAntameM khayaM ziva, nyAyameM akSapAda, vaizeSika zAstrameM kaNAda, mImAMsAmeM jaimini, sAMkhyameM kapila, cArvAkazAstra meM bRhaspati,buddhamatameM buddha tathA jinamatameM svayaM jinadevake samAna the| adhika kyA; atItAnAgatavartamAnavartI yAvat prameyoMko apanI samyagdarzanasampattise spaSTa dekhane jAnane vAle sarvajJa the / aura aisA mAlUma hotA thA ki mAtra viSamanetra ( tRtIyanetra ) tathA raudrazarIra ko dhAraNa kie binA ve pRthvI para dUsare zaMkara bhagavAn hI avatare the| inake gaganeza, vyomazambhu, vyomeza, gaganazazimauli Adi bhI nAma the| 'zilAlekhake AdhArase samaya-vyomazivake pUrvavartI caturthaguru purandarako avantivarmA rAjA apane nagarameM le gayA thaa| avantivarmA ke cA~dIke sikkoM para "vijitAvaniravanipatiH zrI avantivarmA divaM jayati" likhA rahatA hai tathA saMvat 250 par3hA gayA hai * / yaha saMvat saMbhavataH gupta saMvat hai / DaoN. phlITake matAnusAra gupta saMvat I - san 320 kI 26 pharavarI ko prArambha hotA hai / ataH 570 I0 meM avantivarmAkA apanI mudrAko pracalita karanA itihAsasiddha hai| isa samaya avantivarmA rAjya kara rahe hoNge| tathA 570 I. ke AsapAsa hI ve purandaraguruko apane rAjyameM lAe hoMge / ye avantivarmA mokharIvaMzIya rAjA the| zaiva hone ke kAraNa zivopAsaka purandaraguruko apane yahA~ lAnA bhI inakA ThIka hI thaa| inake samayake sambandha meM dUsarA pramANa yaha hai ki-vaisavaMzIya rAjA harSavarddhanakI choTI bahina rAjyadhI, avantivarmAke putra grahavarmAko vivAhI gaI thii| harSakA janma I0 590 meM huA thA / rAjyazrI usase 1 yA 2 varSa choTI thI / grahavarmA harSase 5-6 varSa bar3A jarUra hogA / ataH usakA janma 584 I0 ke karIba mAnanA caahie| isakA rAjyakAla I0 600 se 606 taka rahA hai / avantivarmAkA yaha ikalautA lar3akA thA / ataH mAlUma hotA hai ki I0 584 meM arthAt avantivarmAkI DhalatI avasthAmeM yaha paidA huA hogaa| astu; yahA~ to itanA hI prayojana haiM ki 570 I0 ke AsapAsa hI avantivarmA purandarako apane yahA~ le gae the| ... * dekho, bhAratake prAcIna rAjavaMza, dvi0 bhAga pR. 375 / dekho, bhAratake prAcIna rAjavaMza, dvitIya bhAga pR0 229 / Jain Educationa International For Personal and Private Use Only Page #19 -------------------------------------------------------------------------- ________________ prastAvanA 11 yadyapi saMnyAsiyoMkI ziSya - paramparAke lie pratyeka pIDhIkA samaya 25 varSa mAnanA Avazyaka nahIM hai; kyoMki kabhI kabhI 20 varSameM hI ziSya praziSyoM kI paramparA cala jAtI hai / phira bhI yadi pratyeka pIDhIkA samaya 25 varSa hI mAna liyA jAya to purandarase tIna pIDhI ke bAda hue vyomazivakA samaya san 670 ke AsapAsa siddha hotA hai / dArzanikagranthoMke AdhAra se samaya- vyomaziva svayaM hI apanI vyomavatI TIkA ( pR0 392 ) meM zrIharSakA eka mahattvapUrNa DhaMgase ullekha karate haiN| yathA "ata evaM madIyaM zarIramityAdipratyayeSvAtmAnurAgasadbhAve'pi Atmano'vacchedakalam / zraiharSaM devakulamiti jJAne zrIharSasyeva ubhayatrApi bAdhakasadbhAvAt, yatra hyanurAgasadbhAve'pi vizeSaNatve bAdhakamasti tatrAvacchedakatvameva kalpyate iti / asti ca zrIharSasya vidyamAnatvam / Atmani kartRtvakaraNatvayorasambhava iti baadhkm.......|" yadyapi isa sandarbhakA pATha kucha chUTA huA mAlUma hotA hai phira bhI 'asti ca zrIharSasya vidyamAnatvam' yaha vAkya khAsa taurase dhyAna dene yogya hai / isase sApha mAlUma hotA hai ki zrIharSa ( 606-647 A. D. rAjya ) vyomazivake samaya meM vidyamAna the / yadyapi yahAM yaha kahA jA sakatA hai ki vyomaziva zrIharSa ke bahuta bAda hokara bhI aisA ullekha kara sakate haiM; parantu jaba zilAlekhase' unakA samaya I0 san 670 ke AsapAsa hai tathA zrIharSakI vidyamAnatAkA ve isa taraha jora dekara ullekha karate haiM taba ukta kalpanAko sthAna hI nahIM milatA | vyomavatIkA antaH parIkSaNa - vyomavatI ( pR0 306,307,680 ) meM dharmakIrtike pramANavArtika ( 2- 11, 12 tathA 1 - 68, 72 ) se kArikAe~ uddhRta kI gaI haiM / isI taraha vyomavatI ( pR0 617 ) meM dharmakIrttike hetu bindu prathamaparicchedake "DiNDikarAgaM parityajya akSiNI nimIlya" isa vAkyakA prayoga pAyA jAtA hai / isake atirikta pramANavArttikakI aura bhI bahutasI kArikAe~ uddhRta dekhI jAtI haiM / 1 1 vyomavatI ( pR0 591,592 ) meM kumArilake mImAMsA - zlokavArtikakI aneka kArikAe~ uddhRta haiM / vyomavatI ( pR0 129 ) meM udyotakarakA nAma liyA hai, 'bhartRharike zabdAdvaitadarzanakA ( pR0 20 ca ) khaNDana kiyA hai aura prabhAkarake smRtipramoSavAdakA bhI ( pR0 540 ) khaMDana kiyA gayA hai / inameM bhartRhari, dharmakIrtti, kumArila tathA prabhAkara ye saba prAyaH samasAmayika aura IsAkI sAtavIM zatAbdI ke vidvAn haiM / udyotakara chaThI zatAbdI ke vidvAn haiM / ataH vyomaziva ke dvArA ina samasAmayika evaM kiMcitpUrvavartI vidvAnoMkA ullekha tathA samAlocanakA honA saMgata hI hai / vyomavatI ( pR0 15 ) meM bANakI For Personal and Private Use Only Jain Educationa International Page #20 -------------------------------------------------------------------------- ________________ 12 prameyakamalamArttaNDa kAdambarIkA ullekha hai / bANa harSakI sabhAke vidvAna the, ataH isakA ullekha bhI honA ThIka hI hai / vyomavatI TIkAkA ullekha karanevAle paravartI granthakAroM meM zAntarakSita, vidyAnanda, jayanta, vAcaspati, siddharSi, zrIdhara, udayana, prabhAcandra vAdirAja, vAdidevasUri, hemacandra tathA guNaratna, vizeSarUpase ullekhanIya haiM / zAntarakSitane vaizeSika-sammata SaTpadArthoMkI parIkSA kI hai / usameM ve prazastapAdake sAtha hI sAtha zaMkarasvAmI nAmaka naiyAyikakA mata bhI pUrvapakSarUpase upasthita karate haiM / paraMtu jaba hama dhyAna se dekhate haiM to unake pUrvapakSameM prazastapAdavyomavatI ke zabda spaSTatayA apanI chApa mArate hue najara Ate haiM / ( tulanA - tattvasaMgraha pR0 206 tathA vyomavatI pR0 343 / ) tattvasaMgrahakI paMjikA ( pR0 206 ) meM vyomavatI ( pR0 129 ) ke svakAraNasamavAya tathA sattAsamavAyarUpa utpattike lakSaNakA ullekha hai / zAntarakSita tathA unake ziSya kamalazIlakA samaya I0 kI AThavIM zatAbdikA pUrvArddha hai / ( dekho, tattvasaMgrahakI bhUmikA pR0 xcvi ) vidyAnanda AcArya ne apanI AptaparIkSA ( pR0 26 ) me vyomavatI TIkA ( pR0 107 ) se samavAyake lakSaNakI samasta padakRtya uddhRta kI hai / 'dravyalopalakSita samavAya dravyakA lakSaNa hai' vyomavatI ( pR0 149 ) ke isa mantavyakI samAlocanA bhI AptaparIkSA ( pR0 6 ) meM kI gaI hai / vidyAnanda IsAkI navamazatAbdIke pUrvArddhavatIM haiM / jayantakI nyAyamaMjarI ( pR0 23 ) meM vyomavatI ( pR0 621 ) ke anarthajatvAt smRtiko apramANa mAnane ke siddhAntakA samarthana kiyA hai, sAthahI pR0 65 para vyomavatI ( pR0 556 ) ke phalavizeSaNapakSako svIkArakara kArakasAmagrIko pramANamAnane ke siddhAntakA anusaraNa kiyA hai / jayantakA samaya hama Age IsAkI 9 vIM zatAbdIkA pUrvabhAga siddha kareMge / vAcaspati mizra apanI tAtparyaTIkA meM ( pR0 108 ) pratyakSalakSaNasUtra meM 'yataH' padakA adhyAhAra karate haiM tathA ( pR0 102 ) liMgaparAmarza jJAnako upAdAnabuddhi kahate haiM / vyomavatITIkA meM ( pR0 556 ) ' yataH ' padakA prayoga pratyakSalakSaNa meM kiyA hai tathA ( pR0 561 ) liMgaparAmarzajJAnako upAdAnabuddhi bhI kahA hai / vAcaspati mizrakA samaya 841 A. D. hai / prabhAcandra AcAryane mokSanirUpaNa ( prameyakamalamArtaNDa pR0 307 ) AtmasvarUpanirUpaNa ( nyAyakumudacandra pR0 349, prameyakamalamA0 pR0 110 ) samavAyalakSaNa ( nyAyakumu0 pR0 295, prameyakamalamA0 pR0 604 ) AdimeM vyomavatI ( pR0 20, 393, 107 ) kA paryApta sahArA liyA hai / khasaMvedanasiddhi meM vyomavatI ke jJAnAntaravedyajJAnavAdakA khaMDana bhI kiyA hai / zrIdhara tathA udayanAcAryane apanI kandalI ( pR0 4 ) tathA kiraNAvalI meM For Personal and Private Use Only Jain Educationa International Page #21 -------------------------------------------------------------------------- ________________ prastAvanA vyomavatI (pR0 20 ka) ke "navAnAmAtmavizeSaguNAnAM santAno'tyantamucchidyate santAnalAt..."yathA pradIpasantAnaH / " isa anumAnako 'tArkikAH' tathA 'AcAryAH' zabdake sAtha uddhRta kiyA hai| kandalI (pR. 20) meM vyomavatI (pR. 149) ke 'dravyakhopalakSitaH samavAyaH dravyalena yogaH' isa matakI AlocanA kI gaI hai / isI taraha kandalI (pR0 18) me vyomavatI (pR. 129 ) ke 'anityatvaM tu prAgabhAvapradhvaMsAbhAvopalakSitA vastusattA / ' isa anityatvake lakSaNakA khaNDana kiyA hai / kandalI (pR0 200 ) meM vyomavatI (pR0 593) ke 'anumAna-lakSaNameM vidyAke sAmAnyalakSaNakI anuvRtti karake saMzayAdikA vyavaccheda karanA' tathA smaraNake vyavacchedake liye 'dravyAdiSu utpadyate' isa padakA anuvartana karanA' ina do matoMkA samAlocana kiyA hai / kandalIkAra zrIdharakA samaya kandalIke antameM die gae "vyadhikadazottaranavazatazakAbde" padake anusAra 913 zaka arthAt 991 I0 hai / aura udayanAcAryakA samaya - vAdirAja apane nyAyavinizcaya-vivaraNa (likhita pR0 111 B. tathA 111 A.) meM vyomavatIse pUrvapakSa karate haiM / vAdidevasUri apane syAdvAdaratnAkara (pR0 318 tathA 418 ) meM pUrvapakSarUpase vyomavatIkA uddharaNa dete haiN| __siddharSi nyAyAvatAravRtti (pR. 9) meM, hemacandra pramANamImAMsA (pR0 7) meM tathA guNaratna apanI SaDdarzanasamuccayakI vRtti (pR0 114 A.) meM vyomavatIke pratyakSa anumAna tathA Agama rUpa pramANatritvakI vaizeSikaparamparAkA pUrvapakSa karate haiM / isa taraha vyomavatIkI saMkSipta tulanAse jJAta ho sakatA hai ki vyomavatIkA jainagranthoMse viziSTa sambandha hai| isa prakAra hama vyomazivakA samaya zilAlekha tathA unake granthake ullekhoMke AdhArase IsvI sAtavIM zatAbdIkA uttara bhAga anumAna karate haiN| yadi ye AThavIM yA navamI zatAbdIke vidvAn hote to apane samasAmayika zaMkarAcArya aura zAntarakSita jaise vidvAnoMkA ullekha avazya karate / hama dekhate hai ki-vyomaziva zAMkaravedAntakA ullekha bhI nahIM karate tathA viparyaya jJAna ke viSayameM alaukikArthakhyAti, smRtipramoSa AdikA khaNDana karane para bhI zaMkarake anirvacanIyArthakhyAtivAdakA nAma bhI nahIM lete / vyomaziva jaise bahuzruta evaM saikar3oM matamatAntaroMkA ullekha karanevAle AcAyeke dvArA kisI bhI aSTamazatAbdI yA navama zatAbdIvartI AcArya ke matakA ullekha na kiyA jAnA hI unake saptamazatAbdIvartI honekA pramANa hai| ___ ataH DaoN. kIthakA inheM navamI zatAbdIkA vidvAn likhanA tathA DaoN0 esa0 ena0 dAsaguptAkA inheM chaThI zatAbdIkA vidvAn batalAnA ThIka nahIM jNctaa| zrIdhara aura prabhAcandra-prazastapAda bhASyakI TIkAoMmeM nyAyakandalI TIkAkA bhI apanA acchA sthAna hai| isakI racanA zrIdharane saka 913 Jain Educationa International For Personal and Private Use Only Page #22 -------------------------------------------------------------------------- ________________ 14 prameyakamalamArtaNDa (I. 991) meM kI thii| zrIdharAcArya apane pUrva TIkAkAra vyomazivakA zabdAnusaraNa karate hue bhI unase matabheda pradarzita karanemeM nahIM cUkate / vyomaziva buddhayAdi vizeSa guNoMkI santatike atyantocchedako mokSa kahate haiM aura usakI siddhike lie 'santAnalAt' hetukA prayoga karate haiM (praza0 vyo. pR0 20 k)| zrIdhara Atyantika ahitanivRttiko mokSa mAnakara bhI usakI siddhike lie prayukta honevAle 'santAnatvAt' hetuko pArthivaparamANukI rUpAdisantAnase vyabhicArI batAte haiM (kandalI pR0 4) / A0 prabhAcandrane bhI vaizeSikoMkI muktikA khaMDana karate samaya nyAyakumuda0 (pR. 826) aura prameyakamala. (pR0 318) meM 'santAnatvAt' hetuko pAkajaparamANuoMkI rUpAdisantAnase vyabhicArI batAyA hai| isI taraha aura bhI ekAdhikasthaloMmeM hama kandalIkI AbhA prabhAcandrake granthoM para dekhate haiN| vAtsAyana aura prabhAcandra-nyAyasUtrake Upara vAtsAyanakRta nyAyabhASya upalabdha hai| inakA samaya IsAkI tIsarI-cauthI zatAbdI samajhA jAtA hai / A. prabhAcandrane prameyakamalamArtaNDa tathA nyAyakumudacandra meM inake nyAyabhASyakA kahIM nyAyabhASya aura kahIM bhASya zabdase ullekha kiyA hai / vAtsAyanakA nAma na lekara sarvatra nyAyabhASyakAra aura bhASyakAra zabdoMse hI inakA nirdeza kiyA gayA hai| udyotakara aura prabhAcandra-nyAyasUtrake Upara nyAyavArtika granthake racayitA A0 udyotakara I0 6 vIM sadI, antataH sAtavIM sadIke pUrvapAdake vidvAn haiN| inhoMne diGnAgake pramANasamuccayake khaMDanake lie nyAyavArtika banAyA thaa| inake nyAyavArtikakA khaMDana dharmakIrti (I0 635 ke bAda) ne apane pramANavArtikameM kiyA hai / A0 prabhAcandrane prameyakamalamArtaNDake sRSTikartRtva prakaraNake pUrvapakSameM (pR. 268) udyotakarake anumAnoMko 'vArtikakAreNApi' zabdake sAtha uddhRta kiyA hai| prameyakamalamArtaNDameM ekAdhikasthAnoMmeM 'udyotakara' kA nAmollekha karake nyAyavArtikase pUrvapakSa kie gae haiN| nyAyakumudacandra ke SoDazapadArthavAdakA pUrvapakSa bhI udyotakarake nyAyavArtikase paryApta puSTi pAyA hai / "pUrvavaccheSavat" Adi anumAnasUtrakI vArtikakArakRta vividha vyAkhyAe~ bhI prameyakamalamArtaNDameM khaMDita huI haiM / vArtikakArakRta sAdhakatamatvakA "bhAvAbhAvayostadvattA" yaha lakSaNa prameyakamalamArtaNDameM pramANarUpase uddhRta hai| bhaTTa jayanta aura prabhAcandra-bhaTTa jayanta jarannaiyAyikake nAmase prasiddha the| inhoMne nyAyasUtroMke AdhArase nyAyakalikA, aura nyAyamaJjarI grantha likhe haiM / nyAyamaJjarI to katipaya nyAyasUtroMkI vizada vyAkhyA hai / aba hama bhaTTa jayantake samayakA vicAra karate haiM___ jayantakI nyAyamaJjarIkA prathama saMskaraNa vijayanagaraM sIrIjameM sana 1895 meM prakAzita huA hai| isake saMpAdaka ma0 ma0 gaMgAdhara zAstrI mAnavallI haiN| Jain Educationa International For Personal and Private Use Only Page #23 -------------------------------------------------------------------------- ________________ - prastAvanA unhoMne bhUmikAmeM likhA hai kI-"jayantabhaTTakA gaMgezopAdhyAyane upamAnacintAmaNi (pR061) meM jaranaiyAyika zabdase ullekha kiyA hai, tathA jayantabhaTTane nyAyamaMjarI (pR0 312) meM vAcaspati mizrakI tAtparya-TIkAse "jAtaM ca sambaddhaM cetyekaH kAlaH" yaha vAkya 'AcAryaiH' karake uddhRta kiyA hai / ataH jayantakA samaya vAcaspati (841 A. D.) se uttara tathA gaMgeza (1175 A. D.) se pUrva honA cAhiye / " inhIMkA anusaraNa karake nyAyamaJjarIke dvitIya saMskaraNake sampAdaka paM. sUryanArAyaNajI zuklane, tathA 'saMskRtasAhityakA saMkSipta itihAsa' ke lekhakoMne bhI jayantako vAcaspatikA paravartI likhA hai / kha0 DaoN0 zatIzacandra vidyAbhUSaNa bhI ukta vAkyake AdhAra para inakA samaya 9 vIM se 11 vIM zatAbdI taka mAnate the*| ataH jayantako vAcaspatikA uttarakAlIna mAnanekI paramparAkA AdhAra ma. ma. gaMgAdhara zAstrI-dvArA "jAtaM ca sambaddhaM cetyekaH kAlaH" isa vAkyako vAcaspati mizrakA likha denA hI mAlUma hotA hai| vAcaspati mizrane apanA samaya 'nyAyasUcI nibandha' ke antameM svayaM diyA hai| yathA "nyAyasUcI nibandho'yamakAri sudhiyAM mude / zrIvAcaspati mizreNa vaskhaMkavasuvatsare // " isa zlokameM 898 vatsara likhA hai| - ma0 ma0 vindhyezvarIprasAdajIne 'vatsara' zabdase zakasaMvat liyA hai|| DaoN0 zatIzacandra vidyAbhUSaNa vikrama saMvat lete haiN| ma. ma. gopInAtha kavirAja likhate haiM ki 'tAtparyaTIkAkI parizuddhiTIkA banAnevAle AcArya udayanane apanI 'lakSaNAvalI' zaka saM. 906 (984 A. D.) meM samApta kI hai| yadi vAcaspatikA samaya zaka saM0 898 mAnA jAtA hai to itanI jaldI usa para parizuddhi jaisI TIkAkA bana jAnA saMbhava mAlUma nahIM hotaa| ___ ataH vAcaspatimizrakA samaya vikrama saMvat 898 (841 A. D.) prAyaH sarvasammata hai| vAcaspatimizrane vaizeSikadarzanako chor3akara prAyaH sabhI darzanoM para TIkAe~ likhIM haiM / sarvaprathama inhoMne maMDanamizrake vidhiviveka para 'nyAyakaNikA' nAmakI TIkA likhI haiM, kyoMki inake dUsare granthoMmeM prAyaH isakA nirdeza haiN| usake bAda maMDanamizrakI brahmasiddhikI vyAkhyA 'brahmatattvasamIkSA' tathA 'tattvabindu'; ina donoM granthoMkA nirdeza tAtparya-TIkAmeM milatA hai, ataH unake bAda 'tAtparya-TIkA' likhI gaI / tAtparya TIkAke sAthahI 'nyAyasUcI-nibandha' likhA * hisTrI oNpha di iNDiyana laoNjika, pR0 146 / / nyAyavArtika-bhUmikA, pR0 145 / * hisTrI oNpha di iNDiyana lAjika, pR0 133 / 8 hisTrI eMDa biblogrAphI oNpha nyAyavaizeSika liTarecara Vol. III, pR0 101 // Jain Educationa International For Personal and Private Use Only Page #24 -------------------------------------------------------------------------- ________________ 16 prameyakamalamArtaNDa hogA; kyoMki nyAyasUtroMkA nirNaya tAtparya-TIkAmeM atyanta apekSita hai / 'sAMkhyatattvakaumudI' meM tAtparya-TIkA uddhRta hai, ataH tAtparyaTIkAke bAda 'sAMkhyatattvakaumudI' kI racanA huI / yogabhASyakI tattvavaizAradI TIkAmeM 'sAMkhyatattvakaumudI' kA nirdeza hai, ataH nirdiSTa kaumudIke bAda 'tattvavaizAradI' racI gii| aura ina sabhI granthoMkA 'bhAmatI' TIkAmeM nirdeza honese 'bhAmatI' TIkA sabake antameM likhI gaI hai| jayanta vAcaspati mizrake samakAlIna vRddha haiM-vAcaspatimizra apanI AdyakRti 'nyAyakaNikA' ke maGgalAcaraNameM nyAyamaJjarIkArako bar3e mahattvapUrNa zabdoMmeM gururUpase smaraNa karate haiM / yathAH "ajJAnatimirazamanI paradamanI nyAyamaJjarI rucirAm / .. prasavitre prabhavitre vidyAtarave namo gurave // " arthAt-jinane ajJAnatimirakA nAza karanevAlI, prativAdiyoMkA damana karane vAlI, rucira nyAyamaMjarIko janma diyA una samartha vidyAtaru guruko namaskAra ho / isa zlokameM smRta 'nyAyamaJjarI' bhaTTa jayantakRta nyAyamaJjarI jaisI prasiddha 'nyAyamaJjarI' hI honI cAhiye / abhI taka koI dUsarI nyAyamajarI to sunane meM bhI nahIM aaii| jaba vAcaspati jayantako gururUpase smaraNa karate haiM taba jayanta vAcaspati ke uttarakAlIna kaise ho sakate haiM / yadyapi vAcaspatine tAtparyaTIkAmeM 'trilocanagurUnnIta' ityAdi pada dekara apane gururUpase 'trilocana' kA ullekha kiyA hai, phira bhI jayantako unake guru athavA gurusama hone meM koI bAdhA nahIM hai; kyoMki eka vyaktike aneka guru bhI ho sakate haiN| abhI taka 'jAtazca sambaddhaM cetyekaH kAlaH isa vacanake AdhAra para hI jayantako vAcaspatikA uttarakAlIna mAnA jAtA hai| para, yaha vacana vAcaspatikI tAtparya-TIkAkA nahIM hai, kintu nyAyavArtikakAra zrI udyotakarakA hai (nyAyavArtika pR0 236), jisa nyAyavArtika para vAcaspatikI tAtparyaTIkA hai / inakA samaya dharmakIrtise pUrva honA nirvivAda hai| ma0 ma0 gopInAtha kavirAja apanI 'hisTrI eNDa biblogrAfI Apha nyAya vaizeSika liTarecara' meM likhate haiM* ki-"vAcaspati aura jayanta samakAlIna hone cAhie, kyoMki jayantake granthoM para vAcaspatikA koI asara dekhane meM nahIM aataa|" 'jAtaJca' ityAdi vAkyake viSaya meM bhI unhoMne sandeha prakaTa karate hue likhA hai ki-"yaha vAkya kisI pUrvAcArya kA honA caahiye|" vAcaspatike pahale bhI zaMkarakhAmI Adi naiyAyika hue haiM, jinakA ullekha tattvasaMgraha Adi granthoMmeM pAyA jAtA hai| ma. ma. gaGgAdhara zAstrIne jayantako vAcaspatikA uttarakAlIna mAnakara * sarasvatI bhavana sIrIz2a III pArTa / - Jain Educationa International For Personal and Private Use Only Page #25 -------------------------------------------------------------------------- ________________ prastAvanA nyAyamaJjarI ( pR0 120 ) meM uddhRta 'yatnenAnumito'pyarthaH ' isa padyako TippaNI meM 'bhAmatI' TIkAkA likha diyA hai / para vastutaH yaha padya vAkyapadIya ( 1 - 34 ) kA hai aura nyAyamaJjarI kI taraha bhAmatI TIkA meM bhI uddhRta hI hai, mUlakA nahIM hai| nyAyasUtrake pratyakSa-lakSaNasUtra ( 1-1-4 ) kI vyAkhyA meM vAcaspati mizra likhate haiM ki-' vyavasAyAtmaka' padase savikalpaka pratyakSakA grahaNa karanA cAhiye tathA 'avyapadezya' padase nirvikalpaka jJAnakA / saMzayajJAnakA nirAkaraNa to 'avyabhicArI' padase ho hI jAtA hai, isaliye saMzayajJAnakA nirAkaraNa karanA 'vyavasAyAtmaka' padakA mukhya kArya nahIM hai / yaha bAta maiM 'gurUnnIta mArga' kA anugamana karake kaha rahA hU~ / isI taraha koI vyAkhyAkAra 'ayamazvaH' ityAdi zabdasaMsRSTa jJAnako ubhayajajJAna kahakara usakI pratyakSatAkA nirAkaraNa karaneke liye avyapadezya padakI sArthakatA batAte hai / vAcaspati 'ayamazvaH ' isa jJAnako ubhayajajJAna na mAnakara aindriyaka kahate haiM / aura vaha bhI apane guruke dvArA upadiSTa isa gAthAke AdhAra para - zabdajatvena zAbdazcet pratyakSaM cAkSajatvataH / spaSTagraharUpatvAt yuktamaindriyakaM hi tat // isaliye ve 'avyapadezya' padakA prayojana nirvikalpakA saMgraha karanA hI batalAte haiM / nyAyamaJjarI ( pR0 78 ) meM 'ubhayajajJAnakA vyavaccheda karanA avyapadezyapadakA kArya hai' isa matakA 'AcAryAH' isa zabdake sAtha ullekha kiyA gayA hai / usapara vyAkhyAkArakI anupapatti dikhAkara nyAyamaJjarIkArane ubhayajajJAnakA khaMDana kiyA hai / ma0 ma0 gaGgAdharazAstrIne isa 'AcAryAH' padake nIce 'tAtparyaTIkAyAM vAcaspati mizrAH' yaha TippaNI kI haiM / yahA~ yaha vicAraNIya hai ki yaha mata vAcaspati mizra kA hai yA anya kisI pUrvAcAryakA ? tAtparya - TIkA ( pR0 148 ) meM to spaSTa hI ubhayajajJAna nahIM mAnakara use aindriyaka kahA hai isaliye vaha mata vAcaspatikA to nahIM hai / vyomavatI* TIkA ( pR0 555 ) meM * "na, indriyasahakAriNA zabdena yujjanyate tasya vyavacchedArthatvAt, tathA akRtasamayo rUpaM pazyannapi cakSuSA rUpamiti na jAnIte rUpamitizabdoccAraNAnantaraM pratipadyata * ityubhayajaM jJAnam ; nanu ca zabdendriyayorekasmin kAle vyApArA'sambhavAdayuktametat / -tathAhi manasA'dhiSThitaM na zrotraM zabdaM gRhNAti punaH kriyAkrameNa cakSuSA sambandhe sati rUpagrahaNam / na ca zabdajJAna syaitAvatkAlamavasthAnaM sambhavatIti kathamubhayajaM jJAnam ? 'atraikA zrotrasambaddhe manasi kiyotpannA vibhAgamArabhate * riNA cakSuSA rUpajJAnamutpadyate ityubhayajaM jJAnam / yadi vA*** bhavatyevobhayajaM jJAnam"praza0 vyo0 pR0 555 / ... tataH svazAnasahAyazabdasahakA Jain Educationa International For Personal and Private Use Only Page #26 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa ubhayajajJAnakA spaSTa samarthana hai, ataH yaha mata vyomazivAcAryakA ho sakatA hai| vyomavatImeM na kevala ubhayajajJAnakA samarthana hI hai kintu usakA vyavaccheda bhI avyapadezya padase kiyA hai| hA~, usapara jo vyAkhyAkAra kI anupapatti hai vaha kadAcit vAcaspatikI tarapha laga sakatI hai; so bhI ThIka nahIM; kyoMki vAcaspatine apane gurukI jisa gAthAke anusAra ubhayajajJAnako aindriyaka mAnA hai, usase sApha mAlUma hotA hai ki vAcaspatike guruke sAmane ubhayajajJAnako mAnanevAle AcArya (saMbhavataH vyomazivAcArya) kI paramparA thI, jisakA khaNDana vAcaspatike gurune kiyA / aura jisa khaNDanako vAcaspatine apane gurukI gAthAkA pramANa dekara tAtparya-TIkAmeM sthAna diyA hai| isI taraha tAtparya-TIkAmeM (pR0 102) 'yadA jJAnaM tadA hAnopAdAnopekSAbuddhayaH phalam' isa bhASyakA vyAkhyAna karate hue vAcaspati mizrane upAdeyatAjJAnako 'upAdAna' padase liyA hai aura usakA krama bhI 'toyAlocana, toyavikalpa, dRSTatajAtIyasaMskArobodha, smaraNa, 'tajjAtIyaM cedam' ityAkArakaparAmarza' ityAdi batAyA hai| . nyAyamaMjarI (pR0 66 ) meM isI prakaraNameM zaGkA kI hai ki-'prathama AlocanajJAnakA phala upAdAnAdibuddhi nahIM ho sakatI; kyoMki usameM kaI kSaNoMkA vyavadhAna par3a jAtA haiM ? isakA uttara dete hue maMjarIkArane 'AcAryAH' zabda likhakara 'upAdeyatAjJAnako upAdAnabuddhi kahate haiM' isa matakA ullekha kiyA hai| isa 'AcAryAH' pada para bhI ma0 ma0 gaGgAdhara zAstrIne 'nyAyavArtika-tAtparyaTIkAyAM vAcaspati mizrAH' aisA TippaNa kiyA hai / nyAyamaJjarIke dvitIya saMskaraNake saMpAdaka paM0 sUryanArAyaNajI nyAyAcArya ne bhI unhIMkA anusaraNa karake use bar3e TAipameM heDiMga dekara chapAyA hai / maMjarIkArane isa matake bAda bhI eka vyAkhyAtAkA mata diyA hai / jo isa parAmarzAtmaka upAdeyatAjJAnako nahIM maantaa| yahA~ bhI yaha vicAraNIya hai ki-yaha mata svayaM vAcaspatikA hai yA unake pUrvavartI unake gurukA ? yadyapi yahA~ unhoMne apane gurukA nAma nahIM liyA hai, tathApi jaba vyomavatI* jaisI prazastapAdakI prAcIna TIkA (pR0 561) me isakA spaSTa samarthana hai, taba isa matakI paramparA bhI prAcIna hI mAnanA hogI aura 'AcAryAH' padase' vAcaspati na lie jAkara vyomaziva jaise koI prAcIna AcArya lenA hoNge| mAlUma hotA hai ma. ma. gaGgAdhara zAstrIne "jAtazca sambaddhaM cetyekaH kAla:' isa vacanako vAcaspatikA mAnaneke kAraNa hI ukta do sthaloM meM 'AcAryAH' pada para 'vAcaspati mizrA' aisI * "dravyAdijAtIyasya pUrva sukhaduHkhasAdhanatvopalabdheH tajjJAnAnantaraM yadyat dravyAdijAtIyaM tattatsukhasAdhanamityavinAbhAvasmaraNam , tathA cedaM dravyAdijAtIyamiti parAmarzajJAnam , tasmAt sukhasAdhanamiti vinizcayaH tata upAdeyazAnam..."-praza. vyo0 pR0 561 / Jain Educationa International For Personal and Private Use Only Page #27 -------------------------------------------------------------------------- ________________ prastAvanA : TippaNI kara dI hai, jisakI paramparA calatI rhii| hA~, ma0 ma0 gopInAtha kavirAjane avazya hI use sandeha koTimeM rakhA hai| bhaTTa jayantakI samayAvadhi-jayanta maMjarImeM dharmakIrtike matakI samAlocanAke sAtha hI sAtha unake TIkAkAra dharmottarakI AdivAkyakI carcAko sthAna dete haiM / tathA prajJAkaraguptake 'ekamevedaM harSaviSAdAdyanekAkAravivarta pazyAmaH tatra yatheSTaM saMjJAH kriyantAm' (bhikSu rAhulajIkI vArtikAlaMkArakI presakaoNpI pR. 429) isa vacanakA khaMDana karate haiM, (nyAyamaMjarI pR0 74) / .. bhikSu rAhulajIne TibeTiyana guruparamparAke anusAra dharmakIrtikA samaya I0 625, prajJAkaraguptakA 700, dharmottara aura raviguptakA 725 IsvI likhA hai / jayantane eka jagaha raviguptakA bhI nAma liyA hai| ataH jayantakI pUrvAvadhi -76. A. D. tathA uttarAvadhi 840 A.D. honI caahie| kyoMki vAcaspatikA nyAyasUcInibandha 841 A. D. meM banAyA gayA hai, isake pahile bhI ve brahmasiddhi, tattvabindu aura tAtparyaTIkA likha cuke haiN| saMbhava hai ki vAcaspatine apanI AdyakRti nyAyakaNikA 815 I0 ke AsapAsa likhI ho / isa nyAyakaNikA meM jayantakI nyAyamaMjarIkA ullekha honese jayantakI uttarAvadhi 840 A. D. hI mAnanA samucita jJAta hotA hai| yaha samaya jayantake putra abhinanda dvArA dI gaI jayantakI pUrvajAvalIse bhI saMgata baiThatA hai / abhinanda apane kAdambarIkathAsArameM likhite haiM ki "bhAradvAja kulameM zakti nAmakA gaur3a brAhmaNa thaa| usakA putra mitra, mitrakA putra zaktisvAmI huaa| yaha zaktisvAmI karkoTavaMzake rAjA muktApIDa lalitAdityake maMtrI the| zaktisvAmIke putra kalyANasvAmI, kalyANasvAmIke putra candra tathA candrake putra jayanta hue, jo navavRttikArake nAmase mazahUra the / jayantake abhinanda nAmakA putra huaa|" * kAzmIrake karkoTa vaMzIya rAjA muktApIDa lalitAdityakA rAjya kAla 733 se 768 A. D. taka rahA hai* / zaktisvAmI ke, jo apanI praur3ha avasthAmeM mantrI hoMge, apane mantritatkAlake pahile hI I0 720 meM kalyANasvAmI utpanna ho cuke hoNge| isake anantara yadi pratyeka pIDhIkA samaya 20 varSa bhI mAna liyA jAya to kalyANa khAmike IkhI san 740 meM candra, candrake I0 760 meM jayanta utpanna hue aura unhoMne IkhI 800 takameM apanI 'nyAyamaMjarI' banAI hogii| isaliye vAcaspatike samayameM jayanta vRddha hoMge aura vAcaspati inheM Adara kI dRSTise dekhate hoNge| yahI kAraNa hai ki unhoMne apanI AdyakRtimeM nyAyamaMjarIkArakA smaraNa kiyA hai| . * dekho, saMskRtasAhityakA itihAsa, pariziSTa (kha) pR0 15 / -..., Jain Educationa International For Personal and Private Use Only Page #28 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa jayantake isa samayakA samarthaka eka prabala pramANa yaha hai ki-haribhadrasUrine apane SaDdarzanasamuccaya (zlo0 20) meM nyAyamaMjarI (vijayAnagaraM saM0 pR0 129) ke "gmbhiirgrjitaarmbhnirbhinngirighvraaH| rolmbgvlvyaaltmaalmlintvissH|| tvnggttddilltaasnggpishnggottunggvigrhaaH| vRSTiM vyabhicarantIha naivaMprAyAH pyomucH||" ina do zlokoMke dvitIya pAdoMko jaisAkA taisA zAmila kara liyA hai| prasiddha itivRttajJa muni jinavijayajIne 'jaina sAhityasaMzodhaka' (bhAga 1 aMka-1) meM aneka pramANoMse, khAsakara udyotanasUrikI kuvalayamAlA kathAmeM haribhadrakA gururUpase ullekha honeke kAraNa haribhadrakA samaya I0 700 se 770 taka nirdhArita kiyA hai| kuvalayamAlA kathAkI samApti zaka 700 (I. 778) meM huI thii| merA isa viSayameM itanA saMzodhana hai ki usa samayakI AyuHsthiti dekhate hue haribhadrakI nirdhArita Ayu khalpa mAlUma hotI hai| unake samayakI uttarAvadhi I0 810 taka mAnanese ve nyAyamaMjarIko dekha skeNge| haribhadra jaise saikar3o prakaraNoMke racayitA vidvAnke lie 100 varSa jInA asvAbhAvika nahIM ho sakatA / ataH I0 710 se 810 taka samayavAle haribhadrasUrike dvArA nyAyamaMjarIke zlokoMkA apane granthameM zAmila kiyA jAnA jayantake 760 se 840 I. takake samayakA prabala sAdhakapramANa hai| A0 prabhAcandrane vAtsAyanabhASya evaM nyAyavArtikakI apekSA jayantakI nyAyamaJjarI evaM nyAyakalikAkA hI adhika parizIlana evaM samucita upayoga kiyA hai| SoDazapadArthake nirUpaNameM jayantakI nyAyamaJjarIke hI zabda apanI AbhA dikhAte haiN| prabhAcandrako nyAyamaMjarI khabhyasta thii| ve kahIM kahIM maMjarIke hI zabdoMko 'tathA cAha bhASyakAraH' likhakara uddhRta karate haiM / bhUtacaitanyavAdake pUrvapakSameM nyAyamajarI meM 'api ca' karake uddhRta kI gaI 17 kArikAe~ nyAyakumudacandrameM bhI jyoMkI tyoM uddhRta kI gaI haiM / jayantake kArakasAkalyakA sarvaprathama khaNDana prabhAcandrane hI kiyA hai / nyAyamaJjarIkI nimnalikhita tIna kArikAe~ bhI nyAyakumudacandrameM uddhRta kI gaI haiN| ........ '. (nyAyakumuda0 pR0 336 ) "jJAtaM samyagasamyagvA yanmokSAya bhavAya vaa| . tatprameyamihAbhISTaM na pramANArthamAtrakam // " [nyAyamaM0 pR0 447] . (nyAyakumuda0 pR0 491) "bhUyo'vayavasamAnyayogo yadyapi mnyte| / sAdRzyaM tasya tu jJaptiH gRhIte pratiyogini // " [nyAyamaM0 pR0 146] . ... (nyAyakumuda0 pR0 511) "nanvastyeva gRhadvAravartinaH sNgtigrhH| ... bhAvenAbhAvasiddhau tu kathametadbhaviSyati // " [nyAyamaM0 pR0 38]... .. Jain Educationa International For Personal and Private Use Only Page #29 -------------------------------------------------------------------------- ________________ : prastAvanA 21 * isa taraha nyAyakumudacandrake AdhArabhUta granthoMmeM nyAyamaMjarIkA nAma likhA jA sakatA hai| vAcaspati aura prabhAcandra-SaDdarzanaTIkAkAra vAcaspatine apanA nyAyasUcInibandha I0 841 meM samApta kiyA thA / inane apanI tAtparyaTIkA (pR0 165) meM sAMkhyoM ke anumAna ke mAtrAmAtrika Adi sAta bheda ginAe haiM aura unakA khaMDana kiyA hai| nyAyakumudacandra (pR. 462) meM bhI sAMkhyoMke anumAnake inhIM sAta bhedoMke nAma nirdiSTa haiM / vAcaspatine zAMkarabhASyakI bhAmatI TIkAmeM avidyAse avidyAke uccheda karane ke lie "yathA payaH payosntaraM jarayati svayaM ca jIryati, viSaM viSAntaraM zamayati svayaM ca zAmyati, yathA vA katakarajo rajo'ntarAvile pAthasi prakSiptaM rajontarANi bhindat svayamapi bhidyamAnamanAvilaM pAthaH karoti..." ityAdi dRSTAnta die haiN| prabhAcandrane prameyakamalamArtaNDa (pR0 66) meM inhIM dRSTAntoM ko pUrvapakSa meM upasthita kiyA hai| nyAyakumudacandrake vidhivAdake pUrvapakSameM vidhivivekake sAthahI sAtha usakI vAcaspatikRta nyAyakaNikA TIkAkA bhI paryApta sAdRzya pAyA jAtA hai / vAcaspatike ukta I0 841 samayakA sAdhaka eka pramANa yaha bhI hai ki inhoMne tAtparyaTIkA (pR0 217) meM zAntarakSitake tattvasaMgraha (zlo. 200) se nimnalikhita zloka uddhRta kiyA hai-"nartakIcUlatAkSepo na hyekaH pAramArthikaH / anekANusamUhatvAt ekalaM tasya kalpitam // " zAntarakSitakA samaya I0 762 hai| zavara RSi aura prabhAcandra-jaiminisUtra para zAbarabhASya likhane vAle maharSi zabarakA samaya IsAkI tIsarI sadI taka samajhA jAtA hai| zAbarabhASyake Upara hI kumArila aura prabhAkara ne vyAkhyAe~ likhI haiM / A0 prabhAcandrane zabdanityatvavAda, vedApauruSeyatvavAda, AdimeM kumArila ke zlokavArtikake sAtha hI sAtha zAbarabhASya kI dalIloM ko bhI pUrvapakSameM rakhA hai| zAbarabhASya se hI "gaurityatra kaH zabdaH ? gakAraukAravisarjanIyA iti bhagavAnupavarSaH" yaha upavarSa RSi kA mata prameyakamalamArtaNDa (pR0 464 ) meM uddhRta kiyA gayA hai / nyAyakumudacandra (pR. 279) meM zabdako vAyavIya mAnanevAle zikSAkAra mImAMsakoMkA mata bhI zAbarabhASyase hI uddhRta huA hai| isake sivAya nyAyakumudacandra meM zAbarabhASyake kaI vAkya pramANarUpameM aura pUrvapakSa meM uddhRta kie gae haiN| kumArila aura prabhAcandra-bhaTTa kumArilane zAbarabhASya para mImAMsAzlokavArtika, tantravArtika aura TupTIkA nAmakI vyAkhyA likhI hai kumArilane apane tantravArtika (pR0 251-253 ) meM vAkyapadIyake nimnalikhita zlokakI samAlocanA kI hai . "astyarthaH sarvazabdAnAmiti pratyAyyalakSaNam / apUrvadevatAkhagaiH samamAhurgavAdiSu // " [ vAkyapa0 2 / 121] isI taraha tatravArtika (pR0 209-10) meM vAkyapadIya (117) ke Jain Educationa International For Personal and Private Use Only Page #30 -------------------------------------------------------------------------- ________________ 22 prameyakamalamArtaNDa "tattvAvabodhaH zabdAnAM nAsti vyAkaraNAdRte" aMza uddhRta hokara khaMDita huA hai| mImAMsAzlokavArtika (vAkyAdhikaraNa zlo0 51) meM vAkyapadIya (2 / 1-2) meM nirdiSTa dazavidha yA aSTavidha vAkyalakSaNoMkA samAlocana kiyA gayA hai| bhartRharike sphoTavAdakI AlocanA bhI kumArilane mImAMsAzlokavArtikake sphoTavAdameM bar3I prakharatAse kI hai / cInI yAtrI itsiMgane apane yAtrAvivaraNameM bhartRharikA mRtyusamaya I0 650 batAyA hai ataH bhartRharike samAlocaka kumArilakA samaya IkhI 7 vIM zatAbdI kA uttara bhAga mAnanA samucita hai| A0 prabhAcandrane prameyakamalamArtaNDa aura nyAyakumudacandrameM sarvajJavAda, zabdanityatvavAda, vedA. pauruSeyatvavAda, AgamAdipramANoMkA vicAra,prAmANyavAda Adi prakaraNoMmeM kumArilake zlokavArtikase pacAsoM kArikAe~ uddhRta kI haiM / zabdanityatvavAda Adi prakaraNoMmeM kumArilakI yuktiyoMkA silasilevAra sapramANa uttara diyA gayA hai / kumArilane AtmAko vyAvRttyanugamAtmaka yA nityAnityAtmaka mAnA hai| prabhAcandrane AtmAkI nityAnityAtmakatAkA samarthana karate samaya kumArilakI "tasmAdubhayahAnena vyAvRttyanugamAtmakaH" Adi kArikAe~ apane pakSa ke samarthanameM bhI uddhRta kI haiN| isI taraha sRSTikartavakhaMDana, brahmavAdakhaMDana, AdimeM prabhAcandra kumArilake sAtha sAtha calate haiM / sArAMza yaha hai ki prabhAcandra ke sAmane kumArilakA mImAMsAzlokavArtika eka viziSTa granthake rUpa meM rahA hai| isIlie isakI AlocanA bhI jamakara kI gaI hai| zlokavArtika kI bhaTTa umbekakRta tAtparyaTIkA abhI hI prakAzita huI hai| isa TIkAkA AloDana bhI prabhAcandrane khUba kiyA hai| sarvajJavAdameM kucha kArikAe~ aisI bhI uddhRta haiM jo kumArilake maujUdA zlokavArtikameM nahIM pAI jAtI / saMbhava hai ye kArikAe~ kumArilakI bRhaTTIkA yA anya kisI grantha kI hoN| maMDana mizra aura prabhAcandra-A0 maMDanamizrake mImAMsAnukramaNI, vidhiviveka, bhAvanAviveka, naiSkarmyasiddhi, brahmasiddhi, sphoTasiddhi Adi grantha prasiddha haiM / inakA samaya IsAkI 8 vIM zatAbdIkA pUrvabhAga hai / AcArya vidyAnandane (I. 9 vIM zatAbdI kA pUrvabhAga) apanI aSTasahasrImeM maNDanamizra kA nAma liyA hai| yataH maNDanamizra apane granthomeM saptamazatakavI kumArilakA nAmollekha karate haiN| ataH inakA samaya I0 kI saptamazatAbdIkA antimabhAga tathA 8 vIM sadI kA pUrvArdha sunizcita hotA hai| A0 prabhAcandra ne nyAyakumudacandra (pR. 149) meM maMDanamizrakI brahmAsiddhikA "AhurvidhAtR pratyakSaM" zloka uddhRta kiyA hai| nyAyakumudacandra (pR0 572) meM vidhivAdake pUrvapakSameM maMDanamizrake vidhivivekameM varNita aneka vidhivAdiyoMkA nirdeza kiyA gayA hai| unake matanirUpaNa tathA samAlocana meM vidhiviveka hI AdhArabhUta mAlUma hotA hai| ... 1 dekho bRhatI dvi0 bhAgakI prastAvanA / Jain Educationa International For Personal and Private Use Only Page #31 -------------------------------------------------------------------------- ________________ . prastAvanA . prabhAkara aura prabhAcandra-zAbarabhASyakI bRhatI TIkAke racayitA prabhAkara karIba karIba kumArilake samakAlIna the / bhaTTa kumArilakA ziSya parivAra bhATTake nAmase khyAta huA tathA prabhAkara ke ziSya prAbhAkara yA gurumatAnuyAyI kahalAe / prabhAkara viparyayajJAnako smRtipramoSa yA vivekAkhyAti rUpa mAnate haiN| ye abhAvako khatantra pramANa nahIM maante| vedavAkyoMkA artha niyogaparaka karate haiN| prabhAcandrane apane granthoM meM prabhAkarake smRtipramoSa, niyogavAda Adi sabhI siddhAntoM kA vistRta khaMDana kiyA hai| zAlikanAtha aura prabhAcandra-prabhAkarake ziSyoMmeM zAlikanAthakA apanA viziSTa sthAna hai| inakA samaya IsAkI 8 vIM zatAbdI hai / inhoMne bRhatIke Upara RjuvimalA nAma kI paJjikA likhI hai / prabhAkaraguruke siddhAntoMkA vivecana karaneke lie inhoMne prakaraNapaJcikA nAmakA khatantra grantha bhI likhA hai| ye andhakArako svatantra padArtha nahIM mAnate kintu jJAnAnutpattiko hI andhakAra kahate haiN| A0 prabhAcandrane prameyakamalamArtaNDa (pR. 238) tathA nyAyakumudacandra (pR0 666) meM zAlikanAthake isa matakI vistRta samIkSA kI hai| zaGkarAcArya aura prabhAcandra-Adya zaGkarAcAryake brahmasUtrazAGkarabhASya, gItAbhASya, upaniSadbhASya Adi anekoM grantha prasiddha haiM / inakA samaya I0 788 se 820 taka mAnA jAtA hai| zAGkarabhASyameM dharmakIrtike 'sahopalambhaniyamAt' hetukA khaNDana honese yaha samaya samarthita hotA hai| A0 prabhAcandrane zaGkarake anirvacanIyArthakhyAtivAdakI samAlocanA prameyakamalamArtaNDa tathA nyAyakumudacandrameM kI hai| nyAyakumudacandrake paramabrahmavAdake pUrvapakSameM zAGkarabhA. dhyake AdhAra se hI vaiSamya naighaNya Adi doSoMkA parihAra kiyA gayA hai| surezvara aura prabhAcandra-zaGkarAcArya ke ziSyoMmeM surezvarAcAryakA nAma ullekhanIya hai / inakA nAma vizvarUpa bhI thA / inhoMne taittirIyopaniSadbhASyavArtika, bRhadAraNyakopaniSadbhASyavArtika, mAnasollAsa, paJcIkaraNavArtika, kAzImRtimokSavicAra, naiSkarmyasiddhi Adi grantha vanAe haiN| A0 vidyAnanda (IsAkI 9 vIM zatAbdI ) ne aSTasahasrI ( pR0 162) meM bRhadAraNyakopaniSadbhASyavArtikase "brahmAvidyAvadiSTaM cennanu" ityAdi kArikAe~ uddhRta kI haiN| ataH inakA samaya bhI IsAkI 9 vIM zatAbdIkA pUrvabhAga honA caahie| ye zaGkarAcArya (i. 7.8 se 820 ke sAkSAt ziSya the / A0 prabhAcandrane prameyakamalamArtaNDa (pR. 44-45) tathA nyAyakumudacandra (pR0 141) meM brahmavAdake pUrvapakSameM inake bRhadAraNyakopaniSadbhASyavArtika (3 / 5 / 43-44) se "yathA vizuddhamAkAzaM" Adi do kArikAe~ uddhRta kI haiN| 1 draSTavya-acyutapatra varSa 3 aGka 4 meM ma. ma. gopInAtha kavirAja kA lekh| Jain Educationa International For Personal and Private Use Only Page #32 -------------------------------------------------------------------------- ________________ 24 prameyakamalamArtaNDa bhAmaha aura prabhAcandra-bhAmahakA kAvyAlaGkAra grantha upalabdha hai / zAntarakSitane tattvasaMgraha (pR. 291) meM bhAmahake kAvyAlaGkArakI apohakhaNDana vAlI "yadi gaurityayaM zabdaH" Adi tIna kArikAoMkI samAlocanA kI hai| ye kArikAe~ kAvyAlaGkArake 6 veM pariccheda (zlo0 17-19) meM pAI jAtI haiM / tattvasaMgrahakArakA samaya I0 705-762 taka sunirNIta hai / bauddhasammata pratyakSake lakSaNakA khaNDana karate samaya bhAmahane (kAvyAlaGkAra 516) diGnAgake mAtra 'kalpanApoDha' padavAle lakSaNakA khaMDana kiyA hai, dharmakIrtike 'kalpanApoDha aura abhrAnta' ubhayavizeSaNavAle lakSaNakA nahIM / isase jJAta hotA hai ki bhAmaha diGnAgake uttaravartI tathA dharmakIrtike pUrvavartI haiM / antataH inakA samaya IsAkI 7 vIM zatAbdI kA pUrvabhAga hai / A0 prabhAcandrane apohavAdakA khaNDana karate samaya bhAmahakI apohakhaNDanaviSayaka "yadi gaurityayaM" Adi tInoM kArikAe~ prameyakamalamArtaNDa (pR0 432 ) meM uddhRta kI haiM / yaha bhI saMbhava hai ki ye kArikAe~ sIdhe bhAmahake granthase uddhRta na hokara tattvasaMgrahake dvArA uddhRta huI hoN| bANa aura prabhAcandra-prasiddha gadyakAvya kAdambarIke racayitA bANabhaTTa, samrATa harSavardhana (rAjya 606 se 648 I.) kI sabhAke kaviratna the / inhoMne harSacaritakI bhI racanA kI thii| bANa, kAdambarI aura harSacarita donoM hI granthoMko pUrNa nahIM kara sake / inakI kAdambarIkA Adyazloka "rajojuSe janmani sattvavRttaye" prameyakamalamArtaNDa (pR. 298 ) meM uddhRta hai / A0 prabhAcandrane vedApauruSeyatvaprakaraNameM (prameyaka0 pR0 393) kAdambarIke kartRvake viSayameM sandehAtmaka ullekha kiyA hai-"kAdambaryAdInAM kartRvizeSe vipratipatteH"arthAt kAdambarI Adike kartAke viSayameM vivAda hai| isa ullekhase jJAta hotA hai ki prabhAcandrake samayameM kAdambarI Adi granthoMke kartA vivAdagrasta the / hama prabhAcandrakA samaya Age IsAkI gyArahavIM zatAbdI siddha kreNge| mAgha aura prabhAcandra-zizupAlavadha kAvyake racayitA mAgha kavikA samaya I0 660-675 ke lagabhaga hai / mAghakavike pitAmaha suprabhadeva rAjA varmalAtake mantrI the| rAjA varmalAta kA ullekha I0 625 ke eka zilAlekhameM vidyamAna hai ataH inake nAtI mAgha kavikA samaya I0 675 taka mAnanA samucita hai| prabhAcandrane mAghakAvya ( 123) kA "yugAntakAlapratisaMhRtAtmano..." zloka prameyakamalamArtaNDa (pR. 688) meM uddhRta kiyA hai| isase jJAta hotA hai ki prabhAcandrane mAghakAvyako dekhA thaa| (avaidikadarzana) azvaghoSa aura prabhAcandra-azvaghoSakA samaya IsAkA dvitIya zataka mAnA jAtA hai| inake buddhacarita aura saundarananda do mahAkAvya prasiddha haiN| 1 dekho saMskRta sAhityakA itihAsa pR0 143 / Jain Educationa International For Personal and Private Use Only Page #33 -------------------------------------------------------------------------- ________________ prastAvanA saundaranandameM azvaghoSane prasaGgataH bauddhadarzanake kucha padArthoMkA bhI sAragarbha vive. cana kiyA hai| A0 prabhAcandrane zUnyanirvANavAdakA khaMDana karate samaya pUrvapakSameM (prameyaka0 pR0 687) saundaranandakAvyase nimnalikhita do zloka uddhRta kie haiM... . . "dIpo yathA nirvRtimabhyupeto naivAvaniM gacchati nAntarikSam / dizaM na kAzcid vidizaM na kAJcit snehakSayAt kevalameti zAntim // jIvastathA nirvRtimabhyupeto naivAvaniM gacchati naantrikssm|| - dizaM na kAJcidvidizaM na kAJciklezakSayAt kevalameti zAntim // " __ [saundarananda 16 / 28,29] - - nAgArjuna aura prabhAcandra-nAgArjuna kI mAdhyamikakArikA aura vigrahavyAvartinI do grantha prasiddha haiM / ye IsAkI tIsarI zatAbdIke vidvAn haiM / inheM zUnyavAdake prasthApaka honekA zreya prApta hai / mAdhyamikakArikAmeM inhoMne vistRta parIkSAe~ likhakara zUnyavAdako dArzanika rUpa diyA hai / vigrahavyAvartinI bhI isI taraha zUnyavAdakA samarthana karanevAlA choTA prakaraNa hai| prabhAcandrane nyAya kumudacandra (pR0 132). meM mAdhyamikake zUnyavAdakA khaMDana karate samaya pUrvapakSameM pramANavArtikakI kArikAoMke sAtha hI sAtha mAdhyamikakArikAse bhI 'na khato nApi parataH' aura 'yathA mayA yathA khapno ...' ye do kArikAe~ uddhRta kI haiN| * vasubandhu aura prabhAcandra-vasubandhukA abhidharmakoza grantha prasiddha hai / inakA samaya I0 400 ke karIba mAnA jAtA hai / abhidharmakoza bahuta aMzoMmeM bauddhadarzanake sUtragranthakA kArya karatA hai / prabhAcandrane nyAyakumudacandra (pR0 390) meM vaibhASika sammata dvAdazAGga pratItyasamutpAdakA khaMDana karate samaya pratItyasamutpAdakA pUrvapakSa vasubandhuke abhidharmakozake AdhArase hI likhA hai| usameM yathAvasara abhidharmakozase' 2 / 3 kArikAe~ bhI uddhRta kI haiN| dekho nyAyakumudacandra pR0 395 / diGnAga aura prabhAcandra-A0 dinAgakA sthAna bauddhadarzanake viziSTa saMsthApakoMmeM hai / inake nyAyapraveza, aura pramANasamuccaya prakaraNa mudrita haiN| inakA samaya I0 425 ke AsapAsa mAnA jAtA hai| pramANasamuccayameM pratyakSako kalpanApoDha lakSaNa kiyA hai / isameM abhrAntapada dharmakIrtine jor3A hai / inhIMke pramANasamuccaya para dharmakIrtine pramANavArtika racA hai| bhikSu rAhulajIne dignAga ke AlambanaparIkSA, trikAlaparIkSA, aura hetucakraDamaru Adi granthoMkA bhI ullekha kiyA hai / A0 prabhAcandrane prameyakamalamArtaNDa (pR. 80) meM stutazca advaitAdiprakaraNAnAmAdau dignAgAdibhiH sadbhiH' likhakara pramANasamuccayakA 1 vAdanyAya pariziSTa pR0 VI. Jain Educationa International For Personal and Private Use Only Page #34 -------------------------------------------------------------------------- ________________ 26 prameyakamalamArttaNDa 'pramANabhUtAya' ityAdi maMgalazlokAMza uddhRta kiyA hai / isI taraha apohavAda ke pUrvapakSa ( prameyaka0 pR0 436 ) meM dignAgake nAmase nimnalikhita gadyAMza bhI uddhRta kiyA hai - "dibhAgena vizeSaNavizeSyabhAvasamarthanArtham 'nIlotpalAdizabdA arthAntaranivRttiviziSTAnarthAnAhuH' ityuktam / " dharmakIrti aura prabhAcandra - bauddhadarzanake yugapradhAna AcArya dharmakIrti isAkI 7 vIM zatAbdI meM nAlandAke bauddhavidyApIThake AcArya the / inakI lekhanIne bhAratIya darzanazAstroMmeM eka yugAntara upasthita kara diyA thA / dharmakIrtine vaidikasaMskRti para dRr3ha prahAra kie haiM / yadyapi inakA uddhAra karaneke lie vyoma - ziva, jayanta, vAcaspati mizra, udayana Adi AcAryoMne kucha uThA nahIM rakhA / para bauddhoMke khaMDanameM jitanI kuzalatA tathA satarkatA se jainAcAryoMne lakSya diyA hai utanA anyane nahIM / yahI kAraNa hai ki akalaGka, haribhadra, anantavIrya, vidyAnanda, prabhAcandra, abhayadeva, vAdidevasUri Adike jainanyAyazAstra ke granthoMkA bahubhAga bauddhoM khaMDanane hI roka rakhA hai / dharmakIrtike samaya ke viSayameM maiM vizeSa UhApoha "akalaGkagranthatraya" kI prastAvanA ( pR0 18 ) meM kara AyA hU~ / inake pramANavArttika, hetubindu, nyAyabindu, santAnAntarasiddhi, vAdanyAya, sambandhaparIkSA Adi granthoMkA prabhAcandrako gaharA abhyAsa thA / ina granthoM kI anekoM kArikAe~, khAsakara pramANavArtika kI kArikAe~ prabhAcandrake granthoMmeM uddhRta haiM / mAlUma hotA hai ki sambandhaparIkSAkI atha se iti taka 23 kArikAe~ prameyakamalamArttaNDake sambandhavAdake pUrvapakSa meM jyoM kI tyoM rakhI gaI haiM, aura khaNDita huI haiM / vidyAnandake tattvArthazlokavArttika meM isakI kucha kArikAe~ hI uddhRta haiM / vAdanyAyakA "hasati hasati svAmini" Adi zloka prameyakamalamArttaNDa meM uddhRta hai / saMvedanAdvaita ke pUrvapakSa meM dharmakIrtike 'sahopalambhaniyamAt' Adi hetuoMkA nirdeza kara bahuvidha vikalpajAloMse khaNDana kiyA gayA hai / vAdanyAyakI "asAdhanAGgavacanamadoSodbhAvanaM dvayoH " kArikAkA aura isake vividha vyAkhyAnoMkA sayuktika uttara prameyakamalamArttaNDa meM diyA gayA hai / ina saba granthoMke avataraNa aura unase kI gaI tulanA nyAyakumudacandrake TippaNoMmeM dekhanI cAhie / prajJAkaragupta aura prabhAcandra-dharmakIrtike vyAkhyAkAroMmeM prajJAkaraguptakA apanA khAsa sthAna hai / unhoMne pramANavArtika para pramANavArtikAlaGkAra nAmakI vistRta vyAkhyA likhI hai inakA samaya bhI IsAkI 7 vIM zatAbdIkA antima bhAga aura AThavIMkA prArambhika bhAga hai / inakI pramANavArtikAlaGkAra TIkA vArtikAlaGkAra aura alaGkArake nAmase bhI prakhyAta rahI hai / inhIMke vArtikA - laGkArase bhAvanA vidhi niyogakI vistRta carcA vidyAnandake granthoM dvArA prabhAcandrake nyAyakumudacandrameM avatIrNa huI hai / itanA vizeSa hai ki - vidyAnanda aura prabhAcandra prajJAkaraguptakRta bhAvanA vidhi Adike khaMDanakA bhI sthAna sthAna para vizeSa samAlocana kiyA hai / prameyakamalamArttaNDa ( pR0 380 ) meM prajJAkarake For Personal and Private Use Only Jain Educationa International Page #35 -------------------------------------------------------------------------- ________________ prastAvanA bhAvikAraNavAda aura bhUtakAraNavAdakA ullekha prajJAkarakA nAma dekara kiyA gayA hai| prajJAkaraguptane apane isa matakA pratipAdana pramANavArtikAlaGkAra meM kiyA hai| bhikSu rAhulasAMkRtyAyanake pAsa isakI hastalikhita kApI hai / prabhAcandrane. dharmakIrtike pramANavArtikakI taraha unake ziSya prajJAkarake vArtikAlaGkArakA bhI Alocana kiyA hai| - prabhAcandrane jo brAhmaNavajAtikA khaNDana likhA hai, usameM zAntarakSitake tattvasaMgrahake sAtha hI sAtha prajJAkaragupta ke vArtikAlaGkArakA bhI prabhAva mAlUma hotA hai| ye bauddhAcArya apanI saMskRti ke anusAra sadaiva jAtivAda para khaDgahasta rahate the| dharmakIrtine pramANavArtikake nimnalikhita zlokameM jAtivAdake madako jaDatAkA cihna batAyA hai "vedaprAmANyaM kasyacitkartRvAdaH snAne dharmecchA jaativaadaavlepH| santApArambhaH pApahAnAya ceti dhvastaprajJAnAM paJca liGgAni jADye // uttarAdhyayanasUtra meM 'kammuNA bamhaNo hoi kammuNA hoi khattio' likhakara karmaNA jAtikA spaSTa samarthana kiyA gayA hai| . .. - di. jainAcAryoM meM varAGgacaritrake kartA jaTAsiMhanandine varAGgacaritake 25 3 adhyAyameM brAhmaNavajAtikA nirAsa kiyA hai| aura bhI raviSeNa, amitagati Adine jAtivAdake khilApha thor3A bahuta likhA hai para tarkagranthoMmeM sarvaprathama hama prabhAcandrake hI granthoMmeM janmanA jAtikA sayuktika khaNDana yatheSTa vistArake sAtha pAte haiN| karNakagomi aura prabhAcandra-pramANavArtikake tRtIyapariccheda para dharmakIrtikI khopajJavRtti bhI upalabdha hai| isa vRttipara karNakagomikI vistRta TIkA hai / isa TIkAmeM prajJAkara guptake pramANavArtikAlaGkArakA 'alaGkAra' zabdase ullekha hai| isameM maNDanamizrakI brahmasiddhikA 'AhurvidhAtR' zloka uddhRta hai / ataH inakA samaya I0 8 vIM sadIkA pUrvArdha saMbhava hai| nyAyakumudacandrake zabdanityatvavAda, vedApauruSeyatvavAda, sphoTavAda Adi prakaraNoM para karNakagomikI khavRttiTIkA apanA pUrA asara rakhatI hai / isake avataraNa ina prakaraNoMke TippaNoM meM dekhanA caahiye| zAntarakSita, kamalazIla aura prabhAcandra-tattvasaMgrahakAra zAntarakSita tathA tattvasaMgrahapaJjikAke racayitA kamalazIla nAlandAvizvavidyAlayake AcArya the| zAntarakSitakA samaya I. 705 se 762 tathA kamalazIlakA samaya I0 713 se 763 hai| zAntarakSitakI apekSA kamalazIlakI prAvAhika prasAda 1 isake avataraNa akalaMka granthatrayakI prastAvanA pR0 27 meM dekhanA cAhie / 2ina AcAryoMke granthoMke avataraNake lie dekho nyAyakumudacandra pR0778 tti09| 3 dekho tattvasaMgrahakI prastAvanA pR0 Xovi Jain Educationa International For Personal and Private Use Only Page #36 -------------------------------------------------------------------------- ________________ 28 prameyakamalamArtaNDa guNamayI bhASAne prabhAcandrako atyadhika AkRSTa kiyA hai| yoM to prabhAcandrake prAyaH pratyeka prakaraNapara kamalazIlakI paJjikA apanA unmukta prabhAva rakhatI hai para isake lie SaTpadArthaparIkSA, zabdabrahmaparIkSA, IzvaraparIkSA, prakRtiparIkSA, zabdanityatvaparIkSA Adi parIkSAe~ khAsa taurase draSTavya haiM / tattvasaMgrahakI sarvajJaparIkSAmeM kumArilakI pacAsoM kArikAe~ uddhRta kara pUrvapakSa kiyA gayA hai / inameMse anekoM kArikAe~ aisI haiM jo kumArilake zlokavArtikameM nahIM pAi jaatiiN| kucha aisI hI kArikAe~ prabhAcandrake prameyakamalamArtaNDa aura nyAyakumudacandrameM bhI uddhRta haiN| saMbhava hai ki ye kArikAe~ kumArilake granthase na lekara tattvasaMgrahase hI lI gaI hoN| tAtparya yaha ki prabhAcandrake AdhArabhUta granthoMmeM tattvasaMgraha aura usakI paJjikA agrasthAna pAneke yogya hai| __ arcaTa aura prabhAcandra-dharmakIrtike hetubindu para arcaTakRta TIkA upalabdha hai| isakA ullekha anantavIryane apanI siddhivinizcayaTIkAmeM anekoM sthaloMmeM kiyA hai / 'hetulakSaNasiddhi' meM to dharmakIrtike hetubinduke sAthahI sAtha arcaTakRta vivaraNakA bhI khaNDana hai| arcaTakA samaya bhI karIba IsAkI 9 vIM zatAbdI honA cAhiye / arcaTane apane hetubinduvivaraNameM sahakArikha do prakArakA batAyA hai-1 ekArthakArikha, 2 parasparAtizayAdhAyakala / A0 prabhAcandrane prameyakamalamArtaNDa (pR0 10) meM kArakasAkalyavAdakI samIkSA karate samaya sahakArikhake yahI do vikalpa kiye haiN| dharmottara aura prabhAcandra-dharmakIrtike nyAyabindu para A0 dharmottarane TIkA racI hai| bhikSu rAhulajI dvArA likhita TibeTiyana guruparamparAke anusAra inakA samaya I0 725 ke AsapAsa hai| A0 prabhAcandrane apane prameyakamalamArtaNDa (pR0 2) tathA nyAyakumudacandra (pR. 20) meM sambandha, abhidheya, zakyAnuSThAneSTaprayojanarUpa anubandhatrayakI carcA meM, jo unmattavAkya, kAkadantaparIkSA, mAtRvivAhopadeza tathA sarvajvaraharatakSakacUDAratnAlaGkAropadezake udAharaNa die haiM ve dharmottarakI nyAyabinduTIkA (pR. 2) ke prabhAvase achUte nahIM haiM / inakI zabdaracanA karIba karIba eka jaisI hai| isI taraha nyAyakumudacandra (pR. 26) meM pratyakSa zabdakI vyAkhyA karate samaya akSAzritalako pratyakSazabdakA vyutpattinimitta batAyA hai aura akSAzritalopalakSita arthasAkSAtkArikha ko pravRttinimitta / ye prakAra bhI nyAyabinduTIkA (pR0 11) se akSarazaH milate haiN| ....... . . . . . .. zAnazrI aura prabhAcandra-jJAnazrIne kSaNabhaMgAdhyAya Adi aneka prakaraNa likhe haiN| udayanAcArya ne apane AtmatattvavivekameM jJAnazrIke kSaNabhaMmAdhyAyakA nAmollekhapUrvaka AnupUrvI se khaMDana kiyA hai / udayanAcAryane apanI lakSaNAvalI tAmbarAMka (906) zaka, I0 984 meM samApta kI thI / ataH jJAnazrIkA 1 dekho vAdanyAyakA prishisstt| .. ... ... ... . Jain Educationa International For Personal and Private Use Only Page #37 -------------------------------------------------------------------------- ________________ prastAvanA samaya I0 984 se pahile to honA hI cAhie / bhikSu rAhula sAMkRtyAyanajIke noTsa dekhanese jJAta huA hai ki-jJAnazrIke kSaNabhaMgAdhyAya yA apohasiddhi(1)ke prArambhameM yaha kArikA hai. "apohaH zabdaliGgAbhyAM na vastu vidhinocyte|" .. vidyAnandakI aSTasahasrImeM bhI yaha kArikA uddhRta hai| A0 prabhAcandrane bhI apohavAda ke pUrvapakSameM "apohaH zabdaliGgAbhyAM" kArikA uddhRta kI hai / vAcaspatimizra (I0 841) ke granthoM meM jJAnazrIkI samAlocanA nahIM haiM para udayanAcArya (I0 984) ke granthoMmeM hai, isalie bhI jJAnazrIkA samaya IsAkI 10 vIM zatAbdIke bAda to nahIM jA sktaa| jayasiMharAzibhaTTa aura prabhAcandra-bhaTTa zrI jayasiMharAzikA tattvopaplavasiMha nAmaka grantha gAyakavADa sIrIjameM prakAzita huA hai / inakA samaya IsAkI 8 vIM zatAbdI hai| tattvopaplavagrantha meM pramANa prameya Adi sabhI tattvoMkA bahuvidha vikalpajAlase saMDana kiyA gayA hai| A0 vidyAnandake granthoMmeM sarvaprathama tattvopaplavavAdIkA pUrvapakSa dekhA jAtA hai / prabhAcandrane saMzayajJAnakA pUrvapakSa tathA bAdhakajJAnakA pUrvapakSa tatvopaplava granthase hI kiyA hai aura usakA utane hI vikalpoM dvArA khaMDana kiyA / prameyakamalamArtaNDa (pR0 648) meM 'tattvopaplavavAdi' kA dRSTAnta bhI diyA gayA hai| nyAyakumudacandra (pR. 339) meM bhI tattvopaplavavAdikA dRSTAnta pAyA jAtA hai / tAtparya yaha ki paramatake khaMDanameM vacit tattvopaplavavAdikRta vikalpoMkA upayoga kara lene para bhI prabhAcandrane sthAna sthAna para tattvopaplavavAdike vikalpoMkI bhI samIkSA kI hai| : kundakunda aura prabhAcandra-digambara AcAryoM meM A0 kundakundakA viziSTa sthAna hai| inake sAratraya-pravacanasAra, paJcAstikAyasamayasAra aura samayasAra-ke sivAya bArasaaNuvekkhA aSTapAhuDa Adi grantha upalabdha haiN| pro0 e. ena0 upAdhyene pravacanasArakI bhUmikAmeM inakA samaya IsAkI prathamazatAbdI siddha kiyA hai / kundakundAcAryane bodhapAhuDa (gA0 37) meM kevalIko AhAra aura nihArase rahita batAkara kavalAhArakA niSedha kiyA hai| sUtraprAmRta (gA0 2336) meM strIko pravrajyAkA niSedha karake strImuktikA nirAsa kiyA hai| kundakundake isa mUlamArgakA dArzanikarUpa hama prabhAcandrake granthoMmeM kevalikavalAhAravAda tathA strImuktivAdake rUpameM pAte haiM / yadyapi zAkaTAyanane apane kevalibhukti aura strImukti prakaraNoMmeM digambaroMkI mAnyatAkA vistRta khaMDana kiyA hai| jisase jJAta hotA hai ki zAkaTAyanake sAmane digambarAcAryoMkA ukta siddhAntadvayakA samarthaka vikasita sAhitya rahA hai| para Aja hamAre sAmane prabhAcandra ke grantha hI ina donoM mAnyatAoMke samarthakarUpameM samupasthita haiM / A0 prabhAcandrane nyAyakumudacandrameM prakcanasArakI 'jiyadu ya maradu ya gAthA, bhAvapAhuDakI 'ego me sassado' Jain Educationa International For Personal and Private Use Only Page #38 -------------------------------------------------------------------------- ________________ 30 prameyakamalamArtaNDa gAthA, tathA prA0 siddhabhaktikI 'puMvedaM vedantA' gAthA uddhRta kI hai / prAkRta dazabhaktiyA~ bhI kundakundAcAryake nAmase prasiddha haiN| samantabhadra aura prabhAcandra-AdyastutikAra khAmi samantabhadrAcAryake bRhatsvayambhUstotra, AptamImAMsA, yuktyanuzAsana Adi grantha prasiddha haiM / inakA samaya vikramakI dUsarI zatAbdI mAnA jAtA hai| kinhIM vidvAnoMkA vicAra hai ki inakA samaya vikramakI pAMcavIM yA chaThavIM zatAbdI honA caahie| prabhAcandrane nyAyakumudacandrameM bRhatvayambhUstotrase "anekAnto'pyanekAntaH""mAnuSI prakRtimabhyatItavAn" "tadeva ca syAnna tadeva" ityAdi zloka uddhRta kie haiN| A0 vidyAnandane AptaparIkSAkA upasaMhAra karate hue yaha zloka likhA hai ki "zrImattattvArthazAstrAdbhutasalilanidheriddharatnodbhavasya protthAnArambhakAle sakalamalabhide zAstrakAraiH kRtaM yat / stotraM tIrthopamAnaM prathitapRthupathaM khAmimImAMsitaM tat .. vidyAnandaiH khazaktyA kathamapi kathitaM satyavAkyArthasidhyai // 123 // " arthAt tattvArthazAstrarUpI adbhuta samudrase dIptaratnoke udbhavake protthAnArambhakAla-prArambhika samayameM, zAstrakArane, pApoMkA nAza karaneke lie, mokSake pathako batAnevAlA, tIrthasvarUpa jo stavana kiyA thA aura jisa stavanakI khAmIne mImAMsA kI hai, usIkA vidyAnandane apanI svalpazaktike anasAra satyavAkya aura satyArthakI siddhike lie vivecana kiyA hai / athavA, je. dIptaratnoM ke udbhava-utpatti kA sthAna hai usa adbhuta salilanidhi ke samAna tattvArthazAstra ke protthAnArambhakAla-utpattikA nimitta batAte samaya yA protthAna-utthAnikA bhUmikA bAMdhane ke prArambhika samaya meM zAstrakArane jo maMgalastotra racA aura jisa stotra meM varNita AptakI khAmIne mImAMsA kI usIkI. maiM (vidyAnanda) parIkSA kara rahA huuN| - ve isa zlokameM spaSTa sUcita karate haiM ki svAmI samantabhadrane 'mokSamArgasya netAram' maMgalazlokameM varNita jisa AptakI mImAMsA kI hai usI AptakI maiMne parIkSA kI hai| vaha maMgalastotra tattvArthazAstrarUpI samudrase dIpta ratnoMke udbhavake prArambhika samayameM yA tattvArthazAstra kI utpattikA nimitta batAte samaya zAstrakArane banAyA thaa| yaha tattvArthazAstra yadi tattvArthasUtra hai to usakA mathana karake ratnoMke nikAlanevAle yA usakI utthAnikA bAMdhanevAle-usakI utpatti kA nimitta batAnevAle AcArya pUjyapAda haiM / yaha 'mokSamArgasya netA' zloka khayaM sUtrakArakA to nahIM mAlUma hotA; kyoMki pUjyapAda, bhaTTAkalaGkadeva aura-vidyAnandane savarvArthasiddhi, rAjavArtika aura zlokavArtikameM isakA vyAkhyAna nahIM kiyA hai| yadi vidyAnanda ise sUtrakArakRta hI mAnate hote to ve avazya Jain Educationa International For Personal and Private Use Only Page #39 -------------------------------------------------------------------------- ________________ prastAvanA hI zlokavArtikameM usakA vyAkhyAna karate / parantu yahI vidyAnanda AptaparIkSA (pR0 3) ke prArambhameM isI zlokako sUtrakArakRta bhI likhate haiM / yathA__ "kiM punastatparameSThino guNastotraM zAstrAdau sUtrakArAH prAhuriti nigadyate-mokSamArgasya netAraM.' isa paMktimeM yahI zloka sUtrakArakRta kahA gayA hai| kintu vidyAnandakI zailIkA dhyAnase samIkSaNa karane para yaha spaSTarUpase vidita ho jAtA hai ki ve apane granthoM meM kisI bhI pUrvAcAryako sUtrakAra aura kisI bhI pUrvagranthako sUtra likhate haiN| tattvArthazlokavArtika (pR. 184) meM ve akalaGkadevakA sUtrakAra zabdase tathA rAjavArtikakA sUtra zabdase ullekha karate haiM-"tena indriyAnindriyAnapekSamatItavyabhicAraM sAkAragrahaNam' ityetatsUtropAttamuktaM bhavati / tataH, pratyakSalakSaNaM prAhuH spaSTaM sAkAramaJjasA / dravyaparyAyasAmAnyavizeSArthAtmavedanam // 4 // sUtrakArA iti jJeyamAkalaGkAvabodhane" isa avataraNameM 'indriyAnindriyAnapekSa' vAkya rAjavArtika (pR. 38) kA hai tathA 'pratyakSalakSaNaM' zloka nyAyavinizcaya (zlo. 3) kA hai| ataH mAtra sUtrakArake nAmase 'mokSamArgasya netAraM" zlokako uddhRta karaneke kAraNa hama 'vidyAnandakA jhukAva ise mUla sUtrakArakRta mAnanekI ora hai' yaha nahIM samajha skte| anyathA ve isakA vyAkhyAna zlokavArtikameM avazya karate / ataH isa paMktimeM sUtrakAra zabdase bhI iddharatnoM ke udbhavakartA yA tattvArthazAstra kI bhUmikA bA~dhanevAle AcAryakA hI grahaNa karanA cAhie / AptaparIkSA ke "iti tattvArthazAstrAdau muniindrstotrgocraa| praNItAptaparIkSeyaM kuvivAdanivRtta / // " isa anuSTup zloka meM tattvArthazAstrAdau pada 'protthAnArambhakAle' pada ke arthameM hI prayukta huA hai / 32 akSaravAle isa saMkSipta zloka meM isase adhika kI guMjAiza hI nahIM hai / 'mokSamArgasya netAraM zloka vastutaH sarvArthasiddhikA hI maMgalazloka hai| yadi pUjyapAda khayaM bhI ise sUtrakArakRta mAnate hote to unake dvArA usakA vyAkhyAna sarvArthasiddhi meM avazya kiyA jaataa| aura jaba samantabhadrane isI zlokake Upara apanI AptamImAMsA banAI hai, jaisA ki vidyAnandakA ullekha hai, to samantabhadra kamase kama pUjyapAdake samakAlIna to siddha hote hI haiN| paM0 sukhalAlajI kA yaha tarka ki-"yadi samantabhadra pUjyapAdake prAkAlIna hote to ve apane isa yugapradhAna AcArya kI AptamImAMsA jaisI anUThI kRtikA ullekha -1 A0 vidyAnanda aSTasahasrI ke maMgalazloka meM bhI likhate haiM ki "zAstrAvatAraracitastutigocarAptamImAMsitaM kRtiralakriyate mayA'sya / " "arthAda-zAstra tattvArthazAstrake avatAra-avataraNikA-bhUmikA ke samaya racI gaI stuti meM varNita Apta kI mImAMsA karanevAle AptamImAMsA nAmaka graMthakA vyAkhyAna kiyA jAtA hai| yahA~ 'zAstrAvatAraracitastuti' pada AptaparIkSA ke 'protthAnArambhakAla' pada kA samAnArthaka hai| Jain Educationa International For Personal and Private Use Only Page #40 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa kie binA nahIM rahate" hRdayako lagatA hai / yadyapi aise nakArAtmaka pramANoM se kisI AcAryake samayakA svatantra bhAvase sAdhana bAdhana nahIM hotA phira bhI vicAra kI eka spaSTa koTi to upasthita ho hI jAtI hai| aura jaba vidyAnanda ke ullekhoM ke prakAza meM isakA vicAra karate haiM taba yaha paryApta puSTa mAlUma hotA hai / samantabhadrakI AptamImAMsAke cauthe paricchedameM varNita "virUpakAryArambhAya" Adi kArikAoMke pUrvapakSoM kI samIkSA karanese jJAta hotA hai ki samantabhadrake sAmane saMbhavataH dignAgake grantha bhI rahe haiM / bauddhadarzana kI itanI spaSTa vicAradhArAkI sambhAvanA dignAgase pahile nahIM kI jA sktii| - hetubinduke arcaTakRta vivaraNameM samantabhadrakI AptamImAMsAkI "dravyaparyAyayoraikyaM tayoravyatirekataH" kArikAke khaMDana karanevAle 30-35 zloka uddhRta kie gae haiN| ye zloka durvekamizra kI hetubinduTIkAnuTIkA ke lekhAnusAra svayaM arcaTane hI banAe haiN| arcaTakA samaya 9 vIM sadI hai| kumArilake mImAMsAzlokavArtikameM samantabhadrakI "ghaTamaulisuvarNArthI" kArikAse samAnatA rakhanevAle nimna zloka pAye jAte haiM "vardhamAnakabhaGge ca rucakaH kriyate ydaa| tadA pUrvArthinaH zokaH priitishcaapyuttraarthinH|| hemArthinastu mAdhyasthyaM tasmAdvastu trayAtmakam / na nAzena vinA zoko notpAdena vinA sukham // sthityA vinA na mAdhyasthyaM tena sAmAnyanityatA // " [mI0 zlo0 pR0 619 ] kumArilakA samaya IsAkI 7 vIM sadI hai / ataH samantabhadrakI uttarAvadhi sAtavIM sadI mAnI jA sakatI hai| pUrvAvadhikA niyAmaka pramANa dignAgakA samaya honA caahie| isa taraha samantabhadrakA samaya isAkI 5 vIM aura sAtavIM zatAbdIkA madhyabhAga adhika saMbhava hai| yadi vidyAnandake ullekhameM aitihAsika dRSTi bhI niviSTa hai to samantabhadrakI sthiti pUjyapAdake bAda yA samasamaya meM honI cAhie / - pUjyapAda ke jainendravyAkaraNa ke abhayanandisammata prAcInasUtrapATha meM "catuSTayaM samantabhadrasya" sUtra pAyA jAtA hai| isa sUtra meM yadi inhIM samantabhadra kA nirdeza hai to isakA nirvAha samantabhadrako pUjyapAda kA samakAlInavRddha mAnakara bhI kiyA jA sakatA hai| - pUjyapAda aura prabhAcandra-A. devanandikA apara nAma pUjyapAda thaa| ye vikrama kI pAMcavI aura chaThI sadIke khyAta AcArya the| A0 prabhAcandrane pUjyapAdakI sarvArthasiddhi para tattvArthavRttipadavivaraNa nAmakI laghuvRtti likhI hai| isake sivAya inhoMne jainendravyAkaraNa para zabdAmbhojabhAskara nAmakA nyAsa - 1 dekho anekAnta varSa 1 pR0 197 / premI jI sUcita karate haiM ki isakI prati baMbaIke ailaka pannAlAlasarasvatI bhavanameM maujUda hai| Jain Educationa International For Personal and Private Use Only Page #41 -------------------------------------------------------------------------- ________________ - prastAvanA 33 likhA hai| pUjyapAdakI saMskRta siddhabhaktise 'siddhiH khAtmopalabdhiH' pada bhI nyAyakumudacandrameM pramANarUpase uddhRta kiyA gayA hai| prameyakamalamArtaNDa tathA nyAyakumudacandrameM jahAM kahIM bhI vyAkaraNake sUtroMke uddharaNa dene kI AvazyakatA huI hai vahAM prAyaH jainendravyAkaraNake abhayanandisammata sUtrapAThasehI sUtra uddhRta kie gae haiN| dhanaJjaya aura prabhAcandra-'saMskRtasAhityakA saMkSipta itihAsa' ke lekhakadvayane dhanaJjayakA samaya I. 12 veM zatakakA madhya nirdhArita kiyA hai (pR0 173 ) / aura apane isa matakI puSTike lie ke. bI. pAThaka mahAzayakA yaha mata bhI uddhRta kiyA hai ki-"dhanajayane dvisandhAna mahAkAvyakI racanA I0 1123 aura 1140 ke madhyameM kI hai|" DaoN0 pAThaka aura ukta itihAsa ke lekhakadvaya anya kaI jaina kaviyoMke samaya nirdhAraNakI bhAMti dhanaJjayake samayameM bhI bhrAnti kara baiThe haiN| kyoMki vicAra karanese dhanaJjayakA samaya IsAkI 8 vIM sadIkA anta aura navIMkA prArambhika bhAga siddha hotA hai 1 jalhaNa (I. dvAdazazataka) viracita sUktimuktAvalImeM rAjazekharake nAmase dhanaJjayakI prazaMsAmeM nimna likhita padya uddhRta hai... "dvisandhAne nipuNatAM satAM cake dhnnyjyH| - yayA jAtaM phalaM tasya sa tAM cakre dhanaJjayaH // " isa padyameM rAjazekharane dhanaJjayake dvisandhAnakAvyakA manomugdhakara saraNise nirdeza kiyA hai| saMskRta sAhityake itihAsake lekhakadvaya likhate haiM ki-"yaha rAjazekhara prabandhakozakA kartA jaina rAjazekhara hai| yaha rAjazekhara I0 1348 meM vidyamAna thaa|" Azcarya hai ki 12 vIM zatAbdIke vidvAn jalhaNake dvArA viracita granthameM ullikhita hone vAle rAjazekharako lekhakadvaya 14 vIM zatAbdIkA jaina rAjazekhara batAte haiM ! yaha to moTI bAta hai ki 12 vIM zatAbdIke jalhaNane 14 vIM zatAbdIke jaina rAjazekharakA ullekha na karake 10 vIM zatAbdIke prasiddha kAvyamImAMsAkAra rAjazekharakA hI ullekha kiyA hai / isa ullekhase dhanAyakA samaya 9 vIM zatAbdIke antima bhAgake bAda to kisI bhI taraha nahIM jaataa| I0 960 meM viracita somadevake yazastilakacampUmeM rAjazekharakA ullekha honese inakA samaya karIba I0 910 ThaharatA hai| . .. . . 2 vAdirAjasUri apane pArzvanAthacarita (pR0 4) meM ghanaJjayakI prazaMsA karate hue likhate haiM "anekabhedasandhAnAH khananto hRdaye muhuH / bANA dhanaJjayonmuktAH karNasyeva priyAH katham // " isa zliSTa zlokameM 'anekamedasandhAnAH padase dhanaJjayake 'dvisandhAnakAvya' kA ullekha bar3I kuzalatAse kiyA gayA hai| vAdirAjasUrine pArzvanAthacarita 947 zaka Jain Educationa International For Personal and Private Use Only Page #42 -------------------------------------------------------------------------- ________________ 34. prameyakamalamArtaNDa (I. 1025) meM samApta kiyA thA / ataH dhanaJjayakA samaya I0 10 vIM zatAbdIke bAda to kisI bhI taraha nahIM jA sktaa| 3 A0 vIrasenane apanI dhavalATIkA (amarAvatIkI prati pR0 387) meM dhanaJjayakI anekArthanAmamAlAkA nimna likhita zloka uddhRta kiyA hai "hetAvevaM prakArAdau vyavacchede vipryye| prAdurbhAve samAptau ca itizabdaM vidurbudhAH // " - A. vIrasenane dhavalATIkAkI samApti zaka 738 (I0 816) meM kI thii| zrImAn premIjIne banArasIvilAsa kI utthAnikA meM likhA hai ki "dhvanyAloka ke kartA Anandavardhana, haracaritra ke kartA ratnAkara aura jalhaNa ne dhanaJjaya kI stuti kI hai / " saMskRta sAhitya ke saMkSipta itihAsa meM Anandavardhana kA samaya I0840-70, evaM ratnAkara kA samaya I. 850 taka nirdhArita kiyA hai| ataH dhanaJjayakA samaya 8 vIM zatAbdIkA uttarabhAga aura navIM zatAbdIkA pUrvabhAga sunizcita hotA hai / dhanaJjayane apanI nAmamAlAke "pramANamakalaGkasya pUjyapAdasya lakSaNam / .. .. dhanaJjayakaveH kAvyaM ratnatrayamapazcimam // " isa zlokameM akalaGkadevakA nAma liyA hai / akalaGkadeva IsAkI 8 vIM sadIke AcArya haiM ataH dhanaJjayakA samaya 8 vIM sadIkA uttarArdha aura navIMkA pUrvArdha mAnanA susaMgata hai| AcArya prabhAcandrane apane prameyakamalamArtaNDa (pR0 402) meM dhanaJjayake dvisandhAnakAvyakA ullekha kiyA hai / nyAyakumudacandrameM isI sthala para dvisandhAnakI jagaha trisandhAna nAma liyA gayA hai| / ravibhadraziSya anantavIrya aura prabhAcandra-ravibhadrapAdopajIvi anantavIryAcAryakI siddhivinizcayaTIkA samupalabdha hai| ye akalaGkake prakaraNoMke taladraSTA, vivecayitA, vyAkhyAtA aura marmajJa the| prabhAcandrane inakI uktiyoMse hI duravagAha akalaGkavAGmayakA sutru abhyAsa aura vivecana kiyA thaa| prabhAcandra anantavIryake prati apanI kRtajJatAkA bhAva nyAyakumudacandrameM ekAdhika bAra pradarzita karate haiM / inakI siddhivinizcayaTIkA akalaMkavAAyake TIkAsAhityakA ziroratna hai| usameM saikar3oM matamatAntaroMkA ullekha karake unakA savistara nirAsa kiyA gayA hai| isa TIkAmeM dharmakIrti, arcaTa, dharmottara, prajJAkaragupta, Adi prasiddha prasiddha dharmakIrtisAhityake vyAkhyAkAroMke mata unake granthoMke lambe lambe avataraNa dekara uddhRta kie gae haiN| yaha TIkA prabhAcandrake granthoM para apanA * vicitra prabhAva rakhatI hai / zAntisUrine apanI jainatarkavArtikavRtti (pR0 98) meM 'eke anantavIryAdayaH' padase saMbhavataH inhIM anantavIryake matakA ullekha kiyA hai| 1 dekho dhavalATIkA prathama bhAgakI prastAvanA pR0 62 / Jain Educationa International For Personal and Private Use Only Page #43 -------------------------------------------------------------------------- ________________ prastAvanA 35 vidyAnanda aura prabhAcandra-A0 vidyAnandakA jainatArkikoMmeM apanA viziSTa sthAna hai / inakI zlokavArtika, aSTasahasrI, AptaparIkSA, pramANaparIkSA, patraparIkSA, satyazAsanaparIkSA, yuktayanuzAsanaTIkA Adi tArkikakRtiyA~ inake atula talasparzI pANDitya aura sarvatomukha adhyayana kA pade pade anubhava karAtI haiM / inhoMne apane kisI bhI granthameM apanA samaya Adi nahIM diyA hai / A0 prabhAcandra ke prameyakamalamArttaNDa aura nyAyakumudacandra donoM hI pramukhagranthoM para vidyAnandakI kRtiyoMkI sunizcita amiTa chApa hai / prabhAcandrako vidyAnandake granthoMkA anUThA abhyAsa thA / unakI zabdaracanA bhI vidyAnandakI zabdabhaMgI se pUrI taraha prabhAvita hai / prabhAcandrane prameya kamalamArttaNDa ke prathamapariccheda ke antameM "vidyAnanda samantabhadra guNato nityaM manonandanam " isa zlokAMza meM liSTarUpase vidyAnandakA nAma liyA hai / prameyakamalamArttaNDa meM patra parIkSAse patrakA lakSaNa tathA anya eka zloka bhI uddhRta kiyA gayA hai / ataH vidyAnandake grantha prabhAcandrake lie upajIvya nirvivAdarUpase siddha ho jAte haiM / A0 vidyAnanda apane AptaparIkSA Adi granthoM meM 'satyavAkyArthasiddhyai' 'satyavAkyAdhipAH' vizeSaNase tatkAlIna rAjAkA nAma bhI prakArAntarase sUcita karate haiM / bAbU kAmatAprasAdajI ( jaina siddhAntabhAskara bhAga 3 kiraNa 3 pR0 87 ) likhate haiM ki - "bahuta saMbhava hai ki unhoMne gaMgavAr3i pradeza meM bahuvAsa kiyA ho, kyoMki gaMgavAr3i pradezake rAjA rAjamahane bhI gaMgavaMzameM honevAle rAjAoMmeM sarvaprathama 'satyavAkya' upAdhi yA aparanAma dhAraNa kiyA thA / uparyukta zlokoM meM yaha saMbhava hai ki vidyAnandajIne apane samaya ke isa rAjAke 'satyavAkyAdhipa' nAmako dhvanita kiyA ho / yuktyanuzAsanAlaMkAra meM uparyukta zloka prazasti rUpa hai aura usameM racayitA dvArA apanA nAma aura samaya sUcita honA hI cAhie | samaya ke lie tatkAlIna rAjAkA nAma dhvanita karanA paryApta hai / rAjamala satyavAkya vijayAdityakA lar3akA thA aura vaha san 816 ke lagabhaga rAjyAdhikArI huA thA / unakA samaya bhI vidyAnandake anukUla hai / yuktyanuzAsanAlaGkArakai antima zlokake "proktaM yuktyanuzAsanaM vijayibhiH zrIsatyavAkyAdhipaiH" isa aMzameM satyavAkyAdhipa aura vijaya donoM zabda haiM, jinase gaMgarAja satyavAkya aura usake pitA vijayAdityakA nAma dhvanita hotA hai / " isa avataraNase yaha sunizcita ho jAtA hai ki vidyAnandane apanI kRtiyA~ rAjamala satyavAkya ( 816 I0) ke rAjyakAlameM banAI haiM / A0 vidyAnandane sarvaprathama apanA tattvArtha zlokavArtika grantha banAyA hai, taduparAnta aSTasahasrI aura vidyAnandamahodaya, isake anantara apane AptaparIkSA Adi parIkSAntanAmavAle laghu prakaraNa tathA yuktayanuzAsanaTIkA; kyoMki aSTasahasrI meM tattvArtha zlokavArtikakA, tathA AptaparIkSA AdimeM aSTasahasrI aura vidyAnandamahodayakA ullekha pAyA jAtA Jain Educationa International For Personal and Private Use Only Page #44 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa hai| vidyAnandane tattvArthazlokavArtika aura aSTasahasrImeM, jo unakI Adya racanAe~ haiM, 'satyavAkya' nAma nahIM liyA hai, para AptaparIkSA AdimeM 'satyavAkya' nAma liyA hai| ataH mAlUma hotA hai ki vidyAnanda zlokavArtika aura aSTasahasrIko satyavAkyake rAjyasiMhAsanAsIna honeke pahile hI banA cuke hoNge| vidyAnandake granthoMmeM maMDanamizrake matakA khaMDana hai aura aSTasahasrImeM surezvarake sambandhavArtikase 3 / 4 kArikAe~ bhI uddhRta kI gaI haiN| maMDanamizra aura surezvarakA samaya IsAkI 8 vIM zatAbdIkA pUrvabhAga mAnA jAtA hai| ataH vidyAnandakA samaya IsAkI 8 vIM zatAbdIkA uttarArdha aura navIMkA pUrvArdha mAnanA sayuktika mAlUma hotA hai| prabhAcandrake sAmane inakI samasta racanAe~ rahI haiM / tattvopaplavavAdakA khaMDana to vidyAnandakI aSTasahasrImeM hI vistArase milatA hai, jise prabhAcandrane apane granthoM meM sthAna diyA hai| isI taraha aSTasahasrI aura zlokavArtikameM pAI jAnevAlI bhAvanA vidhi niyogake vicArakI duravagAha carcA prabhAcandra ke nyAya. kumudacandrameM prasannarUpase avatIrNa huI hai| A0 vidyAnandane tattvArthazlokavArtika (pR. 206 ) meM nyAyadarzanake 'pUrvavat' Adi anumAnasUtrakA nirAsa karate samaya kevala bhASyakAra aura vArtikakArakA hI mata pUrvapakSa rUpase upasthita kiyA hai / ve nyAyavArtikatAtparyaTIkAkArake abhiprAyako apane pUrvapakSameM zAmila nahIM karate / vAcaspatimizrane tAtparyaTIkA I0 841 ke lagabhaga banAI thii| isase bhI vidyAnandake ukta samayakI puSTi hotI hai| yadi vidyAnandakA grantharacanAkAla I0 841 ke bAda hotA to ve tAtparyaTIkA ullekha kiye binA na rhte| . anantakIrti aura prabhAcandra-laghIyastrayAdi saMgrahameM anantakIrtikRta laghusarvajJasiddhi aura bRhatsarvajJasiddhi prakaraNa mudrita haiM / laghIyastrayAdisaMgrahakI prastAvanAmeM paM0 nAthUrAmajI premIne ina anantakIrtike samayakI uttarAvadhi vikrama saMvat 1082 ke pahile nirdhArita kI hai, aura isa samayake samarthana meM vAdirAjake pArzvanAthacaritakA yaha zloka uddhRta kiyA hai AtmanaivAdvitIyena jIvasiddhiM nibntaa| anantakIrtinA muktirAtrimArgeva lakSyate // " .. vAdirAjane pArzvanAthacarita kI racanA vikrama saMvat 1082 meM kI thI / saMbhava to yaha hai ki inhIM anantakIrtine jIvasiddhikI taraha laghusarvajJasiddhi aura bRhatsarvajJasiddhi grantha banAye hoM / siddhivinizcayaTIkAmeM anantavIryane bhI eka anantakIrtikA ullekha kiyA hai / yadi pArzvanAtha caritameM smRta anantakIrti aura siddhivinizcayaTIkAmeM ullikhita anantakIrti eka hI vyakti haiM to mAnanA hogA ki inakA samaya prabhAcandrake samayase pahile hai; kyoMki prabhAcandrane apane granthoMmeM siddhivinizcayaTIkAkAra anantavIryakA sabahumAna smaraNa kiyA hai / astu / anantakIrtike laghusarvajJasiddhi tathA bRhatsarvajJasiddhi granthoMkA aura prameyakamalamArtaNDa tathA nyAyakumudacandrake sarvajJasiddhi prakaraNoMkA Abhyantara Jain Educationa International For Personal and Private Use Only Page #45 -------------------------------------------------------------------------- ________________ prastAvanA parIkSaNa yaha spaSTa batAtA hai ki ina granthoMmeM ekakA dUsareke Upara pUrA pUrA prabhAva hai| bRhatsarvajJasiddhi-(pR0 181 se 204 taka) ke antima pRSTha to kucha thor3ese herapherase nyAyakumudacandra (pR0 838 se 847) ke muktivAda prakaraNake sAtha apUrva sAdRzya rakhate haiN| inheM par3hakara koI bhI sAdhAraNa vyakti kaha sakatA hai ki ina donoMmeMse kisI ekane dUsarekA pustaka sAmane rakhakara anusaraNa kiyA hai| merA to yaha vizvAsa hai ki anantakIrtikRta bRhat sarvajJasiddhikA hI nyAya. kumudacandra para prabhAva hai| udAharaNArtha_ "kintu ajJo janaH duHkhAnanuSaktasukhasAdhanamapazyan AtmasnehAt sAMsArikeSu duHkhAnuSaktasukhasAdhaneSu pravartate / hitAhitavivekajJastu tAdAtvikasukhasAdhanaM khyAdikaM parityajya AtmasnehAt AtyantikasukhasAdhane muktimArge pravartate / yathA pathyApathyavivekamajAnannAturaH tAdAlikasukhasAdhanaM vyAdhivivRddhinimittaM dadhyAdikamupAdatte, pathyApathyavivekajJastu tatparityajya peyAdau ArogyasAdhane pravartate / uktaJca-tadAlasukhasaMjJeSu bhAveSvajJo'nurajyate / hitamevAnurudhyante praparIkSya parIkSakAH ||"-nyaaykumudcndr pR0 842 / "kinvatajjJo jano duHkhAnanuSaktasukhasAdhanamapazyan AtmasnehAt saMsArAntaHpatiteSu duHkhAnuSaktasukhasAdhaneSu prvrtte| hitAhitavivekajJastu tAdAlikasukhasAdhanaM khyAdikaM parityajya AtmasnehAdAtyantikasukhasAdhane muktimArge pravartate / yathA pathyApathyavivekamajAnannAturaH tAdAlikasukhasAdhanaM vyAdhivivRddhinimittaM dadhyAdikamupAdatte, pathyApathyavivekajJastu, AturastAdAlikasukhasAdhanaM dadhyAdikaM parityajya peyAdAvArogyasAdhane pravartate / tathA ca kasyacidviduSaH subhASitamtadAbasukhasaMjJeSu bhAveSvajJo'nurajyate / hitamevAnurudhyante praparIkSya parIkSakAH ||"bRhtsrvjnysiddhi pR0 181 / isa taraha yaha samUcA hI prakaraNa isI prakArake .zabdAnusaraNase otaprota hai| zAkaTAyana aura prabhAcandra-rASTrakUTavaMzIya rAjA amoghavarSake rAjyakAla (IvI 814-877 ) meM zAkaTAyana nAmake prasiddha vaiyAkaraNa ho gae haiN| ye yApanIya saMghake AcArya the / yApanIyasaMghakA bAhya AcAra bahuta kucha digambaroMse milatA julatA thaa| ye nama rahate the| zvetAmbara AgamoMko AdarakI dRSTise dekhate the| A0 zAkaTAyanane amoghavarSake nAmase apane zAkaTAyanavyAkaraNa para 'amoghavRtti' nAmakI TIkA banAI thii| ataH inakA samaya bhI lagabhaga I0 1 dekho-paM0 nAthUrAmapremIkA 'yApanIya sAhityakI khoja' (anekAnta varSa 3 kiraNa 1) tathA pro0 e0 ena0 upAdhyAyakA 'yApanIyasaMgha' (jainadarzana varSa 4 aMka 7) Jain Educationa International For Personal and Private Use Only Page #46 -------------------------------------------------------------------------- ________________ 38 prameyakamalamArtaNDa 800 se 875 taka samajhanA cAhie / yApanIyasaMghake anuyAyI digambara aura zvetambara donoM sampradAyoMkI kucha kucha bAtoMko svIkAra karate the| eka tarahase yaha saMgha donoM sampradAyoMke jor3aneke lie zrRMkhalAkA kArya karatA thaa| AcArya malayagirine apanI nandIsUtrakI TIkA (pR0 15) meM zAkaTAyanako 'yApanIyayatigrAmAgraNI' likhA hai-"zAkaTAyano'pi yApanIyayatigrAmAgraNIH khopajJazabdAnu zAsanavRttau" / zAkaTAyana AcAryane apanI amoghavRttimeM chedasUtra niyukti kAlikasUtra Adi zve0 pranthoMkA bar3e Adarase ullekha kiyA hai| AcArya zAkaTAyanane kevalikavalAhAra tathA strImuktike samarthana ke lie strImukti aura kevalibhukti nAmake do prakaraNa banAe haiN| digambara aura zvetAmbaroMke paraspara bilagAvameM ye donoM siddhAnta hI mukhya mAne jAte haiM / yoM to digambara granthoMmeM kundakundAcArya pUjyapAda Adike granthoMmeM strImukti aura kevalibhuktikA sUtrarUpase nirasana kiyA gayA hai, parantu inhIM viSayoMke pUrvottarapakSa sthApita karake zAstrArthakA rUpa A0 prabhAcandrane hI apane prameyakamalamArtaNDa tathA nyAyakumudacandrameM diyA hai| zvetAmbaroMke tarkasAhityameM hama sarvaprathama haribhadrasUrikI lalitavistarAmeM strImuktikA saMkSipta samarthana dekhate haiM, parantu ina viSayoMko zAstrArthakA rUpa sanmatiTIkAkAra. abhayadeva. uttarAdhyayana pAiyaTIkAke racayiMtA zAntisUri, tathA syAdvAdaratnAkarakAra vAdidevasUrine hI diyA hai| pIche to yazovijaya upAdhyAya, tathA meghavi. jayagaNi Adine paryApta sAmpradAyika rUpase' inakA vistAra kiyA hai / ina vivAdagrasta viSayoMpara likhe gae ubhayapakSIya sAhityakA aitihAsika tathA tAttvikadRSTi se sUkSma adhyayana karane para yaha spaSTa jJAta ho jAtA hai ki strImukti aura kevalibhukti viSayoMke samarthanakA prArambha zvetAmbara AcAryoMkI apekSA yApanIyasaMghavAloMne hI pahile tathA dilacaspI ke sAtha kiyA hai| ina viSayoMko zAstrArthakA rUpa denevAle prabhAcandra, abhayadeva, tathA zAntisUri karIba karIba samakAlIna tathA samadezIya the| parantu ina AcAryoMne apane pakSake samarthanameM eka dUsarekA ullekha yA eka dUsarekI dalIloMkA sAkSAt khaMDana nahIM kiyaa| prameyakamalamArtaNDa aura nyAyakumudacandra meM strImukti aura kevalibhuktikA jo vistRta pUrvapakSa likhA gayA hai vaha kisI zvetAmbara AcAryake granthakA na hokara yApanIyAgraNI zAkaTAyanake kevalibhukti aura strImukti prakaraNoMse hI liyA gayA hai| ina granthoMke uttarapakSameM zAkaTAyanake ukta donoM prakaraNoMkI eka eka dalIlakA zabdazaH pUrvapakSa karake sayuktika nirAsa kiyA gayA hai| isI taraha abhayadevakI sanmatitarkaTIkA, aura zAntisUrikI uttarAdhyayana pAiyaTIkA aura jainatarkavArtikameM zAkaTAyanake inhIM prakaraNoMke AdhArase hI ukta bAtoMkA samarthana kiyA gayA hai| hA~, vAdidevasUrike ratnAkarameM ina matabhedoMmeM digambara aura zvetAmbara donoM sAmane sAmane Ate haiM / ratnAkarameM prabhAcandrakI dalIleM pUrvapakSa rUpameM pAI jAtI haiM / tAtparya yaha ki-prabhAcandrane strImuktivAda tathA kevalikavalAhAkhAdameM zvetAmbara AcA 1 ye prakaraNa jainasAhityasaMzodhaka khaMDa 2 aMka 3-4 meM mudrita hue haiN| ..., . Jain Educationa International For Personal and Private Use Only Page #47 -------------------------------------------------------------------------- ________________ prastAvanA yokI vajAya zAkaTAyanake kevalibhukti aura strImukti prakaraNoMko hI apane khaMDanakA pradhAna lakSya banAyA hai / nyAyakumudacandra (pR0 869 ) ke pUrvapakSameM zAkaTAyanake strImukti prakaraNakI yaha kArikA bhI pramANa rUpase' uddhRta kI gaI hai "gArhasthye'pi susattvA vikhyAtAH zIlavattayA jgti| . - sItAdayaH kathaM tAstapasi vizIlA visattvAzca // " [strImu0 zlo0 31] . ___ abhayanandi aura prabhAcandra-jainendravyAkaraNapara A0 abhayanandikRta mahAvRtti upalabdha hai| isI mahAvRttike AdhArase prabhAcandrane 'zabdAmbhojabhAskara' nAmakA jainendravyAkaraNakA mahAnyAsa banAyA hai| paM0 nAthUrAmajI premIne apane 'jainendravyAkaraNa aura AcArya devanandI' nAmaka lekhameM jainendravyAkaraNake pracalita do sUtra pAThoM se abhayanandisammata sUtrapAThako hI prAcIna aura pUjyapAdakRta siddha kiyA hai / isI purAtanasUtrapATha para prabhAcandrane apanA nyAsa banAyA hai| premIjIne apane ukta gaveSaNApUrNa lekhameM mahAvRttikAra abhayanandiko candraprabhacaritrakAra vIranandikA guru batAyA hai aura unakA samaya vikramakI gyArahavIM zatAbdIkA pUrvabhAga nirdhArita kiyA hai| A0 nemicandra siddhAntacakravartIke guru bhI yahI abhayanandi the| gommaTasAra karmakANDaM ( gA0 436 ) kI nimnalikhita gAthAse bhI yahI bAla puSTa hotI hai "jassa ya paaypsaaennnnNtsNsaarjlhimuttinnnno| . vIriMdaNaMdivaccho NamAmi taM abhayaNaMdiguruM // " : isa gAthAse tathA karmakANDakI gAthA naM0 784, 896 tathA labdhisAra gA0 648 se yaha sunizcita ho jAtA hai ki vIranandike guru abhayanandi hI nemicandra siddhAntacakravartIke guru the / A* nemicandrane to vIranandi, indranandi aura indranandike ziSya kanakanandi takakA gururUpase smaraNa kiyA hai| ina saba ullekhoM se jJAta hotA hai ki abhayanandi, unake ziSya vIranandi aura indranandi, tathA indranandike ziSya kanakanandi sabhI prAyaH nemicandra ke samakAlIna vRddha the| - vAdirAjasUrine apane pArzvacaritameM candraprabhacaritrakAra vIranandikA smaraNa kiyA hai| pArzvacarita zakasaMvat 947, I0 1025 meM pUrNa huA thA / ataH vIranandikI uttarAvadhi I0 1025 to sunizcita hai| nemicandrasiddhAntacakravartIne gommaTasAra grantha cAmuNDarAyake sambodhanArtha banAyA thaa| cAmuNDarAya gaMgavaMzIya mahArAja mArasiMha dvitIya (975 I0 ) tathA unake uttarAdhikArI rAjamalla dvitIyake mantrI the / cAmuNDarAyane zravaNavelgulastha bAhuvali gommaTezvarakI mUrtikI pratiSThA I0 981 meM karAI thI, tathA apanA cAmuNDapurANa 1 isakA paricaya 'prabhAcandra ke grantha' zIrSaka stambhameM dekhanA cAhie / 2 jaina sAhityasaMzodhaka bhAga 1 aMka 2 / - 3 dekho trilokasAraM kI prstaavnaa| Jain Educationa International For Personal and Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 40 . prameyakamalamArtaNDa I0 978 meM samApta kiyA thaa| ataH A0 nemicandra siddhAntacakravartIkA samaya I0 980 ke AsapAsa sunizcita kiyA jA sakatA hai / aura lagabhaga yahI samaya AcArya abhayanandi AdikA honA cAhie / inhoMne apanI mahAvRtti (likhita pR0 221 ) meM bhartRhari (I0 650) kI vAkyapadIyakA ullekha kiyA hai| pR0 393 meM mAgha (I0 7 vIM sadI ) kAvyase' 'saTAcchaTAbhinna' zloka uddhRta kiyA hai / tathA 3 / 2 / 55 kI vRttimeM 'tattvArthavArtikamadhIyate' prayogase akalaGkadeva ( I0 8 vI sadI ) ke tattvArtharAjavArtikakA ullekha kiyA hai| ataH inakA samaya 9 vIM zatAbdIse' pahile to nahIM hI hai| yadi yahI abhayanandi jainendra mahAvRttike racayitA haiM to kahanA hogA ki unhoMne I0 960 ke lagabhaga apanI mahAvRtti banAI hogI / isI mahAvRtti para I0 1060 ke lagabhaga A0 prabhAcandrane apanA zabdAmbhojabhAskara nyAsa banAyA hai| kyoMki isakI racanA nyAyakumudacandrake bAda kI gaI hai aura nyAyakumudacandra jayasiMhadeva ( rAjya 1056 se ) ke rAjya ke prArambhakAla meM banAyA gayA hai| mUlAcArakAra aura prabhAcandra-mUlAcAra granthake kartAke viSayameM vidvAn matabheda rakhate haiN| koI ise kundakundakRta kahate haiM to koI vaTTakerikRta / jo ho, para itanA nizcita hai ki mUlAcArakI sabhI gAthAe~ khayaM usake karttAne nahIM racI haiM / usameM anekoM aisI prAcIna gAthAe~ haiM, jo kundakundake granthoM meM, bhagavatI ArAdhanA, tathA Avazyakaniyukti, piNDaniyukti aura sammatitarka Adi meM bhI pAI jAtI haiM / saMbhava hai ki gommaTasAra kI taraha yaha bhI eka saMgraha grantha ho / aise' saMgrahagranthoM meM prAcIna gAthAoMke sAtha kucha saMgrahakAraracita gAthAe~ bhI hotI haiM / gommaTasArameM bahubhAga svaracita hai jaba ki mUlAcArameM kharacita gAthAoMkA bahubhAga nahIM mAlUma hotA / A0 prabhAcandrane nyAyakumudaMcandra (pR0 845) meM "ego me sassado" "saMjogamUlaM jIvena" ye do gAthAe~ uddhRta kI haiN| ye gAthAe~ mUlAcArameM ( 2148,49 ) darja haiN| inameM pahilI gAthA kundakundake bhAvapAhuDa tathA niyamasArameM bhI pAI jAtI hai| isI taraha prameyakamalamArtaNDa (pR. 331) meM "Acelakuddesiya" Adi gAthAMza dazavidha sthitikalpakA nirdeza karane ke lie uddhRta hai / yaha gAthA mUlAcAra (gAthA naM. 909 ) meM tathA bhagavatI ArAdhanAmeM ( gAthA 421) vidyamAna hai / yahA~ yaha bAta khAsa dhyAna dene yogya hai ki prabhAcandrane isa gAthAko zvetAmbara AgamameM Acelakyake samarthanakA pramANa batAne ke lie zvetAmbara Agamake rUpameM uddhRta kiyA hai| yaha gAthA jItakalpabhASya (gA0 1972) meM pAI jAtI hai| gAthAoM kI isa saMkrAnta sthitiko dekhate hue yaha sahaja hI kahA jA sakatA hai ki-kucha prAcIna gAthAe~ paramparAse calI AI haiM, jinheM diga0 aura zvetA. donoM AcAryoMne apane granthoM meM sthAna diyA hai| nemicandrasiddhAntacakravartI aura prabhAcandra-AcArya nemicandra siddhAntacakravartI vIrasenApati zrI cAmuNDarAyake samakAlIna the| cAmuNDarAya gaMgava Jain Educationa International For Personal and Private Use Only Page #49 -------------------------------------------------------------------------- ________________ prastAvanA 41 zIya mahArAja mArasiMha dvitIya (975 I0) tathA unake uttarAdhikArI rAjamalla dvitIyake mantrI the| inhIMke rAjyakAlameM cAmuNDarAyane gommaTezvarakI pratiSThA ( san 981 ) karAI thI / A0 nemicandrane inhIM cAmuNDarAyako siddhAnta parijJAna karAne ke lie gommaTasAra grantha banAyA thaa| yaha grantha prAcIna siddhAntagranthoMkA saMkSipta saMskaraNa hai / nyAyakumudacandra (pR0 254 ) meM 'loyAyAsapaese' gAthA uddhRta hai / yaha gAthA jIvakAMDa tathA dravyasaMgraha meM pAI jAtI hai| ataH ApAtataH yahI niSkarSa nikala sakatA hai ki yaha gAthA prabhAcandrane jIvakAMDa yA dravyasaMgrahase' uddhRta kI hogI; parantu anveSaNa karane para mAlUma huA ki yaha gAthA bahuta prAcIna hai aura sarvArthasiddhi ( 5 / 39) tathA zlokavArtika (pR0 399 ) meM bhI yaha uddhRta kI gaI hai / isI taraha prameyakamalamArtaNDa (pR. 300 ) meM 'viggahagaimAvaNNA' gAthA uddhRta kI gaI hai| yaha gAthA bhI jIvakAMDa meM hai| parantu yaha gAthA bhI vastutaH prAcIna hai aura dhavalATIkA tathA umAkhAtikRta zrAvakaprajJaptimeM maujUda hai| prameyaratnamAlAkAra anantavIrya aura prabhAcandra-ravibhadrake ziSya anantavIrya AcArya, akalaMkake prakaraNoMke khyAta TIkAkAra vidvAn the| prameyaratnamAlAke TIkAkAra anantavIrya unase pRthak vyakti haiM; kyoMki prabhAcandrane apane prameyakamalamArtaNDa tathA nyAyakumudacandrameM prathama anantavIryakA smaraNa kiyA hai, aura dvitIya anantavIrya apanI prameyaratnamAlAmeM inhIM prabhAcandra kA smaraNa karate haiN| ve likhate haiM ki prabhAcandrake vacanoMko hI saMkSipta karake yaha prameyaratnamAlA banAI jA rahI hai| pro0 e0 en0 upAdhyAyane prameyaratnamAlAkAra anantavIryake samayakA anumAna gyArahavIM sadI kiyA hai, jo upayukta hai| kyoMki A0 hemacandra (1088-1173 I.) kI pramANamImAMsA para zabda aura artha donoM dRSTise prameyaratnamAlAkA pUrA pUrA prabhAva hai| tathA prabhAcandrake prameyakamalamArtaNDa aura nyAyakumudacandrakA prabhAva prameyaratnamAlA para hai| A0 hemacandrakI pramANamImAMsAne prAyaH prameyaratnamAlAke dvArA hI prameyakamalamArtaNDa ko pAyA hai| . devasena aura prabhAcandra- devasena zrIvimalasena gaNIke ziSya the / inhoMne dhArAnagarIke pArzvanAtha mandira meM mAgha sudI dazamI vikramasaMvat 990 1 prayeyakamalamArtaNDake prathama saMskaraNake saMpAdaka paM. baMzIdharajIzAstrI solApurane prameyaka0 kI prastAvanAmeM yahI niSkarSa nikAlA bhI hai| ... 2 "pramenduvacanodAracandrikAprasare sti| . * mAdRzAH kva nu gaNyante jyotiriGgaNasannibhAH // * . tathApi tadvaco'pUrvaracanAruciraM satAm / cetoharaM bhRtaM yadannadyA navaghaTe jalam // " 3 dekho jainadarzana varSa 4 aMka 9 / * 4 nayacakrakI prastAvanA pR0 11- / Jain Educationa International For Personal and Private Use Only Page #50 -------------------------------------------------------------------------- ________________ 42 . prameyakamalamArtaNDa (I0 933) meM apanA darzanasAra grantha banAyA thaa| darzanasArake bAda inhoMne bhAvasaMgraha granthakI racanA kI thI; kyoMki usameM darzanasArakI anekoM gAthAe~ uddhRta milatI haiN| inake ArAdhanAsAra, tattvasAra, nayacakrasaMgraha tathA AlApapaddhati grantha bhI haiM / A0 prabhAcandrane prameyakamalamArtaNDa (pR. 30.) tathA nyAyakumudacandra (pR0 856) ke kavalAhAravAdameM devasenake bhAvasaMgrahaH (gA0 110) kI yaha gAthA uddhRta kI hai "NokammakammahAro kavalAhAro ya leppmaahaaro| . oja maNovi ya kamaso AhAro chavviho yo // " yadyapi devasenasUrine darzanasAra granthake antameM likhA hai ki "puvvAyariyakayAI gAhAI saMciUNa eyattha / siridevaseNagaNiNA dhArAe saMvasaMteNa // raiyo daMsaNasAro hAro bhavvANa Navasae Navae / siripAsaNAhagehe suvisuddhaM mAhasuddhadasamIe // " arthAt pUrvAcAryakRta gAthAoMkA saMcaya karake yaha darzanasAra grantha banAyA gayA hai| tathApi bahuta khoja karane para bhI yaha gAthA kisI prAcIna graMthameM nahIM mila sakI hai| devasena dhArAnagarImeM hI rahate the, ataH dhArAnivAsI prabhAcandrake dvArA bhAvasaMgrahase bhI ukta gAthAkA uddhRta kiyA jAnA asaMbhava nahIM hai| cUMki darzanasArake bAda bhAvasaMgraha banAyA gayA hai, ataH isakA racanAkAla saMbhavataH . vikrama saMvat 997 (I0 940) ke AsapAsa hI hogaa| zrutakIrti aura prabhAcandra-jainendrake prAcIna sUtrapAThapara AcArya zrutakIrtikRta paMcavastuprakriyA upalabdha hai / zrutakIrtine apanI prakriyAke antameM zrImadRttizabdase abhayanandikRta mahAvRtti aura nyAsazabdase saMbhavataH prabhAcandrakRta nyAsa, donoMkA hI ullekha kiyA hai| yadi nyAsazabda pUjyapAdake jainendranyAsakA nirdezaka ho to 'TIkAmAla' zabdase to prabhAcandrakI TIkAkA ullekha kiyA hI gayA hai| yathA "sUtrastambhasamuddhRtaM pravilasannyAsoruratnakSiti, zrImadvRttikapATasaMpuTayutaM bhASyaughazayyAtalam / TIkAmAlamihArurukSuracitaM jainendrazabdAgamam , prAsAdaM pRthupaJcavastukamidaM sopAnamArohatAt // " kanaDI bhASAke candraprabhacaritrake kartA aggalakavine zrutakIrtiko apanA guru batAyA hai- . "iti paramapurunAthakulabhUbhRtsamudbhUtapravacanasaritsarinnAthazrutakIrtitraividhacakrava 1 dekho premIjIkA 'jainendra vyAkaraNa aura AcAryadevanandI' lekha jainasA0 saM0 bhAga 1 aMka 2 / Jain Educationa International For Personal and Private Use Only Page #51 -------------------------------------------------------------------------- ________________ prastAvanA rtipadapadmanidhAnadIpavartizrImadaggaladevaviracite cndrprbhcrite"| yaha caritra zaka saMvat 1011, I0 1089 meM banakara samApta huA thA / ataH zrutakIrtikA samaya lagabhaga 1080 I0 mAnanA yuktisaMgata hai / ina zrutakIrtine nyAsako jainendra vyAkaraNa rUpI prAsAdakI ratnabhUmikI upamA dI hai| isase zabdAmbhojabhAskarakA racanAsamaya lagabhaga I0 1060 samarthita hotA hai| zve0 AgamasAhitya aura prabhAcandra-bha0. mahAvIrakI ardhamAgadhI divyadhvaniko gaNadharoM ne dvAdazAMgI rUpameM gUMthA thaa| usa samaya una ardhamAgadhI bhASAmaya dvAdazAMga AgamoMkI paramparA zruta aura smRta rUpameM rahI, lipibaddha nahIM thI / ina AgamoMkA AkharI saMkalana vIra saM0 980 (vi0 510) meM zvetAmbarAcArya devarddhigaNi kSamAzramaNane kiyA thA / aMgagranthoMke sivAya kucha aMgabAhya yA anaMgAtmaka zruta bhI hai| chedasUtra anaMgazrutameM zAmila hai / A0 prabhAcandrane nyAyakumudacandra (pR. 868) ke strImuktivAdake pUrvapakSameM kalpasUtra (5 / 20) se "no kappai NiggaMthIe acelAe hottae" yaha sUtravAkya uddhRta kiyA hai| tattvArthabhASyakAra aura prabhAcandra-tattvArthasUtrake do sUtrapATha pracalita haiM / eka to vaha, jisa para svayaM vAcaka umAsvAtikA khopajJabhASya prasiddha hai, aura dUsarA vaha jisa para pUjyapAdakRta sarvArthasiddhi hai / digambara paramparAmeM pUjyapAdasammata sUtrapATha aura zvetAmbaraparamparAmeM bhASyasammata sUtrapATha pracalita hai| umAkhAtike khopajJabhASyake kartRtvake viSayameM Aja kala vivAda cala rahA hai| mukhtArasA0 Adi kucha vidvAn bhASyakI umAkhAtikartRkatAke viSayameM sandigdha haiN| A0 prabhAcandrane prameyakamalamArtaNDa tathA nyAyakumudacandrameM digambarasUtrapAThase hI sUtra uddhRta kie haiM / unhoMne nyAyakumudacandra (pR0 859) ke strImuktivAdake pUrvapakSameM tattvArthabhASyakI sambandhakArikAoMmeMse "zrUyante cAnantAH sAmAyikamAtrasaMsiddhAH" kArikAMza uddhRta kiyA hai / tattvArtharAjavArtika (pR. 10) meM bhI "anaMtAH sAmAyikamAtrasiddhAH" vAkya uddhata milatA hai| isI taraha tattvArthabhASyake antameM pAI jAne vAlI 32 kArikAe~ rAjavArtikake antameM 'uktaJca' likhakara uddhRta haiM / pR0 361 meM bhASyakI 'dagdhe bIje' kArikA uddhRta kI gaI hai| ityAdi pramANoMke AdhArase yaha niHsaGkoca kahA jA sakatA hai ki prastuta bhASya akalaGkadevake sAmane bhI thaa| unane isake kucha mantavyoMkI samIkSA bhI kI hai| . . siddhasena aura prabhAcandra-A0 siddhasenake sanmatitarka, nyAyAvatAra, dvAtriMzat dvAtriMzatikA grantha prasiddha haiN| inake sanmatitarka para abhayadevasUrine vistRta vyAkhyA likhI hai| DaoN. jaikobI nyAyAvatArake pratyakSa lakSaNameM abhrAnta. 1 dekho gujarAtI sanmatitarka pR0 40 / Jain Educationa International For Personal and Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 44 prameyakamalamArtaNDa pada dekhakara inako dharmakIrtikA samakAlIna, arthAt IsAkI 7 vIM zatAbdIkA vidvAn mAnate haiN| paM0 sukhalAla jI inheM vikramakI pAMcavIM sadIkA vidvAn siddha karate the| para aba unakA vizvAsa hai ki "siddhasena IsAkI chaThI yA sAtavIM sadImeM hue hoM aura unhoMne saMbhavataH dharmakIrtike granthoMko dekhA ho|" nyAyAvatArakI racanAmeM nyAyapravezake sAtha hI sAtha nyAyabindu bhI apanA yatkiJcit sthAna rakhatA hI hai| A0 prabhAcandrane nyAyakumudacandra (pR0 437) meM pakSaprayogakA samarthana karate samaya 'dhAnuSka' kA dRSTAnta diyA hai / isakI tulanA nyAyAvatArake zloka 14-16 se bhalIbhAMti kI jA sakatI hai| na kevala mUlazlokase hI, kintu ina zlokoMkI siddharSikRta vyAkhyA bhI nyAyakumudacandrakI zabdaracanAse tulanIya hai| dharmadAsagaNi aura prabhAcandra-zve. AcArya dharmadAsagaNikA upadezamAlA grantha prAkRtagAthAnibaddha hai| prasiddhi to yaha rahI hai ki ye mahAvIrasvAmIke dIkSita ziSya the| para yaha itihAsaviruddha hai; kyoMki inhoMne apanI upadezamAlAmeM vajrasUri Adike nAma lie haiN| astu / upadezamAlA para siddharSisUrikRta prAcIna TIkA upalabdha hai / siddharSine upamitibhavaprapaJcAkathA vi0 saM0 962 jyeSTha zuddha paMcamIke dina samApta kI thI / ataH dharmadAsagaNikI uttarAvadhi vikrama kI 9 vIM zatAbdI mAnanemeM koI bAdhA nahIM hai| prabhAcandrane prameyakamalamArtaNDa (pR0 330 ) meM upadezamAlA (gA0 15) kI 'varisasayadikkhayAe ajAe aja dikkhio sAhU' ityAdi gAthA pramANarUpase uddhRta kI hai| haribhadra aura prabhAcandra-A0 haribhadra zve0 sampradAyake yugapradhAna AcAryoMmeMse haiN| kahA jAtA hai ki inhoMne 1400 ke karIba granthoMkI racanA kI thii| muni zrI jinavijayajIne aneka prabala pramANoMse inakA samaya I0 700 se 770 taka nirdhArita kiyA hai| merA isameM itanA saMzodhana hai-ki inake samayakI uttarAvadhi I0 810 taka honI cAhie, kyoMki jayanta bhaTTakI nyAyamaMjarIkA 'gambhIragarjitArambha' zloka SaDdarzanasamuccayameM zAmila huA hai| maiM vistArase likha cukA hU~ ki jayantane apanI maMjarI I0 800 ke karIba banAI hai ataH haribhadrake samayakI uttarAvadhi kucha aura lambAnI cAhie / usa yugameM 100 varSakI Ayu to sAdhAraNatayA aneka AcAryoM kI dekhI gaI hai| haribhadrasUrike dArzanika granthoMmeM 'SaDdarzanasamuccaya' eka viziSTa sthAna rakhatA hai| isakA "pratyakSamanumAnaJca zabdazcopamayA saha / __ arthApattirabhAvazca SaT pramANAni jaimineH // 72 // " yaha zloka nyAyakumudacandra (pR0 505) meM uddhRta hai| yadyapi isI bhAvakA 1 iMgliza sanmatitarka kI prstaavnaa| 2 jainasAhityano itihAsa pR0 186 / Jain Educationa International For Personal and Private Use Only Page #53 -------------------------------------------------------------------------- ________________ prastAvanA eka zloka-"pratyakSamanumAnaJca zAbdaJcopamayA saha / arthApattirabhAvazca SaDete sAdhyasAdhakAH // " isa zabdAvalIke sAtha kamalazIlakI tattvasaMgrahapaJjikA (pR. 450) meM milatA hai aura usase saMbhAvanA kI jA sakatI haiM ki jaiminikI SaTpramANasaMkhyAkA nidarzaka yaha zloka kisI jaiminimatAnuyAyI AcAryake granthase liyA gayA hogaa| yaha saMbhAvanA hRdayako lagatI bhI hai| parantu jabataka isakA prasAdhaka koI samartha pramANa nahIM milatA tabataka use haribhadrakRta mAnane meM hI lAghava hai| aura bahuta kucha saMbhava hai ki prabhAcandrane ise SaDdarzanasamuccayase hI uddhRta kiyA ho| haribhadrane apane granthoMmeM pUrvapakSake pallavana aura uttarapakSake poSaNake lie anyagranthakAroMkI kArikAe~, paryApta mAtrAmeM, kahIM una AcAryoke nAmake sAtha aura kahIM vinA nAma lie hI zAmila kI haiN| ataH kArikAoMke viSayameM yaha nirNaya karanA bahuta kaThina ho jAtA hai ki ye kArikAe~ haribhadrakI kharacita haiM yA anyaracita hokara saMgRhIta haiM ? isakA eka aura udAharaNa yaha hai ki "vijJAnaM vedanA saMjJA saMskAro rUpameva ca / samudeti yato loke rAgAdInAM gaNo'khilaH // AtmAtmIyasvabhAvAkhyaH samudAyaH sa sammataH / kSaNikAH sarvasaMskArA ityevaM vAsanA yakA // sa mArga iti vijJeyo nirodho mokSa ucyate / paJcendriyANi zabdAdyA viSayAH paJca mAnasam // dharmAyatanametAni dvAdazAyatanAni ca ..." ye cAra zloka SaDdarzanasamuccayake bauddhadarzanameM maujUda haiM / isI AnupUrvIse ye hI zloka kiJcit zabdabhedake sAtha jinasenake AdipurANa (parva 5 zlo0 4245) meM bhI vidyamAna haiM / racanAse to jJAta hotA hai ki ye zloka kisI bauddhAcAryane banAe hoMge, aura usI bauddhagranthase SaDdarzanasamuccaya aura AdipurANameM pahu~ce ho / haribhadra aura jinasena prAyaH samakAlIna haiM, ataH yadi ye zloka haribhadrake hokara AdipurANameM Ae haiM to ise usasamayake asAmpradAyika bhAvakI mahattvapUrNa ghaTanA samajhanI caahie| haribhadrane to zAstravArtAsamuccayameM samantabhadrakI AptamImAMsAke zloka uddhRta kara apanI SaDdarzanasamuccAyaka buddhike preraNA bIjako hI mUrtarUpameM aGkurita kiyA hai| yadi nyAyapravezavRttikAra haribhadra ye hI haribhadra haiM to usa vRtti (pR. 13) meM pAI jAne vAlI pakSazabdakI 'pacyate vyaktIkriyate yo'rthaH saH pakSaH' isa vyutpattikI aspaSTa chAyA nyAyakumudacandra (pR0 438) meM kI gaI pakSakI vyutpatti para AbhAsita hotI hai| siddharSi aura prabhAcandra-zrIsiddharSigaNi zve. AcArya durgasvAmIke ziSya the| inhoMne jyeSTha zuklA paMcamI, vikrama saMvat 962 (1 maI 906 I.) ke dina upamitibhavaprapaJcA kathAkI samApti kI thii| siddhasena divAkarake nyAyAvatA Jain Educationa International For Personal and Private Use Only Page #54 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa rapara bhI inakI eka TIkA upalabdha hai| nyAyAvatAra (zlo. 16) meM pakSaprayo. gake samarthanake prasaMgameM likhA hai ki-"jisa taraha lakSyanirdezake binA apanI dhanurvidyAkA pradarzana karane vAle dhanurdhArIke guNa-doSoMkA yathAvat nirNaya nahIM ho sakatA, guNa bhI doSarUpase' tathA doSa bhI guNarUpase pratibhAsita ho sakate haiM, usI taraha pakSakA prayoga kie vinA sAdhanavAdIke sAdhana sambandhI guNa-doSa bhI viparIta rUpameM pratibhAsita ho sakate haiM, prAznika tathA prativAdI Adiko unakA yathAvat nirNaya nahIM ho sakatA / " nyAyakumudacandra (pR. 437) ke 'pakSaprayogavicAra' prakaraNameM bhI pakSaprayogake samarthanameM dhanurdhArI kA dRSTAnta diyA gayA haiM / usakI zabdaracanA tathA bhAvavyaJjanAmeM nyAyAvatArake mUlazlokake sAtha hI sAtha siddharSikRta vyAkhyAkA bhI paryApta zabdasAdRzya pAyA jAtA hai / avataraNoMke lie dekho-nyAyakumudacandra pR0 437 Ti0 1 / ___ abhayadeva aura prabhAcandra-candragacchameM pradyumnasUri bar3e khyAta AcArya the| abhayadeva sUri inhIM pradyumnasUrike ziSye the / nyAyavanasiMha aura tarkapaJcAnana inake viruda the| sanmatitarkakI gujarAtI prastAvanA (pR0 83) meM zrImAn paM0 sukhalAlajI aura paM0 becaradAsajIne inakA samaya vikramakI dazavIM sadIkA uttarAdha aura gyArahavIMkA pUrvArdha nizcita kiyA hai| uttarAdhyayanakI pAiyaTIkAke racayitA zAntisUrine uttarAdhyayanaTIkAkI prazastimeM eka abhayadeva ko pramANavidyAkA guru likhA hai| paM0 sukhalAlajIne zAntisUrike gururUpameM inhIM abhayadevasUrikI saMbhAvanA kI hai| prabhAvakacaritrake ullekhAnusAra zAntisUrikA svargavAsa vi0 saM0 1096 meM huA thaa| inhIM zAntisUrine dhanapAlakavikI tilakamaJjarI AkhyAyikA kA saMzodhana kiyA thA, aura usa para eka TippaNa likhA thA / dhanapAla kavi muJja tathA bhoja donoMkI rAjasabhAoM meM sammAnita hue the| ina saba ghaTanAoMkoM madde najara rakhate hue abhayadeva sUrikA samaya vikramakI gyArahavIM zatAbdI ke antima bhAga taka mAna lene meM koI bAdhA pratIta nahIM hotI / abhayadeva sUrikI prAmANikaprakANDatAkA jIvanta rUpa unakI sanmatiTIkA meM pada pada para milatA hai / isa suvistRta TIkA kI 'vAdamahArNava' ke nAmase bhI prasiddhi rahI hai| prabhAcandrake nyAyakumudacandrakI apekSA prameyakamalamArtaNDakA akalpita sAdRzya isa TIkA meM pAyA jAtA hai / abhayadevasUrine sanmatiTIkA meM strImukti aura kevalikavalAhArakA samarthana kiyA hai| isameM dI gaI dalIloMmeM tathA prabhAcandrake dvArA kie gae ukta vAdoMke khaNDana kI yuktiyoMmeM paraspara koI pUrvottarapakSatA nahIM dekhI jaatii| abhayadeva, zAntisUri, aura prabhAcandra karIba karIba samakA-' lIna aura samadezIya the| isalie yaha adhika saMbhava thA ki strImukti aura kevalibhukti jaise sAmpradAyika prakaraNoMmeM eka dUsarekA khaMDana karate / para hama inake granthoMmeM paraspara khaMDana nahIM dekhte| isakA kAraNa merI samajhameM to yahI AtA hai ki usa samaya digambara AcArya yApanIyoMke sAtha hI isa viSayakI Jain Educationa International For Personal and Private Use Only Page #55 -------------------------------------------------------------------------- ________________ prastAvanA caracA karate hoMge / yahI kAraNa hai ki jaba prabhAcandrane zAkaTAyanake strImukti aura kevalibhukti prakaraNoMkA hI zabdazaH khaMDana kiyA hai taba zvetAmbarAcArya abhayadeva aura zAntisUrine zAkaTAyanakI dalIloMke AdhArase hI apane granthoMke ukta prakaraNa puSTa kie haiN| vAdidevasUrine avazya hI prabhAcandrake granthoMke ukta prakaraNoMko pUrvapakSameM prabhAcandrakA nAma lekara upasthita kiyA hai| sanmatitarkake sampAdaka zrImAn paM0 sukhalAlajI aura becaradAsajIne sanmatitarka prathama bhAga (pR. 13) kI gujarAtI prastAvanAmeM likhA hai ki-"jo ke A TIkAmAM saikar3oM dArzanikagranthoM nu dohana jaNAya che, chatAM sAmAnyarIte mImAMsakakumArilabhaTTatuM zlokavArtika, nAlandAvizvavidyAlayanA AcArya zAntarakSitakRta tattvasaMgraha UparanI kamalazIlakRta paMjikA ane digambarAcArya prabhAcandranA prameyakamalamArtaNDa ane nyAyakumudacandrodaya. vigere graMthoM- pratibimba mukhyapaNe A TIkAmA cha / " arthAt sanmatitarkaTIkA para mImAMsAzlokavArtika, tattvasaMgrahapaMjikA prameyakamalamArtaNDa aura nyAyakumudacandra Adi granthoMkA pratibimba par3A hai| sanmatitarkake vidvadrapa sampAdakoMkI ukta bAtase sahamati rakhate hue bhI maiM usameM itanA parivardhana aura kara denA cAhatA hUM ki-"prameyakamalamArtaNDa aura nyAyakumudacandrakA sanmatitarkase zabdasAdRzya mAtra sAkSAt bimbapratibimbabhAva honeke kAraNa hI nahIM haiM, kintu tInoM granthoMke bahubhAgameM jo akalpita sAdRzya pAyA jAtA hai vaha tRtIyarAzimUlaka bhI hai| ye tRtIya rAzike graMtha haiM-bhaTTajayasiMharAzikA tattvopaplavasiMha, vyomazivakI vyomavatI, jayantakI nyAyamaJjarI, zAntarakSita aura kamalazIlakRta tattvasaMgraha aura usakI paMjikA tathA vidyAnandake aSTasahasrI, tattvArthazlokavArtika, pramANaparIkSA, AptaparIkSA Adi prakaraNa / inhIM tRtIyarAzike granthoMkA pratibimba sanmatiTIkA aura prameyakamalamArtaNDameM AyA hai|" sanmatitarkaTIkA, prameyakamalamArtaNDa aura nyAyakumu. dacandrakA tulanAtmaka adhyayana karane se yaha spaSTa mAlUma hotA hai . ki sanmatitarkakA prameyakamalamArtaNDake sAtha hI adhika zabdasAdRzya hai / nyAyakumudacandrameM jahA~ bhI yatkiJcit sAdRzya dekhA jAtA hai vaha prameyakamalamArtaNDaprayukta hI hai sAkSAt nahIM / arthAt prameyakamalamArtaNDake jina prakaraNoM ke jisa sandarbhase sanmatitarkakA sAdRzya hai unhIM prakaraNoM meM nyAyakumudacandrase bhI zabdasArazya pAyA jAtA hai| isase yaha tarkaNA kI jA sakatI hai ki-sanmatitarkakI racanAke samaya nyAyakumudacandrakI racanA nahIM ho sakI thI / nyAyakumudacandra jayasiMhadevake rAjyameM san 1057 ke AsapAsa racA gayA thA jaisA ki usakI antima prazastise vidita hai| sanmatitarkaTIkA, prameyakamalamArtaNDa tathA nyAyakumudacandrakI tulanAke lie dekho prameyakamalamArtaNDa prathama adhyAyake TippaNa tathA nyAyakumudacandrakai TippaNoMmeM die gae sanmatiTIkA ke avataraNa / 1 gujarAtI sammatitakaM pR0 84 / Jain Educationa International For Personal and Private Use Only Page #56 -------------------------------------------------------------------------- ________________ 48 prameyakamalamArttaNDa vAdi devasUri aura prabhAcandra - devasUri zrImunicandrasUrike ziSya the / prabhAvaka caritra ke lekhAnusAra municandrane zAntisUrise pramANavidyAkA adhyayana kiyA thA / ye prAgvATavaMzaMke ratna the / inhoMne vi0 saM0 1143 meM gurjara dezako apane janmase pUta kiyA thA / ye bhaDoca nagara meM 9 varSakI alpavayameM vi0 saM0 1152 meM dIkSita hue the tathA vi0 saM0 1974 meM inhoMne AcAryapada pAyA thA / rAjarSi kumArapAlake rAjyakAla meM vi0 saM0 1226 meM inakA svargavAsa huA / prasiddha hai ki - vi0 saM0 1181 vaizAkha zuddha pUrNimAke dina siddharAjakI sabhAmeM inakA digambaravAdI kumudacandrase vAda huA thA aura isI vAdameM vijaya pAmeke kAraNa devasUri vAdi devasUri kahe jAne lage the / inhoMne pramANanayatattvAlokAlaGkAra nAmaka sUtra grantha tathA isI sUtrakI syAdvAdaratnAkara nAmaka vistRta vyAkhyA likhI hai / inakA pramANanayatatvAlokAlaGkAra mANikyanandikRta parIkSAmukhasUtrakA apane DhaMga se kiyA gayA dUsarA saMskaraNa hI hai / inhoMne parIkSAmukhake 6 paricchedoM kA viSaya ThIka usI kramase apane sUtrake Adya 6 paricchedoM meM yatkiJcit zabdabheda tathA arthabhedake sAtha grathita kiyA hai / parIkSAmukhase atirikta isameM nayapariccheda aura vAdapariccheda nAmaka do pariccheda aura jor3e gae haiM / mANikyanandike sUtroMke sivAya akalaGkake khavirRtiyukta laghIyastraya, nyAyavinizcaya tathA vidyAnandake tattvArthazlokavArtikakA bhI paryApta sAhAyya isa sUtragrantha meM liyA gayA hai / isa taraha bhinna bhinna granthoMmeM vizakalita jainapadArthoMkA zabda evaM arthadRSTise sundara saMkalana isa sUtragrantha meM huA hai / parIkSAmukhasUtrapara prabhAcandrakRta prameyakamalamArttaNDa nAmakI vistRta vyAkhyA hai tathA alaGkadeva laghIyastrayapara inhIM prabhAcandrakA nyAyakumudacandra nAmakA bRhatkAya TIkAgrantha hai / prabhAcandrane ina mUla granthoMkI vyAkhyAke sAthahI sAtha mUlagranthase sambaddha viSayoMpara vistRta lekha bhI likhe haiM / ina lekhoM meM vividha vikalpajAloM se parapakSakA khaMDana kiyA gayA hai / prameyakamalamArttaNDa aura nyAya - kumudacandra ke tIkSNa evaM AhlAdaka prakAzameM jaba hama syAdvAdaratnAkarako tulanAtmaka dRSTi se dekhate haiM taba vAdidevasUrikI guNagrAhiNI saMgrahadRSTikI prazaMsA kie binA nahIM raha sakate / inakI saMgrAhaka bIjabuddhi prameyakamalamArttaNDa tathA nyAyakumudacandrase artha zabda aura bhAvoMko itane cetazcamatkAraka DhaMgase cuna letI hai ki akele syAdvAdaratnAkarake par3ha lenese nyAyakumudacandra tathA prameyakamalamArttaNDakA yAvadviSaya vizada rIti se avagata ho jAtA hai / vastutaH yaha ratnAkara ukta donoM granthoMke zabda - artharatnoMkA sundara Akara hI hai / yaha ratnAkara mArttaNDakI apekSA candra ( nyAyakumudacandra ) se hI adhika udvelita huA hai / prakaraNoMke krama aura pUrvapakSa tathA uttarapakSake jamAnekI paddhati meM kahIM kahIM to nyAyakumudacandrakA itanA adhika zabdasAdRzya hai ki donoM granthoMkI pAThazuddhi meM eka dUsarekA mUlaprati kI taraha upayoga kiyA jA sakatA hai / 1 dekho jaina sAhityano itihAsa pR0 248 / Jain Educationa International For Personal and Private Use Only Page #57 -------------------------------------------------------------------------- ________________ prastAvanA 49 pratibimbavAda nAmaka prakaraNameM vAdi devasUrine apane ratnAkara (pR. 865) meM nyAyakumudacandra (pR0 455) meM nirdiSTa prabhAcandrake matake khaMDana karanekA prayAsa kiyA hai| prabhAcandrakA mata hai ki-pratibimbakI utpattimeM jala Adi dravya upAdAna kAraNa haiM tathA candra Adi bimba nimittkaarnn| candrAdi bimboMkA nimitta pAkara jala AMdike paramANu pratibimbAkArase pariNata ho jAte haiN| vAdi devasUri kahate haiM ki-mukhAdibimboMse' chAyApudgala nikalate haiM aura ve jAkara darpaNa AdimeM pratibimba utpanna karate haiM / yahA~ chAyApudgaloMkA mukhAdi bimboMse nikalanekA siddhAnta devasUrine apane pUrvAcArya zrIharibhadrasUrike dharmasAraprakaraNakA anusaraNa karake likhA hai / ve isa samaya yaha bhUla jAte haiM ki hama apanehI granthameM naiyAyikoMke cakSuse razmiyoMke nikalaneke siddhAntakA khaMDana kara cuke haiM / jaba hama bhAsurarUpavAlI AMkhase bhI razmiyoMkA nikalanA yukti evaM anubhavase viruddha batAte haiM taba mukha Adi malina bimboMse chAyApudgaloMke nikalanekA samarthana kisa taraha kiyA jA sakatA hai ? majedAra bAta to yaha hai ki isa prakaraNameM bhI vAdi devasUri nyAyakumudacandrake sAthahI sAtha prameyakamala. mArtaNDakA bhI zabdazaH anusaraNa karate haiM, aura nyAyakumudacandrameM nirdiSTa prabhAcandrake matake khaMDanakI dhunameM svayaM hI prameyakamalamArtaNDake usI Azayake zabdoMko siddhAnta mAna baiThate haiM / ve ratnAkarameM (pR0 698) hI prameyakamalamArtaNDa kA zabdAnusaraNa karate hue likha jAte haiM ki-"khacchatAvizeSAddhi jaladarpaNAdayo mukhAdityAdipratibimbAkAravikAradhAriNaH sampadyante |"-arthaat vizeSa svacchatAke kAraNa jala aura darpaNa Adi hI mukha aura sUrya Adi bimboMke AkAravAlI paryAyoM ko dhAraNa karate haiM / kavalAhArake prakaraNameM inhoMne prabhAcandrake nyAyakumudacandra aura prameyakamalamArtaNDameM dI gaI dalIloMkA nAmollekha pUrvaka pUrvapakSameM nirdeza kiyA hai aura unakA apanI dRSTise' khaMDana bhI kiyA hai| isa taraha vAdi devasUrine jaba ratnAkara likhanA prArambha kiyA hogA taba unakI AMkhoMke sAmane prabhAcandrake ye donoM grantha barAbara nAcate rahe haiN| hemacandra aura prabhAcandra-vikramakI 12. vIM zatAbdImeM A0 hemacandrase jainasAhityake hemayugakA prArambha hotA hai| hemacandrane vyAkaraNa,. kAvya, chanda, yoga, nyAya Adi sAhityake sabhI vibhAgoMpara apanI praur3ha saMgrAhaka lekhanI calAkara bhAratIya sAhityake bhaMDArako khUba samRddha kiyA hai / apane bahumukha pANDityake kAraNa ye. kalikAlasarvajJa' ke nAmase bhI khyAta haiN| inakA janmasamaya kArtikI pUrNimA vikramasaMvat 1145 hai / vi0 saM0 1154 (I. san 1097 ) meM 8 varSakI laghuvayameM inhoMne dIkSA dhAraNa kI thii| vikramasaMvat 1166 (I0 san 1110 ) meM 21 varSakI avasthAmeM ye sUripada para pratiSThita hue| ye mahArAja jayasiMha siddharAja tathA rAjarSi kumArapAlakI rAjasabhAoMmeM saMbahumAna labdhapratiSTha the / vi0 saM0 1229 (I. 1173 ) meM 84 varSakI AyumeM ye divaMgata hue| inakI nyAyaviSayaka racanA pramANamImAMsA jainanyAyake Jain Educationa International For Personal and Private Use Only Page #58 -------------------------------------------------------------------------- ________________ 50 prameya kamalamArttaNDa santhoMmeM apanA eka viziSTa sthAna rakhatI hai / pramANamImAMsAke nigrahasthAnake nirUpaNa aura khaMDanake samUce prakaraNa meM tathA anekAntameM die gae ATha doSoMke parihArake prasaMga meM prabhAcandra ke prameyakamalamArttaNDakA zabdazaH anusaraNa kiyA gayA hai / pramANamImAMsA ke anya sthaloMmeM prabhAcandra ke prameyakamalamArttaNDakI chApa sAkSAt na par3akara prameyaratnamAlA ke dvArA par3I hai / prameyaratnamAlAkAra anantavIrya ne 'prameyakamalamArttaNDako hI saMkSipta kara prameyaratnamAlAkI racanA kI hai / ataH madhyakadavAlI pramANamImAMsA meM bRhatkAya prameyakamalamArttaNDakA sIdhA anusaraNa na hokara apane samAna parimANavAlI prameyaratnamAlAkA anusaraNa honA hI adhika saMgata mAlUma hotA hai / pramANamImAMsAke prAyaH pratyeka prakaraNa para prameyaratnamAlAkI zabdaracanAne apanI spaSTa chApa lagAI hai / isa taraha A0 hemacandra kahIM sAkSAt aura kahIM paramparayA prabhAcandra ke prameyakamalamArttaNDako apanI pramA NamImAMsA banAte samaya maddenaz2ara rakhA hai / prameyaratnamAlA aura pramANamImAMsAke sthaloMkI tulanA ke lie siMghI sIrijase prakAzita pramANamImAMsAke bhASA TippaNa dekhanA cAhie / malayagiri aura prabhAcandra - vikramakI 12 vIM zatAbdIkA uttarArdhaM tathA terahavIM zatAbdIkA prArambha jainasAhityakA hemayuga kahA jAtA hai / isa yugameM A* hemacandra ke sahavihArI, prakhyAta TIkAkAra AcArya malayagiri hue the / mala-yagirine Avazyakaniryukti, oghaniryukti, nandIsUtra Adi anekoM AgamikapranthoM para saMskRta TIkAe~ likhIM haiM / AvazyakaniryuktikI TIkA ( pR0 371 A. ) meM ve akalaGkadevake 'nayavAkyameM bhI syAtpadakA prayoga karanA cAhie' isa matase asahamati jAhira karate haiM / isI prasaMgameM ve pUrvapakSarUpase laghIyastrayasvavivRti (kA0 62 ) kA 'nayo'pi tathaiva samyagekAntaviSayaH syAt yaha vAkya uddhRta karate haiM / aura isa vAkyake sAtha hI sAtha prabhAcandrakRta nyAyakumudacandra ( pR0 691 ) se ukta vAkyakI vyAkhyA bhI uddhRta karate haiM / vyAkhyAkA uddharaNa isa prakArase liyA gayA hai- "atra TIkAkAreNa vyAkhyA kRtA nayo'pi nayapratipAdakamapi vAkyaM na kevalaM pramANavAkyamityapizabdArthaH, tathaiva syAtpadaprayogaprakAreNaiva samyagekAntRviSayaH syAt, yathA syAdastyeva jIva iti syAtpadaprayogAbhAve tu mithyaikAntagocaratayA durnaya eva syAditi / " - isa avataraNase yaha nizcita ho jAtA hai ki malayagirike sAmane laghIyastrayakI nyAyakumudacandra nAmakI vyAkhyA thI / akalaGkadevane pramANa, naya aura durnayakI nimnalikhita paribhASAe~ kI haiM -anatadharmAtmaka vastuko akhaMDabhAvase grahaNa karanevAlA jJAna pramANa hai / ekadharmako mukhya tathA anyadharmo ko gauNa karanevAlA, unakI apekSA rakhanevAlA jJAna naya hai ! ekadharmako hI grahaNa karake jo anya dharmokA niSedha karatA hai-unakI apekSA nahIM rakhatA vaha durnaya kahalAtA hai / akalaMkane pramANavAkyakI taraha nayavAkyameM bhI nayAntarasApekSatA dikhAneke lie 'syAt' padake prayogakA vidhAna kiyA hai / Jain Educationa International For Personal and Private Use Only Page #59 -------------------------------------------------------------------------- ________________ prastAvanA A0 malayagiri kahate haiM ki-jaba nayavAkyameM syAtpadakA prayoga kiyA jAtA hai taba 'syAt' zabdase sUcita honevAle anya azeSadharmoko bhI viSaya karaneke kAraNa nayavAkya nayarUpa na hokara pramANarUpa hI ho jaaygaa| inake matase jo naya eka dharmako avadhAraNapUrvaka viSaya karake itaranayase nirapekSa rahatA haiM vahI naya kahA jA sakatA hai| isIlie inhoMne sabhI nayoMko mithyAvAda kahA hai| malayagirike koSameM sunaya nAmakA koI zabda hI nahIM hai| jaba syAtpadakA prayoga kiyA jAtA hai taba vaha pramANakoTimeM pahu~cegA tathA jaba nayAntaranirapekSa rahegA taba vaha nayakoTimeM jAkara mithyAvAda ho jAyagA / inhoMne akalaMkadevake isa tattvako maddenajara nahIM rakhA ki-nayavAkyameM syAt zabdase sUcita honevAle aze. SadharmokA mAtra sadbhAva hI jAnA jAtA hai, so bhI isalie ki koI vAdI unakA aikAntika niSedha na samajha le| pramANavAkyakI taraha nayavAkyameM syAcchabdase sUcita honevAle azeSadharma pradhAnabhAvase viSaya nahIM hote| yahI to pramANa aura nayameM bheda hai ki-jahA~ pramANameM azeSa hI dharma ekarUpase-akhaNDabhAvase viSaya hote haiM vahA~ nayameM ekadharma mukhya hokara anya azeSadharma gauNa ho jAte haiM, 'syAt' zabdase mAtra unakA sadbhAva sUcita hotA rahatA hai| durneyameM ekadharma hI viSaya hokara anya azeSadharmokA tiraskAra ho jAtA hai| ataH durnayase sunayakA pArthakya karaneke lie sunayavAkyameM syAtpadakA prayoga Avazyaka hai / malayagirike dvArA kI gaI akalaMkakI yaha samAlocanA unhIM taka sImita rhii| hemacandra Adi sabhI AcArya akalaMkake ukta pramANa, naya aura durnayake vibhAgako nirvivAdarUpase mAnate Ae haiN| itanA hI nahIM, upAdhyAya yazovijayane malagirikI isa samAlo. canAkA sayuktika uttara gurutattvavinizcaya ( pR0 17 B.) meM de hI diyA hai| upAdhyAyajI likhate haiM ki yadi nayAntarasApekSa nayakA pramANameM antarbhAva kiyA jAyagA to vyavahAranaya tathA zabdanaya bhI pramANa hI ho jAyage / nayavAkyameM honevAlA syAtpadakA prayoga to aneka dharmoMkA mAtra dyotana karatA hai, vaha unheM vivakSitadharmakI taraha nayavAkyakA viSaya nahIM banAtA / isalie nayavAkyameM mAtra syAtpadakA prayoga honese vaha pramANa koTi meM nahIM pahu~ca sktaa| - devabhadra aura prabhAcandra-devabhadrasUri maladhArigacchake zrIcandrasUrike ziSya the| inhoMne nyAyAvatAraTIkA para eka TippaNa likhA hai| zrIcandrasUrine vi0 saMvat 1193 (san 1136) ke divAlIke dina 'munisuvratacaritra' pUrNa kiyA thaa| ataH inake sAkSAt ziSya devabhadrakA samaya bhI karIba san 1150 se 1200 taka sunizcita hotA hai| devabhadrane apane nyAyAvatAra TippaNameM prabhAcandrakRta nyAyakumudacandrake nimnalikhita do avataraNa lie haiM 1-"parimaNDalAH paramANavaH teSAM bhAvaH .. pArimaNDalyaM vartulavam, nyAyakumuMdacandre prabhAcandreNApyevaM vyAkhyAtatvAt / " (pR. 25) - 1 jaina sAhityano saMkSipta itihAsa pR0 253 / Jain Educationa International For Personal and Private Use Only Page #60 -------------------------------------------------------------------------- ________________ 52 prameyakamalamArttaNDa 2 - " prabhAcandrastu nyAya kumudacandre vibhASA saddharmapratipAdako pranthavizeSaH tAM vidanti adhIyate vA vaibhASikAH ityuvAca / " ( pR0 79 ) ye donoM avataraNa nyAyakumudacandrameM kramazaH pR0 438 paM0 13 tathA pR0 390 paM0 1 meM pAe jAte haiM / isake sivAya nyAyAvatAraTippaNameM aneka sthAnoMpara nyAyakumudacandrakA pratibimba spaSTarUpase jhalakatA hai / malliSeNa aura prabhAcandra-A0 hemacandrakI anyayogavyavacchedikA ke Upara maliSeNa kI syAdvAdamaMjarI nAmakI sundara TIkA mudrita hai / ye zvetAmbara sampradAya ke nAgendragacchIya zrIudayaprabhasUrike ziSya the / syAdvAdamaMjarIke antameM dI huI prazastise jJAta hotA hai ki inhoMne zaka saMvat 1214 ( I0 1293 ) maiM dIpamAlikA zanivAra ke dina jinaprabhasUrikI sahAyatA se syAdvAdamaMjarI pUrNa kI thI / syAdvAdamaMjarIkI zabdaracanApara nyAyakumudacandrakA eka vilakSaNa prabhAva hai / maliSeNane kA 0 14 kI vyAkhyA meM vidhivAdakI carcA kI hai / isameM unhoMne vidhivAdiyoM ke ATha matoMkA nirdeza kiyA hai / sAthahI sAtha apanI granthamaryAdAke vicArase ina matoMke pUrvapakSa tathA uttarapakSoMke vizeSa parijJAnake lie nyAyakumudacandra grantha dekhanekA anurodha nimnalikhita zabdoMmeM kiyA hai" eteSAM nirAkaraNaM sapUrvottarapakSaM nyAyakumudacandrAdavaseyam / " isa vAkyase spaSTa ho jAtA hai ki malliSeNa na kevala nyAyakumudacandrake viziSTa abhyAsI hI the kintu ve syAdvAdamaMjarImeM acarcita yA alpacarcita viSayoMke jJAnake lie . nyAya kumudacandrako pramANabhUta Akaragrantha mAnate the / nyAya kumudacandrameM vidhivAdakI vistRta caracA pR0 573 se 598 taka hai / guNarata aura prabhAcandra- vikramakI 15 vIM zatAbdI ke uttarArdha meM tapAgacchameM zrIdevasundarasUri eka prabhAvaka AcArya hue the / inake paTTaziSya guNanasUrine haribhadrakRta 'SaDdarzanasamuccaya' para tarkarahasyadIpikA nAmakI bRhadvRtti likhI hai / guNaratnasUrine apane kriyAratnasamuccaya granthakI pratiyoMkA lekhanakAla vikrama saMvat 1468 diyA hai / ataH inakA samaya bhI vikramakI 15 vIM sadIkA uttarArdha sunizcita hai / guNaratnasUrine SaDdarzanasamuccaya TIkAke jainamata nirUpaNameM mokSatattvakA savistara vizada vivecana kiyA hai / isa prakaraNameM inhoMne khAbhimata mokSakharUpake samarthana ke sAthahI sAtha vaizeSika, sAMkhya, vedAntI tathA bauddhoMke dvArA mAne gae mokSarUpakA bar3e vistArase nirAkaraNa bhI kiyA hai| isa para khaMDana ke bhAgameM nyAya kumudacandrakA mAtra artha aura bhAvakI dRSTise hI nahIM, kintu zabdara - canA tathA yuktiyoM ke koTikramakI dRSTise bhI paryApta anusaraNa kiyA gayA hai / isa prakaraNa nyAyakumudacandrakA itanA adhika zabdasAdRzya hai ki isase nyAya - kumudacandra pAThakI zabdazuddhi karane meM bhI paryApta sahAyatA milI hai / isake 1 dekho - nyAyakumudacandra pR0 816 me 847 takake TippaNa / For Personal and Private Use Only Jain Educationa International Page #61 -------------------------------------------------------------------------- ________________ prastAvanA sivAya isa vRttike anya sthaloMpara khAsakara parapakSakhaMDanake bhAgoMpara nyAyakumudacandrakI zubhrajyotsnA jahA~ tahA~ chiTaka rahI hai| yazovijaya aura prabhAcandra-upAdhyAya yazovijayajI vikramakI 18 vIM sadIke yugapravartaka vidvAn the| inhoMne vikrama saMvat 1688 (IkhI 1631) meM paM0 nayavijayajIke pAsa dIkSA grahaNa kI thii| inhoMne kAzImeM navyanyAyakA adhyayana kara vAdameM kisI vidvAn para vijaya pAnese 'nyAyavizArada' pada prApta kiyA thaa| zrIvijayaprabhasUrine vi0 saM0 1718 meM inheM 'vAcaka-upAdhyAya kA sammAnita pada diyA thA / upAdhyAya yazovijaya vi0 saM0 1743 (san 1686) meM anazana pUrvaka svargastha hue the / dazavIM zatAbdIse hI navyanyAyake vikAsane bhAratIya darzanazAstra meM eka apUrva krAnti utpanna kara dI thI / yadyapi dasavIM sadIke bAda anekoM buddhizAlI jainAcArya hue para koI bhI usa navyanyAyake zabdajAlake jaTila adhyayanameM nahIM par3A / upAdhyAya yazovijaya hI ekamAtra jainAcArya haiM jinhoMne navyanyAyakA samagra adhyayana kara usI navyapaddhatise jainapadArthokA nirUpaNa kiyA hai| inhoMne saikar3oM grantha banAe haiM / inakA adhyayana atyanta talasparzI tathA bahumukha thA / sabhI pUrvavartI jainAcAryoMke anthoMkA inhoMne vidhivat pArAyaNa kiyA thaa| inakI tIkSNa dRSTise dharmabhUSaNayatikI choTIsI para suvizada racanAvAlI nyAyadIpikA bhI nahIM chuuttii| jainatakebhASAmeM aneka jagaha nyAyadIpikAke zabda AnupUrvIse le lie gae haiN| inake zAstravArtAsamuccayaTIkA Adi bRhadgranthoMke parapakSa khaMDanavAle aMzoMmeM prabhAcandrake vividha vikalpajAla spaSTarUpase pratibimbita haiN| inhoMne prabhAcandrakA kevala anu. saraNa hI nahIM kiyA hai kintu sAmpradAyika strImukti aura kavalAhAra jaise prakaraNoMmeM prabhAcandrake mantavyoMkI samAlocanA bhI kI hai| uparilikhita vaidika-avaidikadarzanoMkI tulanAse prabhAcandrake agAdha, talasparzI, sUkSma dArzanika adhyayanakA yatkiJcit AbhAsa ho jAtA hai| binA isa prakArake bahuzruta avalokanake prameyakamalamArtaNDa aura nyAyakumudacandra jaise jainadarzanake pratinidhi granthoMke praNayanakA ullAsa hI nahIM ho sakatA thaa| jainadarzanake madhyayugIna granthoMmeM prabhAcandrake ye grantha apanA viziSTa sthAna rakhate haiM / ye pUrvayugIna anthoMkA pratibimba lekara bhI pAradarzI darpaNakI taraha uttarakAlIna granthoMke lie AdhArabhUta hue haiM, aura yahI inakI apanI vizeSatA hai / binA isa AdAna-pradAnake dArzanika sAhityakA vikAsa isa rUpameM to ho hI nahIM sakatA thaa| prabhAcandrakA AyurvedajJAna-prabhAcandra zuSka tArkika hI nahIM the; kintu sanheM jIvanopayogI AyurvedakA bhI parijJAna thA / prameyakamalamArtaNDa (pR. 424) meM ve badhiratA tathA anya karNarogoMke lie balAtailakA ullekha karate haiN| nyAyakumudacandra (pR0 669) meM chAyA Adiko paudgalika siddha karate samaya Jain Educationa International For Personal and Private Use Only Page #62 -------------------------------------------------------------------------- ________________ 54 . prameyakamalamArtaNDa unameM guNoMkA sadbhAva dikhAne ke lie unane vaidyakazAstrakA nimnalikhita zloka pramANarUpase uddhRta kiyA hai "AtapaH kaTuko rakSaH chAyA mdhurshiitlaa|| kaSAyamadhurA jyotsnA sarvavyAdhiharaM(kara) tamaH // yaha zloka rAjanighaNTu AdimeM kucha pAThabhedake sAthA pAyA jAtA hai / isI taraha vaizeSikoMke guNapadArthakA khaMDana karate samaya (nyAyaku0 pR0 275) vaidyakatantrameM prasiddha vizada, sthira, khara, picchalatva .Adi guNoMke nAma lie haiN| prameyakamalamArtaNDa (pR. 8) meM naDvalodaka-tRNavizeSake jalase pAdarogakI utpatti batAI hai| : prabhAcandrakI kalpanAzakti sAmAnyataH vastukI anantAtmakatA yA anekadharmAdhAratAkI siddhike lie akalaMka Adi AcAryone citrajJAna, sAmAnyavizeSa, mecakajJAna aura narasiMha Adike dRSTAnta die haiM / para prabhAcandrane eka hI vastukI anekarUpatAke samarthanake lie nyAyakumudacandra (pR. 369) meM 'umezvara' kA dRSTAnta bhI diyA hai| ve likhate haiM ki jaise eka hI ziva vAmAGgameM umA-pArvatIrUpa hokara bhI dakSiNAGgameM virodhI zivarUpako dhAraNa karate haiM aura apane ardhanArIzvararUpako dikhAte hue akhaMDa bane rahate haiM usI taraha eka hI vastu virodhI do yA aneka AkAroMko dhAraNa kara sakatI hai / isameM koI virodha nahIM honA caahie| - udAravicAra-A0 prabhAcandra sacce tArkika the / unakI tarkaNAzakti aura udAra vicAroMkA spaSTa paricaya brAhmaNava jAtike khaNDanake prasaGgameM milatA hai| isa prakaraNameM unhoMne brAhmaNava jAtike nityatva aura ekatvakA khaNDana karake use sadRzapariNamana rUpa hI siddha kiyA hai / ve janmanA jAtikA khaNDana bahuvidha vikalpoMse karate haiM aura spaSTa zabdoMmeM use guNakarmAnusAriNI mAnate haiN| ve brAhmaNavajAtinimittaka varNAzramavyavasthA aura tapa dAna Adike vyavahArako bhI kriyAvizeSa aura yajJopavIta Adi cihnase upalakSita vyaktivizeSameM hI karanekI salAha dete haiM__"nanu brAhmaNatvAdisAmAnyAnabhyupagame kathaM bhavatAM varNAzramavyavasthA tannibandhano vA tapodAnAdivyavahAraH syAt ? ityapyacodyam ; kriyAvizeSayajJopavItAdicihnopalakSite vyaktivizeSe tadvyavasthAyAH tadvyavahArasya copapatteH / tanna bhavatkalpitaM nityAdikhabhAvaM brAhmaNyaM kutazcidapi pramANAta prasiddhyatIti kriyAvizeSanibandhana evArya brAhmaNAdivyavahAro yuktH|" [nyAyakumudacandra pR0 778 / prameyakamalamArtaNDa pR0 486] ... "prazna-yadi brAhmaNala Adi jAtiyA~ nahIM haiM taba jainamatameM varNAzramavyavasthA aura brAhmaNatva Adi jAtiyoMse sambandha rakhanevAlA tapa dAna Adi vyavahAra kaise hogA? uttara-jo vyakti yajJopavIta Adi cihoMko dhAraNa kareM tathA Jain Educationa International For Personal and Private Use Only Page #63 -------------------------------------------------------------------------- ________________ prastAvanA brAhmaNoM ke yogya viziSTa kriyAoMkA AcaraNa kareM unameM brAhmaNava jAtise sambandha rakhanevAlI varNAzramavyavasthA aura tapa dAna Adi vyavahAra bhalI bhA~ti kiye jA sakate haiN| ataH Apake dvArA mAnA gayo nitya Adi svabhAvavAlA brAhmaNa kisI bhI pramANase siddha nahIM hotA, isaliye brAhmaNa Adi vyavahAroM ko kriyAnusAra hI mAnanA yuktisaMgata hai / " ve prameyakamalamArttaNDa ( pR0 487 ) meM aura bhI spaSTatA se likhate haiM ki"tataH sadRzakriyApariNAmAdinibandhanaiveyaM brAhmaNakSatriyAdivyavasthA- isaliye yaha samasta brAhmaNa kSatriya Adi vyavasthA sadRza kiyA rUpa sadRza pariNamana Adike nimittase hI hotI hai / " bauddhoMke dhammapada aura zve. Agama uttarAdhyayanasUtra meM spaSTa zabdoM meM brAhmaNava jAtiko guNa aura karmake anusAra batAkara usako janmanA mAnaneke siddhAntakA khaNDana kiyA hai "na jaTAhiM na gottehiM na jaccA hoti brAhmaNo / jahi saccaM ca dhammo ca so sucI so ca brAhmaNo // na cAhaM brAhmaNaM brUmi yonijaM mattisaMbhavaM / " [ dhammapada gA0 393 ] "kammuNA baMbhaNo hoi kammuNA hoi khattio / vaIso kammuNA hoi muddo havai kammuNA // " [ uttarA0 25 33] * digambara AcAryoM meM varAGgacaritrake kartA zrI jaTAsiMhanandi kitane spaSTa zubdoMmeM jAtiko kriyAnimittaka likhate haiM "kriyAvizeSAd vyavahAramAtrAt dayAbhirakSAkRSizilpabhedAt / ziSTAzca varNAzcaturo vadanti na cAnyathA varNacatuSTayaM syAt // " [ varAGgacarita 25|11] "ziSTajana ina brAhmaNa Adi cAroM varNoMko 'ahiMsA Adi vratoMkA pAlana, rakSA karanA, khetI Adi karanA, tathA zilpavRtti' ina cAra prakArakI kriyAoM se hI mAnate haiM / yaha saba varNavyavasthA vyavahAra mAtra hai / kriyAke sivAya aura koI varNavyavasthAkA hetu nahIM haiM / " aise hI vicAra tathA udgAra padmapurANakAra raviSeNa, AdipurANakAra jinasena, tathA dharmaparIkSAkAra amitagati Adi AcAryoMke pAe jAte haiN| A0 prabhAcandrane, inhIM vaidika saMskRti dvArA anabhibhUta, paramparAgata jainasaMskRtike vizuddha vicAroMkA, apanI prakhara tarkadhArAse parisiJcana kara poSaNa kiyA hai / yadyapi brAhmaNatvajAtike khaNDana karate samaya prabhAcandrane pradhAnatayA usake nityatva aura brahmaprabhavala Adi aMzoMke khaNDanake lie isa prakaraNako likhA hai aura isake * likhane meM prajJAkara guptake pramANavArtikAlaGkAra tathA zAntarakSitake tattva saMgrahane 1 dekho - nyAyakumudacandra pR0 778 Ti0 9 / Jain Educationa International For Personal and Private Use Only Page #64 -------------------------------------------------------------------------- ________________ 56 prameyakamalamArttaNDa paryApta preraNA dI hai parantu isase prabhAcandrakI apanI jAtiviSayaka svatantra cintanavRttimeM koI kamI nahIM aatii| unhoMne usake hara eka pahalU para vicAra karake hI apane ukta vicAra sthira kie / 92. prabhAcandrakA samaya kAryakSetra aura gurukula-A0 prabhAcandrane prameyakamalamArttaNDa, nyAyakumudacandra AdikI prazasti meM 'padmanandi saiddhAnta' ko apanA guru likhA hai / . zravaNabelagolAke zilAlekha ( naM0 40 ) meM gollAcAryake ziSya padmanandi saiddhAntikakA ullekha hai / aura isI zilAlekhameM Age calakara prathitatarkapranthakAra, zabdAmbhoruhabhAskara prabhAcandrakA ziSyarUpase varNana kiyA gayA hai / prabhAcandrake prathitatarkagranthakAra aura zabdAmbhoruhabhAskara ye donoM vizeSaNa yaha spaSTa batalA rahe haiM ki ye prabhAcandra nyAyakumudacandra aura prameyakamalamArttaNDa jaise prathita tarkagranthoMke racayitA the tathA zabdAmbhojabhAskaranAmaka jainendranyAsa ke karttA bhI the / isI zilAlekhameM padmanandi saiddhAntikako aviddhakarNAdika aura kaumAradevavatI likhA hai / ina vizeSaNoMse jJAta hotA hai ki- padmanandi saiddhAntikane karNavedha honeke pahile hI dIkSA dhAraNa kI hogI aura isIlie ye kaumAradevavratI kahe jAte the / ye mUla saMghAntargata nandigaNake prabhedarUpa dezIgaNa ke zrIgollAcArya ke ziSya the / prabhAcandrake sadharmA zrIkulabhUSaNamuni the| kulabhUSaNa muni bhI siddhAnta zAstroMke pAragAmI aura cAritrasAgara the / isa zilAlekhameM kulabhUSaNamunikI ziSyaparamparAkA varNana hai, jo dakSiNadezameM huI thI / tAtparya yaha ki A0 prabhAcandra mUlasaMghAntargata nandigaNakI AcAryaparamparAmeM hue the / inake guru padmanandisaiddhAnta the aura dharmA the kulabhUSaNamuni / mAlUma hotA hai ki prabhAcandra padmanandi se zikSA-dIkSA lekara dhArAnagarI meM cale Ae, aura yahIM unhone apane granthoM kI racanA kI / ye dhArAdhIza bhojake mAnya vidvAn the / prameyakamalamArttaNDakI "zrIbhojadevarAjye dhArAnivAsinA" Adi antima prazastise spaSTa hai ki - yaha grantha dhArAnagarImeM bhojadevake rAjyameM banAyA gayA hai / nyAyakumudacandra, ArAdhanAgadyakathAkoza aura mahApurANaTippaNakI antima prazastiyoMke "zrIjayasiMhadevarAjye zrImaddhArA nivAsinA" zabdoMse ina granthoMkI racanA bhojake uttarAdhikArI jayasiMhadevake rAjyameM huI jJAta hotI hai / isalie prabhAcandrakA kAryakSetra dhArAnagarI hI mAlUma hotA hai| saMbhava hai ki inakI zikSA-dIkSA dakSiNa meM huI ho / I zravaNavelgolAke zilAlekha naM0 55 meM mUlasaMghake dezIgaNake devendrasaiddhAntadevakA ullekha hai / inake ziSya caturmukhadeva aura caturmukhadeva ke ziSya gopanandi the / isI zilAlekhameM ina gopanandike sadharmA eka prabhAcandrakA varNana isa prakAra kiyA gayA hai 1 1 jainazilAlekhasaMgraha mANikacandragranthamAlA | Jain Educationa International For Personal and Private Use Only Page #65 -------------------------------------------------------------------------- ________________ prastAvanA "avara sadharmaru zrIdhArAdhipabhojarAjamukuTaprotAzmarazmicchaTA. cchAyAkuGkumapaGkaliptacaraNAmbhojAtalakSmIdhavaH / nyAyAbjAkaramaNDane dinamaNizzabdAbjarodomaNiH, sthayAtpaNDitapuNDarIkataraNiH zrImAn prabhAcandramAH // 17 // zrIcaturmukhadevAnAM ziSyo'dhRSyaH pravAdibhiH / paNDitazrIprabhAcandro rudravAdigajAGkuzaH // 18 // " ina zlokoMmeM varNita prabhAcandra bhI dhArAdhIza bhojarAjake dvArA pUjya the, nyAyarUpa kamalasamUha (prameyakamala) ke dinamaNi (mArtaNDa ) the, zabdarUpa abja (zabdAmbhoja) ke vikAsa karaneko rodomaNi (bhAskara) ke samAna the| paMDita rUpI kamaloMke praphullita karane vAle sUrya the, rudravAdi gajoMko vaza karaneke lie aMkuzake samAna the tathA caturmukhadevake ziSya the| kyA isa zilAlekhameM varNita prabhAcandra aura padmanandi saiddhAntake ziSya, prathitatarkagranthakAra evaM zabdAmbhojabhAskara prabhAcandra eka hI vyakti haiM ? isa prazna kA uttara 'hA~' meM diyA jA sakatA hai, para isameM eka hI bAta nayI hai / vaha hai-gururUpase caturmukhadevake ullekha honekii| maiM samajhatA hU~ ki-yadi prabhAcandra dhArAmeM Aneke bAda apane hI dezIyagaNake zrI. caturmukhadevako Adara aura gurukI dRSTi se dekhate hoM to koI AzcaryakI bAta nahIM hai| para yaha sunizcita hai ki prabhAcandrake Adya aura paramAdaraNIya upAsya guru padmanandi saiddhAnta hI the| caturmukhadeva dvitIya guru yA gurusama ho sakate haiN| yadi isa zilA. lekhake prabhAcandra aura prameyakamalamArtaNDa Adi ke racayitA eka hI vyakti haiM to yaha nizcitarUpase kahA jA sakatA hai ki prabhAcandra dhArAdhIza bhojake samakAlIna the| isa zilAlekhameM prabhAcandrako gopanandikA sadharmA kahA gayA hai| halebelgo. lake eka zilAlekha (naM. 492, jainazilAlekhasaMgraha) meM hoysalanareza ereyaGga dvArA gopanandi paNDitadevako die gae dAnakA ullekha hai| yaha dAna pauSa zuddha 13, saMvat 1015 meM diyA gayA thaa| isa taraha san 1094 meM prabhAcandrake sadharmA gopanandikI sthiti honese prabhAcandrakA samaya san 1065 taka mAnanekA . pUrNa samarthana hotA hai| samayavicAra-AcArya prabhAcandrake samayake viSayameM DaoN. pAThaka, premIjI* * zrImAn premIjIkA vicAra aba badala gayA hai / ve apane "zrIcandra aura prabhA* candra" lekha (anekAnta varSa 4 aMka 1) meM mahApurANaTippaNakAra prabhAcandra tathA prameya. kamalamArtaNDa aura gadyakathAkoza Adike kartA prabhAcandrakA eka hI vyakti honA sUcita karate haiN| ve apane eka patrameM mujhe likhate haiM ki-"hama samajhate haiM ki prameyakamalamArtaNDa aura nyAyakumudacandrake kartA prabhAcandra hI mahApurANaTippaNake kartA haiM / aura tattvArthavRttipada (sarvArthasiddhike padoMkA prakaTIkaraNa), samAdhitatraTIkA, AtmAnuzAsanatilaka, kriyAkalApaTIkA, pravacanasArasarojabhAskara (pravacanasArakI TIkA) Adike karttA, aura zAyada ratnakaraNDaTIkAke kartA bhI vahI haiN|" Jain Educationa International For Personal and Private Use Only Page #66 -------------------------------------------------------------------------- ________________ 58 prameyakamalamArtaNDa tathA mukhtAra sA0 AdikA prAyaH sarvasammata mata yaha rahA hai ki AcArya prabhAcandra isAkI 8 vIM zatAbdIke uttarArdha evaM navIM zatAbdIke pUrvArdhavartI vidvAn the| aura isakA mukhya AdhAra hai jinasenakRta AdipurANa kA yaha zloka "candrAMzuzubhrayazasaM prabhAcandrakaviM stuve / / kRtvA candrodayaM yena zazvadAhlAditaM jagat // ". arthAt-'jinakA yaza candramAkI kiraNoMke samAna dhavala hai una prabhAcandrakavikI stuti karatA huuN| jinhoMne candrodayakI racanA karake jagat ko AhlAdita kiyA thaa|' isa zlokameM candrodayase nyAyakumudacandrodaya (nyAyakumudacandra) granthakA sUcana samajha gayA hai| A0 jinasenane apane guru vIrasenakI adhUrI jayadhavalA TIkAko zaka saM0 759 (IsavI 837) kI phAlguna zuklA dazamI tithiko pUrNa kiyA thaa| isa samaya amoghavarSakA rAjya thaa| jayadhaMvalAkI samAptikai anantara hI A0 jinasenane AdipurANakI racanA kI thI / AdipurANa jinasenakI antima kRti hai| ve ise apane jIvanameM pUrNa nahIM kara sake the| use inake ziSya guNabhadrane pUrNa kiyA thaa| tAtparya yaha ki jinasena AcAryane IsavI 840 ke lagabhaga AdipurANakI racanA prArambha kI hogii| isameM prabhAcandra tathA unake nyAyakumudacandrakA ullekha mAnakara DaoN. pAThaka Adine nirvivAdarUpase prabhAcandrakAM samaya IsAkI 8 vIM zatAbdIkA uttarArdha tathA navIM kA pUrvArdha nizcita kiyA hai| suhRdvara paM0 kailAzacandrajI zAstrIne nyAyakumudacandra prathamabhAga kI prastAvanA (pR. 123 ) meM DaoN. pAThaka Adike matakA nirAsa karate hue prabhAcandrakA + paM0 kailAzacandrajIne AdipurANake 'candrAMzuzubhrayazasaM' zlokameM candrodayakAra kisI anya prabhAcandrakavikA ullekha batAyA hai, jo ThIka hai / para unhoMne AdipurANakAra jinasenake dvArA nyAyakumudacandrakAra prabhAcandrake smRta honemeM bAdhaka jo anya tIna hetu die haiM ve balavat nahIM mAlUma hote / yataH (1) Adi-purANakAra isake lie bAdhya nahIM mAne jA sakate ki yadi ve prabhAcandrakA smaraNa karate haiM to unheM prabhAcandrake dvArA smRta anantavIrya aura vidyAnandakA smaraNa karanA hI caahie| vidyAnanda aura anantavIryakA samaya IsAkI navIM zatAbdIkA pUrvArdha hai, aura isalie ve AdipurANakArake samakAlIna hote haiM / yadi prabhAcandra bhI IsAkI navIM zatAbdIke vidvAn hote, to bhI ve apane. samakAlIna vidyAnanda Adi AcAryoM kA smaraNa karake bhI AdipurANakAra dvArA smRta hosakate the| (2) 'jayanta aura prabhAcandra' kI tulanA karate samaya maiM jayantakA samaya I. 750 se 840 taka siddha kara AyA huuN| ataH samakAlInavRddha jayanta se prabhAvita hokarabhI prabhAcandra AdipurANameM ullekhya ho sakate haiN| (3) gupabhadrake AtmAnuzAsana se 'andhAdayaM mahAnandhaH' zloka uddhRta kiyA jAnA avazya aisI bAta hai jo prabhAcandrakA AdipurANameM ullekha honekI bAdhaka ho sakatI hai| kyoMki AtmAnuzAsanake "jinasenAcAryapAdasmaraNAdhInacetasAm / guNabhadbhadantAnAM kRtirAtmAnuzAsanam // " Jain Educationa International For Personal and Private Use Only Page #67 -------------------------------------------------------------------------- ________________ prastAvanA 59 samaya I0 950 se 1020 taka nirdhArita kiyA hai| ise nirdhArita samayakI zatAbdiyA~ to ThIka haiM para dazakoMmeM antara hai| tathA jina AdhAroMse yaha samaya nizcita kiyA gayA hai ve bhI abhrAnta nahIM haiM / paM. jIne prabhAcandrake granthoM meM vyomazivAcAryakI vyomavatI TIkAkA prabhAva dekhakara prabhAcandrakI pUrvAvadhi 950 I0 aura puSpadantakRta mahApurANake prabhAcandrakRta TippaNako vi0 saM0 1080 (I0 1023 ) meM samApta mAnakara uttarAvadhi 1020 I0 nizcita kI hai| maiM 'vyomaziva aura prabhAcandra' kI tulanA karate samaya (pR0 8) vyomazivakA samaya IsAkI sAtavIM zatAbdIkA uttarArdha nirdhArita kara AyA huuN| isa lie mAtra vyomazivake prabhAvake kAraNa hI prabhAcandrakA samaya I0 950 ke bAda nahIM jA sktaa| mahApurANake TippaNakI vastusthiti to yaha hai ki-puSpadantake mahApurANa para zrIcandra AcAryakA bhI TippaNa hai aura prabhAcandra AcAryakA bhii| balAtkAragaNake zrIcandrakA TippaNa bhojadevake rAjyameM banAyA gayA hai / isakI prazasti nimna likhita haiisa antimazlokase dhvanita hotA hai kI yaha grantha jinasena svAmIkI mRtyuke bAda banAyA gayA hai; kyoMkI vahI samaya jinasenake pAdoMke smaraNake lie ThIka U~catA hai / ataH AtmAnuzAsanakA racanAkAla san 850 ke karIba mAlUma hotA hai| AtmAnuzAsana para prabhAcandrakI eka TIkA upalabdha hai| usameM prathama zlokakA utthAna vAkya isa prakAra hai"bRhaddharmabhrAtulaukasenasya viSayavyAmugdhabuddheH sambodhanavyAjena sarvasatvopakArakaM sanmArgamupadarzayitukAmo guNabhaddevaH.." arthAt-guNabhadra svAmIne viSayoMkI ora caMcala cittavRttivAle bar3e dharmabhAI (1) lokasenako samajhAneke bahAne AtmAnuzAsana grantha banAyA hai| ye lokasena guNabhadrake priyaziSya the| uttarapurANakI prazastimeM inhIM lokasenako svayaM guNabhadrane 'kiditasakalazAstra, munIza, kavi avikalavRtta' Adi vizeSaNa die haiM / isase itanA anumAna to sahaja hI kiyA jA sakatA hai ki AtmAnuzAsana uttara purANake bAda to nahIM banAyA gayA; kyoMki usa samaya lokasena muni viSayavyAmugdhabuddhi na hokara viditasakalazAstra evaM avikalavRtta ho gae the| ata: lokasenakI prArambhika avasthAmeM, uttara purANakI racanAke pahile hI AtmAnuzAsanakA racA jAnA adhika saMbhava hai| paM0 nAthUrAmajI premIne vidvadratnamAlA (pR0 75) meM yahI saMbhAvanA kI hai / AtmAnuzAsana guNabhadrakI prArambhika kRti hI mAlUma hotI hai / aura guNabhadrane ise uttarapurANake pahile jinasena kI mRtyuke bAda banAyA hogA / parantu AtmAnuzAsanakI Antarika jA~ca karane se hama isa pariNAma para pahu~ce haiM ki isameM anya kaviyoMke subhASitoMkA bhI yathAvasara samAveza kiyA gayA hai / udAharaNArthaAtmAnuzAsanakA 32 vA~ padya 'netA yasya bRhaspatiH' bhartRharike nItizatakakA 88 vAM zoka hai, AtmAnuzAsanakA 67 vA~ padya 'yadetatsvacchandaM' vairAgyazatakakA 50 vAM koka hai| aisI sthitimeM 'andhAdayaM mahAnandhaH subhASita padya bhI guNabhadrakA svaracita hI hai yaha nizcayapUrvaka nahIM kaha sakate / tathApi kisI anya prabala pramANake abhAvameM abhI isa viSayameM adhika kucha nahIM kahA jA sktaa| Jain Educationa International For Personal and Private Use Only Page #68 -------------------------------------------------------------------------- ________________ 60 prameyakamalamArtaNDa "zrI vikramAdityasaMvatsare varSANAmazItyadhikasahasre mahApurANaviSamapadavivaraNaM sAgarasenasaiddhAntAn parijJAya mUlaTippaNikAcAlokya kRtamidaM samuccayaTippaNam ajJapAtamItena zrImadbalA [tkAra ] gaNazrIsaMghAcAryasatkaviziSyeNa zrIcandramuninA nijadordaNDAbhibhUtaripurAjyavijayinaH zrIbhojadevasya // . 102 // iti uttarapurANaTippaNakaM prabhAcandrAcArya (1) viracitaM samAptam / " prabhAcandrakRta TippaNa jayasiMhadevake rAjyameM likhA gayA hai| isakI prazastike zloka ratnakaraNDazrAvakAcArakI prastAvanAse nyAyakumudacandra prathama bhAgakI prastAvanA (pR. 120) meM uddhRta kiye gaye haiN| zlokoMke anantara-"zrIjayasiMhadevarAjye zrImaddhArAnivAsinA parAparaparameSThipraNAmopArjitAmalapuNyanirAkRtAkhilamalakalaGkena zrIprabhAcandrapaNDitena mahApurANaTippaNake zatatryadhikasahasratrayaparimANaM kRtamiti" yaha puSpikAlekha hai| isa taraha mahApurANa para donoM AcAryoMke . pRthak pRthak TippaNa haiN| isakA khulAsA premIjIke lekhase spaSTa ho hI jAtA hai| para TippaNalekhakane zrIcandrakRta TippaNake 'zrIvikramAditya' vAle prazastilekhake antameM bhramavaza 'iti uttarapurANaTippaNakaM prabhAcandrAcAryaviracitaM samAptam' likha diyA hai| isI lie DaoN0 pI0 ela0 vaiye, pro0 hIrAlAlajI tathA paM0 kailAzacandrajIne bhramavaza prabhAcandrakRta TippaNakA racanA kAla saMvat 1080 samajha liyA hai| ataH isa bhrAnta AdhArase prabhAcandrake samayakI uttarAvadhi san 1020 nahIM ThaharAI jA sktii| aba hama prabhAcandrake samayakI nizcita avadhike sAdhaka kucha pramANa upasthita karate haiM 1-prabhAcandrane pahile prameyakamalamArtaNDa banAkara hI nyAyakumudacandrakI racanA kI hai / mudrita prameyakamalamArtaNDake antameM "zrI bhojadevarAjye zrImaddhArAnivAsinA parAparaMparameSThipadapraNAmopArjitAmalapuNyanirAkRtanikhilamalakakena zrImatprabhAcandrapaNDitena nikhilapramANaprameyakharUpodyotiparIkSAmukhapadamidaM vivRtamiti / " yaha puSpikAlekha pAyA jAtA hai / nyAyakumudacandrakI kucha pratiyoMmeM ukta puSpikAlekha 'zrIbhojadevarAjye' kI jagaha 'zrIjayasiMhadevarAjye' padake sAtha jaisAkA taisA upalabdhahai / ataH isa spaSTa lekha se prabhAcandrakA samaya jayasiMhadevake rAjyake kucha varSoM taka, antataH san 1065 taka mAnA jA sakatA hai| aura yadi prabhAcandrane 85 varSakI Ayu pAI ho to unakI pUrvAvadhi san 980 mAnI jAnI caahie| zrImAn mukhtArasau0 tathA paM0 kailAzacanjI prameyakamala0 aura nyAyakumudacandrake antameM pAe jAnevAle ukta 'zrIbhojadevarAjye aura zrI jayasiMhadevarAjye' Adi prastilezakhoMko khayaM prabhAcandrakRta nahIM maante| mukhtArasA0 isa prazastivAkyako TIkATippaNakAra dvitIya prabhAcaMndrakA mAnate haiM tathA paM0 kailAzacandrajI 1 dekho paM0 nAthUrAmajI premI likhita 'zrIcandra aura prabhAcandra' zIrSaka lekha anekAnta varSa 4 kiraNa 1 / 2 mahApurANakI prastAvanA pR0XIV| 3 ratnakaraNDaprastAvanA pR0 59-60 / 4 nyAyakumudacandra prathamabhAgakI prastAvanA pR0 122 / Jain Educationa International For Personal and Private Use Only Page #69 -------------------------------------------------------------------------- ________________ prastAvanA ise pIcheke kisI vyaktikI karatUta batAte haiM / para prazastivAkya ko prabhAcandrakRta nahIM mAnanemeM donoMke AdhAra jude jude haiM / mukhtArasA. prabhAcandrako jinasena ke pahilekA vidvAn mAnate haiM, isalie 'bhojadevarAjye AdivAkya ve svayaM unhIM prabhAcandrakA nahIM mAnate / paM0 kailAzacandrajI prabhAcandrako IsAkI 10 vIM aura 11 vIM zatAbdIkA vidvAn mAnakara bhI mahApurANake TippaNakAra zrIcandra ke TippaNake antimavAkyako bhramavaza prabhAcandrakRta Tippa NakA antimavAkya samajha leneke kAraNa ukta prazastivAkyoMko prabhAcandrakRta 'nahIM mAnanA cAhate / mukhtArasA0 ne eka hetu yaha bhI diyA hai' ki-prameyakamalamArtaNDakI kucha pratiyoM meM yaha antimavAkya nahIM pAyA jAtA / aura isake lie bhANDArakara insTITyUTakI prAcIna pratiyoMkA havAlA diyA hai / maiMne bhI isa granthakA punaH sampAdana karate samaya jainasiddhAntabhavana ArAkI pratike pAThAntara lie haiN| isameM bhI ukta 'bhojadevarAjye vAlA vAkya nahIM hai| isI taraha nyAyakumudacandrake sampAdanameM jina A0, ba0, zra0, aura bhAM0 pratiyoMkA upayoga kiyA hai, unameM A0 aura ba0 pratimeM 'zrIjayasiMhadevarAjye vAlA prazasti lekha nahIM hai| hA~, bhAM0 aura zra0 pratiyA~, jo tAr3apatra para likhI haiM, unameM 'zrIjayasiMhadevarAjye' vAlA prazastivAkya hai| inameM bhAM0 prati zAlivAhanazaka 1764 kI likhI huI hai| isa taraha praimeyakamalamArtaNDakI kinhIM pratiyoMmeM ukta prazastivAkya nahIM hai, kinhIMmeM 'zrIpadmanandi' zloka nahIM hai tathA kucha pratiyoMmeM * sabhI zloka aura prazasti vAkya haiN| nyAyakumudacandrakI kucha pratiyoMmeM 'jayasiMha 1 ratnakaraNDa0 prastAvanA pR0 60 / 2 dekho inakA paricaya nyAyaku0 pra0 bhAga ke smpaadkiiymeN| 3 paM. nAthUrAmajI premI apanI noTabukake AdhArase sUcita karate haiM ki-"bhANDA. rakara insTITyUTakI naM0 836 ( san 1875-76 ) kI pratimeM prazastikA 'zrIpananandi' vAlA zloka aura 'bhojadevarAjye' vAkya nhiiN| vahIM kI naM0 638 (san 1875-76 ) vAlI pratimeM 'zrI padmanandi' zloka hai para 'bhojadevarAjye' vAkya nahIM hai / pahilI prati saMvat 1489 tathA dUsarI saMvat 1795 kI likhI huI hai / " vIravANIvilAsa bhavanake adhyakSa paM0 lokanAtha pArthanAthazAstrI apane yahA~ kI tADapatrakI do pUrNa pratiyoMko dekhakara likhate haiM ki-"pratiyoMkI antima prazastimeM mudritapustakAnusAra prazasti zloka pUre haiM aura 'zrI bhojadevarAjye zrImaddhArAnivAsinA' Adi vAkyaM haiN| prameyakamalamArtaNDakI pratiyoMmeM bahuta zaithilya hai, parantu karIba 600 varSa pahile likhita hogI / una donoM pratiyoMmeM zakasaMvat nahIM haiN|" solApurakI pratimeM "zrIbhojadevarAjye" prazasti nahIM hai / dillIkI Adhunika pratimeM bhI uktavAkya nahIM / hai| aneka pratiyoMmeM prathama adhyAyake antameM pAe jAnevAle "siddhaM sarvajanaprabodha" zlokakI vyAkhyA nahIM hai| indaurakI tukogaMjavAlI pratimeM prazastivAkya hai aura ukta zokakI vyAkhyA bhI hai| khuraIkI pratimeM 'bhojadevarAjye' prazasti nahIM hai, para cAroM prazastizloka haiN| Jain Educationa International For Personal and Private Use Only Page #70 -------------------------------------------------------------------------- ________________ 62 prameyakamalamArttaNDa 'devarAjye' prazastivAkya nahIM hai / zrImAn mukhtArasA * prAyaH isIse ukta prazastivAkyoM ko prabhAcandrakRta nahIM mAnate / isake viSayameM merA yaha vaktavya hai ki-lekhaka pramAdavaza prAyaH maujUda pATha to chor3a dete haiM para kisI anyakI prazasti anyagrantha meM lagAnekA prayatna kama karate haiM / lekhaka Akhira nakala karanevAle lekhaka hI to haiM, unameM itanI buddhimAna kI bhI kama saMbhAvanA hai ki ve 'zrI bhojadevarAjye' jaisI sundara gadya prazastiko kapolakalpita karake usameM jor3a deN| jina pratiyoMmeM ukta prazasti nahIM hai. to samajhanA cAhie ki lekhakoMke pramAdase unameM vaha prazasti likhI hI nahIM gaI / jaba anya aneka pramANoMse prabhAcandrakA samaya karIba karIba bhojadeva aura jayasiMhake rAjyakAla taka pahu~catA hai taba ina prazastivAkyoMko TippaNakArakRta yA kisI pIche honevAle vyaktikI karatUta kahakara nahIM TAlA jA sakatA / merA yaha vizvAsa hai ki 'zrIbhojadevarAjye' yA 'zrIjayasiMhadevarAjye' prazastiyA~ sarvaprathama prameya kamalamArttaNDa aura nyAyakumudacandrake racayitA prabhAcandrane hI banAI haiM / aura jina jina granthoMmeM ye prazastiyA~ pAI jAtI haiM ve prasiddha tarkagranthakAra prabhAcandra ke hI grantha hone cAhie / 2- yApanIyasaMghAgraNI zAkaTAyanAcAryane zAkaTAyana vyAkaraNa aura amogha - vRttike sivAya kevalibhukti aura strImukti prakaraNa likhe haiM / zAkaTAyanane amogha - vRtti, mahArAja amoghavarSa ke rAjyakAla ( I0 814 se 877 ) meM racI thI / A0 prabhAcandra prameyakamalamArtaNDa aura nyAyakumudacandrameM zAkaTAyana ke ina donoM prakaraNoM kA khaMDana AnupUrvIse kiyA hai / nyAyakumudacandrameM strImuktiprakaraNase eka kArikA bhI uddhRta kI hai / ataH prabhAcandrakA samaya I0 900 se pahile nahIM mAnA jA sakatA / 1 3- siddhasenadivAkarake nyAyAvatArapara siddharSigaNikI eka vRtti upalabdha hai hama 'siddharSi aura prabhAcandra' kI tulanA meM batA Ae haiM ki prabhAcandrane nyAyAvatAra ke sAtha hI sAtha isa vRttiko bhI dekhA hai / siddharSine I0906 meM apanI upamitibhavaprapaJcAkathA banAI thI / ataH nyAyAvatAravRttike draSTA prabhAcandrakA samaya san 910 ke pahile nahIM mAnA jA sakatA / 4 -bhAsarvajJakA nyAyasAra grantha upalabdha hai / kahA jAtA hai ki isapara bhAsarvakI svopajJa nyAyabhUSaNA nAmakI vRtti thI / isa vRttike nAmase uttarakAla meM inakI bhI 'bhUSaNa' rUpameM prasiddhi ho gaI thI / nyAyalIlAvatIkArake kathanase' jJAta hotA hai ki bhUSaNa kriyAko saMyoga rUpa mAnate the / prabhAcandrane nyAyakusudacandra ( pR0 282 ) meM bhAsarvajJa ke isa matakA khaMDana kiyA hai / prameyakamalamArtaNDake chaThaveM adhyAya meM jina vizeSyAsiddha Adi hetvAbhAsoMkA nirUpaNa hai ve saba nyAyasArase hI lie gae haiM / sva0 DaoN0 zatIzacandra vidyAbhUSaNa inakA samaya 1 dekho nyAya kumudacandra pR0 282 Ti0 5 / 2 nyAyasAra prastAvanA pR0 5 / Jain Educationa International For Personal and Private Use Only Page #71 -------------------------------------------------------------------------- ________________ 62 I0 900 ke lagabhaga mAnate haiM / ataH prabhAcandrakA samaya bhI I0 900 ke bAda hI honA cAhie / prastAvanA 5- A0 devasenane apane darzanasAra graMtha ( racanAsamaya 990 vi0 933 I.) ke bAda bhAvasaMgraha graMtha banAyA hai / isakI racanA saMbhavataH san 940 ke AsapAsa huI hogI / isakI eka 'nokammakammahAro' gAthA prameyakamalamADa tathA nyAyakumudacandraseM uddhRta hai / yadi yaha gAthA svayaM devasenakI hai to prabhAcandrakA samaya san 940 ke bAda honA cAhie / 6 - A0 prabhAcandrane prameyakamala aura nyAyakumuda0 banAneke bAda zabdAbhojabhAskara nAmakA jainendranyAsa racA thA / yaha nyAsa jainendramahAvRttike bAda isake AdhAra se banAyA gayA hai / maiM 'abhayanandi aura prabhAcandra' kI tulanA ( pR0 39 ) karate hue likha AyA hU~ ki nemicandra siddhAntacakravartIke guru abhayanandine hI yadi mahAvRtti banAI hai to isakA racanAkAla anumAnataH 960 I0 honA caahie| ataH prabhAcandrakA samaya I0 960 se pahile nahIM mAnA jA sakatA / 7- puSpadantakRta apabhraMzabhASA ke mahApurANa para prabhAcandrane eka TippaNa racA hai / isakI prazasti ratnakaraNDa zrAvakAcAra kI prastAvanA ( pR0 61 ) meM dI gaI hai | yaha TippaNa jayasiMhadeva ke rAjyakAlameM likhA gayA hai / puSpadantane apanA mahApurANa san 965 I0 meM samApta kiyA thA / TippaNakI prazastise to yahI mAlUma hotA hai ki prasiddha prabhAcandra hI isa TippaNakartA haiM / yadi yahI prabhAcandra isake racayitA haiM, to kahanA hogA ki prabhAcandrakA samaya I0 965 ke bAda hI honA cAhie / yaha TippaNa inhoMne nyAyakumudacandrakI racanA karake likhA hogA / yadi yaha TippaNa prasiddha tarkagranthakAra prabhAcandrakA na mAnA jAya taba bhI isakI prazastike zloka aura puSpikAlekha, jinameM prameyakamalamArtaNDa aura nyAyakumudacandrake prazastizlokoMkA evaM puSpikAlekhakA pUrA pUrA anukaraNa kiyA gayA hai, prabhAcandrakI uttarAvadhi jayasiMhake rAjya kAlataka nizcita karane meM sAdhaka to ho hI sakate haiM / 8- zrIdhara aura prabhAcandrakI tulanA karate samaya hama batA Ae haiM ki prabhAcandrake granthoM para zrIdharakI kandalI bhI apanI AbhA de rahI hai / zrIdharane kandalI TIkA I0 san 991 meM samApta kI thI / ataH prabhAcandrakI pUrvAvadhi . I0 990 ke karIba mAnanA aura unakA kAryakAla I0 1020 ke lagabhaga mAMnanA saMgata mAlUma hotA hai / - 9 - zravaNabelagolAke lekha naM0 40 (64) meM eka padmanandisaiddhAntikakA ullekha hai aura inhIMke ziSya kulabhUSaNa ke sadharmA prabhAcandrako zabdAmbhoruhareat aura prathitatarkagranthakAra likhA hai 1 dekho mahApurANakI prastAvanA | Jain Educationa International For Personal and Private Use Only Page #72 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa "aviddhakarNAdikapadmanandisaiddhAntikAkhyo'jani yasya loke / kaumAradevavratitAprasiddhijIyAttu so jJAnanidhissa dhIraH // 15 // tacchiSyaH kulabhUSaNAkhyayatipazcAritravArAMnidhiH, siddhAntAmbudhipArago natavineyastatsadharmo mahAn / zabdAmbhoruhabhAskaraH prathitatarkagranthakAraH prabhA candrAkhyo munirAjapaNDitavaraH zrIkuNDakundAnvayaH // 16 // " isa lekhameM varNita prabhAcandra, zabdAmbhoruhabhAskara aura prathitatarkagranthakAra vizeSaNoMke balase zabdAmbhojabhAskara nAmaka jainendranyAsa aura prameyakamalamArtaNDa nyAyakumudacandra Adi granthoMke kartA prastuta prabhAcandra hI haiM / dhavalATIkA pu0 2 kI prastAvanAmeM tAr3apatrIya pratikA itihAsa batAte hue pro0 hIrAlAlajIne isa zilAlekhameM varNita prabhAcandrake samaya para sayuktika aitihAsika prakAza DAlA hai| usakA sArAMza yaha hai-"ukta zilAlekhameM kulabhUSaNase AgekI ziSyaparamparA isa prakAra hai-kulabhUSaNake siddhAntavArAMnidhi sadvRtta kulacandra nAmake ziSya hue, kulacandradevake ziSya mAghanandi muni hue, jinhoMne kollApurameM tIrtha sthApana kiyA / inake zrAvaka ziSya the-sAmantakedAra nAkarasa, sAmanta nimbadeva aura sAmanta kAmadeva / mAghanandike ziSya hue-gaNDavimuktadeva, jinake eka chAtra senApati bharata the, va dUsare ziSya bhAnukIrti aura devakIrti. Adi / isa zilAlekhameM batAyA hai ki mahAmaNDalAcArya devakIrti paMDitadevane kollApurakI rUpanArAyaNa vasadike adhIna kelaMgareya pratApapurakA punaruddhAra karAyA thA, tathA jinanAthapurameM eka dAnazAlA sthApita kI thI / unhIM apane gurukI parokSa vinayake lie mahApradhAna sarvAdhikAri hiriya bhaMDArI, abhinavagaGgadaMDanAyaka zrI hullarAjane unakI niSadyA nimoNa karAI, tathA guruke anya ziSya lakkhanandi, mAdhava aura tribhuvanadevane mahAdAna va pUjAbhiSeka karake pratiSThA kii| devakIrtike samaya para prakAza DAlane vAlA zilAlekha naM. 39 hai / isameM devakIrtikI prazastike atirikta unake svargavAsakA samaya zaka 1085 subhAnu saMvatsara ASADha zukla 9 budhavAra sUryodayakAla batalAyA gayA hai / aura kahA gayA hai ki unake ziSya lakkhanandi mAdhavacandra aura tribhuvanamallane gurubhaktise unakI niSadyAkI pratiSThA kraaii| devakIrti padmanandise pA~ca pIDhI tathA kulabhUSaNa aura prabhAcandrase cAra pIDhI bAda hue haiN| ataH ina AcAryoMko devakIrtike samayase 100-125 varSa arthAt zaka 950 (I. 1028) ke lagabhaga hue mAnanA anucita na hogaa| ukta AcAryoMke kAlanirNayameM sahAyaka eka aura pramANa * milatA hai-kulacandra munike uttarAdhikArI mAghanandi kolApurIya kahe gae haiN| unake gRhastha ziSya nimbadeva sAmantakA ullekha milatA hai jo zilAhAranareza gaMDarAdityadevake eka sAmanta the| zilAhAra gaMDarAdityadevake ullekha zaka saM0 1030 se 1058 taka ke lekhoM meM pAe jAte haiM / isase bhI pUrvokta kAlanirNayakI puSTi hotI hai|" Jain Educationa International For Personal and Private Use Only Page #73 -------------------------------------------------------------------------- ________________ prastAvanA yaha vivecana zaka saM0 1085 meM likhe gae zilAlekhoMke AdhArase' kiyA gayA hai| zilAlekhakI vastuoMkA dhyAnase samIkSaNa karane para yaha prazna hotA hai ki jisa taraha prabhAcandrake sadharmA kulabhUSaNakI ziSyaparamparA dakSiNa prAntameM calI usa taraha prabhAcandrakI ziSya paramparAkA koI ullekha kyoM nahIM milatA ? mujhe to isakA saMbhAvya kAraNa yahI mAlUma hotA hai ki padmanandike eka ziSya kulabhUSaNa to dakSiNameM hI rahe aura dUsare prabhAcandra uttara prAMtameM Akara dhArA nagarIke AsapAsa rahe haiM / yahI kAraNa hai ki dakSiNameM unakI ziSya paramparAkA koI ullekha nahIM milatA / isa zilAlekhIya aMkagaNanAse nirvivAda siddha ho jAtA hai ki prabhAcandra bhojadeva aura jayasiMha donoMke samayameM vidyamAna the / ataH unakI pUrvAvadhi san 990 ke AsapAsa mAnanemeM koI bAdhaka nahIM hai| 10-vAdirAjasUrine apane pArzvacaritameM anekoM pUrvAcAryoMkA smaraNa kiyA hai| pArzvacarita zaka saM0 947 (I. 1025) meM banakara samApta huA thaa| inhoMne akalaMkadevake nyAyavinizcaya prakaraNa para nyAyavinizcayavivaraNa yA nyAyavinizcayatAtparyAvadyotanI vyAkhyAnaratnamAlA nAmakI vistRta TIkA likhI hai| isa TIkAmeM pacAsoM jaina-jainetara AcAryoMke granthoMse pramANa uddhRta kie gae haiN| saMbhava hai ki vAdirAjake samayameM prabhAcandrakI prasiddhi na ho pAI ho, anyathA sarkazAstrake rasika vAdirAja apane isa yazasvI granthakArakA nAmollekha kie binA na rahate / yadyapi aise nakArAtmaka pramANa svatantrabhAvase kisI AcAryake samayake sAdhaka yA bAdhaka nahIM hote phira bhI anya prabala pramANoMke prakAzameM inheM prasaGgasAdhanake rUpameM to upasthita kiyA hI jA sakatA hai / yahI adhika saMbhava hai. ki vAdirAja aura prabhAcandra samakAlIna aura sama-vyaktitvazAlI rahe haiM ataH vAdirAjane anya AcAryoMke sAtha prabhAcandrakA ullekha nahIM kiyA hai| aba hama prabhAcandrakI uttarAvadhike niyAmaka kucha pramANa upasthita karate haiM- 1-IsAkI caudahavIM zatAbdIke vidvAn abhinavadharmabhUSaNane nyAyadIpikA (pR. 16) meM prameyakamalamArtaNDakA ullekha kiyA hai / inhoMne apanI nyAyadIpikA vi0 saM0 1442 (I. 1385) meM banAI thI* / IsAkI 13 vIM zatA. bdIke.vidvAn malliSeNane apanI syAdvAdamaJjarI (racanA samaya I0 1293 ) meM nyAyakumudacandrakA ullekha kiyA hai / IsAkI 12 vIM zatAbdIke vidvAn A0 malayagirine AvazyakaniyuktiTIkA (pR. 371 A.) meM laghIyastrayakI eka kArikAkA vyAkhyAna karate hue 'TIkAkArake' nAmase nyAyakumudacandrameM kI gaI ukta kArikAkI vyAkhyA uddhRta kI hai / IsAkI 12 vIM zatAbdIke vidvAn devabhadrane nyAyAvatAraTIkATippaNa (pR0 21,76) meM tathA mANikyacandra ne kAvyaprakAza kI TIkA (pR0 14) meM prabhAcandra aura unake nyAyakumudacandrakA nAmollekha kiyA hai / ataH ina 12 vIM zatAbdI takake ___ * svAmI samantabhadra pR0 227 / Jain Educationa International For Personal and Private Use Only Page #74 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa vidvAnoM ke ullekhoM ke AdhArase yaha prAmANikarUpase kahA jA sakatA hai ki prabhAcandra I. 12 vIM zatAbdIke bAda ke vidvAn nahIM hai|| . 2-ratnakaraNDazrAvakAcAra aura samAdhitantra para prabhAcandrakRta TIkAe~ upalabdha haiN| paM0 jugalakizora jI mukhtAra *ne ina donoM TIkAoMko eka hI prabhAcandrake dvArA racI huI siddha kiyA hai| Apake matase ye prabhAcandra prameyakamalamArtaNDa Adike racayitAse bhinna haiM / ratnakaraNDaTIkAkA ullekha paM0 AzAdharajI dvArA anAgAradharmAmRta TIkA (a0 8 zlo. 93) meM kiye jAne ke kAraNa isa TIkAkA racanA kAla vi0 saM0 1300 se pahilekA anumAna kiyA gayA hai; kyoMki anAgAradharmAmRta TIkA vi0 saM0 1300 meM banakara samApta huI thI / antataH mukhtArasA0 isa TIkAkA racanAkAla vikramakI 13 vIM zatAbdIkA madhyabhAga mAnate haiM / astu, philahAla mukhtArasA. ke nirNayake anusAra isakA racanAkAla vi0 1250 ( I0 1193) hI mAna kara prastuta vicAra karate haiN| ratnakaraNDazrAvakAcAra (pR. 6) meM kevalikavalAhArake khaMDanameM nyAyakumudacandragata zabdAvalIkA pUrA pUrA anusaraNa karake likhA hai ki-"tadalamatiprasaGgena prameyakamalamArtaNDe nyAyakumudacandre prapaJcataH prarUpaNAt / " isI taraha samAdhitantra TIkA (pR. 15) meM likhA hai ki-"yaiH punaryogasAMkhyaiH muktau tatpracyutirAtmano'bhyupagatA te prameyakamalamArtaNDe nyAyakumudacandre ca mokSavicAre vistarataH prtyaakhyaataaH|" ina ullekhoMse spaSTa hai ki prameyakamalamArtaNDa aura nyAyakumudacandra grantha ina TIkAoMse pahile race gae haiM / ataH prabhAcandra IsA kI 12 vIM zatAbdIke bAdake vidvAn nahIM haiN| 3-vAdidevasUrikA janma vi0 saM0 1143 tathA svargavAsa vi0 saM0 1222 meM huA thaa| ye vi0 saM0 1174 meM AcAryapada para pratiSThita hue the| saMbhava hai inhoMne vi0 saM0 1175 (I. 1118) ke lagabhaga apane prasiddha grantha syAdvAdaratnAkarakI racanA kI hogI / syAdvAdaratnAkarameM prabhAcandrake prameyakamalamArtaNDa aura nyAyakumudacandrakA na kevala zabdArthAnusaraNa hI kiyA gayA hai kintu kavalAhArasamarthana prakaraNameM tathA pratibimba carcA meM prabhAcandra aura prabhAcandra ke prameyakamalamArtaNDakA nAmollekha karake khaMDana bhI kiyA gayA hai| ataH prabhAcandrake samayakI uttarAvadhi antataH I0 1100 sunizcita ho jAtI hai| 4-jainendravyAkaraNake abhayanandisammata sUtrapATha para zrutakIrtine paMcavastuprakriyA banAI hai| zrutakIrti kanar3Icandraprabhacaritrake kartA aggalakavike guru the| aggalakavine zaka 1011 I0 1089 meM candraprabhacaritra pUrNa kiyA thaa| ataH zrutakIrtikA samaya bhI lagabhaga I. 1075 honA cAhie / inhoMne apanI prakriyAmeM eka nyAsa granthakA ullekha kiyA hai| saMbhava hai ki yaha prabhAcandrakRta * ratnakaraNDazrAvakAcAra bhUmikA pR0 66 se / 1 dekho-isI prastAvanAkA 'zrutakIti aura prabhAcandra' aMza, pR0 42 / Jain Educationa International For Personal and Private Use Only Page #75 -------------------------------------------------------------------------- ________________ prastAvanA zabdAmbhojabhAskara nAmakA hI nyAsa ho / yadi aisA hai to prabhAcandrakI uttarAvadhi I0 1075 mAnI jA sakatI hai| zimogA jileke zilAlekha naM0 46 se jJAta hotA hai ki pUjyapAdane bhI jainendranyAsakI racanA kI thii| yadi zrutakIrtine nyAsa padase pUjyapAdakRta nyAsakA nirdeza kiyA hai taba 'TIkAmAla' zabdase sUcita honevAlI TIkAkI mAlAmeM to prabhAcandrakRta zabdAmbhojabhAskarako piroyA hI jA sakatA hai / isa taraha prabhAcandrake pUrvavartI aura uttaravartI ullekhoM ke AdhArase hama prabhAcandrakA samaya san 980 se 1065 taka nizcita kara sakate haiN| inhIM ullekhoMke prakAzameM jaba hama prameyakamalamArtaNDake 'zrI bhojadevarAjye' Adi prazastilekha tathA nyAyakumudacandrake 'zrI jayasiMhadevarAjye' Adi prazastilekhako dekhate haiM to ve atyanta prAmANika mAlUma hote haiN| unheM kisI TIkA TippaNakArakA yA kisI anya vyaktikI karatUta kahakara nahIM TAlA jA sakatA / __ uparyukta vivecanase prabhAcandra ke samayakI pUrvAvadhi aura uttarAvadhi karIba karIba bhojadeva aura jayasiMha devake samaya taka hI AtI hai| ataH prameyakamalamArtaNDa aura nyAyakumudacandrameM pAe jAne vAle prazasti lekhoMkI prAmANikatA aura prabhAcandrakartRtAmeM sandehako koI sthAna nahIM rhtaa| isalie prabhAcandrakA samaya I0 980 se 1065 taka mAnanemeM koI bAdhA nahIM hai| 6.3. prabhAcandra ke grantha A0 prabhAcandrake jitane granthoMkA abhI taka anveSaNa kiyA gayA hai unameM kucha svatantra grantha haiM tathA kucha vyAkhyAtmaka / unake prameyakamalamArtaNDa-(parIkSAmukhavyAkhyA), nyAyakumudacandra (laghIyastraya vyAkhyA), tattvArthavRttipadavivaraNa (sarvArthasiddhi vyAkhyA), aura zAkaTAyananyAsa (zAkaTAyanavyAkaraNavyAkhyA) ina cAra granthoM kA paricaya nyAyakumudacandrake prathamabhAgakI prastAvanAmeM diyA jA cukA * prameyakamalamArtaNDake prathamasaMskaraNake sampAdaka paM0 baMzIdharajI zAstrI solApurane ukta saMskaraNa ke upoddhAtameM zrIbhojadevarAjye prazastike anusAra prabhAcandrakA samaya IsAkI gyArahavIM zatAbdI sUcita kiyA hai| aura Apane isake samarthana ke lie 'nemicandra siddhAntacakravartIkI gAthAoMkA prameyakamalamArtaNDa meM uddhata honA' yaha pramANa upasthita kiyA hai / para ApakA yaha pramANa abhrAnta nahIM hai| prameyakamalamArtaNDameM 'viggahagaimAvaNNA' aura 'loyAyAsapaaise' gAthAe~ uddhata haiN| para ye gAthAe~ nemicandrakRta nahIM haiM / pahilI gAthA dhavalATIkA (racanAkAla I0 816) meM uddhRta hai aura umAsvAtikRta zrAvakaprazaptimeM bhI pAI jAtI hai / dUsarI gAthA pUjyapAda (I. 6vIM) kRta sarvArthasiddhimeM uddhata hai / ataH ina prAcIna gAthAoMko nemicandrakRta nahIM mAnA jA sktaa| avazya hI inheM nemicandra ne jIvakANDa aura dravyasaMgrahameM saMgRhIta kiyA hai| ataH ina gAthAoMkA uddhata honA hI prabhAcandrake samayako 11 vIM sadI nahIM sAdha sktaa| Jain Educationa International For Personal and Private Use Only Page #76 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa hai| yahA~ unake zabdAmbhojabhAskara (jainendravyAkaraNa mahAnyAsa); pravacanasArasarojabhAskara (pravacanasAraTIkA) aura gadyakathAkoza kA paricaya diyA jAtA hai| mahApurANaTippaNa Adi bhI inhIMke grantha haiM / isa paricayake pahile hama 'zAkaTAyananyAsa' ke kartRla para vicAra karate hai bhAI paM0 kailAzacandrajI zAstrIne zilAlekha tathA kiMvadantiyoMke AdhArase zAkaTAyananyAsako prabhAcandrakRta likhA hai* / zimogA jileke nagaratAllukeke zilAlekha naM0 46 (epi0 karnA0 pu. 8 bhA0 2 pR. 266-273) meM prabhAcandrakI prazaMsAparaka ye do zloka haiM "mANikyanandijinarAjavANIprANAdhinAthaH paravAdimardI / citraM prabhAcandra iha kSamAyAM mArtaNDavRddhau nitarAM vyadIpita // sukhi..nyAyakumudacandrodayakRte namaH / zAkaTAyanakRtsUtranyAsakarte vratIndave // " jainasiddhAntabhavana ArAmeM vardhamAnamunikRta dazabhaktyAdimahAzAstra hai / usameM bhI ye zloka haiN| unameM 'sukhi...' kI jagaha 'sukhIze' tathA 'vratIndave' ke sthAnameM 'pramaindave' pATha hai / yaha zilAlekha 16 vIM zatAbdIkA hai aura vardhamAnamunikA samaya bhI 16 vIM zatAbdI hI hai| zAkaTAyananyAsake prathama do adhyAyoMkI pratilipi syAdvAdavidyAlayake sarasvatIbhavanameM maujUda hai| usako sarasarI taura se palaTane para mujhe isake prabhAcandrakRta hone meM nimnalikhita kAraNoM se sandeha utpanna huA hai * nyAyakumudacandra prathamabhAgakI prastAvanA pR0 125 / / isa zilAlekhake anuvAdameM rAisa sA0 ne A0 pUjyapAdako hI nyAyakumudacandrodaya aura zAkaTAyananyAsakA kartA likha diyA hai| yaha galatI Apase isaliye huI ki isa zlokake bAda hI pUjyapAdakI prazaMsA karanevAlA eka zloka hai, usakA anvaya Apane bhUlase "sukhi" ityAdi zlokake sAtha kara diyA hai / vaha zloka yaha hai "nyAsaM jainendrasaMjJaM sakalabudhanutaM pANinIyasya bhUyo nyAsaM zabdAvatAraM manujatatihitaM vaidyazAstraM ca kRtvA / yastattvArthasya TIkAM vyaracayadiha tAM bhAtyasau pUjyapAda svAmI bhUpAlavandyaH svaparahitavacaH pUrNadRgbodhavRttaH // " thor3I sI sAvadhAnIse vicAra karane para yaha spaSTa mAlUma hotA jAtA hai ki 'sukhi' ityAdi zlokake caturthyanta padoMkA 'nyAsa' vAle lokase koI bhI sambandha nahIM hai / na. zItalaprasAdajIne 'madrAsa aura maisUraprAntake smAraka' meM tathA pro0 hIrAlAlajIne 'jainazilAlekha saMgraha' kI bhUmikA (pR0 141) meM bhI rAisa sA0 kA anusaraNa karake isI galatIko 'duharAyA hai| Jain Educationa International For Personal and Private Use Only Page #77 -------------------------------------------------------------------------- ________________ prastAvanA 1-isa granthameM maMgalazloka nahIM hai jaba ki prabhAcandra apane pratyeka granthameM maMgalAcaraNa niyamita rUpase karate haiN| 2-sandhiyoMke antameM tathA granthameM kahIM bhI prabhAcandrakA nAmollekha nahIM hai jaba ki prabhAcandra apane pratyeka granthameM 'iti prabhAcandraviracite' Adi puSpikAlekha yA 'prabhendurjinaH' Adi rUpa se apanA nAmollekha karanemeM nahIM cuukte| 3-prabhAcandra apanI TIkAoMke prameyakamalamArtaNDa, nyAyakumudacandra, zabdAmbhojabhAskara Adi nAma rakhate haiM jaba ki isa granthake ina zlokoMmeM isakA koI khAsa nAma sUcita nahIM hotA "zabdAnAM zAsanAkhyasya zAstrasyAnvarthanAmataH / prasiddhasya mahAmoghavRtterapi vizeSataH // sUtrANAM ca vivRtirlikhyate ca yathAmati / pranthasyAsya ca nyAseti (?) kriyate nAmanAmataH // " 4-zAkaTAyana yApanIyasaMghake AcArya the aura prabhAcaMndra the kaTTara digambara / inhoMne zAkaTAyanake strImukti aura kevalibhuktiprakaraNoMkA khaMDana bhI kiyA hai / ataH zAkaTAyanake vyAkaraNapara prabhAcandrake dvArA nyAsa likhA jAnA kucha samajhameM nahIM aataa| 5-isa nyAsameM zAkaTAyanake lie prayukta 'saMghAdhipati, mahAzramaNasaMghapa' Adi vizeSaNoM kA samarthana hai| yApanIya AcAryake ina vizeSaNoMke samarthanakI AzA prabhAcandra dvArA nahIM kI jA sktii| yathA"evaMbhUtamidaM zAstraM caturadhyAyarUpataH, saMghAdhipatiH zrImAnAcAryaH zAkaTAyanaH / mahatArabhate tatra mahAzramaNasaMghapaH, zrameNa zabdatattvaM ca vizadaM ca vizeSataH // mahAzramaNasaMghAdhipatirityanena manaHsamAdhAnamAkhyAyate / viSayeSu vikSiptacetaso na manaHsamAdhi."asamAhitacetasazca kiM nAma zAstrakaraNam , AcArya iti tu zabdavidyAyA guruvaM zAkaTAyana iti anvayabuddhiprakarSaH, vizuddhAnvayo hi ziSTarupalIyateM / mahAzramaNasaMghAdhipateH sanmArgAnuzAsanaM yuktameva..." . 6-prabhAcandrane apane prameyakamalamArtaNDa aura nyAyakumudacandrameM jainendravyAkaraNase hI sUtroMke uddharaNa die haiM jisapara unakA zabdAmbhojabhAskara nyAsa hai| * maisUra yUni0 meM nyAsagranthakI dUsare adhyAyake cauthe pAdake 124 sUtra taka kI kApI hai (naM0 A. 605) / usameM nimnalikhita maMgalazloka haiM "praNamya jayinaH prAptavizvavyAkaraNazriyaH / zabdAnuzAsanasyeyaM vRttervivaraNodyamaH // asmin bhASyANi bhASyante vRttayo vRttimaashritaaH| nyAsA nyastAH kRtAH TIkAH pAraM paaraaynnaanyyuH|| tatra vRttA (tyA) dAvayaM maMgalazlokaH shriiviirmmRtmityaadi|" parantu ina zlokoMkI racanAzailI prabhAcandrakRta nyAyakumudacandra Adi ke maMgalazlokoMse atyanta vilakSaNa hai| Jain Educationa International For Personal and Private Use Only Page #78 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDa yadi zAkaTAyanapara bhI unakA nyAsa hotA to ve ekAdha sthAnapara to zAkaTAyanavyAkaraNake sUtra uddhRta karate / 7- prabhAcandra apane pUrvagranthoM kA uttaragranthoMmeM prAyaH ullekha karate haiM / yathA nyAyakumudacandrameM tatpUrvakAlIna prameyakamalamArtaNDakA tathA zabdAmbhojabhAskarameM nyAyakumudacandra aura prameyakamalamArtaNDa donoM kA ullekha pAyA jAtA hai| yadi zAkaTAyananyAsa unhoMne prameyakamalamArtaNDa Adike pahile banAyA hotA to prameyakamalamArtaNDa AdimeM zAkaTAyanavyAkaraNa ke sUtroM ke uddharaNa hote aura isa nyAsakA ullekha bhI hotA / yadi yaha uttarakAlIna racanA hai to isameM prameyakamala AdikA ullekha honA cAhiye thA jaisA ki zabdAmbhojabhAskara meM dekhA jAtA hai / 8- zabdAmbhojabhAskara meM prabhAcandrakI bhASAkI jo prasannatA tathA prAvAhikatA hai vaha isa durUha nyAsameM nahIM dekhI jAtI / isa zailIvaicitryase bhI isake prabhAcandrakRta hone meM sandeha hotA hai / prabhAcandrane zabdAmbhojabhAskara nAmakA nyAsa banAyA thA aura isalie unakI nyAsakAra ke rUpase bhI prasiddhi rahI hai / mAlUma hotA ki vardhamAnamunine prabhAcandrakI isI prasiddhike AdhAra se inheM zAkaTAyananyAsakA kartA likha diyA hai / mujhe to aisA lagatA hai ki yaha nyAsa svayaM zAkaTAyanane hI banAyA hogA / aneka vaiyAkaraNoMne apane hI vyAkaraNa para nyAsa likhe haiM / zabdAmbhojabhAskara - zravaNavelgolake zilAlekha naM0 40 ( 64 ) meM prabhAcandra ke liye 'zabdAmbhoja divAkaraH' vizeSaNa bhI diyA gayA hai / isa artha - garbha vizeSaNase spaSTa jJAta hotA hai ki prameyakalamArtaNDa aura nyAyakumudacandra jaise prathitatarka granthoMke kartA prathitatarkagranthakAra prabhAcandrahI zabdAmbhojabhAskara nAmaka jainendravyAkaraNa mahAnyAsa ke racayitA haiM / ailaka pannAlAla di0 jaina sarakhatIbhavanakI adhUrI pratike AdhArase isakA Tuka paricaya yahA~ diyA jAtA hai / yaha prati saMvat 1980 meM dehalIkI pratise likhAI gaI hai / isameM jainendravyAkaraNake mAtra tIna adhyAyakA hI nyAsa hai so bhI bIca meM jagaha jagaha truTita hai / 39 se 67 naM0 ke patra isa pratimeM nahIM haiM / prArambhake 28 patra kisI dUsare lekhakane likhe haiM / patrasaMkhyA 228 hai / eka patra meM 13 se 15 taka paMktiyA~ aura eka paMkti meM 39 se 43 taka akSara haiM / patra bar3I sAijake haiM / maMgalAcaraNa "zrIpUjyapAdamakalaGkamanantabodham, zabdArthasaMzayaharaM nikhileSu bodham / sacchabdalakSaNamazeSamataH prasiddhaM vakSye parisphuTamalaM praNipatya siddham // 1 // savistaraM yad gurubhiH prakAzitaM mahAmatInAmabhidhAnalakSaNam / manoharaiH svalpapadaiH prakAzyate mahadbhirupadiSTi yAti sarvApimArge ( ? ) ** tadukta kRtazikSa ( ? ) zlAdhyate taddhi tasya / kimuktamakhilajJairbhASamANe gaNendro viviktamakhilArthaM zvAdhyate'to munIndraiH // 3 // For Personal and Private Use Only Jain Educationa International Page #79 -------------------------------------------------------------------------- ________________ prastAvanA zabdAnAmanuzAsanAni nikhilAnyAdhyAyatAharnizam , yo yaH sArataro vicAracaturastallakSaNAMzo gataH / taM svIkRtya tilottameva viduSAM cetazcamatkArakaH, suvyaktairasamaiH prasannavacanaiAsaH samArabhyate // 4 // zrIpUjyapAdaskhAmi (mI) vineyAnAM zabdasAdhulAsAdhutvavivekapratipattyartha zabdalakSaNapraNayanaM kurvANo nirvighnataH zAstraparisamApyAdikamabhilaSanniSTadevatAstutiviSayaM namaskurvannAha-lakSmIrAtyantikI yasya ..." yaha nyAsa abhayanandikRta jainendramahAvRttike bAda banAyA gayA hai| isameM mahAvRttike zabda AnupUrvIse le lie gae haiM aura kahIM unakA vyAkhyAna bhI kiyA hai| yathA___ "siddhiranekAntAt-prakRtyAdivibhAgena vyavahArarUpA zrotragrAhyatayA paramArthato. petA prakRtyAdivibhAgena ca zabdAnAM siddhiranekAntAd bhavatItyarthAdhikAra AzAstraparisamApterveditavyaH / astitvanAstitkhanityatvasAmAnyasAmAnAdhikaraNyavizeSaNavi. zeSyAdiko'nekaH antaH khabhAvo yasmin bhAve so'yamanekAntaH anekAtmA ityarthaH"-mahAvRtti pR0 2 / / _ "dvividhA ca zabdAnAM siddhiH vyavahArarUpA paramArtharUpA ceti / tatra prakR. tItya (2) vikArAgamAdivibhAgena rUpA tatsiddhiH tadbhedasyAtra prAdhAnyAt / zrotragrAhyau(hyAH) paramArthato ye prakRtyAdivibhAgAH pramANanayAdibhirabhigamopAyaiH zabdAnAM tattvapratipattiH paramArtharUpA siddhiH tadbhedasyAtra prAdhAnyAt , sAmayiteSAM siddhiranekAntAdbhavatItyeSo'dhikAraH AzAstraparisamApterveditavyaH / atha ko'yamanekAnto nAmetyAha-astitvanAstitkhanityatvAnityatvasAmAnyasAmAnAdhikaraNyavizeSaNavizeSyAdiko'nekAntaH svabhAvo yasyArthasyAsAvanekAntaH anekAntAtmaka ityarthaH"zabdAmbhojabhAskara pR0 2 A / isa tulanAse tathA tRtIyAdhyAyake antameM likhe gae isa zlokase atyanta spaSTa ho jAtA hai ki yaha nyAsa jainendramahAvRttike bAda banAyA gayA hai "namaH zrIvardhamAnAya mahate devanandine / prabhAcandrAya gurave tasmai cAbhayanandine // " . isa zlokameM abhayanandiko namaskAra kiyA gayA hai / pratyeka pAdakI samAptimeM "iti prabhAcandraviracite zabdAmbhojabhAskare jainendravyAkaraNamahAnyAse dvitIyAdhyAyasya tRtIyaH pAdaH" isI prakArake puSpikAlekha haiN| tRtIya adhyAyake antameM nimnalikhita puSpikA tathA zloka hai "iti prabhAcandraviracite zabdAmbhojabhAskare jainendravyAkaraNamahAnyAse tRtIyasyAdhyAyasya caturthaH pAdaH samAptaH // zrIvardhamAnAya namaH // sanmArgapratibodhako budhajanaiH saMstUyamAno haThAt / - ajJAnAndhatamopahaH kSititale zrIpUjyapAdo mahAn // Jain Educationa International For Personal and Private Use Only Page #80 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa sArvaH santatasatrisandhiniyataH puurvaapraanukrmH| zabdAMmbhojadivAkaro'stu sahasA naH zreyase yaM ca vai // namaH zrIvardhamAnAya mahate devanandine / prabhAcandrAya guruve tasmai cAbhayanandine // cha / zrI vAsupUjyAya namaH / zrI nRpativikramAdityarAjyena saMvat 1980 mAsottamamAse caitrazuklapakSe ekAdazyAM 11 zrI mahAvIra saMvat 2449 / hastAkSara chAjUrAma jaina vijezvarI lekhaka pAlama ( sUbA dehalI)" jainendravyAkaraNake do sUtra pATha pracalita haiM-eka to vaha jisa para abhayanandine mahAvRtti, tathA zrutakIrtine paJcavastu nAmakI prakriyA banAI hai; aura dUsarA vaha jisa para somadevasUrikRta zabdArNavacandrikA hai| paM0 nAthUrAmajI premIne' aneka puSTa pramANoMse abhayanandisammata sUtrapAThako hI prAcIna tathA pUjyapAdakRta mUlasUtrapATha siddha kiyA hai| prabhAcandrane isI abhayanandisammata prAcIna sUtrapATha para hI apanA yaha zabdAmbhojabhAskara nAmakA mahAnyAsa banAyA hai| A0 prabhAcandrane isa granthako prameyakamalamArtaNDa aura nyAyakumudacandrakI racanAke bAda banAyA hai jaisA ki unake nimnalikhita vAkyase. sUcita hotA hai "tadAtmakavaM cArthasya adhyakSato'numAnAdezca yathA sidhyati tathA prapaJcataH prameyakamalamArtaNDe nyAyakumudacandre ca prarUpitamiha draSTavyam / " prabhAcandra apane nyAyakumudacandra (pR0 329 ) meM prameyakamalamArtaNDa grantha dekhanekA anurodha isI tarahake zabdoMmeM karate haiM-"etacca prameyakamalamArtaNDe saprapaJcaM prapaJcitamiha draSTavyam / " . vyAkaraNa jaise zuSka zabdaviSayaka isa granthameM prabhAcandrakI prasanna lekhanIse prasUta darzanazAstrakI kvacit arthapradhAna carcA isa granthake gauravako asAdhAraNatayA bar3hA rahI hai / isameM vidhivicAra, kArakavicAra, liMgavicAra jaise anUThe prakaraNa haiM jo isa granthako kisI bhI darzanagranthakI koTimeM rakha sakate haiM / isameM samantabhadrake yuktyanuzAsana tathA anya aneka AcAryoMke padyoMko pramANa rUpase 1 dekho-'jaine vyAkaraNa aura AcArya devanandI' lekha, jainasAhitya saMzodhaka bhAga.1 aMka 2 / 2 paMDita nAthUlAla zAstrI indaura sUcita karate haiM ki tukogaMja indaurake granthabhaNDArameM bhI zabdAmbhojabhAskarake tIna hI adhyAya haiM / usakA maMgalAcaraNa tathA antima prazastilekha banbaIkI pratike hI samAna hai / paM. bhujabalIjI zAstrIke patrase jJAta huA hai ki kArakalake maThameM bhI isakI prati hai / isa prati meM bhI tIna abhyAyakA nyAsa haiM / premIjI sUcita karate haiM ki baMbaIke bhavanameM isakI eka prAcIna prati hai usameM caturtha adhyAyake tIsare pAdake 211 veM sUtra takakA nyAsa hai, Age nahIM / ho sakatA hai ki yaha prabhAcandrakI antimakRti hI ho aura isalie pUrNa na ho sakI ho| Jain Educationa International For Personal and Private Use Only Page #81 -------------------------------------------------------------------------- ________________ prastAvanA uddhRta kiyA hai / pR0 91 meM 'vizvazvA'sya putro janitA' prayogakA hRdayagrAhI vyAkhyAna kiyA hai| isa taraha kyA bhASA, kyA viSaya aura kyA prasannazailI, hara eka dRSTi se prabhAcandrakA nirmala aura praur3ha pANDitya isa pranthameM udAttabhAvase nihita hai| pravacanasArasarojabhAskara-yadi prabhAcandrane prameyakamalako vikasita karaneke lie mArtaNDa banAneke pahile pravacanasArasarojake vikAsArtha bhAskarakA udaya kiyA ho to koI anahonI bAta na hokara adhika saMbhava aura nizcita bAta mAlUma hotI hai / (prameya ) kamalamArtaNDa, (nyAya) kumudacandra, (zabda) ambhojabhAskara jaise sundara nAmoMkI kalpikA prabhAcandrIya buddhine hI (pravacanasAra) sarojabhAskarakA udaya kiyA hai / isa granthakI saMvat 1555 kI likhI huI jIrNa prati hamAre sAmane hai| yaha prati ailaka pannAlAla sarakhatI bhavana bambaIkI hai| isakA paricaya saMkSepameM isa prakAra hai patrasaMkhyA 53, zlokasaMkhyA 1746, sAija 1346 / eka patrameM 12 paMktiyyaM tathA eka paMktimeM 42-43 akSara haiN| likhAvaTa acchI aura zuddhaprAya hai| prArambha "oM namaH sarvajJAya ziSyAzayaH / vIraM pravacanasAraM nikhilArtha nirmalajanAnandam / vakSye sukhAvabodhaM nirvANapadaM praNamyAptam // zrIkundakundAcAryaH sakalalokopakArakaM mokSamArgamadhyayanarucivineyAzayavazenopadarzayitukAmo nirvighnataH zAstraparisamAptyAdikaM phalamabhilaSanniSTadevatAvizeSaM zAstrasyAdau namaskurvannAha // cha // esa surAsura " anta-"iti zrIprabhAcandradevaviracite pravacanasArasarojabhAskare zubhopayogAdhikAraH samAptaH ||ch|| saMvat 1555 varSe mAghamAse zuklapakSe pUnya(rNi)mAyAM tithauM guruvAsare giripure vyA0 puruSottama li0 granthasaMkhyA SaTcatvAriMzadadhikAni saptadazazatAni // 1746 // " . madhyakI sandhiyoMkA puSpikAlekha-"iti zrI prabhAcandradevaviracite pravacanasArasarojabhAskare..." hai| .. isa TIkA meM jagaha jagaha uddhRta dArzanika avataraNa, dArzanika vyAkhyApaddhati evaM sarala prasanazailI ise nyAyakumudacandrAdike racayitA prabhAcandrakI kRti siddha karaneke lie paryApta haiN| avataraNa-( gA0 2 / 10) "nAzotpAdau samaM yadvannAmonAmau tulAntayoH" (gA0 2 / 28) "khopAttakarmavazAd bhavAd bhavAntarAbAptiH saMsAraH" inameM dUsarA avataraNa rAjavArtika kA tathA prathama kisI bauddha Jain Educationa International For Personal and Private Use Only Page #82 -------------------------------------------------------------------------- ________________ 74 prameyakamalamArtaNDa granthakA hai / ye donoM avataraNa prameyakamala aura nyAyakumuda0 meM bhI pAe jAte haiN| isa vyAkhyAkI dArzanika zailIke namUne : (gA0 2 / 13 ) "yadi hi dravyaM svayaM sadAtmakaM na syAt tadA svayamasadAtmakaM sattAtaH pRthagvA ? tatrAyaH pakSo na bhavati; yadi sat sadrUpaM dravyaM tadA asadrUpaM dhruvaM nizcayena na taM tat bhavati / kathaM kena prakAreNa dravyaM kharaviSANavat / havadipuNo aNNaM vA / atha sattAtaH punaranyadvA. pRthagbhUtaM dravyaM bhavati tadA ataH pRtha. bhUtasyApi sattve sattAkalpanA vyarthA / sattAsambandhAtsattve cAnyonyAzrayaH-siddhe hi tatsattve sattAsambandhasiddhiH tasyAJca sambandhasiddhau satyAM tatsattvasiddhiriti / tatsattvasiddhimantareNApi sattAsambandhe khapuSpAderapi tatprasaGgaH / tasmAt dravyaM svayaM sattA svayameva sadabhyupagantavyam / " (gA0 2 / 16) ".."tathAhi-dravati droSyatyadudravattAMstAn guNaparyAyAn guNaparyAyairvA droSyate drutaM vA dravyamiti / gamyate upalabhyate dravyamaneneti guNaH / dravyaM vA dravyAntarAt yena viziSyate sa guNaH / ityetasmAdarthavizeSAt yad dravyasya guNarUpe guNarUpeNa guNasya vA dravyarUpeNAbhavanaM eso eSa hi atadbhAvaH / " ina gAthAoMkI amRtacandrIya aura jayasenIya TIkAoMse isa TIkAkI tulanA karane para isakI dArzanikaprasUtatA apane Apa jhalaka mAratI hai| isa TIkAkA jayasenIyaTIkA para prabhAva hai aura jayasenIyaTIkAse yaha nizcaya hI pUrvakAlIna hai| __ amRtacandrAcArya ne pravacanasArakI jina 36 gAthAoMkI vyAkhyA nahIM kI hai prAyaH ve gAthAe~ pravacanasArasarojabhAskarameM yathAsthAna vyAkhyAta haiM / jayasenIya. TIkAmeM prabhAcandrakA anusaraNa karate hue ina gAthAoMkI vyAkhyA kI gaI hai| hA~, jayasenIyaTIkAmeM do tIna gAthAe~ atirikta bhI haiN| isa TIkAkA lakSya hai gAthAoMkA saMkSepase khulAsA karanA / parantu prabhAcandra prArambhase hI darzanazAstrake viziSTa abhyAsI rahe haiM isalie jahA~ khAsa avasara AyA vahA~ unhoMne saMkSepase dArzanika muddoMkA bhI nirdeza kiyA hai| / pro0 e0 ena0 upAdhyene pravacanasArakI bhUmikAmeM bhAvatribhaMgIkAra zrutamunike 'sAratrayanipuNa prabhAcandra' ke ullekhase pravacanasArasarojabhAskarake kartAkA samaya 14 vIM sadIkA prArambhika bhAga sUcita kiyA hai| parantu yaha saMbhAvanA kisI dRr3ha AdhAra se nahIM kI gaI hai| * jayasenIya TIkApara isakA prabhAva honese ye unase prAkkAlIna to haiM hii| A0 jayasena apanI TIkA meM (pR. 29 ) keMvalikavalAhArake khaMDanakA upasaMhAra karate hue likhate haiM ki-"anyepi piNDazuddhikathitA bahavo doSAH te cAnyatra tarkazAstre jJAtavyA atra cAdhyAtmagranthatvAnocyante / " sambhava hai yahA~ tarkazAstrase prabhAcandrake prameyakamalamArtaNDa AdikI vivakSA ho / astu, mujhe to yaha saMkSipta para vizada TIkA prabhAcandrAcAryakI prArambhikakRti mAlUma hotI hai| Jain Educationa International For Personal and Private Use Only Page #83 -------------------------------------------------------------------------- ________________ prastAvanA gadyakathAkoza-yaha grantha bhI inhIM prabhAcandrakA mAlUma hotA hai / isakI pratimeM 89 vIM kathAke bAda "zrIjayasiMhadevarAjye" prazasti hai / isake prazasti zlokoMkA prabhAcandrakRta nyAyakumudacandra Adike prazastizlokoMse pUrA pUrA sAdRzya hai| isakA maMgalazloka yaha hai- "praNamya mokSapradamastadoSaM prakRSTapuNyaprabhavaM jinendram / / vakSye'tra bhavyapratibodhanArthamArAdhanAsatsukathAprabandhaH // " / 89 vI kathAke anatara "jayasiMhadevarAjye" prazasti likhakara prantha samApta kara diyA gayA hai| isake anantara bhI kucha kathAe~ likhIM haiM / aura antameM "sukomalaiH sarvasukhAvabodhaiH" zloka tathA "iti bhaTTArakaprabhAcandrakRtaH kathAkozaH samAptaH" yaha puSpikAlekha hai / isa taraha isameM do sthaloM para granthasamAptikI sUcanA hai jo khAsataurase vicAraNIya hai| ho sakatA hai ki prabhAcandrane prArambhakI 89 kathAe~ hI banAI hoM aura bAdakI kathAe~ kisI dUsare bhttttaarkprbhaacndrne| athavA lekhakane bhUlase 89 vIM kathAke bAda hI granthasamAptisUcaka puSpikAlekha likha diyA ho| isako khAsataurase jA~ce binA abhI vizeSa kucha kahanA zakya nahIM hai| : mere vicArase prabhAcandrane tattvArthavRttipadavivaraNa aura pravacanasArasarojabhAskara bhojadevake rAjyase pahile apanI prArambhika avasthAmeM banAe hoMge yahI kAraNa hai ki unameM 'bhojadevarAjye' yA 'jayasiMhadevarAjye koI prazasti nahIM pAI jAtI aura na una granthoM meM prameyakamalamArtaNDa AdikA ullekha hI pAyA jAtA hai| isa taraha hama prabhAcandrakI grantharacanAkA krama isa prakAra samajhate haiM-tattvArthavRttipadavivaraNa, pravacanasArasarojabhAskara, prameyakamalamAtteNDa, nyAyakumudacandra, zabdA 1 nyAyakumudacandra prathamabhAgakI prastAvanA pR0 122 "thairArAdhya caturvidhAmanupamAmArAdhanAM nirmalAm / prAptaM sarvasukhAspadaM nirupamaM svargApavargapradA (?) / teSAM dharmakathAprapaJcaracanAsvArAdhanA saMsthitA / sthayAt karmavizuddhiheturamalA candrArkatArAvadhi // 1 // sukomalaiH sarvasukhAvabodhaiH padaiH prabhAcandrakRtaH prabandhaH / kalyANakAle'tha jinezvarANAM surendradantIva virAjate'sau // 2 // zrIjayasiMhadevarAjye zrImaddhArAnivAsinA parAparapaJcaparameSThipraNAmopArjitAmalapuNyanirAkRtanikhilamalakalaGkena zrImatprabhAcandrapaNDitena ArAdhanAsatkathAprabandhaH kRtH|" 2 yogasUtrapara bhojadevakI rAjamArtaNDa nAmaka TIkA pAI jAtI hai / saMbhava hai prameyakamalamArtaNDa aura rAjamArtaNDa nAma paraspara prabhAvita hoN| Jain Educationa International For Personal and Private Use Only Page #84 -------------------------------------------------------------------------- ________________ 76 prameyakamalamArtaNDa mbhojabhAskara, mahApurANaTippaNa aura gdykthaakosh| zrImAn premIjIne ranakaraNDa. 150 jugalakizora jI mukhtArane ratnakaraNDazrAvakAcAra kI prastAvanAmeM ratnakaraNDazrAvakAcArakI TIkA aura samAdhitatraTIkAko ekahI prabhAcandra dvArA racita siddha kiyA hai jo ThIka hai / para Apane ina prabhAcandrako prameyakamalamArtaNDa Adike racayitA tarkagranthakAra prabhAcandrase bhinna siddha karanekA jo prayatna kiyA hai vaha vastutaH dRDha pramANoM para avalambita nahIM hai.| Apake mukhyapramANa haiM ki-"prabhAcandrakA AdipurANakArane smaraNa kiyA hai isa lie ye IsAkI navamazatAbdIke vidvAn haiM, aura isa TIkAmeM yazastilakacampU (I0 959) vasunandizrAvakAcAra ( anumAnataH vi. kI 13 vIM zatAbdIkA pUrva bhAga) tathA padmanandi upAsakAcAra (anumAnataH vi0 saM0 1980) ke zloka uddhRta pAe jAte haiM, isalie yaha TIkA prameyakamalamArtaNDa Adike racayitA prabhAcandrakI nahIM ho sakatI / " inake viSayameM merA yaha vaktavya hai ki jaba prabhAcandra kA samaya anya aneka puSTa pramANoMse IsAkI gyArahavIM zatAbdI siddha hotA hai taba yadi ye TIkAe~ bhI unhIM prabhAcandrakI hI hoM to bhI inameM yazastilakacampU aura nItivAkyAmRtake vAkyoMkA uddhata honA asvAbhAvika evaM anaitihAsika nahIM hai| vasunandi aura padmanandikA samaya bhI vikramakI 12vIM aura terahavIM sadI anumAnamAtra hai, koI dRr3ha pramANa isake sAdhaka nahIM die gae haiN| padmanandi zubhacandra ke ziSya the yaha bAta padmanandike granthase to nahIM mAlUma hotii| vasunandikI 'paDigahamuccaTThANaM' gAthA svayaM unhIM kI banAI hai yA anya kisI AcAryakI yaha bhI abhI nizcita nahIM hai| padmanandizrAvakAcArake 'adhruvAzaraNe' Adi zoka bhI ratnakaraNDaTIkAmeM padmanandikA nAma lekara udbhuta nahIM haiM aura na ina zlokoMke pahile 'uktaM ca, tathA coktam' Adi koI pada hI diyA gayA hai jisase inheM uddhRta hI mAnA jaay| tAtparya yaha ki mukhtAra sA0 ne ina TIkAoMke prasiddha prabhAcandrakRta na hone meM jo pramANa die haiM ve dRr3ha nahIM haiM / ratnakaraNDaTIkA tathA samAdhitatraTIkAmeM prameyakamalamArtaNDa aura nyAyakumudacandrakA eka sAtha viziSTazailIse ullekha honA isakI sUcanA karatA hai ki ye TIkAe~ bhI prasiddha prabhAcandrakI hI honI caahie| ve ullekha isa prakAra haiM "tadalamatiprasaGgena prameyakamalamArtaNDe nyAyakumudacandre prapaJcataH prarUpaNAt"-ratnaka0 TI0 pR. 6 / "yaiH punaryogasAMkhyairmukto tatpracyutirAtmano'bhyupagatA te prameyakamalamArtaNDe nyAyakumudacandreca mokSavicAre vistarataH prtyaakhyaataaH|"-smaadhitntrttii0 pR0 15 / . ina dono avataraNoMkI prabhAcandrakRta zabdAmbhojabhAskarake nimnalikhita avataraNase tulanA karane para spaSTa mAlUma ho jAtA hai ki zabdAmbhojabhAskarake karttAne hI ukta TIkAoMko banAyA hai"tadAtmakatvaM cArthasya adhyakSato'numAnAdezva yathA siddhyati tathA prameyakamala. mArtaNDe nyAyakumudacandre ca prarUpitamiha draSTavyam |"-shbdaambhojbhaaskr / . prabhAcandrakRta gadyakathAkozameM pAI jAnevAlI aJjanacora AdikI kathAoMse ratnakaraNDaTIkAgata kathAoMkA akSarazaH sAdRzya hai| iti| Jain Educationa International For Personal and Private Use Only Page #85 -------------------------------------------------------------------------- ________________ prastAvanA TIkA, samAdhitantraTIkA kriyAkalApaTIkA*, AtmAnuzAsanatilakA Adi granthoMkI * kriyAkalApaTIkAkI eka likhita prati bambaIke sarasvatI bhavanameM hai| usake maMgala aura prazasti zloka nimnalikhita haiM maMgala-"jinendramunmUlitakarmabandhaM praNamya sanmArgakRtasvarUpam / anantabodhAdibhavaM guNoghaM kriyAkalApaM prakaTaM pravakSye // " prazasti-"vande mohatamovinAzanapaTutrailokyadIpaprabhuH saMsadvartisamanvitasya nikhilasnehasya saMzoSakaH / siddhAntAdisamastazAstrakiraNaH zrIpadmanandiprabhuH tacchiSyAtprakaTArthatAM stutipadaM prAptaM prabhAcandrataH // 1 // yo rAtrau divase pRthi prayatA (?) doSA yatInAM kuto pyopAtAH (1) pralaye tu.."ramalasteSAM mahAdarzitaH / / zrImadgautamanAbhibhirgaNadharailokatrayodyotakaiH, savyakR (?) sakalo'pyasau yatipaterjAtaH prabhAcandrutaH // 2 // yaH (yat) sarvAtmahitaM na varNasahitaM na spanditauSThadvayam, no vAnchAkalitA doSamalinaM na zvAsatudva (ruddha) kramam / zAntAmarthaviSayaiH (marpaviSaiH) samaM parazu (pazu) gaNairAkarNitaM karNataH, tadvat sarvavidaH praNaSTavipadaH pAyAdapUrva vacaH // 3 // " ina prazastizlokoMse jJAta hotA hai ki jina prabhAcandrane kriyAkalApaTIkA racI hai ve pazmanandisaiddhAntikake ziSya the / nyAyakumudacandra Adike kartA prabhAcandra bhI padmanandi saiddhAntikake hI ziSya the, ataH kriyAkalApaTIkA aura prameyakamalamArtaNDa Adike kartA eka hI prabhAcandra hai isameM koI sandeha nahIM raha jAtA / prazastizlokoMkI raca. nAzailI bhI prameyakamala. AdikI prazastiyoMse milatI julatI hai| + AtmAnazAsanatilakakI prati zrI premIjIne bhejI hai / usakA maMgala aura prazasti isa prakAra haimaMgala-"vIraM praNamya bhavavArinidhiprapotamuyotitAkhilapadArthamanalpapuNyam / nirvANamArgamanavadhaguNaprabandhamAtmAnuzAsanamahaM pravaraM pravakSye // " prazasti-"mokSopAyamanalpapuNyamamalajJAnodayaM nirmalam / bhavyAyaM paramaM prabhendukRtinA vyaktaiH prasannaiH padaiH / vyAkhyAnaM varamAtmazAsanamidaM vyAmohavicchedataH / sUktArtheSu kRtAdarairaharahazcetasyalaM cintyatAm // 1 // itizrI AtmAnuzAsana(naM) satilaka(ka) prabhAcandrAcArya viracita(taM) sampUrNam / " Jain Educationa International For Personal and Private Use Only Page #86 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDa bhI prabhAcandrakRta honekI saMbhAvanA kI hai, vaha khAsa taurase vicAraNIya hai / yathAvasara ina granthoMke viSayameM vizeSa prakAza DAlA jAyagA / antameM maiM una saba granthakAra vidvAnoMke prati apanI hArdika kRtajJatA prakaTa karatA hU~ jinake granthoMse isa prastAvanAmeM sahAyatA milI hai| phAlgunazukla dvAdazI / nyAyAcArya mahendrakumAra zAstrI. ASTAhnikaparva vIra ni0 saM0 2467) syAdvAda vidyAlaya kAzI. Jain Educationa International For Personal and Private Use Only Page #87 -------------------------------------------------------------------------- ________________ parIkSAmukhasUtrANAM tulanA / nyAyapra0-nyAyapravezaH [bar3audA sIriz2a] nyAyabi0-nyAyabinduH [caukhambA sIriz2a ] nyAyavini-nyAyavinizcayaH [ akalaGkagranthatrayAntargataH siMghI sIriz2a kalakattA] nyAyasA0-nyAyasAraH [ eziyATika so0 kalakattA] nyAyA0-nyAyAvatAraH [zve0 kAnphreMsa bambaI ] pramANanaya0-pramANanayatattvAlokAlaGkAraH [yazo0 kAzI] pramANapa.-pramANaparIkSA [jainasiddhAntapra. kalakattA] pramANamI0-pramANamImAMsA [ siMghI jaina sIriz2a kalakattA] prmaannsN0-prmaannsNgrhH| siMghI jaina sIriz2a]. laghI0 sva0-laghIyastrayaM svavRttiyutam [ siMghI jaina sIriz2a kalakattA] parIkSAmu. 111.-pramANanaya0 112. pramANamI. 1 / 112. 12.-laghI0 pR. 21 paM0 6. pramANanaya0 13. 13.-pramANanaya0 16. 116,7,8.-pramANanaya0 1116. 1111.-pramANanaya0 1117, 1113.-pramANanaya0 1120. pramANamI0 11118. 2|1,2.-lghii0 kA0 3. pramANanaya0 2 / 1. pramANamI0 1 / 1 / 9,10. 2||3.-nyaayaa0 kA0 4. laghI0 kA0 3. prmaannny02||3. pramANamI0 111 / 13. 214.-laghI. kA. 4. pramANanaya0 2 // 3. pramANamI0 111114. . 215.-laghI0 sva. kA. 61. pramANamI0 111120.... 26.-laghI0 sva0 kA0 55. pramANamI. 1 / 1 / 25. 2|7.-lghii0 kA0 55.. . 2|11.-nyaayaa0 kA0 27. laghI0 kha0 kA04, pramANanaya0 2 / 24. pramANamI0 111115. 331.-nyAyA0 kA0 31. laghI0 kA0 3. pramANanaya0 3 / 1. pramANamI. 1 / 2 / 1. 332.-laghI0 kA0 10. pramANanaya0 311. pramANamI0 1 / 2 / 2.... 313,4:-pramANapa0 pR0 69. pramANanaya0 3.1,2. pramANamI0 1 / 2 / 3. 3|5-10.-prmaannp0 pR0 69. pramANanaya0 3 / 4. pramANamI0 1 // 2 // 4. 3111,12,13.-pramANasaM kA0 12. pramANapa0 pR0 70. pramANanaya0 315,6. pramANamI0 112 / 5. Jain Educationa International For Personal and Private Use Only Page #88 -------------------------------------------------------------------------- ________________ parIkSAmukhasUtrANAM 3|14:-nyaayaa0 kA0 5. laghI0 kA0 12. nyAyavini0 kA0 170. pramANapa0 pR0 70. pramANamI0 1 / 217. . 3|15.-nyaayvini0 kA0 269. pramANasaM0 kA0 21. pramANapa0 pR. 70. * pramANanaya0 39. 3|16.-prmaannmii0 1 / 2 / 10... 3|19.-nyaayvini0 kA0 329. pramANamI. 1 / 2 / 11. 3120.-nyAyapra0 pR0 150 7. nyAyabi0 pR0 79 paM0 3.12. nyAyavini0 kA0 172.pramANasaM0 kA020.pramANanaya0 3 / 12. pramANamI0 1 / 2 / 13. 3121.-pramANanaya0 3 / 13. 3|22.-prmaannny0 3 / 14,15. 325.-pramANamI. 1 / 2 / 15. 3|27.-nyaaypr0 pR. 150 6. pramANanaya0 3118. pramANamI0 1 / 2 / 16. 3|28-30.-prmaannny0 3119,20. pramANamI0 1 / 2 / 17. 3|32.-prmaannny0 3 / 16. 3134,35.-pramANanaya0 3 / 22. pramANamI0 21118. 3|36.-prmaannny0 3 / 23. 3337.-nyAyabi0 pR0 117paM0 11. pramANanaya0 3 / 26. pramANamI0 1 / 2 / 10. 3338:-pramANanaya0 3 / 31. 3|39.-prmaannny0 3 / 32. 3|40.-prmaannny0 3 / 33. 3|41.-prmaannny0 3134. 3|44.--prmaannny0 3 / 37. 3|45.-prmaannny0 3 / 38. 3146.-pramANanaya0 3139. pramANamI. 211 / 10. 3347.-cyAyapra0 pR. 150 15. pramANanaya0 3141. pramANamI. 112 / 21. 3|48.-nyaaypr0 pR0 1 paM0 16. nyAyA0 kA0 18. pramANanaya0 342,43. pramANamI. 1 / 2 / 22. ... 3|49.-nyaaypr0 pR. 2 paM0 2. nyAyA0 kA0 19. pramANanaya0 344,45, ... pramANamI. 1 / 2 / 23.. .. 4||50.-prmaannny0 3346,47. pramANamI0 211114. 3151.-pramANanaya0 // 48,49. pramANamI0 21115.. 3152,53.-nyAyabi0 2 / 1,2. nyAyA0 kA0 10. nyAyasA0 pR0 55010. pramANanaya0 317. pramANamI0 1 / 2 / 8. . 3||54.-nyaaybi. 2 // 3. pramANanaya0 318. pramANamI0 1 / 2 / 9. 3355,56.-nyAyabi0 3 / 1,2. nyAyA0 kA0 10,13. pramANanaya. 321. pramANamI0 2 / 1 / 1,2. Jain Educationa International For Personal and Private Use Only Page #89 -------------------------------------------------------------------------- ________________ tulanA 3157.-pramANanaya0 3 / 51. 3158.-pramANanaya0 3152. 3159.-pramANanaya0 3 / 64,65. 3160.-pramANanaya0 3166. 3|61.-prmaannny0 367. 3162.-pramANanaya0 3168. .3163.-pramANanaya0 3169,70. 3||64.-prmaannny0 3172. 365.-pramANanaya0 3 / 73. 3167.-pramANapa0 pR0 72. 3168.-laghI0 kA0 14. pramANapa0 pR. 73. pramANanaya0 3 / 76. 3369.-pramANapa0 pR0 73. pramANanaya0 3177. 3170.-pramANanaya0 3178. 3171.-pramANanaya0 3182. 3 / 72,73.- nyAyabi0 pR0 49,50. pramANapa0 pR. 73. 3375.-pramANapa0 pR. 73. pramANanaya0 3386. 3176.-pramANapa0 pR. 73. pramANanaya 387. 3178.-prmaannny03|90,91. 3179.-pramANanaya0 3392. . 3180.-nyAyabi0 pR. 49. pramANapa0 pR. 74. pramANanaya0 3393. 3381.-nyAyabi0 pR0 44. pramANanaya0 3394. 3183.-nyAyabi0 pR. 53. pramANapa0 pR0 74. pramANanaya0 396. 3384.---pramANapa0 pR0 74. pramANanaya0 3197. 387.-pramANanaya0 3 / 101. 3388.-pramANanaya0 3.102. 389.-pramANanaya0 3 / 103. 3394,95.-nyAyabi0 pR062-63. nyAyA0 kA0 17. pramANanaya0 3 / 27 30, pramANamI0 21113-6. 3198.- nyAyA0 kA0 14. pramANamI. 2 / 117. 3399.-pramANanaya0 411. 31100.-pramANanaya0 4.11. 31101.-pramANanaya0 4 // 3. 11.-nyAyA0 zlo. 29. laghI. kA. 7. pramANapa0 pR0 79. pramANanaya0 5 / 1. pramANamI0 111130. 42.-pramANanaya0 5 / 2, pramANamI0 111133. Jain Educationa International For Personal and Private Use Only Page #90 -------------------------------------------------------------------------- ________________ parIkSAmukhasUtrANAM 4||3.-prmaannny0 5 / 3. 4||4.-prmaannny0 5 / 4. 4 / 5. -pramANanaya0 5 / 5. 418.-pramANanaya0 5 / 8. 4|9.-lghii0 kha0 kA067. . 5|1.-aaptmii0 kA0 102. nyAyA0 kA0 28. nyAyavini0 kA0 476 pramANapa0 pR0 79. prmaannny0.6|3-5. pramANamI0 11138,40. . 5.3.-pramANanaya0 6 / 10. pramANamI0 111141. 6|1.-prmaannny0 6 / 23. 612.-pramANanaya0 6 / 24. 6|3,4.--prmaannny0 6 / 25,26. 66.-pramANanaya0 6 / 27,29. 68.--pramANanaya0 6 / 31. 69.-pramANanaya0 6133,34. 6|10.-prmaannny0 6 / 35. 6|11.-prmaannny0 6137.. 6|12.-nyaaypr0 pR0 2 paM0 13. pramANanaya0 6 // 38. 6|13.-prmaannny0 6146. 6|14.-nyaaypr0 pR. 3 paM. 4. . 6|15.-nyaaypr0 pR0 2 nyAyabi0 pR0 84,85. pramANanaya0 6140. pramA NamI0 1 / 2 / 14. 6|16.-nyaaypr0 pR0 2 paM0 17, nyAyabi0 pR0 84. pramANanaya0 6 / 41. 6|17.-nyaaypr0 pR. 2 5 18. nyAyabi0 pR0 84. pramANanaya0 6 / 42. 6|18.-nyaaypr0 pR0 2 paM0 19. prmaannny0.6|43. 6|19.--nyaaypr0 pR. 2 paM0 20. prmaannny06|44. 6|20.-nyaaypr0 pR. 2 paM0 21. prmaannny0.6|45. 6|21.-nyaaypr0 pR. 3 paM0 8. nyAyA0 kA0 22. nyAyavini0 kA0 366. pramANanaya0 6 / 47. pramANamI0 2 / 1 / 16. 6122.-nyAyA* kA0 23. pramANanaya0 6 / 48. pramANamI0 2 / 1 / 17.. 6|23.-nyaaypr0 pR0 3 paM0 12. nyAyabi0 pR0 89. nyAyavini0 kA0 365. pramANanaya0 6 / 50. 6|25.-nyaaypr0 pR. 3 paM0 14. nyAyabi0 pR0 91. 6|29.-nyaaypr0 pR0 5 paM0 6. nyAyA0 kA0 23. pramANanaya0 6152. pramANamI0 2 / 1 / 20. 630.-nyAyabi. pR0 105. nyAyA0 kA0 23. pramANanaya0 6 / 54. pramANamI0 2 / 1 / 21. . Jain Educationa International For Personal and Private Use Only Page #91 -------------------------------------------------------------------------- ________________ tulanA 6||31.-prmaannny0 656. 6|33.-prmaannny0 6157. 6|35.-nyaayvini0 kA0 370. 6|40.-nyaaypr0 pR. 55 20. nyAyabi0 pR0 119. nyAyA0 kA0 24. nyAyavini0 kA0 380. pramANanayaM0 6 / 58. pramANamI0 2 / 1 / 22. 6|41.-nyaaypr0 pR0 6 paM0 1. nyAyabi. pR. 122. pramANanaya0 660 62. pramANamI0 2 / 1 / 23. 6|42.-nyaaypr0 pR. 6. paM0 12. nyAyabi0 pR0 124. pramANanaya0 668. pramANamI. 2 / 1 / 26. 6144.-nyAyapra0 pR0 6 paM0 14. nyAyabi0 pR0 125. nyAyA0 kA0 25. pramANanaya0 6169. pramANamI0 2 / 1 / 24. 6|45.-nyaaypr0 pR. 7 paM0 7. nyAyabi0 pR. 130. pramANanaya0 6179. pramANamI0 2 / 1 / 26. 651.--pramANanaya0683. 6|52.-prmaannny0 6184. 6|55.-prmaannny0 685. 6|61.-prmaannny0 6.86. 666.-pramANanaya0 687. Jain Educationa International For Personal and Private Use Only Page #92 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only Page #93 -------------------------------------------------------------------------- ________________ ... prameyakamalamArtaNDasya vissyaanukrmH| w mh lh m s s s s >> >> >> >> m m m viSayAH maGgalAcaraNam ... ... ... ... ... ... ... parIkSAmukhasya AdizlokaH ... ... sambandhAbhidheyAdivicAraH ... ... ... ... ... pramANatadAbhAsayorlakSaNasyAbhidheyatA ... ... ... ... pranthatadabhidheyayoH pratipAdyapratipAdakalakSaNaH sambandhaH ... sAkSAtprayojanaM lakSaNavyutpattiH hAnopAdAnAdikaM tu paramparayA ... pramANazabdasya kartRkaraNabhAvasAdhanatA ... ... ... ... dravyaparyAyayoH bhedAbhedavivakSAyAM pramANazabdasya triSu kartRkaraNa bhAvasAdhaneSu vyutpattiH ... ... ... ... ... medAbhedAtmakale virodhaparihAraH ... ... ... ... ... arthasya heyopAdeyabhedAt dvaividhyam ... ... ... ... upekSaNIyasya heye'ntarbhAvaH .... ... ... ... ... asatprAdurbhAvA'bhilaSitaprAptibhAvajJaptibhedena siddhesvaividhyam jJApakaprakaraNAdatra bhAvajJaptirUpaiva siddhiH vivakSitA jAtiprakRtyAdibhedena upakArakArthasiddhirapi gRhyate ... ... tadAbhAsapadasya vyutpattiH ... ... ... ... ... siddhAlpapadayoH sArthakyam ... ... ... ... ... 'laghIyasaH' ityatra kAla-zarIrapariNAma-matikRtatrividhalAghaveSu .. 'matikRtasyaiva lAghavasya grahaNam ... ... ... ... namaskArastrividhaH manovAkAyakAraNabhedAt ... ... Adizlokasya namaskAraparatvam . ... ... ... ... ... pramANasAmAnyalakSaNasUtram... ... ... jaranaiyAyikabhaTTajayantAbhimatakArakasAkalyasya ni. - rAsaH ... ... ... ... ... ... ... ... avyabhicArAdivizeSaNaviziSTamapi kArakasAkalyaM . ajJAnarUpalena pramitI sAdhakatamatvAbhAvAna pramANam... ... .... ... pradIpAdInAmupacArata eva paricchittau sAdhakatamavyapadezaH ... pramiti prati bodhena vyavadhAnAnna kArakasAkalyasya pramANatA kiM sakalAnyeva kArakANi sAkalyakharUpaM taddharmo vA tatkArya vA / padArthAntaraM bA? ............ ... ... ... ... prathamavikalpe sAkalyasya kartRkarmarUpale karaNakhAnupapattiH ....... "dharmazca saMyogarUpaH anyo vA ?, ................................ m m m m w m s Jain Educationa International For Personal and Private Use Only Page #94 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 11 11 14 15 15 15 15 15 15 viSayAH dharmaH kArakebhyo bhinno'bhinno vA? ... ... ... ... tatkAryapakSe nityAnAM janakale sarvadA tadutpattiprasaktiH ... ... sahakArisavyapekSayA kArye dezAdipratiniyame kiM vizeSAdhAyitlena sahakAritvamekArthakArikhena vA ? ... ... ... ... vizeSAdhAyitvapakSe vizeSaH bhinno'bhinno vA ? ... ... ... sAhitye'pi bhAvAnAM kharUpeNaiva kAryakAritA na tu pararUpeNa ... kiM sakalAni kArakANi sAkalyotpAdane pravartante'sakalAni vA ? vaizeSikAdyabhimatasannikarSasya vicAraH... ... ... sannikarSoM na pramANaM pramityutpattau sAdhakatamatvAbhAvAt ... yogyatA ca zaktiH, pratipattuH pratibandhApAyo vA ? ... ... zaktirapi atIndriyA sahakArisannidhirUpA vA ? sahakArikAraNaM ca dravyaM guNaH karma vA ? ... ... ... ... dravyamapi vyApidravyamavyApi dravyaM vA? ... ... ... ... avyApi dravyamapi mano nayanamAloko vA ? ... ... ... guNo'pi prameyagataH pramAtRgataH ubhayagato vA sahakArI syAt ? karmApyarthAntaragatamindriyagataM vA sahakAri syAt ? ... ... bhAvendriyalakSaNA yogyatApi pramANam ... ... ... ... pramAtRprameyAbhyAmarthAntarasya pramANasya prati vidhAnam ... ... sannikarSasya prAmANye ca sarvajJAbhAvaH ... ... ... ... indriyasya yogajadharmAnugraho'pi kiM khaviSaye pravartamAnasya ati zayAdhAnarUpaM sahakArikhamAtraM vA? ... ... ... ... aNumanaso'pi nAzeSAthaiH sAkSAtparamparayA vA sambandhaH ... sAMkhya-yogAbhimatendriyavRttivAdaH ... ... indriyebhyo vRttirvyatiriktA'vyatirikA vA? ... ... vyatiriktale teSAM dharmaH arthAntaraM vA ? ... ... ... ... prabhAkarAbhimatajJAtRvyApAravicAraH ... ... jJAtRvyApArasya ajJAnarUpasya upacArata eva prAmANyaM yukam jJAtRvyApArakharUpagrAhakaM pratyakSamanumAnamanyadvA ? ... ... ... pratyakSamapi khasaMvedanaM bAhyendriyajaM manaHprabhavaM vA? ... anumAnaprayojako'vinAbhAvasambandhaH kimanvayanizcayadvAreNa pratI yate vyatirekanizcayadvAreNa vA? ... ... ... ... anvayanizcayo'pi pratyakSeNa anumAnena vA ? ... ... anupalambhAnizcaye kiM dRzyAnupalambho'bhipretaH adRzyAnupalambho 'vA! ... ... ... ... ... ... ... ... 17 Ye Jain Educationa International For Personal and Private Use Only Page #95 -------------------------------------------------------------------------- ________________ viSayAH dRzyAnupalambho'pi khabhAvakAraNavyApakAnupalambhaviruddhopalambhamedena ... ... ... caturdhA bhidyate . viruddhopalambho dvidhA virodhasya dvaividhyAt jJAtRvyApAraH kArakairjanyo'janyo vA ? ajanyatve abhAvarUpo bhAvarUpo vA bhAvarUpatve nityaH anityo vA ? anityatve kAlAntarasthAyI kSaNiko vA ? janyatve kriyAtmako'kriyAtmako vA ? akriyAtmakatve bodharUpo'bodharUpo vA ? asau jJAtRvyApAraH dharmikhabhAvaH dharmasvabhAvo vA ? jJAtRvyApArajanane pravartamAnAni kArakANi kimaparavyApArasApekSANi ... ... ... ... na vA ? ... jJAtRvyApAro'pi prakRtakArye vyApArAntarasApekSo nirapekSo vA ? ... arthaMprAkaTyaM jJAtRvyApArakalpakamarthAd bhinnamabhinnaM vA ? arthaprAkaTyamanyathAnupapannatvena nizcitaM na vA ? jJAnakhabhAvajJAtRvyApAramurarIkurvANasya bhATTasya nirAsaH ... ... viSayAnukramaH ... ... Jain Educationa International ... ... ... .... ... ... sAdRzyaM viSayAbhedakRtaM jJAnarUpatAkRtaM vA ? abhibhavo vikalpenAvikalpasya balIyastvAt ... ... ... ... ... ... ... ... ... ... ... ... 0.00 ... 888 000 ... ... ... ... ... ... ... ... pramANasya jJAnAtmakatvasamarthanam 0.00 arthakriyAprasAdhakArthaM pradarzakatvameva prApakatvam pravRttimUlA tUpAdeyArtha prAptirna pramANAdhInA apravartakatve'pi jJAnasya candrArkAdijJAnavat prAmANyam sugatajJAnaM vyAptijJAnaM sukhasaMvedanaM vA na khaviSaye'rthinaM pravartayanti pravRtterviSayaH bhAvI vartamAno vA ? bauddhAbhimatanirvikalpaka pratyakSavAdaH savikalpakaM jJAnaM pramANaM samAropaviruddhatvAt pramANatvAdvA nirvikalpakaM nIlAdyaMze nIlamidamiti vikalpasya kSaNakSayAdau ca nIlaM kSaNikaM sattvAdityanumAnasyApekSaNAnna pramANam .. akSavyApArAnantaraM vizadavikalpasyaivAnubhavaH na tu nirvikalpasya yugapattervikalpAbikalpayorekatvAdhyavasAyAnnirvikalpakavaizayasya ... ... ... 000 ... ... ... ... ... ... For Personal and Private Use Only ... ... ... ... ... ... ... vikalpe pratibhAsAbhyupagame dIrghazaSkulI bhakSaNAdau rUpAdijJAnapaJcakasya abhedAdhyavasAyaH syAt laghuvRtterabhedAdhyavasAye khararaTitAdau abhedAdhyavasAyaprasaGgaH savikalpAvikalpayoH H sAdRzyAd medenAnupalambho'bhibhavAdvA ? ... ... ... ... ... ... ... ... ... ... 639 M * * * * * * ~ ~ x 21 12 23 23 23 23 23 23 24 24 24 24 25 25 25 25 26 26 26 26 27-38 27 27 27 28 28 20 30 29 Page #96 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya viSayAH kuto vikalpasya balIyastvaM bahuviSayAt nizcayAtmakakhAdvA ? nizcayAtmakavaM svarUpe'rtharUpe vA? ... ... ... ... ekavAdhyavasAyaH kimekaviSayatvam anyatarasyAnyatareNa viSayI karaNaM paratretarasyAdhyAropo vA? ... ... ... ... dRzye vikalpyasyAropazca kiM gRhItayoragRhItayorvA tayoH syAt ? nirvikalpe vikalpasyAropo vikalpe nirvikalpasya vA ? ... ... vikalpena nirvikalpasyAbhibhavaH sahabhAvamAtrAt abhinnaviSayalA. . dabhinnasAmagrIjanyavAdvA syAt ? ... ... ... ... anayorekatvaM nirvikalpakamadhyavasyati vikalpo vA jJAnAntaraM vA ? saMhRtasakalavikalpAvasthAyAM rUpAdidarzanasya nirvikalpasya na saMbhavaH kintu sthirasthUlArthagrAhiNaH vikalparUpasyaiva ... ... ... anizcayAtmano nirvikalpasya na prAmANyam ... ... ... nizcayahetukhAdapi na nirvikalpasya prAmANyam ... ... ... nirvikalpasya vikalpotpAdakatvamapi durghaTam ... ... ... vikalpavAsanApekSasyApi nirvikalpasya arthavana vikalpotpAdakatvam nirvikalpasya anubhavamAtreNa vikalpajanakatve nIlAdAviva kssnn| kSayAdAvapi vikalpajanakalaprasaGgaH ... ... ... ... kSaNakSayAdI abhyAsaprakaraNabuddhipATavArthivAbhAvAnna nirvikalpaka vikalpavAsanAprabodhakam ... ... ... ... ... abhyAso hi bhUyodarzanaM bahuzo vikalpotpattiA ? ... ... pATavaM tu vikalpotpAdakatvaM sphuTatarAnubhavo vA avidyAvAsanA- vinAzAdAtmalAbho vA? ... ... ... ... ... arthivamabhilaSitatvaM jijJAsitatvaM vA ? ... ... ... ... savikalpakapratyakSavAdinAM avagrahAdisadbhAve'pi abhyAsAtmakadhAra___NAbhAvAt na khocchvAsAdisaMkhyAyAH sakalavarNapadAdevoM smRtiH tadanyavyAvRttyA nirvikalpe abhyAsAnabhyAsakalpanaM na yuktisaGgatam vikalpasya zabdArthavikalpavAsanAprabhavatve tato'dhyakSasya rUpAdi viSayatvaniyamo na syAt . ... ... ... ... ... vikalpaH pramANaM saMvAdakatvAt , arthaparicchittau sAdhakatamatvAt anizcitArthanizcAyakalAt pratipatrapekSaNIyakhAccAnumAnavat spaSTAkAravikalpalAdvikalpasyAprAmANye dUrapAdapAdidarzanasyAprAmA NyaprasaGgaH ... ... ... ... ... ... ... gRhItagrAhilAdaprAmANye anumAnasyApyaprAmANyam ... ... ... asati pravartanAdaprAmANya pratyakSAdInAmapi tatprasaGgaH ... ... 37 Jain Educationa International For Personal and Private Use Only Page #97 -------------------------------------------------------------------------- ________________ viSayAnukramaH . viSayAH hitAhitaprAptiparihArasAmarthya tu vikalpasyaiva ... kadAcidvisaMvAdastu pratyakSAdAvapi samAnaH ... ... samAropaniSedhakalaM tu vikalpe'styeva ... .... vyavahArayogyazca vikalpa eva ... ... ... ... ... khalakSaNAgocaravAdvikalpasyAprAmANye anumAnasyApyaprAmANyaM zabdasaMsargayogyapratibhAsavamanumAne'pi tulyam ... ... grAhyAtha vinA zabdamAtraprabhavatvaM tu vikalpe'siddhameva ... ... vikalpAbhidhAnayoH kAryakAraNabhAve kiJcitpazyataH pUrvAnubhUta tatsadRzasmRtyAdi na syAt ... ... ... ... ... padasya varNAnAM vA nAmAntarasmRtAvasatyAmadhyavasAyaH satyAM vA ? bhartRharyabhimatazabdAdvaitavAdaH ... ... ... ... 39-57 zabdAnuviddhatvenaiva sakalajJAnAnAM savikalpakatA sakalaM vAcyavAcakatattvaM zabdabrahmaNa eva vivartaH zabdAnuviddhalaM jJAne aindriyeNa pratyakSeNa pratIyeta khasaMvedanena vA ? kimidaM zabdAnuviddhatvamarthasya abhinnadeze pratibhAsaH tAdAtmyaM vA ? vibhinnendriyajajJAnagrAhyakhAnna zabdArthayostAdAtmyam . ... ... rUpamidamiti jJAnena vApatApratipannAH padArthAH pratipadyante bhinna vApatAvizeSaNaviziSTA vA? ... ... ... ... ... arthasyAbhidhAnAnuSakatA kimarthajJAne tatpratibhAsaH, arthadeze tadvadanaM vA, tatkAle tatpratibhAso vA? ... ... ... ... locanAdhyakSaM zrotragrAhyAM vaikharIm antarjalparUpAM madhyamAM vA vAcaM na saMspRzati ... ... ... ... ... ... ... pazyantI antaryotIrUpA ca vAgeva na bhavati arthAtmadarzanalakSaNakhAt caturvidhavAco lakSaNam ... ... ... ... ... ... nApyanumAnAcchabdabrahmasiddhiH ... ... ... ... ... jagataH zabdamayakhasya pratyakSabAdhitakhAt ... ... ... zabdapariNAmarUpalAjagataH zabdamayatvaM zabdAdutpattervA ? ... zabdabrahma nIlAdirUpaM pariNamat zabdarUpatAM parityajati na vA? zabdAtmA pariNAmaM gacchan pratipadArthabhedaM pratipadyata na vA? ... kAryasamUhaH brahmaNo'rthAntaramanantaraM vA utpadyata ? ... ... yogino'pi na brahma pazyanti ... ... ... .... avidyA'pi brahmavyatiriktA nAsti... ... ... ... anumAna kAryaliGgaM svabhAvAdiliGgaM vA brahmasAdhakaM syAt ? / zabdAkArAnusyUtalaM jagato'siddham ... ... ... ... Jain Educationa International For Personal and Private Use Only Page #98 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 47 6 47 48 48 viSayAH arthAnAM zabdAtmakatve saGketAprAhiNo'pi zabdAd arthabodhaH syAt agnipASANAdizabdazravaNAt zrotrasya dAhAbhighAtAdiprasaGgaH ... Agamasya zabdabrahmaNo mede dvaitApattiH abhede pratipAdyapratipAdaka bhAvAbhAvaH ... ... ... ... ... ... ... apUrvArthavizeSaNena dhArAvAhikaviparyayayoH nirAsa: athavA vyavasAyAtmakavizeSaNena viparyayasya nirAsa: saMzayakharUpavicAra:... ... ... ... ... ... 47-48 (tattvopaplavavAdinaH pUrvapakSaH) saMzayajJAne dharmI'dharmo vA pratibhAsate? ... ... ... ... ... ... ... dharmI tAttvikaH atAttviko vA? ... ... ... ... dharmaH sthANuvalakSaNaH puruSatvalakSaNaH ubhayaM vA ? ... ... ... sandigdho'rthaH vidyate na vA ? ... ... ... ... ... 47 (uttarapakSaH) saMzayaH calitapratipattyAtmakatvena khAtmasaMvedyaH ... dharmaviSayo dharmi viSayo vetyAdipraznA api saMzayakharUpA eva ... utpAdakakAraNAbhAvAt saMzayasya nirAsaH, asAdhAraNakharUpAbhAvAt viSayAbhAvAdvA? ... ... ... ... ... .... akhyAtivAda: ... ... ... ... ... ... ... 48-49 (cArvAkAdInAM pUrvapakSaH) jalAdiviparyaye jalaM jalAbhAvaH marIcayo vA na pratibhAsante ataH nirviSayameva jalAdiviparyayajJAnam toyAkAreNa marIcigrahaNamapi na saMbhAvyate ... ... (uttarapakSaH ) nirAlambanatve jalAdiviparyayasya vizeSatovyapadezA bhAvaprasaGgaH ... ... ... ... ... ... ... prAntisuSuptyavasthayoravizeSaprasaGgazca ... ... ... ... bauddhAdyabhimatA'satkhyAtivAdaH ... ... ... ... asataH khapuSpAdivat pratibhAsAbhAvaH .... bhrAntivaicitryAbhAvaprasaGgazca ... ... ... ... ... prasiddhArthakhyAtivAdaH ... ... 49-50 (sAMkhyasya pUrvapakSaH) pratibhAsamAnasya asattvaM nopapadyate yadyapyuttarakAlamartho nAsti tathApi yadA pratibhAti tadA'styeva (uttarapakSaH) yathAvasthitArthagrahaNe bhrAntA'bhrAntavyavahArAbhAvaH pratibhAsakAle'rthasya satve ca tatkAle'rthasyAnupalabdhAvapi tacihnasya / bhUsnigdhatAdeH pazcAdupalambhaH syAt ... ... ... ... prasiddhArthakhyAtau bAdhyabAdhakabhAvazca na syAt ... ... ... AtmakhyAtivAdaH ... ... ... ... ... ... 50-51 (yogAcArasya pUrvapakSaH) anAdivicitravAsanAvazAjjJAnasyaivAya mAkAraH bahiH sthiratvena bhAsate ... ... ... ... 14 49 49 YR 49 Jain Educationa International For Personal and Private Use Only Page #99 -------------------------------------------------------------------------- ________________ viSayAnukramaH ... 53-58 viSayAH (uttarapakSaH) sarvajJAnAnAM khAkAramAtragrAhitve bhrAntAbhrAntaviveko bAdhyabAdhakabhAvazca na syAt ... ... ... ... ... rajatAkArasya Atmasthitatvena bahiHstharUpeNa pratItirna syAt ... pratipattA ca tadupAdAnArtha na pravarteta ... ... ... ... avidyAvazAt bahiHstha-sthiratvena bhAne viparItakhyAtireva anirvacanIyArthakhyAtivAdaH ... ... ... ... 51-52 (vedAntinaH pUrvapakSaH) na jJAnasya viSaya upadezagamyaH anumAna sAdhyo vA yena viparItArthakalpanA pratibhAsamAnazca jalAdyarthaH sadasadubhayAtmako na bhavati ato' nirvacanIyaH ... ... ... ... ... ... ... (uttarapakSaH ) jalAdibhrAntau niyatadezakAlasvabhAvo jalAdyartha eva __ sadrUpeNa pratibhAsate ... ... ... ... ... ... vicAryamANasyAsattve viparItakhyAtiH ... ... ... ... puruSaviparIte sthANau puruSo'yamiti khyAtiH viparItakhyAtiH smRtipramoSavAdaH ... ... ... ... ... ... (prAbhAkarANAM pUrvapakSaH) idaM rajatamiti naikaM jJAnaM kAraNAbhAvAt na hi doSaiH cakSurAdInAM zataH pratibandhaH pradhvaMso vA kriyate tathA sati kAryAnutpAdakatvameva syAnna tu viparItakAryotpAdakalam agRhItarajatasya nedaM jJAnam, gRhItasya ca tadrajatamiti syAt tato jJAnadvayametat-idamiti hi purovyavasthitArthapratibhAsanaM rajata miti ca smaraNaM pramuSTatadaMzalAt smRtipramoSo'bhidhIyate ... pravRttizva bhedAgrahaNasacivAdrajatajJAnAt saMjAyate ... ... (uttarapakSaH ) doSasamavadhAne cakSurAdibhiH viparItaM jJAnamutpAdyate navamasarakhyAtiH; sAdRzyahetukalAt ... ... ... ... nApi jJAnakhyAtiH saMskArahetukakhAtU ... ... ... ... nApi bhedAgrahaNAt pravRttiH kintu ghaTo'yamityAyamedajJAnAt ... guNadoSayoH ekajJAnajanakalameva ... ... ... ... ... khaprakAzavAdiprabhAkaramate idaM rajatam iti jJAnayoH bhedAgrahaNama saMbhAvyam ... ... ... ... ... ... vivekakhyAteH prAgabhAvarUpApi akhyAtiH abhAvAnabhyupagantRNAM prAbhAkarANAM na saMbhavati ... ... ... ... ... kazcAyaM smRtipramoSaH kiM smRterabhAvaH anyAvabhAsaH viparItAkAra bedilam atItakAlasya vartamAnatayA grahaNam anubhavena saha kSIrodakavadavivekenotpAdo vA? ... ... ... ... Jain Educationa International For Personal and Private Use Only Page #100 -------------------------------------------------------------------------- ________________ viSayAH dvicandrAdiviparyayasya smRtirUpatve indriyAnvayavyatirekAnuvidhA ... yitvaM na syAt / smRtipramoSapakSe bAdhakapratyayo na syAt smRtipramoSAbhyupagame svataH prAmANyavyAghAtaH pramANasadbhAvazca paricchittivizeSasadbhAva evAbhyupagamyate ... anizcitasya apUrvArthatvam dRSTo'pi samAropAdapUrvArthaH mImAMsakAbhimatasya tatrApUrvArthavijJAnamityAdipramANa lakSaNasya vicAraH... vastunyadhigate'nadhigate vA'vyabhicAripramAM janayato jJAnasya prAmA ... *NyamanivAryameva ... ekAntato'nadhigatArthAdhigantRtve pramANasya prAmANyamapi jJAtuM na prameyakamalamArttaNDasya ... Jain Educationa International ... ... .... ... ... ... ... ... ... ... ... 0.0 ... ... ... ... ... ... ... ... ... 600 ... ... zakyate prAmANyaM hi tadarthottarajJAnavRttisaMvAdAdavasIyate ... svAmAnyavizeSayostAdAtmye'nadhigatArthAdhigantRtvamasaMbhAvyameva ... pratipattivizeSasadbhAvAdeka viSayANAmapi ... ... ... ... ... .... ... pramANatA ... ... ... 0.0 anadhigatArthaprAhitve pratyabhijJAnasya pramANatvaM na syAt .. vyAptijJAnagRhItArthagrAhiNo'numAnasya ca prAmANyaM na syAt kathaJcidapUrvArthatve tu smRtitarkAdInAmapi pRthak prAmANyaM syAt apUrvArthaprAhiNaH prAmANye dvicandravedanasya prAmANyaM syAt bAdhAvirahastatkAlabhAvI uttarakAlabhAvI vA prAmANyahetuH syAt ? 000 000 600 ... ... ... ... ... ... ... ... uttarakAlabhAvI ca jJAtaH ajJAto vA ? jJAtazcet pUrvajJAnena uttarajJAnena vA ! bAdhAvirahasya jJAyamAnatve'pi kathaM satyatvam ? kvacit kadAcitkasyacidvAdhAviraho vijJAnapramANata hetuH sarvatra ... ... sarvadA sarvasya vA ? aduSTakAraNArabdhatvamapi jJAtamajJAtaM vA taddhetuH ? aduSTakAraNArabdhaH jJAnAntarAt saMvAdapratyayAdvA ? jainamate ca aduSTakAraNArabdhatvAdi abhyAsadazAyAM svataH pratibhAsate anabhyAsadazAyAzca parata iti brahmAdvaitavAdaH ( vedAntinAM pUrvapakSa: ) avikalpakapratyakSeNa hi sarvatra ekatvameva anyAnapekSatayA pratibhAsate ... AgamAnumAnAdhyakSANAM ... ... 000 ... For Personal and Private Use Only 000 0.0 ... ... ... ... ... ... ... ... ... ... ... 800 ... ... ... ... ... 000 pR0 58 58. 58 59 59 59 60-64 * 60 60 60 61 61 62 62 62 62 62) 63 63 63 63 63 64 64-77 4 Page #101 -------------------------------------------------------------------------- ________________ viSayAnukramaH viSayAH medo nArthakharUpam anyApekSatayA avidyAsaMketasmaraNajanita vikalpa pratItyA bhAsamAnatvAt... ... ... pratibhAsamAnatvAt sarveSAM pratibhAsAntaHpraviSTatvasiddharapi brahmasiddhiH sarva vai khalvidamityAdyAgamAdapi brahmasiddhiH ... ... ... pratyakSaM vidhAtR na niSeddha ataH pratyakSaM sadbrahmasAdhakameva ... aMzUnAm UrNanAbha iva brahma sarvajanminAM hetuH ... ... ... medadarzino nindA ca zrUyate mRtyoH sa mRtyumApnoti ya iha nAneva . pazyati iti ... ... ... ... ... ... ... arthAnAM bhedo dezamedAt kAlabhedAd AkAramedAdvA syAt ? ... brahmaNo vidyAkhabhAvatve'pi zAstrAdInAM na vaiyarthyam avidyAvyA. pAranivartanaphalatvAtteSAm ... ... ... ... ... anAditve'pi prAgabhAvavadavidyAyA ucchedo ghaTate ... ... bhinnAbhinnAdivikalpasya avastubhUtA'vidyAyAmapravRttireva ... yathaiva rajo rajo'ntarANi zamayati khayaM ca zAmyati viSaM vA viSAntaraM prazamayat zAmyati tathaiva zravaNamananAdibhedAtmi kA'vidyA avidyAM zamayantI svayaM zAmyati ... ... samAropitabhedAdadvaite bandhamokSasukhaduHkhAdivyavasthA sughaTA ... (uttarapakSaH) bhedasya pramANabAdhitabAdamedaH sAdhyate abhede sAdhakapramANasadbhAvAdvA ? ... ... ... ... ... bhedamantareNa pramANetaravyavasthApyasaMbhAvyA ... ... ... nirvikalpakapratyakSeNa ekavyaktigatamekalam anekavyaktigataM vyakti- mAtragataM vA pratIyeta? ... ... ... ... ... ekavyaktigataM tu sAdhAraNamasAdhAraNaM vA ? ... ... ... anekavyaktigataM sattAsAmAnya vyaktyadhikaraNatayA pratibhAsanadhi karaNatayA vA ? tathA ekavyaktigrahaNadvAreNa tatpratIyate sakalavyaktigrahaNadvAreNa vA ? ekalaM vyaktibhyo bhinnamabhinnaM vA? ... ... ... ... ekalaM nAnAsamantareNa na sidhyati ... ... ... ... medavyavahAro hi anyApekSo na tu medasya kharUpaM tasya pratyakSAdeva pratIteH ... ... ... ... ... ... ... kalpanA ca kiM jJAnasya smaraNAnantarabhAvivaM zabdAkArAnuviddhalaM - vA jAtyAdyullekho vA asadarthaviSayavaM vA anyApekSatayA'rtha* kharUpAvadhAraNaM vA upacAramAtraM vA?... ... ... ... kiM zabdajanito bhedapratibhAsaH bhedapratibhAsajanito vA zabdaH ? . Jain Educationa International For Personal and Private Use Only Page #102 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 69 71 71 751 viSayAH prathamapakSe zabdAdeva bhedapratibhAsaH tato'sau bhavatyeva vA? ... zabdAdanekavapratibhAse 'ekaM brahmaNo rUpam' iti AgamasyApi bhedapratibhAsajanakavaM syAt ... ... ... ... ... anumAnA brahmAdvaitasAdhane kiM khataHpratibhAsamAnalaM hetuH parato vA ? AgamAdbrahmasAdhane pratipAdyapratipAdakarUpeNa dvaitaM syAt ... ... brahmaNaH sakalalokasargasthitipralayahetubamasaMbhAvyaM kAryakAraNabhAva tayA dvaitaprasaGgAt ... ... ... ... ... ... vyasanitayA'sya jagadvaicitryavidhAne apekSApUrvakArikham ... tadvyatirekeNa parasyAsattvAnna kRpayA paropakArArthamapi tadvidhAnam anukampAvazAca sRSTividhAne sadA sukhitameva jagat kuryAt pralayazca __ na karaNIyaH ... ... ... ... ... ... ... khatantrasya prANyadRSTApekSaNamanupapannam ... ... ... ... adRSTavazAcca sRSTisaMbhAvanAyAM kiM brahmaNA ... UrNanAbhazca na khabhAvatayA jAlAdividhAne pravartate kintu prANi bhakSaNalAmpavyAt ... ... ... ... ... ... pratyakSasya vidhAtRvaM kiM sattAmAtrAvabodhaH asAdhAraNavastusvarUpa paricchedo vA? ... ... ... ... ... ... AkAramedasyaiva sarvatra arthabhedakalam ... ... ... ... abhedo'pyarthAnAM dezAbhedAt kAlAmedAdAkArAbhedAdvA? ... yadyavidyA avastusatI kathaM prayatnanivartanIyA ... ... tattvataH sadbhAve'pi avidyAyAH nivRttiH saMbhavatyeva ghaTAdivat ghaTAdInAmavidyAnirmitatvena asattve anyonyAzrayaH ... ... abhedasya vidyAnirmitatve'pi parasparAzrayaH ... ... ... avidyAyAH tattvajJAnaprAgabhAvarUpatve medajJAnalakSaNakAryotpAda__ kalAbhAvaH ... ... ... ... ... ... ... bhedajJAnasvabhAvAtmikAyAmavidyAyAM prAgabhAvasya bhAvAtmakakhApattiH na jJAnasya medAmedagrahaNakRtA vidyetaravyavasthA api tu saMvAdavisaM vAdAdhInA ... ... ... ... ... ... ... avidyAyAH avastuvAdvicArAgocaratvaM vicArAgocaratvAdvA'vastulam bhinnAbhinnAdivicAraH pramANamapramANaM vA? ... ... bAdhyabAdhakabhAvAbhAve kathaM zravaNamananAdilakSaNA'vidyA avidyAM prazamayet ... ... ... ... ... ... ... bAdhyabAdhakabhAvazca satoreva na basatoH sadasatorvA ... ... na ca bhedasyocchedo bhavati vastudharmavAdasya ... ... ... 72 72 7: 74 74 74 Jain Educationa International For Personal and Private Use Only Page #103 -------------------------------------------------------------------------- ________________ viSayAH svapnAvasthAyAM bhedasya bAdhyamAnatvAdasattve'pi jAgraddazAyAmabAdhya - ... ... mAnatvAtsattvamastu bAdhakena jJAnamapahiyate viSayo vA phalaM vA, bAdhakamapi jJAnamartho cA? jJAnamapi samAnaviSayaM bhinnaviSayaM vA ? artho'pi pratibhAto'pratibhAto vA ? kacitkadAcidvAdhakAdasatyatvaM sarvatra sarvadA vA ityAdi dUSaNamasat; yato hi rajatapratyayasya uttarakAla - bhAvinA zuktipratyayena ekaviSayatayA bAdhyatvopalambhAt viparItArthakhyApakaM jJAnaM bAdhakam mithyAjJAnasyedameva bAdhyatvaM yadasmin mithyAtvApAdanam kvaci - ... ... ... ... ... tpravRttipratiSedho'pi phalam bAdhyabAdhakabhAvAbhAve kathaM vidyA avidyAM bAdheta ! niraMze Atmani samAropitA sukhaduHkhAdivyavasthApyasambhAvyA yogAcArAbhimatavijJAnAdvaitavAdaH kimavibhAgajJAnasvarUpAvedaka pramANasadbhAvato vijJaptimAtraM tattvamabhyupagamyate bahirarthasadbhAvabAdhakapramANAvaSTammena vA ? pratyakSazca na arthAbhAvanizcayamantareNa vijJaptimAtramevetyadhigantuM ... ... ... viSayAnukramaH Jain Educationa International ... ... ... ... ... ... ... ... samartham na ca pratyakSeNA'rthAbhAvaH pratIyate nApyanumAnena arthAbhAvo vedyate arthAbhAvagrAhakaM cAnumAnaM svabhAvaliGgajaM kAryahetusamutthamanupalabdhi ... prasUtaM vA syAt ? adRzyAnupalabdhirarthAbhAvasAdhikA dRzyAnupalabdhirvA arthasaMvidoH sahopalambhaniyamAt abhedasAdhanamapyasat; pakSasya ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... pratyakSabAdhitatvAt bAhyArthamantareNa dvicandradarzanasyAsaMbhavAt dvicandradRSTAnto'pi sAdhyavikalaH sahopalambhaniyamazcAsiddhaH arthasaMvidoH vivekena pratIteH anaikAntikazca sahopalambhaH rUpAlokayoH bhinnayorapi sahopa ... 9.0 ... ... ... ... ... ... ... ... lambhAt ... sarvajJajJAnasya tajjJeyasya cetarajanacittasya sahopalambhe'pi medAya ... ... bhicAraH sahopalambhasya yugapadupalambhArthakatve viruddhatvam ... krameNopalambhAbhAvazca asiddhaH kameNopalambhAbhAvAd abhedaH sAdhyate bhedAbhAvo vA ? ... ... ... For Personal and Private Use Only 800 ... ... ... ... ... ... ... ... ... ... ... ... ... ... 11 pR0 75 75-76 76 76 77 77 77-94 77 77 77 78 78 78 79 79 80 80 80 80. 80 81 Page #104 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 84-86 viSayAH ekopalambharUpasahopalamme kim ekatvenopalambhaH ekopalambhaH - ekenaiva vopalambhaH ekalolIbhAvena copalambhaH, ekasyaivopa lambho vA ? ... ... ... ... ... ... ... ekasyaivopalambhe kiM jJAnasyopalambhaH arthasya vA? ... ... nIlAdikamahaM vebhi iti nIlAdibhyo bhinnenAhampratyayena tatprati bhAsAbhyupagamAt asiddhaH khato'vabhAsanakhalakSaNo hetuH ... ahampratyayo gRhIto'gRhIto vA nirvyApAraH savyApAro vA nirA kAraH sAkAro vA bhinnakAlaH samakAlo vA nIlAdeAhakaH ? gRhItazcet svataH parato vA, vyApAravattve vyatirikto vyApAraH avyatirikto vA, arthamahaM vedmi ityAdi kartRkaraNAdipratItiH dvicandrAdivaddhAntA iti pUrvapakSIyavikalpAH ... ... ... ahampratyayo gRhIta eva grAhakaH tadrahazca khata eva ... ... khaparaprakAzasvabhAvatA eva ca jJAnasya vyApAraH ... ... nIlAderjJAnarUpatve sapratighAdirUpatAsthUlarUpatA ca na syAt ... antarbahiH pratibhAsabhedena ca jJAnArthayoH bhedaH ... nirAkArameva jJAnamarthagrAhakam yogyatApratiniyamAca nAzeSArthagraha- prasaGgaH ... ... ... ... ... ... ... ... bhinnakAlasya samakAlasya vA yogyasyaivArthasya grahaNam ... ... anumAne'pyayaM vikalpajAlaH samAnaH-kiM liMga bhinna kAlaM sadanumA. nasya janakaM samakAlaM vetyAdi ... ... ... ... ekasAmagryadhInarUpAdInAM samasamayakhe'pi yathA svarUpapratiniyamA- dupAdAnetaravyavasthA tathA grAhyagrAhakavyavasthApi syAt ... khArthagrahaNaikakhabhAvavAdvijJAnasya na 'jJAnaM yena khabhAvena svarUpaM - viSayIkaroti tenaiva artha khabhAvAntareNa vA' ityAdi doSAH rUpAdInAM yathA sajAtIyetarakartRtvaM svabhAvapratiniyamAttathA jJAnaM khaparagrAhakam ... ... ... ... ... ... ... kharUpasya khato'vagatAvapi bhinnakAlasamakAlAdivikalpaH samAnaH parataH pratibhAsamAnatvaJca vAdino'siddham... ... ... ... yadavabhAsate tajjJAnamiti sAdhyasAdhanayoH vyAptizcAsiddhA ... jaDasya pratibhAsAyogazca pratipannasya apratipannasya vA jaDasyAbhi dhIyate ... ... ... ... ... ... ... ... naiyAyikasya sukhAdI jJAnarUpatvA'siddheH sAdhyavikalo dRSTAntaH ... sukhAderajJAnatve pIDAnugrahAdyabhAve kiM sukhAyeva pIDAnugrahI tato bhinnI vA ... ... ... ... ... ... ... 92 Jain Educationa International For Personal and Private Use Only Page #105 -------------------------------------------------------------------------- ________________ viSayAH jainamate sukhAderjJAnarUpatve'pi nIlAdau svaprakAzatvamasiddhameva kartRkarma karaNAdipratIteH abAdhitatvAnna dvicandrAdipratyayavad bhrAnta tAyuktA ... ... ... advaitaprasAdhakapramANasadbhAve ca dvaitApattiH, pramANamantareNa ca na .... kalAt ... ... dvaitaprasiddhiH advaitamityatra prasajyapratiSedhaH, paryudAso vA ? dvaitAdvaitasya vyatireko'vyatireko vA ? prajJAkara guptAbhimatacitrAdvaitavAdasya nirAsaH ... azakyavivecanatvaM sAdhanaM kiM buddherabhinnatvaM sahotpannAnAM nIlAdInAM buddhyantaraparihAreNa vivakSitabuddhyaivAnubhavaH bhedena viveca nAbhAvamAtraM vA ? bahirantardeza sambandhitvena jJAnArthayoH vivecanaM zakyameva citrajJAnasya yugapadanekAkAravyApilavat krameNApyanekAkAravyApilamAtmanaH kinneSyate ? ... ... 2 Jain Educationa International ... ... www viSayAnukramaH ... ... ... 000 ... ... ... ... ... 93. ... ... ... ... ... mAdhyamikAbhimata zUnyavAdasya nirAsaH ekasya citrajJAnasya anekAkAravyApitvAbhAve nIlajJAnamapyekaM na syAt tatrApi pratiparamANujJAnabhedakalpanAt grAmA rAmAdInAM pratibhAsamAnatvAt kathaM sakalazUnya tAbhyupagamaH ... zreyAn .. akhilazUnyatAyAH pramANataH siddhiH pramANamantareNa vA ? jJAnasya svavyavasAyAtmakatvasamarthanam sAMkhyAbhimataprakRtipariNAmAtmaka- acetanajJAnavAda ... ... ... ... ... ... ... ... ... ... ... sya nirasanam pradhAnavivartatvAdacetanaM jJAnaM na svavyavasAyAtmakamiti; tanna; AtmavivartakhAjjJAnasya jJAnavivartavAnAtmA draSTRtvAt cetano'hamityanubhavAccaitanyasvabhAvatAvat jJAtAhamityanubhavAjjJAna ... ... ... ... ... ... ... ... ... ... ... ... 200 ... For Personal and Private Use Only ... ... svabhAvatApyastu 040 jJAnasaMsargAt puruSasya jJatve caitanyAdisaMsargAdeva cetanaH zuddhaH ... udAsInazca puruSaH syAt na tu khataH Atmano jJAnakhabhAvatve'nityatvApattiH pradhAne'pi samAnA "buddheH khasaMvedanapratyakSAbhAve pratiniyatArthavyavasthApakatvaM na syAt buddhiH svavyavasAyAtmikA kAraNAntaranirapekSatayA'rthavyavasthApa ... ... ... ... ... ... 900 ... 0-0-0 000 D ... 13 pR0 93 93 94 94 94 95-96 95 96 96 96-97 97 97 97 98-103 * 98 99 99 99 100 100 Page #106 -------------------------------------------------------------------------- ________________ 14 viSayAH arthavyavasthita buddheH puruSAnubhavApekSatvamayuktam buddhicaitanyayoH ... ... medAnupalabdheH ekamevedaM harSaviSAdAdyanekAkAraM caitanyam, tasyaiva buddhyadhyavasAyA dayaH paryAyAH taptAyogolake yathA ayogola kAmyoH saMsargAdabhedaH tathA buddhicaitanyayoH medAnavadhAraNamayuktam ; ayogolakA myorapi bhedA *** bhAvAt buddheracetanatve viSayavyavasthApakatvaM na syAt AdarzAdivadacetanasya AkAravattve'pi nArthavyavasthApakatvam antaHkaraNatva-puruSopabhoga pratyAsannahetutvarUpabuddhilakSaNayoH mano 'kSAdinA'naikAntikatA antaHkaraNamantareNa ... pratyakSatA ! viSayAkAradhAritA ca amUrtAyA buddheranupapannA ... 800 ... Jain Educationa International prameyakamalamArttaNDasya ... ... ... ... arthapratyakSAtA'bhAve ... ... ..G ... *** 900 ... ... ; 946 ... ... bauddhAbhimatasAkArajJAnavAdasya nirAsaH ... pratyakSeNa viSayAkArarahitaM jJAnamanubhUyate viSayAkAradhAritve jJAnasyArthe dUranikaTAdivyavahArAbhAvaH jJAnaM yathA nIlatAmanukaroti tathA jaDatAmapi tadA jaDaM syAt jaDatAnanukaraNe kathaM tasyA grahaNam ? jJAnAntareNa kevalA jaDatA pratIyate tadvannIlatA'pi vA ? jJAnaM pratiniyatasAmarthyavazAt pratiniyatArthavyavasthApakam nIlAkAravajjaDAkArasya adRSTendriyAdyAkArasya vA'nukaraNaprasaGgaH putrasya pitroranyatarAkArAnukaraNavajjJAnasya nIlAkArasyaivAnukaraNe nirAkAratve'pi pratiniyatArthavyavasthApakalaM kinna syAt ? sakalaM vastu nikhilajJAnasya kAraNaM svAkArArpakaM ca kinna syAt ? pramANatvAjjJAnasya nArthAkArAnukaraNam yato ghaTayati vivakSitaM jJAnamartharUpatA, arthasambaddhaM vA jJAnaM ... 000 ... ... nizcAyayati ? viziSTaviSayotpAda eva ca jJAnasyArthena sambandhaH sAkAraM jJAnaM kimiti sannihitaM nIlAdyAkAramevAnukaroti na viprakRSTArthAkAram !... jJAne sAkAratA sAkAreNa jJAnena pratIyate nirAkAreNa vA ? sAkArasaMvedanasya akhilasamAnArthaM sAdhAraNatvenA niyatArtherghaTana ... ... ... prasaGgaH ... ... ... ... ... 600. kathamantaHkaraNasya ... ... ... ... ... For Personal and Private Use Only S ... ... ... ... ... ... ... ... 400 ... ... ... 000 ... ... pR0 100 100 101 102 102 102 102 103 103-110 103 103 104 104 105 105 105 105 106 106 107 107 108 108 108 Page #107 -------------------------------------------------------------------------- ________________ viSayAnukramaH 108 109 109 110 110 , viSayA: tadutpattarindriyAdinA vyabhicAraH ... ... ... ... 108 tadvayasya samAnArthasamanantarapratyayena vyabhicAraH ... ... ... putrasya pitrAnukaraNavat arthendriyayoH arthAkArasyaivAnukaraNe khopAdAnamAtrAnukaraNaprasaGgaH ... ... ... ... ... upAdAnabhUtasya pUrvajJAnasyApyanukaraNe tasyApi viSayatApattiH ... tajjanmAditrayasya kAmalinaH zukle zaMkhe pItAkArajJAnena vyabhicArAt jJAnagatAnnIlAdyAkArAt kSaNikavAdyAkAro bhinno'bhinno vA ? ... yasminnaMze saMskArapATavAnnizcayotpattistatraiva prAmANye'bhyupagamya mAne sa nizcayaH sAkAro nirAkAro vA syAt ? ... ... 110 cArvAkAbhimatabhUtacaitanyavAdasya nirAsaH ... ... 110-120 bhUtapariNAmatve hi jJAnasya bAhyendriya pratyakSavaprasaGgaH ... ... sUkSmo bhUtavizeSaH caitanyajAtIyo vijAtIyo vA caitanyopAdAnaM . syAt ?... ... ... ... ... ... ... ... asAdhAraNalakSaNalAcaitanyaM pRthivyAdibhya stattvAntaram .... ... 111 sukhyahamityAdirUpatayA pratIyamAnakhAt pratyakSeNaiva AtmanaH siddhiH 111 nacAhampratyayaH zarIrAlambano bahiHkaraNanirapekSA'ntaHkaraNavyApAreNotpatteH ... ... ... ... ... .... 112 ahamiti pratyayasyaiva ca jIvakhakhabhAvatA... ... ... ... 113 lakSaNabhedena ca ekasyaivAtmanaH kartRvaM karmatvaM cAviruddham ... 113 zrotrAdikaraNaM kartRprayojyaM karaNavAdityanumAnenApi AtmasiddhiH 113 rUpAdyupalabdhiH karaNakAryA kriyAtvAt ... ... ... 113 zabdAdijJAnaM kvacidAzritaM guNavAyUMpAdivat ityanumAnAdapi Atma- siddhiH ... ... ... ... ... ... ... ... 113 jJAnaM na zarIraguNaM sati zarIre nivartamAnakhAt ... ... ... 114 zarIraM na caitanyaguNAzrayo bhUtavikAratvAt ... ... ... 114 na indriyaM caitanyavat karaNavAdbhUtavikAratvAdvA vAsyAdivat smaraNAdicaitanyamindriyaguNo na bhavati tadvinAze'pyutpadyamAnakhAt 114 na caitanyaguNavanmanaH karaNavAt ... ... ... ... ... 115 nApi viSayaguNaH tadasAnnidhye tadvinAze ca anusmRtyAdidarzanAt 115 tebhyazcaitanyamityatra 'abhivyajyate' iti kriyAdhyAhAre sato'bhi vyaktizcaitanyasya asato vA sadasadrUpasya vA? ... ... 116 sarvathA'sato'bhivyaktI vyaJjakakArakayoH bhedAbhAvaH syAt ... 116 piSTodakAdiSvapi zaktirUpeNa mAdakatvasya avasthAnam ... ... 117 caitanyamutpadyate ityatra bhUtAnAM caitanyaM prati upAdAnakAraNalaM sahakArikAraNalaM vA? ... ... ... ... ... ... 117 114 Jain Educationa International For Personal and Private Use Only Page #108 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya pra. 117 117 118 118 118 118 119 119 120 120 120 viSayAH bhUtopAdAnatve dhAraNeraNAdibhUtasvabhAvAnAM caitanye'nuvRttiH syAt prANinAmAyaM caitanyaM caitanyakAraNakaM cidvivartavAt madhyacidvivarta___vat ityanumAnAcetanatattvasiddhiH ... ... ... ... antyacaitanyapariNAmazcaitanyakAryaH cidvivartatvAt ... ... bhUtAnAM sahakArikAraNatve upAdAnamanyadvAcyamanupAdAnakAryAnutpatteH gomAyAdenaM vRzcikacaitanyamutpadyate api tu vRzcikazarIram prathamapathikAneH anamyupAdAnatve jalAderapyajalAdhupAdAnatvApatteH __ tattvacatuSTayavyAghAtaH ... ... ... ... ... ... anAyekAnubhavitavyatirekeNa janmAdau bAlasya stanyapAnAdau smara____NAbhilASAdayo na syuH ... ... ... ... ... 'ahaM jAnAmi' ityatra kartRtvena AtmanaH pratibhAso bhavatyeva ... anAdyananta AtmA dravyatvAt ... ... ... ... ... dravyamasau guNaparyayavattvAt zarIrarahitasya AtmanaH pratibhAsaH syAdityatra ki zarIrasvabhAvavi kalasya zarIradezaparihAreNa anyadezAvasthitasya vA? ... zarIrapradezAdanyatrAnupalambhAdanyatra tadabhAvaH zarIra eva vA ? ... zarIrAdAtmano'nyavAbhAvaH kiM tatsvabhAvatvAt tadguNatvAt tatkArya khAdvA syAt ? ... ... ... ... ... ... ... mImAMsakAbhimataparokSajJAnavAdasya nirAsaH... ... karmavasya pratyakSatA pratyaGgatve Atmano'pratyakSavaprasaGgaH ... ... AtmanaH pratyakSatve parokSajJAnakalpanA kimarthikA ? ... ... bhAvendriyamanasoH labdhirUpayoH na parokSatA ... ... ... upayogarUpasya tu pratyakSataiva ... ... ... ... ... karaNajJAnasya karaNatvenAnubhUyamAnatvAt phalajJAna-Atmavat pratyakSa tA'stu ... ... ... ... ... ... AtmaphalajJAnAbhyAM karaNajJAnasya kathaJcidbhede pratyakSataiva syAt ... AtmajJAnayoH sarvathA karmavAprasiddhiH kathaJcidvA? ... ... pratyakSatA arthadharmaH jJAnadharmo vA? ... ... ... ... asvasaMvedanajJAnavAdinaH na pratyakSAjjJAnasadbhAvasiddhiH atadviSa yatvAt ... ... ... ... ... ... ... ... anumAnAjjJAnasadbhAvasiddhau arthajJaptiH liGgaM syAt indriyArtho vA __ tatsahakAripraguNaM mano vA? ... ... ... ... ... arthajJaptiH kiM jJAnasvabhAvA arthavabhAvA vA? ... ... ... indriyArthau ca na liGgam jJAnAvinAbhAvAbhAvAt ... ... ... 120 21-128 121 121 122 122 122 123 123 124 125 125 125 126 Jain Educationa International For Personal and Private Use Only Page #109 -------------------------------------------------------------------------- ________________ viSayAnukramaH 126 129 129 130 60 viSayAH mano'pi na liGgaM tatsadbhAvAsiddheH ... ... ... ... 126 yugapajjJAnAnutpatterapi na manaHsadbhAvasiddhiH ... ... ... jJAnasyApratyakSataikAnte tena liGgasyAvinAbhAvo na grahItuM zakyaH 127 phalatvena pratibhAsanAt pramiteH pratyakSatAvat Atmano'pi kartRtvena pratibhAsanAt pratyakSatA'stu ... ... ... ... ... 128 zabdAnuccAraNe'pi khasya pratibhAsaH arthavat ... ... ... 128 AtmapratyakSatvasiddhiH ... ... ... ... ... 128-132 sukhAdeH saMvedanAdarthAntarasyA'pratibhAsanAt , AhvAdanAkArapariNata jJAnavizeSasyaiva sukhakhAt tasya ca pratyakSavAt ... ... 129 sukhasya parokSatve anyapratyakSajJAnagrAhyatve vA anugrahopaghAtakA rikhAsaMbhavaH ... ... ... ... ... ... ... na putrasukhAdyupalambhamAtrAdAtmano'nugrahaH api tu saumanasyAdi janitAbhimAnikapariNateH ... ... ... ... ... na khalu sukhAdi aviditasvarUpaM pUrvamutpannaM pazcAt tasya prahaNam __ api tu svaprakAzarUpasyaiva sukhAderudayaH ... ... ... 129 vibhinnapramANagrAhyANAM sukhAdInAmanugrahAdikArikhavirodhaH ... AtmanaH sukhAderatyantabhede AtmIyetaravibhAgAbhAvaH ... ... AtmIyatvaM hi sukhAdInAM tadguNavAt , tatkAryavAt tatra samavA yAt , tadAdheyatvAt , tadadRSTaniSpAdyavAdvA ... ... ... 130 tadAdheyatvaM ca kiM tatra samavAyaH tAdAtmyaM tatrotkalitatvamAnaM vA ? adRSTAderapi bhedaikAnte na AtmIyatvaniyamaH ... ... ... 132 naiyAyikAbhimajJAnAntaravedyajJAnavAdasya nirAsaH ... 132-149 prameyatvAt jJAnasya jJAnAntaravedyatve sukhasaMvedanena hetorvyabhicAro __ mahezvarajJAnena ca ... ... ... ... ... ... jJAnasya jJAnAntaravedyatve anavasthA ... ... ... ... naca jJAnadvayamIzvare; samAnakAlayAvadravyabhAvisajAtIyaguNadvayasya ekatrAbhAvAt .... ... ... ... ... ... ... 133 dvitIyajJAnaM ca pratyakSamapratyakSaM vA? ... ... ... ... pratyakSaM cet svato jJAnAntarAdvA ? ... ... ... ... anayoniyormahezvarAdbhede kathaM tadIyatvasiddhiH? ... jJAnasya Izvare samavetalaM nezvareNa pratIyate, khasaMvedilaprasaGgAtU nApi jJAnena 'mahezvare'haM samavetam' iti pratItiH ... ... 134 khajJAnasya apratyakSatve ca kathaM mahezvarasya sarvajJatvam ? ... ... 134 apratyakSeNa jJAnena azeSajJatAyAmIzvarAnIzvaravibhAgAbhAvaH / / 134 zAnasAmAnyasya khaparaprakAzakalaM dharmo na tu viziSTasya jJAnasya ... 135 131 132 133 133 s 133 133 Jain Educationa International For Personal and Private Use Only Page #110 -------------------------------------------------------------------------- ________________ 18 viSayAH ... dharmiNo jJAnasyAsiddheH AzrayAsiddhaH prameyatvAditi hetuH dharmijJAnasya siddhiH kiM pratyakSAdanumAnato vA ? na mAnasapratyakSAdapi dharmijJAna siddhiH ghaTAdijJAnajJAnamindriyArthasannikarSajaM pratyakSatve sati jJAnatvAdi ... ... ... ... ... ... tyanumAnAdapi na manaHsiddhiH . svAtmani kriyAvirodhAnna khasaMvedanaM jJAnasyetyatra hi svAtmA kiM ... ... kriyAyAH kharUpaM kriyAvadAtmA vA ? svAtmani utpattilakSaNA vA kriyA viruddhyate parispandAtmikA prameyakamalamArttaNDasya ... Jain Educationa International ... ... dhAtvartharUpA jJaptirUpA vA ? jJAnakriyAyAH karmatayA'pi na svAtmani virodhaH jJAnAntarApekSayA tatra karmalavirodhaH kharUpApekSayA vA ? karmatvavacca jJAnakriyAto'rthAntarasyaiva karaNatvadarzanAt karaNatvasyApi ... 0.00 ... ... ... ... ... ... virodho'stu yugapajjJAnotpattipratIteH na tadanutpattyA manaHsiddhiH 'cakSurAdikaM kramavatkAraNApekSaM kAraNAntarasAkalye satyanutpAdyotpA ... dakatvAt' ityanumAnAdapi na manaHsiddhiH ... anutpAdyotpAdakatvaM krameNa yugapadvA ? manaso'pi pratiniyatAtmIyatvaM tatkAryatvAt tadupakriyamANatvAt tatsaMyogAt tadadRSTapreritatvAt tadAtmapreritakhAdvA ? Izvarasya svasaMviditajJAnAnabhyupagame 'sadasadvargaH ekajJAnAlambanamanekatvAt' ityasya vyabhicAritA ... Aye jJAne sati dvitIyajJAnamutpadyate'sati vA ? .. tajjJAnAntaramasmadAdInAM pratyakSama pratyakSaM vA ? 'prayojanAbhAvAccaturthAdijJAna kalpanA'bhAvAnnAnavasthA' ityayuktam ; ... ... ... ... ... se ... 800 ... ... ... ... ... ... jJAnasya jijJAsAprabhavatvAnabhyupagamAt arthajijJAsAyAmahaM samutpannamiti tajjJAnAdeva pratItiH jJAnAntarAdvA ? 'arthajJAnamarthamAtmAnaM ca pratipadya ajJAtameva mayA jJAnamarthaparicche* dakam ' iti jJAnAntaraM pratIyAdapratipadya vA ? nApi zaktikSayAt IzvarAt viSayAntarasaJcArAdadRSTAdvA anavasthA ... ... ... ... ... 800 vAraNam khaparaprakAzazca khaparodyotanarUpo'bhyupagamyate khaparaprakAzayoH kathaJcidbhedAbhedAtmakatvA'bhyupagamAnna svabhAvata dvatpakSabhAvino doSAH prAmANyavAdaH khataHprAmANyaM kimutpattau jJaptau svakArye vA ! ... ... ... ... ... ... ... ... For Personal and Private Use Only ... ... ... ... 800 ... ... ... ... ... ... ... 800 ... 0.0.0 ... pR0 135 135 135 136 136 137 137 137 138 140 140 140 141 142 142 142 145 145 145 146 147 14 149-176 150 Page #111 -------------------------------------------------------------------------- ________________ viSayAnukramaH 150 151 151 152 152 152 153 154 154 154 154 154 viSayAH khata utpadyate iti kiM kAraNamantareNa utpadyate khasAmaprIto vijJAnasAmagrIto vA ?... .... ... ... . ... ... (mImAMsakasya pUrvapakSaH) guNavizeSaNaviziSTebhyaH cakSurAdibhyo na prAmANyamutpadyate pratyakSato'numAnato vA guNAnAmapratIteH ... guNAnumAnamapi svabhAvaliMgAt kAryAt anupalabdhervA bhavet ? ... yathArthopalabdhistu kharUpamAtrAnumApikA na guNAnumApikA nairmalyaM ca kharUpameva na guNaH ... ... ... ... ... arthatathAlaprakAzanalakSaNaprAmANyasya cakSurAdibhyo'nutpattI tataH prAk vijJAnasya svarUpaM vaktavyam ... ... ... ... arthatathAlaparicchedarUpA zaktiH prAmANyam, zaktayazca khata evo tpadyante ... ... ... ... ... ... ... jJaptirapi prAmANye kAraNaguNAnapekSate saMvAdapratyayaM vA? ... ... saMvAdajJAnamapi samAnajAtIyaM bhinnajAtIyaM vA ?... ... samAnajAtIyamapi ekasantAnaprabhavaM bhinnasantAnaprabhavaM vA? ... ekasantAnaprabhavamapi abhinna viSayaM bhinnaviSayaM vA ? ... ... bhinnajAtIyaM ca kimarthakriyAjJAnamutAnyat ? ... ... ... arthakriyAjJAnasya ca anyArthakriyAjJAnAt prAmANyanizcayaH prathama pramANAdvA? ... ... ... ... ... ... ... samAnakAlamarthakriyAjJAnaM prAmANyavyavasthApakaM bhinnakAlaM vA ? ... yavekakAlaM pUrvajJAnaviSayaM tadaviSayaM vA ?... ... ... ... aprAmANye bAdhakAraNadoSajJAnayoravazyaMbhAvikhAt parato'prAmANya nizcayaH ... ... ... ... ... ... ... codanAbuddhistu apauruSeyatvAt svataHpramANam ... ... ... khakArye ca saMvAdapratyayamapekSeta kAraNaguNAn vA ? ... ... kAraNaguNAzca gRhItAH agRhItA vA sahakAriNaH syuH ? ... ... (uttarapakSaH) zaktirUpe indriye guNAnAmabhAvaH sAdhyate vyaktirUpe vA! ... ... ... ... ... ... ... jAtamAtrasya nairmalyapratIteH tasya guNarUpalAbhAve timirAdidoSasya doSarUpatvamapi na syAt ... ... ... ... ... ghaTAdInAM ca rUpAdiguNasvabhAvatA na syAt ... ... ... nairmalyAdermalAbhAvarUpatvepi na guNarUpatAkSatiH ... ... ... doSAbhAvasyaiva guNavAt ... ... ... ... ... ... zaktirUpaprAmANyasya khato bhAve aprAmANyazakterapi khato bhAvo'stu saMvedanasvarUpasya AtmalA kAraNApekSitAyAM nAnyA kAcit pravRttiyoM khayaM syAt ... ... ... ... ... ... 155 155 156 158 158 158 159 16. 160 . M 164 Jain Educationa International For Personal and Private Use Only Page #112 -------------------------------------------------------------------------- ________________ prameyakamalamArcaNDasya 165 165 165 166 167 11 170 viSayAH pramANasya kiM kArya yatra khayaM pravRttiH kiM yathArthaparicchedaH pramANa. : midamityavasAyo vA ? ... . ... ... ... ... ... anumAnotpAdakahetostu sAdhyAvinAbhAvitvameva guNaH ... ... AgamasyApi guNavatpuruSapraNItatvenaiva prAmANyam 165 apauruSeyatvaM nIlotpalAdiSu dahanAdInAM vitathapratItijanakabopalaM bhAd vyabhicAri ... ... ... ... ... ... jJaptizca ninimittA sanimittA vA? ... ... ... ... sanimittatve khanimittA anyanimittA vA? ... ... ... 166 anyanimittatve tatkiM pratyakSamanumAnaM vA? ... ... ... anumAne ca arthaprAkaTyaM liGgaM kiM yathArthatvavizeSaNaviziSTaM ___ nirvizeSaNaM vA? ... ... ... ... ... .. saMvAdazca saMvAdarUpatvAdeva na saMvAdAntaramapekSate ... ... arthakriyAjJAnamapi na arthakriyAntarAt prAmANyamabhiprApnoti yataH __ anavasthA api tu khata eva ... ... ... ... ... arthakriyAheturjJAnamiti pramANalakSaNaM kathaM phalabhUtAyAmarthakriyAyA___ mAzayate? ... ... ... ... ... ... ... bhinnadezavartimaNiprabhAyAM maNijJAnasya aprAmANyameva ... ... 171 katipayArthakriyAdarzanAnna jJAnaM pramANam ... ... ... avinAbhAva eva saMvAdyasaMvAdakabhAvanimittaM na samAnajAtIyatve tarAdi ... ... ... ... ... ... ... ... bAdhakAbhAvAtprAmANye kiM bAdhakAbhAvo bAdhakAgrahaNe tadabhAva nizcaye vA? ... ... ... ... ... ... ... 172 bAdhakAbhAvanizcayo'pi samyagjJAnapravRtteH prAk uttarakAlaM vA?... bAdhakAmAvanizcaye'nupalabdhiH kiM prAkAlA uttarakAlA vA? ... anupalabdhiH khasambandhinI AtmasambandhinI vA syAt ? ... tricaturajJAnamAtrotpatteH svatastvasvIkAre kathaM na paMcamajJAne SaSThApekSA ? codanAprabhavajJAnena guNavadvattRkavAbhAvAtkathaM niHzaMkA pravRttiH / iti prathamaH pricchedH| pratyakSekapramANavAdaH ... ... ... ... ... 177-80 (cArvAkasya pUrvapakSaH ) pratyakSamekameva pramANam agauNatvAt ... 177 anumAnAnnArthanizcayaH ... ... ... ... ... ... 177 sAmAnya siddhasAdhyatA vizeSe'nugamAbhAvaH ... ... ... 177 vyAptigrahaNa-pakSadharmatAvagamasya asaMbhavAnnAnumAnapravRttiH... ... 177 (uttarapakSaH) avisaMvAdakatvAdanumAnaM pramANam ... ... 178 anumAnasya kuto gauNavaM gauNArthaviSayatvAt pratyakSapUrvakavAdvA?... 178 vyAptigrahaNaM tu tarkapramANena ... ... ... ... ... 178 171 172 172 173 173 175 Jain Educationa International For Personal and Private Use Only Page #113 -------------------------------------------------------------------------- ________________ viSayAnukramaH 10-82 180 181 182 viSayAH tarkamantareNa pratyakSaprAmANyasya agauNalAdiliMgenApi vyAptigrahaNa mazakya meva ... ... ... ... ... ... anumAnamAtrasyAprAmANyam atIndriyArthInumAnasya vA ? ... ... anumAnaM vinA na pratyakSasya prAmANyanizcayaH, nApi paralokAdyabhAvaH sAdhayituM zakyaH ... ... ... ... ... ... 180 bauddhAbhimatasya prameyadvaividhyAt pramANadvaividhyasya ni rAsaH ... ... ... ... ... ... ... ... eka eva sAmAnya vizeSAtmA'rthaH prameya iti dvaividhyamasiddhameva ... 18. anumAnasya sAmAnyamAtraviSayatve vizeSeSvapravRttireva vyApakaM gamyam , vyApakaM ca kAraNaM kAryasya svAbhAvo bhAvasya ataH __ skhalakSaNameva gamyam ... ... ... ... ... ... 181 prameyadvikhaM pramANadvivasya jJAtamajJAtaM vA jJApakam ? ... ... 181 jJAtaM cet kiM pratyakSAdanumAnAdvA? ... ... ... ... dvAbhyAM prameyadvitvasya jJAne prameyadvitvasya pramANadvivajJApakalanna syAt ... ... ... ... ... ... ... ... 181 anyadapi jJAnam ekamanekaM vA syAt ? ... ... ... ... pratyakSasiddhaM prameyadvitvaM tu na yujyate prameyasya sAmAnyavizeSA tmakalAt ... ... ... ... ... ... ... naiyAyikAdibhiH Agamasya pRthak prAmANyasamarthanam 182-85 yadyapi zabdaH parokSArtha sambaddhamapi gamayati tathApi pratyakSAdivat bhinnasAmagrIjanyatayA pRthageva pramANam ... ... 183 zAbdaM jJAnaM na pratyakSaM savikalpAspaSTavabhAvatvAt ... ... nApyanumAnaM trirUpaliMgAprabhavatvAdananumeyArthaviSayalAca ... ... 183 na zabdasya pakSadharmalaM dharmiNo'yogAt ... ... ... 183 nApyartho dharmI ... ... ... ... ... ... ... 183 zabdo'rthavAn zabdavAdityatra pratijJArthaMkadezAsiddho hetuH ... na arthasya zabdenAnvayaH ... ... ... ... ... ... na hi yatra deze kAle vA zabdaH tatra avazyamartho vidyate ... 184 mImAMsakAdibhirupamAnasya pRthak prAmANyasamarthanam 185-86 dRzyamAnAd yadanyatra sAdRzyopAdhito jJAnaM tadupamAnam... ... tasya viSayaH sAdRzyaviziSTo gauH goviziSTaM vA sAdRzyam ... 185 anadhigatArthAdhigantRtayA tasya prAmANyam ... ... ... 185 nedaM pratyakSam ... ... ... 186 nApyanumAnaM helabhAvAt ... ... ... ... ... 182 183 183 184 185 Jain Educationa International For Personal and Private Use Only Page #114 -------------------------------------------------------------------------- ________________ 22 prameyakamalamArtaNDasya 186 187 187 188 188 viSayAH pR0 gogataM gavayagataM vA sAdRzyamatra hetuH syAt ... ... ... mImAMsakaiH arthApatteH pRthak prAmANyasamarthanam ... 187-188 pratyakSAdipramANaprasiddhArthena yadavinAbhUtA'dRSTArthakalpanA sA'rthApattiH pratyakSapUrvikA-dAhAddahanazaktisambandhaH ... ... ... ... 187 anumAnapUrvikA-sUrye gamanAgamanazaktisambandhaH ... ... ... zrutArthApattiH pIno divA na bhuGkte iti zravaNAd rAtribhojana pratipattiH ... ... ... ... ... ... ... arthApattyarthApattiH zabde arthApattiprabodhitavAcakasAmarthyAnnityatva jJAnam ... ... ... ... ... ... ... ... 188 upamAnArthApattiH-gavayopamitAyAH goH tajjJAnagrAhyatAzaktiH abhAvArthApattiH-abhAvapramitacaitrAbhAva viziSTagRhAcaitrabahirbhAva___ siddhiH ... ... ... ... ... ... ... ... 188 mImAMsakaiH abhAvapramANasamarthanam ... ... ... 189-192 abhAvapramANaM niSedhyAdhArAdisAmagrItaH utpannaM kvacit ghaTAdInAmabhAvaM vibhAvayati ... ... ... ... ... ... 189 adhyakSeNa nAbhAvajJAnam ... ... ... ... ... ... 189 nAnumAnena hetorabhAvAt ... ... ... ... ... yadyabhAvo na syAttadA kAraNAdivibhAgataH pratItasya lokavyavahA__ rasyAbhAvaH syAt ... ... ... ... ... ... prAgabhAvAdibhedAnyathAnupapatteH vastukhamabhAvasya ... / 190 anuvRttivyAvRttibuddhigrAhyatvAcca vastvabhAvaH ... prAgabhAvAdibhedena caturvidho'bhAvaH ... ... 19. vasvasaGkarasiddhyarthamabhAvasya pramANatA ... ... 190 sadasadAtmake vastuni asadaMzagrahaNAya abhAvasya prAmANyam 191 vastunyabhinne'pi sadasatoH dharmayoH bhedaH ... ... 191 nacAbhAvasya bhAvarUpeNa pramANena paricchedaH ... ... ... 192 jainamatApekSayA AgamAdInAM parokSe'ntarbhAvaH... 192 AgamAdayaH parokSam avizadatvAt ... .... 192 upamAnasya pratyabhijJAne'ntarbhAvaH ... ... ... ... 193 arthApatteranumAne'ntarbhAvasamarthanam ... ... ... 193-95 arthApattyutthApako'rtho'nyathAnupannatvenAnavagataH avagato vA ? ... asya anyathAnupapannavAvagamaH arthApattereva pramANAntarAdvA ? 193 pramANAntarAdavinAbhAvAvagame tatkiM bhUyodarzanam vipakSe'nu palambho vA? ... ... ... ... ... ... ... 194 189 190 190 193 Jain Educationa International For Personal and Private Use Only Page #115 -------------------------------------------------------------------------- ________________ viSayAnukramaH 194 viSayAH dRSTAnte pravRttaM bhUyodarzanaM dRSTAnta eva avinAbhAvaM nizcAyayati __ sAdhyadharmiNi vA? ... ... ... ... ... ... 'liGgasya dRSTAnte'vinAbhAvagrahaNam , arthopattau tu pakSa eva' ityapi nAnayoH bhedaM sAdhayati ... ... ... ... 194 liMgasya na sapakSAnugamAdmakatA api tu antayAptibalena ... sapakSAnugamAnanugamarUpeNa anumAnA'rthApattyorbhede pakSadharmalasahi tAyAH arthApatteH tadrahitA'rthApattiH pRthak pramANaM syAt ... 195 vipakSe'nupalambhasya sarvAtmasambandhino'siddhAnaikAntikalAt ... 195 zaktisvarUpavicAraH ... ... ... ... ... ...195-202 (naiyAyikasya pUrvapakSaH ) nijA hi zaktiH pRthivItvAdikam ... 196 antyA tu caramasahakArirUpA ... ... ... ... ... 196 zaktirnityA anityA vA? ... ... ... ... ... 196 anityA cet ; kiM zaktimataH zakkAjjAyate azaktAdvA? ... ... 196 zaktiH zaktimato bhinnA abhinnA vA ? ... ... ... ... 196 zaktiH kimekA anekA vA? ... ... ... ... 197 (uttarapakSaH) grAhakapramANAbhAvAcchakterabhAvaH atIndriyalAdvA ? 197 pratiniyatasAmagryAH pratiniyatakAryakArikhamatIndriyazaktisadbhA vamantareNAnupapannam ... ... ... ... ... ... 197 zaktyabhAve kathaM pratibandhakamaNyAdisannidhAne'pyagniH khakArya na kuryAt ? ... ... ... ... ... ... ... 197 pratibandhakena hi agneH kharUpaM pratihanyate sahakAriNo vA? ... 197 pratibandhakena khabhAvanivRttI uttambhakasannidhAne kAryAnutpatti- prasaGgAt . ... ... ... ... ... ... ... 198 pratibandhakottambhakamaNimantrayorabhAve'gniH khakArya karoti na vA? Adya kasyAbhAvaH sahakArI; tayoranyatarasya ubhayasya vA ? ... anyatarasya cet ; kiM pratibandhakasya uttambhakasya vA? ... kazvAbhAvaH kAryotpattI sahakArI-kimitaretarAbhAvaH prAgabhAvaH . pradhvaMso vA abhAvamAtraM vA ... ... ... ... yadi zaktirnAsti tadA mantrAdinA kaMcitprati pratibaddho'pyagniH sa .... evAnyasya sphoTAdikaM kArya kathaM karoti ? ... ... kharUpasahakArivyatirekeNa zakeH pratItyabhAve adRSTAderapi abhAvaH syAt ... ... ... ... ... ... ... ... pRthivIlasya zaktivarUpe mRspiMDAdapi paTotpattiH syAt ... ... 199 dravyazaktistu nityA paryAyazaktisvanityA ... ... ... zakkAdeva zaktiprAdurbhAvaH khIkriyate ... ... ... 19 198 199 200 200 Jain Educationa International For Personal and Private Use Only Page #116 -------------------------------------------------------------------------- ________________ 24 prameyakamalamArtaNDasya 60 203 203 viSayAH zaktiH zaktimatA kathaJcidbhinnA'bhinnA ca ... ... ... 201 arthAnAM ca anekaiva zaktiH kAryabhedAnyathAnupapattaH ... ... 201 abhAvArthApatti nirAkaraNam ... ... ... 202 gRhe yattasya jIvana tadeva gRhe caitrAbhAvasya vizeSaNamuta anyatra 202 paJcAvayavasaMbhavAdasAvapattiranumAnarUpaiva ... ... ... amAvasya pratyakSAdAvantarbhAvaH ... ... ... ... 203-16 niSedhyAdhAro vastvantaraM pratiyogisaMsRSTaM pratIyate asaMsRSTaM vA? ... pratiyogino'pi vasvantarasaMsRSTasya smaraNamasaMsRSTasya vA? 204 abhAvAMzo bhAvAMzavat pratyakSaH ... ... ... ... ... 204 kacit pratyabhijJAnarUpo'pyabhAvaH ... ... ... ... 204 anupalabdhiliMgataH prabodhane anumAnasvarUpo'bhAvaH ... 205 pratiyoginivRttiH pratiyogisvarUpasambaddhA asambaddhA vA? 205 pramANapaJcakAbhAvo nIrUpalAtkathamabhAvaparicchedakaH syAt ? ... 205 na ca yatra pramANapaJcakAbhAvastatrAvazyam abhAvajJAnaM bhavati 206 pramANapaJcakAbhAvazca jJAto'jJAto vA tajjJAnahetuH ? anyavastuno bhUtalasya jJAnaM tu pratyakSameva ... ... AtmA ca kiM sarvathA jJAnanirmuktaH kathaJcidvA ? ... ... 206 bhAvarUpeNApi pratyakSeNAbhAvo vedyate ... ... ... ... 207 abhAvAdapi ca bhAvasya pratItiH bhAvAdapi cAbhAvasyati ... itaretarAbhAvavicAraH ... ... ... ... ... 206-211 yadi cetaretarAbhAvavazAd ghaTaH paTAdibhyo vyAvarteta tarhi itare___ tarAbhAvo'pi bhAvAdabhAvAntarAca khato vyAvatata anyato vA? anyatazcet kimitaretarAbhAvAntarAt asAdhAraNadharmAdvA ? ... 208 itaretarAbhAvo'pi asAdhAraNadharmeNAvyAvRttasya bhedako vyAvRttasya vA ? itaretarAbhAvena ghaTe paTaH pratiSidhyate paTavasAmAnyaM vA ubhayaM vA ? 209 kiM paTaviziSTe ghaTe paTaH pratiSidhyate paTavivikte vA ? ... ... itaretarAbhAvAdanyA paTaviviktatA sa eva vA viviktatAzabdAbhidheyaH? 'ghaTe paTo nAsti' iti paTarUpatApratiSedhaH sA kiM prAptA pratiSi dhyate aprAptA vA? ... ... ... ... ... ... 'anyatra prAptaM paTarUpamanyatra pratiSidhyate' ityatra kiM samavAyaprati SedhaH saMyogapratiSedho vA ? ... ... ... ....... itaretarAbhAvapratipattipUrvikA ghaTapratipattiH, ghaTagrahaNapUrvakatvaM veta retarAbhAvagrahaNasya ? ... ... ... ... ... ... ghaTazca gRhyamANaH paTAdibhyo vyAvRtto gRhyate'vyAvRtto vA? ... 207 208 208 . 9 209 309 209 Jain Educationa International For Personal and Private Use Only Page #117 -------------------------------------------------------------------------- ________________ viSayAnukramaH * 21. 21. 212 212 212 viSayAH vyAvRttasya grahaNe kiM katipayapaTAdivyaktibhyo'sau vyAvartate sakala paTAdivyaktibhyo vA ? ... ... ... ... ... ... 210 ghaTazca ghaTAntarArika ghaTarUpatayA vyAvartate'nyathA vA ?... ... yadyaghaTarUpatayA; tatkimaghaTarUpatA paTAdivad ghaTepyasti na vA? ghaTAsambhavibhUtalagatAsAdhAraNadharmopalakSitaM hi bhUtalaM ghaTAbhAvaH 211 prAgabhAvavicAraH ... ... ... ... ... ... 211-214 satpratyayavilakSaNatvasya hetoH 'pAgabhAvAdau nAsti pradhvaMsAdiH' iti pratyayenAnaikAntikatvAt ... ... ... ... ... 211 na prAgabhAvaH pradhvaMsAdau ityAderabhAva vizeSaNasyApyabhAvasya prasiddhaH 212 prAgabhAvaH sAdiH sAntaH parikalpyate sAdiranantaH anAdiH sAnto vA anAdyananto vA ? ... ... ... ... ... ... anantAzca prAgabhAvAH kiM svatantrAH bhAvatantrA vA? ... ... bhAvatantrAzcet kimutpannabhAvatantrAH utpatsyamAnabhAvatantrA vA ? ... vizeSaNabhedAt prAgabhAvasya bhede eka evAbhAvaH khIkAryaH tasyaiva ____ vizeSaNabhedAcAturvidhyaM syAt ... ... ... ... ... 213 sattaikatve'pi yathA vizeSaNavazAdvibhinnapratyayAstathA abhAvasyaika tve'pi prAgabhAvAdi pratyayabhedAH bhaviSyanti ... ... prAgabhAvo'pi bhAvAntararUpa eva, prAganantarapariNAmaviziSTaM mRdra vyameva ghaTaprAgabhAvaH ... ... ... ... ... ... 214 tucchakhabhAvave hi sahotpattivatAM savyetaragoviSANAdInAmupAdAnasAMkaryaM syAt ... ... ... ... ... ... ... / 214 pradhvaMsAbhAvavicAraH ... ... ... ... ... ... 214-16 yadabhAve niyamataH kAryavipattiH sa pradhvaMso yathA mRdravyAnantarotarapariNAmaH ... ... ... ... ... ... ... 215 pradhvaMsasya tuccharUpale mudrAdivyApAravaiyarthyaM syAt ... ... 215 pradhvaMso hi ghaTAdivyApAreNa ghaTAderbhinnaH vidhIyate abhinno vA ? 215 vinAzasambandhAdvinaSTapratyaye vinAzatadvatoH kiM tAdAtmyaM tadutpattiH vizeSaNavizeSyabhAvo vA sambandhaH syAt ? ... .... pradhvaMsasya uttaraparyAyAtmaka tadvinAze na pUrvasya punarujjIvanam ; __ kAraNasya kAryopamardanAtmakavAbhAvAt ... ... ... ... 295 vibhinnasAmagrIprabhavatayA'pi na kapAlebhyo'bhAvasya arthAntaratvaM kintu ekenaiva mudrAdivyApAreNa ghaTavinAza-kapAlotpAdayo. rutpatteH ... ... ... ... ... ... ... pratyakSasya kharUpam ... ... ... ... ... .. 216 * * Jain Educationa International For Personal and Private Use Only Page #118 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 217 218 viSayAH pR0 akasmAdbhUmadarzanAdvahniratreti jJAnaM vyAptijJAnaM vA na pratyakSama " spaSTakhAt / ...... ... ..... ... ... ... ... akasmAbhUmadarzanajanitavahijJAne sAmAnyaM pratibhAseta vizeSo vA ? aspaSTatvaM kiM jJAnadharmaH arthadharmoM vA ? ... ... saMvedanasyaiva hi aspaSTatAdharmaH spaSTatAvat ... ... ... nacAspaSTasaMvedanaM nirviSayaM saMvAdakatvAt ... tataH utpannAyA atadAkArabuddhaH aspaSTatve dvicandrabuddhAvapi aspa* TavyavahAraH syAt ... ... ... ... ... ... 218 spaSTajJAnAvaraNavIryAntarAyakSayopazamAdeva kacijjJAne spaSTatA ... 218 na hi akSAt spaSTatA ... ... ... ... ... ... 218 vaizadyasya lakSaNam ... ... ... ... ... ... IhAdInAmaparAparendriyavyApArAdevotpadyamAnatvAnna tatra pratItyantara vyavadhAnam ... ... ... ... ... ... ... 219 parokSajJAnAnAM svasaMvedanasya pratyakSavAt ... ... ... ... 220 bahirarthagrahaNApekSayA hi vijJAnAnAM pratyakSetaravyapadezaH na kharUpa- grahaNApekSayA ... ... ... ... ... ... ... 220 naiyAyikAdyabhimatacakSuHsannikarSavAdanirAsaH ... 220-29 bAhyandriyatvena prApyakAritve kimidaM bAhyandriyatvaM kiM bahirAbhi mukhyaM bahirdezAvasthAyitvaM vA? ... ... ... ... na ca bAhyavizeSaNena mano vyavacchedyaM tasyApi saMyuktasamavAya___ sannikarSabalenaiva sukhAdau jJAnajanakatvAt ... ... ... cakSuzca dharmitvenopAttaM golakakhabhAvaM razmirUpaM vA ? ... ... 221 na ca razmirUpacakSuSaH indriyeNa sannikarSo'sti yena tasya pratyakSatA 221 anumAnAdrazmisAdhane kimata eva anumAnAntarAdvA tatsiddhiH? yadi ca razmayaH cakSuHzabdavAcyAH tadA golakasyonmIlanamaJja. nAdinA saMskArazca vRthaiva ... ... ... ... ... 222 .golakAdilagnasya ca kAmalAdeH prakAzakatvaM syAt tatra vyaktirU pasya zaktirUpasya ca cakSuSaH sambandhasadbhAvAt ... ... 222 zaktirUpaM ca cakSuH vyaktirUpacakSuSo bhinnadezamabhinadezaM vA? ... abhinnadezaM cet , tattatra sambaddhamasambaddhaM vA? ... ... ... 222 golakAnniHsaranti cedrazmayastadA teSAM rUpasparzavatAM pratyakSeNaivo palabdhiH syAt ... ... ... ... ... ... 223 anudbhUtarUpasparzasya tejodravyasyApratIteH ... ... ... ... taijasakhAddhetoH kiM cakSuSo razmayaH sAdhyante, anyataH siddhAnAM " teSAM grAhyArthasambandho vA? ........ ........ ... 224 221 221 222 222 Jain Educationa International For Personal and Private Use Only ' Page #119 -------------------------------------------------------------------------- ________________ viSayAnukramaH . 224 D 227 228 228 viSayAH mArjArAdicakSuSo bhAsurarUpadarzanAt taijasatve gavAdilocanayoH / :: kRSNavasya nArInayanayoH dhAvalyasya copalambhAt pArthivalamA: pyatvaM ca syAt .. ... ...... ... ... ... ... rUpAdInAM madhye rUpasyaiva prakAzakalAditi hetorapi na cakSuSastaija. : / sakhasiddhiH mANikyAdinA vyabhicArAt. .... ..... ... 225 na taijasaM cakSuH tamaHprakAzakatvAt ... ... ... ... 225 rUpAdInAM madhye rUpasyaiva prakAzakalAditi hetuH jalAjanacandramANi kyAdibhiranaikAntikaH ... ... ... ... ... ... dravyaM rUpaprakAzakaM bhAsurarUpamabhAsurarUpaM vA? ... ... ... saMyuktasamavAyavazAccakSuryathA rUpaprakAzakaM tathA rsaadiprkaashk| mapi syAt .... ... ... ... ... ... 227 kathaM ca cakSuSA sphaTikAdyantaritArthasya grahaNam ? ... ... yadi razmayaH sphaTikaM bhindanti tadA taiH samalajalAntaritArthasyo palabdhiH syAt / ... ... ... ... ... ... nIreNa nAzitakhAna samalajalAntaritasyopalabdhizcet kathaM khaccha. jalAntaritasyopalabdhiH ... ... ... ... ... cakSuraprAptArthaprakAzakam atyAsannArthAprakAzakalAt ... ... na ca sAdhyAvaziSTavam prasaGgasAdhanavAdasya ... ... ... 228 na ca sparzanena AbhyantarazarIrAvayavasparzA'prakAzakena vyabhi, cAraH; khakAraNavyatiriktArthaprakAzakatvasya vivakSitakhAt ... cakSurgalA nArthena sambadhyate indriyalAt sparzanAdIndriyavadityanu.. mAnAdaprApyakArikhasiddhiH ... ... ... sAMvyavahArikapratyakSasya lakSaNam dravyendriyaM pudgalAtmakam ... ... ... ... ... ..... bhAvendriyaM labdhyupayogAtmakam ... ... ... ... ... labdhyupayogayoH lakSaNam ... ... ... ... ... ... yaugAbhimatasya indriyANAM prtiniytbhuutkaarytvsy| nirAsaH .. ... ... ... ... ... ... ... .. .. 230 gandhasyaivAbhivyajakatvAt pArthivaM ghrANamiti sUryarazmibhirudakasekena . . ca vyabhicAri .... ..... ...... ... ... ... ... . rasasyaivAbhivyaJjakatvAdrasanamApyamiti ca lavaNenAnaikAntikam ... . rUpasyaivAbhivyaJjakalAt taijasaM cakSuriti mANikyAdinA vyabhicAri 230 sparzasyaivAbhivyaJjakalAdvAyavyaM sparzanamiti karpUrAdinA'naikAntikam 230 arthAlauko na kAraNaM paricchedyatvAt ................ ... 231 229 229 0 230 0 0 Jain Educationa International For Personal and Private Use Only Page #120 -------------------------------------------------------------------------- ________________ 28 prameyakamalamArtaNDasya 232 232 235 236 viSayAH bauddhanaiyAyikAdyabhimatAyA arthakAraNatAyA nirAsaH 232-37 arthakAryatayA jJAnaM pratyakSataH pratIyate pramANAntarAdvA ?... ... pratyakSazcet ; tata eva pratyakSAntarAdvA ? ... ... ... ... pramANAntaraM ca kiM jJAna viSayam, arthaviSayam , ubhayaviSayaM vA syAt ? ... ... ... ... ... ... ... nAnumAnAdarthakAryatAvasAyaH anvayavyatirekAnuvidhAnAbhAvAt kezo. ___NDukAdijJAnavat ... ... ... ... ... ... kezoNDukajJAne hi kezoNDukasya vyApAraH nayanapakSmAdevA tatke zAnAM vA kAmalAdevA ? ... ... ... ... ... saMzayajJAnena ca vyabhicAraH, nahi tadarthe sati bhavati ... ... saMzayaviparyayayoH sAmAnyaM vA hetuH vizeSo vA dvayaM vA ? ... 234 kAraNameva paricchedyamityabhyupagame yoginaH atItajJalameva syAnna vartamAnAnAgatajJalam ... ... ... ... ... ... bhAvasyotpadyamAnatA kimutpadyamAnArthasamasamayabhAvinA jJAnena pratI yeta pUrvabhAvinA uttarakAlabhAvinA vA? ... ... ... nityezvarajJAnapakSe ca siddhamakAraNasyApyarthasya paricchedyalam ... nanvarthAbhAve jJAnasadbhAve atItAnAgatAdAvapi jJAnaM syAdityatra kiM tatrotpadyeta tadAhakaM vA bhavediti ? ... ... ... ... 237 vauddhanaiyAyikAbhimatAyA AlokakAraNatAyA nirAsaH 237-239 aJjanAdisaMskRtacakSuSAM naktaJcarANAM ca AlokAbhAve'pi jJAnotpatteH 237 andhakAre'pi andhakArasya jJAnamastyeva ... ... ... 238 na jJAnAnutpattimAtramandhakAraH ... ... ... ... ... AlokajJAnasya ca ata evAlokAdezadyam AlokAntarAdanyato vA kutazcit ? ... ... ... ... ... ... ... 238 pradIpAdayazca AvaraNApanayanadvAreNa arthe grAhyatAm indriyamanasorvA grAhakatAmutpAdayanti ... ... ... ... ... ... 230 yogyatAlakSaNam ... ... ... ... ... ... 240 yogyatAbalAdeva pratiniyatArthavyavasthA ... 240 kAraNasya paricchedyatvaniyame indriyAdinA vyabhicAraH 240 mukhyapratyakSalakSaNam ... ... ... ... ... ... AvaraNavicAraH ... ... ... ... ... ... 241-44 AvaraNaM hi zarIraM rAgAdayaH dezakAlAdikaM vA ? ... na zarIrAdikamAvaraNaM kintu paugalika karma ... ... 242 karmaNAM sadbhAvasiddhiH ... ... ... ... 242 238 241 241 Jain Educationa International For Personal and Private Use Only Page #121 -------------------------------------------------------------------------- ________________ viSayAnukramaH . karma 245 245 247 viSayAH nAvidyaiva AvaraNam ; madirAdinA mUrtenApi amUrtasya jJAnAderA varaNadarzanAt ... ... ... ... ... ... ... 243 karmaNAmAtmaguNatve hi AtmapAratavyanimittavaM na syAt AtmA paratantraH hInasthAnaparigrahavattvAt ... ... ... karma paudgalikamAtmanaH pAratanya nimittavAt ... ... nApi pradhAnavivartaH karma; AtmapAratantrayanimittatvAbhAve khAyogAt ... ... ... ... ... ... 244 saMvaranirjarayoH siddhiH ... ... ... ... ... 244-46 samyagdarzanAdibhyaH saMvaro nirjarA ca bhavataH ... ... ... vipAkAntatvAt nirjarA karmaNAm ... ... .... tAratamyaprakarSadarzanAt kvacit samyadarzanAdeH paramaH prakarSaH ___ saMbhavati ... ... ... ... ... ... ... AvaraNahAniH kacitprakRSyate AvaraNahAniyAt ... ... nAgamadvAreNa azeSArthagocaraM jJAnaM vivakSitam ... ... ... 246 bhAvanAprakarSaparyantajakhAdyogijJAnasya nAvaraNakSayahetukalamiti cet ; na; bhAvanApratibandhakAbhAve bhAvanAvat jJAnapratibandhakApAye sarvajJatA bhavatyeva ... ... ... ... ... ... sarvajJatvavAdaH ... ... ... ... ... ... 247-256 (mImAMsakasya pUrvapakSaH) nAsti sarvajJaH sadupalambhakapramANapaJca kagocaracArikhAbhAvAt ... ... ... ... ... 247 na pratyakSeNa atIndriyasarvajJasadbhAvaH pratIyate ... ... ... nApyanumAnena; avinAbhAvagrahaNAsaMbhavAt ... ... ... 247 sarvajJasattAsAdhane bhAvAbhAvobhayadharmANAM hetUnAmasiddhaviruddhAnekAntikatvam ... ... ... ... ... ... ... 248 avizeSeNa sarvajJaH sAdhyate vizeSeNa vA ? ... ... ... 248 'kasyacitpratyakSAH' ityatra hi ekajJAnapratyakSatvaM sUkSmAdyarthAnAmabhi pretamanekajJAnapratyakSatvaM vA? ... ... ... ... ... 248 prameyalaJca kimazeSajJeyavyApipramANaviSayatvarUpam , asmadAdipramANa. viSayatvarUpaM vA, ubhayavyaktisAdhAraNasAmAnyakhabhAvaM vA ? ... 249 Agamo hi nityaH anityo vA sarvajJapratipAdakaH ? ... ... 249 nApyupamAnAt sarvajJatAsiddhiH ... ... ... ... ... 249 nApyarthApattitaH sarvajJasiddhiH ... ... ... ... 250 dezAntare kAlAntare vA nAnyadRzapramANasaMbhAvanA, yena dezakAlA ntare sarvajJatAsiddhiH syAt ... ... ... ... ... indriyAdInAM svArthAtilaGghanena nAtizayo bhavitumarhati ... ... 247 251 Jain Educationa International For Personal and Private Use Only Page #122 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 252 253 254 254 254 254 254 255 255 255 256 256 256 viSayAH prasaGgaviparyayAbhyAM ca sarvajJatvaM bAdhyate ... ... .. ... sarvajJasya jJAnaM cakSurAdijanitaM dharmAdigrAhakam, abhyAsajanitaM vA, :: zabdaprabhavaM vA, anumAnAvirbhUtaM vA? ... ... ... akhilArthagrahaNaM sarvajJavam , pradhAnabhUtakatipayArthagrahaNaM vA ? ... AdyapakSe krameNa tadbrahaNaM yugapadvA ? ... ... ... ... ekakSaNa evAzeSArthagrahaNAt dvitIyakSaNe akiJcijjJaH syAt ... parastharAgAdisAkSAtkaraNAca rAgAdimattvam ... ... ... kathazcAtItAnAgatagrahaNaM tatsvarUpAbhAvAt tadrAhyAkhilAAgrahaNe tatkAlepi sarvajJaH kathaM jJAtuM zakya iti ? (uttarapakSaH) sarvajJasAdhakamanumAnam ... ... ... ... na cAtra sarvajJo dharmI kintu kazcidAtmA ... ... ... sattAsAdhane doSatrayaM dhUmAdamyanumAne'pi samAnam ... ... sAmAnyata eva sarvajJaH sAdhyate, vizeSataH punadRSTeSTAviruddhavAkvA dahanneva setsyati ... ... ... ... ... ... pratyakSasAmAnyena ca sUkSmAdyarthAnAM kasyacitpratyakSakhaM sAdhyate ... yogipratyakSamindriyAdyanapekSaM sUkSmAdyarthaviSayatvAt ... ... evaM sAdhyavikalpe sarvAnumAnocchedaH-sAdhyamidharmo'gniH sAdhya tvenAbhipretaH dRSTAntadharmidharmoM vA ubhayadharmo vA ? ... ... tathA dhUmo'pi sAdhyadharmidharmoM hetuH dRSTAntadharmidharmo vA ubhaya.. gatasAmAnyarUpo vA ? .... ... ... ... ... na ca pratyakSakhasatsamprayogajalavidyamAnopalambhanavadharmAdyanimitta khAnAM vyApyavyApakabhAvaH siddho yena prasaGgaviparyayAbhyAM * sarvajJavaM bAdhyeta ... ... ... ... ... ... dharmAderatIndriyavAcakSurAdinA'nupalambhaH avidyamAnakhAdvA avi zeSaNavAdvA? . ... ... ... ... ... ... ... sAmAnyataH utpAdAdiyuktaM saditi jJAnasambhavAt abhyAso yukta / eva ... ... ......... ... ... ... ... AgamAdijJAnenAbhyAsapratibandhakApAyAdisAmagrIsahAyena sarvajJava. . mAvirbhAvyate ..... ... ... ... ... ... ... sakalAvaraNakSaye sahasrakiraNavad yugapadazeSArthaprakAzakakhabhAvalaM . sarvajJajJAnasya .... ..... ... ... ... ... parasparaviruddhazItoSNAdyarthAnAmabhAvAdapratibhAsaH jJAnasyAsAma _odvA ? . : ... ... ... ... ... ... ... dvitIyakSaNe hi nArthAnAM na ca jJAnasyAbhAvo yena ajJatA syAt .... ' rAgikhakAraNaM hi rAgarUpatayA pariNamanaM na tu rAgasya jJAnamAtram 256 257 257 258 259 260 260 269 Jain Educationa International For Personal and Private Use Only Page #123 -------------------------------------------------------------------------- ________________ viSayAnukramaH 264 viSayAH atItAdeH svarUpAsaMbhavaH kimatItAdikAlasambandhilena tajjJAnakA lasambandhikhena vA ? ... .... ......... .... ... 261 jJAnasya kimidaM vizrAntavaM nAma-kiM kiJcitparicchedyAparasyApari cchedaH, viSayadezakAlagamanAsAmarthyAdavAntare'vasthAnaM vA, . kvacidviSaye utpadya vinAzo vA? ... ... .... ... 261 asarvajJo'pi sarvajJaM jJAtuM samarthaH, kathamanyathA'vedajJaH jaimini ___ vedArthajJatvena jAnIyAt ? ... ... ... ... ... 262 sunizcitAsambhavadbAdhakapramANavAca sarvajJasya saMsiddhiH ... ... sarvajJAbhAvaH pratyakSeNAdhigamyaH pramANAntareNa vA? ..... ... 262 nApi nivartamAna pratyakSaM sarvajJAbhAvasAdhakam ... ... 262 vaktRvaM hi hetuH saMvAdivaktRtvarUpaM viparItaM vA vaktRvamAnaM vA ? . vacanasya asarvajJavadharmAnuvidhAnAbhAvAt ... ... ... ... 264 Agamo'pi tatpraNItaH anyapraNIto vA'pauruSeyo vA sarvajJasya bAdhakaH ? ....... ... ....... ... ... ... ... nApyupamAnAt sarvajJAbhAvaH sAdhayituM zakyaH ... ... ... 265 nA'pyabhAvapramANaM sarvajJAbhAvasAdhakaM tatsAmagrIkharUpayorasaMbhavAt 265 IzvaravAdaH . ... ... ... ... ... ... ... 266-284 (yogasya pUrvapakSaH ) Izvaro'nAdimuktaH AnAdikSityAdiparamparAyAH ___ kartRvAt ... ... ... ... ... ... .... kSityAdikaM buddhimaddhetukaM kAryavAt ... ... ... ... 266 kSityAdigatakAryakhAt prAsAdAdigatakAryatvasya vailakSaNyaM vyupannaprati patRRn prati ucyate avyutpannAn vA ? ... ... ... 266 na ca akRSTaprabhavasthAvarAdiSu karbabhAvo nizcitaH kinvagrahaNam kSityAdimAtrAnvayavyatirekopalambhAt tanmAtrasyaiva kAraNatve adRSTa__syApi kAraNatvaM na syAt ... ... ... ... ... 267 na ca sthAvarAdiSu buddhimato'bhAvAdagrahaNaM bhAve'pyanupalabdhila., kSaNaprAptavAdveti sandigdho vyatirekaH; sarvAnumAnocchedaprasaGgAt 267 na ca zarIrAbhAve kartRvAbhAvaH ... ... jJAnecchAprayatnatrayasya kArakaprayoktRtam . .... ... ... ... sarvajJatA ca azeSakAryakaraNAt ... ... ... ... ... vedasya kAryavat kharUpe'pi prAmANyameva ... ... ... ... bhagavAn karuNayA sRSTiM kurute , ... ... ... ... ... adRSTasahakAriNazca kartRvAna sukhinAmeva prANinAM vidhAnam 269 adRSTazca cetanAdhiSThitameva pravartate'cetanatvAt ... ... ... 269 266 268 Jain Educationa International For Personal and Private Use Only Page #124 -------------------------------------------------------------------------- ________________ 32 prameyakamalamArtaNDasya 26 270 270 , viSayAH mahAbhUtAdivyaktaM cetanAdhiSThita rUpAdimattvAt anityavAdvati vArti__kakArokte pramANe ... ... ... ... ... ... aviddhakarNoktaM ca pramANaM rUpAdimattvAditi ... ... sargadau puruSavyavahAraH paropadezapUrvaka ityAdi prazastamatyuktaM pramANam ... ... ... ... ... ... .. sthitvA pravRtteH iti udyotakaroktaM pramANam ... ... ... (uttarapakSaH) kimidaM sAvayavatvaM yena kAryatvaM sAdhyate; kim sahAvayavaivartamAnalam , tairjanyamAnatvaM vA, sAvayavamiti buddhiviSayatvaM vA?... ... ... ... ... ... ... prAgasataH khakAraNasamavAyAt sattAsamavAyAdvA kAryatvasiddhau kutaH prAk ? ... ... ... ... ... ... ... ... kAraNasamavAyAcet, tatsamavAyasamaye prAgivAsya kharUpasattvasyA bhAvo na vA? ... ... ... ... ... ... ... sattA satI asatI vA? .... ... ... ... ... ... mityAdeH kathaJcitkAryatvaM sarvathA vA ? ... ... ... ... buddhimatkAraNamityatra hi buddhiH buddhimato bhinnA abhinnA vA ?... buddhizca Izvare vyAhyA vartate avyAyA vA ? ... ... ... IzvarabuddhiH kSaNikA akSaNikA vA ? ... ... ... ... kAryalaM ca akriyAdarzino'pi kRtabuddhyutpAdakakhalakSaNaM kSityAdI nAsti ityasiddho hetuH ... ... ... ... ... na caitatkAryasamaM nAma jAtyuttaram ... ... ... ... sthAvarAdau karbabhAvAnizcaye gaganAdau rUpAdyabhAvAnizcayaH syAt zarIrAbhAve jJAnacikIrSAprayatnAdhAratvasyApyasaMbhavAt ... ... acetanaM cetanAdhiSThitamityasya nirAsaH ... ... ... ... na ca kArakazaktiparijJAnAvinAbhAvi tatprayoktRtvam tasyAnekadhopa__ lambhAt ... ... ... ... ... ... ... kAryamAtrAddhi kAraNamAtrAnumAne vizeSaviruddhatA'sambhavaH na punarbu. ddhimatkAraNAnumAne ... ... ... ... ... ... kAruNyAt sargavidhAne sukhotpAdakasyaiva zarIrAdisargasya utpAdakatvam dharmAdharmayorapi IzvarAyattatvAt ... ... ... ... ... apavargavidhAnArthaM ca sRSTividhAne kathamapUrvasaJcayakartRvam... ... na hyayaM niyamo yannikhilakAryamekenaiva kartavyaM nApyekaniyatairbahu bhiriti anekadhA kAryakartRkhopalambhAt ... ... ... samarthakhabhAvasyezvarasya sahakAryapekSApyayuktA ... ... ... sahakAriNo'pi tadAyattotpattayaH atadAyattotpattayo vA? ... 271 272 272 273 273 274 274 275 278 279 279 280 280 281 281 281 . 281 283 283 Jain Educationa International For Personal and Private Use Only Page #125 -------------------------------------------------------------------------- ________________ viSayAnukramaH .. 286 288 viSayAH vArtikakAroktapramANasya rUpAdimattvAdeH nirAsaH / 'sargAdau puruSANAM vyavahAraH' ityatra uttarakAlaM prabuddhAnAmiti vize___SaNamasiddham ... ... ... ... ... ... ... sthivApravRttariti tu IzvareNaiva vyabhicAri ... ... 284 kSityAdikaM naikakhabhAvabhAvapUrvakaM vibhinbadezakAlAkArakhAt itya. nena IzvaranirAsaH ... ... ... ... ... ... 285 prakRtikartRtvavAdaH ... ... ... ...285-287 (sAMkhyasya pUrvapakSaH) nikhilajagatkartRvAt prakRtereva azeSajJatA 285 prakRtermahAn tato'haMkAraH ityAdi sRSTiprakriyA ... ... ... 285 prakRtyAtmakA evaite mahadAdibhedAH ... ... ... ... 286 triguNamityAdi pradhAnasya lakSaNam ... ... ... ... vyakA'vyaktayoH lakSaNam ... ... ... ... ... ... 286 pradhAnAtmani ca mahadAdInAm asadakaraNAdupAdAnagrahaNAdihetupaJca kAt sadbhAvaH ... ... ... ... ... ... ... bhedAnAM parimANAt samanvayAt zaktiH pravRttarityAdihetupaJcakAt - kAraNabhUtasya pradhAnasya siddhiH ... ... ... ... (uttarapakSaH) prakRtyAtmakale mahadAdInAM tataH kAryatayA pravRtti virodhaH ... ... ... ... ... ... ... na ca nityasya kAraNabhAvo'sti ... ... ... ... ... pariNAmazca bhavan pUrvarUpatyAgAdvA bhavedatyAgAdvA? ... ... 29. sarvathA pUrvarUpatyAgaH kathaJcidvA ?... ... ... ... ... pravartamAno nivartamAnazca dharmo dharmiNo'rthAntarabhUto'nantara. bhUto vA? ... ... ... ... ... ... ... 291 yaca satkAryavAdasamarthanAya hetupaJcakaM tadasatkAryavAde'pi samAnam 291 sarvathA satkAryaM kathaJcidvA? ... ... ... ... ... 291 zaktirUpeNa sat cet ; tacchaktirUpaM dadhyAdebhinnamabhinnaM vA ? ... 292 abhivyaktI kAraNAnAM vyApAre abhivyaktiH pUrva satI asatI vA ? 292 eteSAM hetUnAM saMzayavinAzanaM nizcayotpAdanaM ca satkAryavAde durghaTam 293 nizcayasya abhivyaktiH kiM khabhAvAtizayotpattiH, tadviSayajJAnam , tadupalambhAvaraNavigamo vA ? ... ... ... ... ... atizayazca san asanvA kriyeta? ... ... ... ... bandhamokSAbhAvazca satkAryavAdinAm ... ... 294 nahi yadasat tatkiyate eveti vyAptiH, kintu yatkiyate tatprA. gutpatteH kathaJcidasadeva ... ... ... ... ... bhedAnAM parimANasya anekakAraNapUrvakatve'pyavirodhaH ... ... 289 29. 293 194 295 Jain Educationa International For Personal and Private Use Only Page #126 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 296 297 viSayAH - pR0 sukhAdisamanvayazca zabdAdiSvasiddha eva ....... ... .... 295 prasAdatApAdikAryopalambhAt pradhAnAnvitatvam - anaikAntikameva : 295 cetanatvAdidharmaiH puruSANAM nityavAdidhamaizca pradhAnapuruSANAM samanva- . / ye'pi naikakAraNapUrvakatvam . ... ... ... .... ... prekSAvatkAraNamevebhyo hetubhyaH sAdhyate kAraNamAtraM vA? ... . 296 pradhAnAtmani mahadAdInAmavibhAgazcAyuktaH; pralayakAlasyAbhAvAt mahadAdInAM layazca pUrvakhabhAvapracyutau bhavedapracyutau vA ? ... 297 sezvarasAMkhyavAdimatanirAsaH ... ... ... ... 297-99 (pUrvapakSaH ) pradhAnaM hi IzvarApekSaM kartR ... ... ... ... 297 pradhAnagataM sattvarajastamoguNAnAzritya IzvaraH sthityutpattipralayahetuH 298 (uttarapakSaH) prakRtIzvarayoH sargAdyanyatamakAryakAle tadaparakAryadvaya- sAmarthyamasti na vA ? ... ... ... ... ... ... 298 pradhAnavRttisattvAdInAmudbhUtavRttivaM nityamanisaM vA? ... .... 29.9 anityaM cet ; kiM prakRtIzvarAdeva, anyato, vA hetoH, svatantrI vA prAdurbhAvaH syAt ? ... ... ... ... ... ... 299 bhAva AtmAnaM janayati niSpanno'niSpanno vA ? ... ... ... 299 sitapaTAbhimatasya kevalikavalAhArasya nirAsaH .....299-307 kavalAhArakAriNaH kevalinaH anantacatuSTayakhabhAvAbhAvaH ... 299 asmadAdisukhAdeH kAdAcitkatayA bhojanAdibhyaH samutpAdaH na tu * bhagavatsukhasya anantasya / .... .... ... ... ... 299 kevalI na bhuGkte rAgadveSAbhAvA'nantavIryasadbhAvAnyathA'nupapatteH bhojanaM kurvatAM sAdhUnAM paramArthato vItarAgavAbhAvaH / .... .... kavalAhAritve ca sarAgakhaprasaGgaH ... ... ... ... kavalAhArAbhAvepi nokarmakarmAdAnalakSaNAhArasadbhAvAt dehasthi, tiraviruddhA . ... ... ... ... ... ... ... kavalAhAraM vinApi tridazANDajAdInAmAhArivaM bhavati ... ... kevalinaH audArikazarIrasthitirhi paramaudArikarUpA ataH AhA rAbhAve'pi tasthitiH ... ... ... ... ... ... kezAdivRddhyabhAkvat bhuktyabhAvo'pi kevalyavasthAyAmabhyupagantavyaH tapomAhAtmyAcaturAsyakhAdivat abhuktipUrvakatve'pi dehasthitau ko . . virodhaH . ... ... ... ... ... ... ... 302 AyuHkameva hi pradhAna dehasthitinimittam .... ... ... vedanIyakarmasadbhAvAca tatphalamAtraM sidhyena punarbhuktiH ... ... asAtavedanIyaM ca mohakarmAbhAvAt sAmarthya vikalaM na khakAryakAri 303 30. 300 301 Jain Educationa International For Personal and Private Use Only Page #127 -------------------------------------------------------------------------- ________________ viSayAnukramaH : 4 . . . N . . .. . Aw . 305 3 305 s . s . 6 sd . viSayAH mohanIyAbhAve'pi yadi anyakarmodayaH kAryakArI tadA paraghAtoda. , yAta parAn tADayet paraistAjyeta vA ... ... ... ... yadi mohanIyanirapekSaH karmodayaH kAryakArI tadA apramattAdiSu .. vedodayAt maithunAdikaM, syAt ... ......... ... nAmAdInAM zubhaprakRtInAM kevalini apratibaddhatvAt khakAryakAritA bubhukSA ca na mohanIyAnapekSasya vedanIyasyaiva kAryam ... ... bhojanAkAMkSA ca pratipakSabhAvanAto nivarttate syAdyAkAsAvat ... bubhukSAyAM kevalI kiM samavazaraNAsthita eva bhuGkte, caryAmArgeNa vA galA ? ... ... ... ... ... ... ... ... 'devA AhAraM sampAdayanti' iti ca niSpramANakam ..... ... caryAmArgeNa cet ; kiM gRhaM gRhaM gacchati ekasminneva vA gRhe . bhikSAlAbhaM jJAtvA pravartate ? ... ... ... ... ... bhojanaM ca kimekAkI karoti ziSyairvA parivRtaH?... ... ... kevalI bhuktvA pratikramaNAdikaM karoti vA na vA? ... ... kimartha cAso bhuGkte-zarIropacayArtha jJAnadhyAnasaMyamasiddhyartha kSudveda , nApratIkArArtha prANatrANArtha vA? ... ... ... ... "ekAdaza jine' iti Agamasya ca ekena adhikA na daza ityartha- katvena parISahaniSedhaparatvameva .... ... ... ... 'bhojanaM kurvANo bhagavAn nAvalokyate' ityatrAdarzane'yuktase vivAde kAntamAzritya bhuGkte iti kAraNam , bahalAndhakArasthitabhojanaM vA, vidyAvizeSeNa khasya tirodhAnaM vA? ... ... ... kathazcAdRzyAya dAtRbhiH bhojanaM dIyate ... ... ... ... mokSasvarUpavicAraH ... ... ... ... .........307-328 (naiyAyikasya pUrvapakSaH) buddhyAdivizeSaguNocchedarUpo mokSaH buddhyAdisantAnasya atyantamucchidyamAnatvAt ... ... ... ArabdhazarIrendriya viSayakAryayoH dharmAdharmayoH phalopabhogAt prakSayaH ... ... ... ... ... ... ... ... nAbhuktaM kSIyate karma ... ... ...... ... ... ... 'yathaidhAMsi' ityAgamo'pi phalopabhogadvAraiva karmakSayaM samarthayati ... .309 anye tu mithyAjJAnajanitasaMskArAkhyasahakAriNo'bhAvAdvidyamAnAnyapi karmANi na janmAntare phalAdAnasamarthAni iti manyante; teSAM karmaNAM nityatvApattiH ... ... ... ... ... nityanaimittikAnuSThAnaM ca pratyavAyaparihArArtham ... ... ... vedAntyabhimatA AnandarUpatA tu mokSasyAyuktA; yato hi sukhaM, ) .: mokSe nityama nityaM vA ? . ., ... ................ ... ... ..310 h 307 308 Jain Educationa International For Personal and Private Use Only Page #128 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 310 311 311 312 312 312 313 313 313 313 313 314 viSayAH nityaJcat tatsaMvedanaM nityamanityaM vA ?... ... ... ... sAMsArikasukhena saha nityasukhasyAvasthAnAt sukhadvayopalambhaH syAt anityaM hi sukhaM na yogajadharmAnugRhItAntaHkaraNasaMyogAt ; muktI yogajadharmAbhAvAt ... ... ... ... ... ... yadi muktyavasthAyAM sukhaM nityaM tadA dehAdikamapi nityaM kalpanIyam sukhakhabhAvalaM ca kiM sukhavajAtisambandhivaM sukhAdhikaraNalaM vA ? atyantapriyabuddhiviSayakhamananyaparatayopAdIyamAnatvaM ca sAdhanama siddham ; duHkhitAyAmAtmanyapriyabuddharapi bhAvAt ... ... AnandaM brahmaNo rUpamityatra Anandazabdo hi duHkhAbhAve prayukta. khAdgauNaH ... ... ... ... ... ... ... AtmakharUpAttannityaM sukhamavyatirikaM vyatiriktaM vA? ... ... bauddhAbhimato vizuddhajJAnotpattirUpo'pi mokSo na yuktaH ... rAgAdimato jJAnAt tadrahitasya utpattyayogAt ... ... ... bodhAdbodharUpatve hi pUrvakAlabhAvivaM samAnajAtIyatvamekasantAnalaM vA na hetuH vyabhicArAt ... ... ... ... ... suSuptAvasthAyAM jJAnAbhyupagame jAgradavasthAto na kazcidvizeSaH abhyAsAdrAgAdivinAzo na yuktaH; saugatamate vinAzasya nirhetu katvAt abhyAsAnupapattazca ... ... ... ... ... jainAbhimatA'nekAntabhAvanAto'pi na mokSaH ... ... anekAntajJAnaM mithyaiva virodhAdidoSAt ... ... ... ... khadezAdiSu sattvaM paradezAdiSu asattvamitaretarAbhAvAdiSyata eva muktAvapi anekAntaH syAttathA ca sa eva muktaH saMsArI ceti prAptam ... ... ... ... ... ... ... ... AtmaikalajJAnAt paramAtmalayarUpo mokSo'pi na yuktaH ... AtmaikatvajJAnasya mithyArUpatvAt ... ... ... ... ... zabdAdvaitajJAnamapi mithyArUpatvAnna niHzreyasasAdhanam ... ... sAMkhyAbhimataprakRtipuruSavivekopalambhAtsvarUpe caitanyamAtre'va sthAnaM mokSaH ityapi asaGgatameva ... ... ... ... pradhAnaM hi puruSasthaM nimittamapekSya puruSArthasAdhanAya pravartate ana pekSya vA? ... ... ... ... ... ... ... yadyapekSya pravartate tadA kimapekSyaM vivekAnupalambho'dRSTaM vA? ... cidrUpe'vasthAnamiti na yuktam ; cidrUpatAyA anityatvAt ... cidrUpatA Atmano'bhinnA bhinnA vA? ... ... ... ... (uttarapakSaH) buddhyAdInAmAtmanaH sarvathA bhinnAnAm AtmaguNava.. meva asiddham ... ... ... ... ... ... ... 314 315 315 315 315 315 316 317 Jain Educationa International For Personal and Private Use Only Page #129 -------------------------------------------------------------------------- ________________ viSayAnukramaH / . 3 . viSayAH santAnalaM hetuH sAmAnyarUpo vizeSarUpo vA ? ... ... ... vizeSarUpamapi upAdAnopAdeyabhUtabudhyAdilakSaNakSaNavizeSarUpam , pUrvAparasamAnajAtIyakSaNapravAhamAtrarUpaM vA ? ... ... ... zabdapradIpAdInAmatyantocchedAbhAvAt sAdhyavikalo dRSTAntaH ... buddhyAdisantAno nAtyantocchedavAn tathAnupalabhyamAnakhAditi satpra vipakSazca ... ... ... ... ... ... ... tattvajJAnasya viparyayAdivyavacchedakrameNa dharmAdharmAdinAzahetutve'pi na buddhyAdivinAzahetutA ... ... ... ... ... indriyajAnAM tu buddhyAdInAM nAzo'smAbhirapyabhyupagamyata eva ... upabhogAtkarmaNAM prakSaye tadupabhogakAle samutpannA'bhilASAdapUrvaka maprAdurbhAvo'vazyambhAvI ... ... ... ... ... mAnandarUpatA tu mokSe svIkriyate eva kintu sA pariNAminI naikAntanityA ... ... ... ... ... ... ... tatsaMvedanasyotpattikAraNaJca jJAnAvaraNAdiprativandhakakSaya eva ... vizuddhajJAnotpattirUpo'pi mokSo'bhISTa eva, parantu cittasantAnaH sAnvayo'bhyupagantavyaH ... ... ... ... ... santAnakyAdbaddhasyaiva mokSe yadi santAnArthaH paramArthaH san tadA Atmaiva nAmAntareNa uktaH ... ... ... ... ... sAnvayacittasantatyabhAve ca pratyabhijJAnAdiprAdurbhAvo na syAt ... suSuptAvasthAyAM jJAnasadbhAve'pi na jAgdavasthAto'vizeSaH; tadAnIM jJAnasya middhenAbhibhUtatvAt ... ... ... middhenAbhibhavazva khruupsaamrthyprtibndhlkssnno'bhyupgmyte| ... khApalakSaNArthanirUpaNamapyasti 'etAvatkAlaM nirantaraM suptaH etAva- tkAlaJca sAntaram' ityAdirUpam ... ... ... ... gADho'haM tadA supta iti smaraNameva ca tAdAlikAnubhave pramANam suSuptAvasthAyAM vijJAnAbhAvaM sa evAtmA pratipadyate pArzvastho vA? zAnAntarAttadabhAvagato; kiM tatkAlabhAvinaH jAgratprabodhakAla bhAvino vA? ... ... ... ... ... ... ... 'caitanyaprabhavaprANAdiH jAgradavasthAyAM prANAdiprabhavaprANAdizca suSuptAvasthAyAm' ityapi na yuktam ; suSuptetarAvasthayoH prANAdevize SAbhAvAt . ... ... ... ... ... ... ... suSuptAdau cAyaH prANAdiH kuto jAyatAm ? ... ... khApasukhasaMvedanaM cAtra supratItameva ... ... ... ... . 321 321 322 323 323 3 2 323 323 324 325 325 Jain Educationa International For Personal and Private Use Only Page #130 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya . AN 327 328 lAt ... ..... s h viSayAH anekAntajJAnameva vastuto'bAdhitaM pratIyamAne virodhAdyanavakAzAt itaretarAbhAvAt svaparadezAdiSu sattvAsattve nAbhyupagantuM yukta - itaretarAbhAvasya pratikSepAt ... ... ... ... ... 326 sa hi ghaTAdbhinno'bhinno vA? ... ... ... ... ... 'dvividho'nekAntaH kramAnekAntaH akramA'nekAntazca ... ... anekAnte'pi anekAntaH, pramANaparicchinnAnekAntasya nayapari. cchedyaikAntA'vinAbhAvikhAt ... ... ... ... ... caitanyavizeSe anantajJAnAdAvasthAnasyaiva vastutaH mokSavam ... utpattimattvAjjJAnasya acetanale anubhavena vyabhicAraH ... ... 327 jJAnAdInAM cetanasaMsargAccetanatve zarIrAdInAmapi caitanyaprasaGgaH... 327 tato nA'cetanA jJAnAdayaH svasaMvedyatvAt... ... ... ... 328 sukhAtmako mokSaH cetanAtmakatve satyakhiladuHkhavivekAtmakakhAt anantaM tat AtmakhabhAvatve sati apetapratibandhakalAt zvetapaTAbhimatAyAH strImuktaH nirAsa: ... ... ...328-334 -mokSahetuH jJAnAdiparamaprakarSaH strISu nAsti paramakarSakhAt ... 328 ayaM niyamaH-yadvedasya mokSahetuparamaprakarSaH tadvedasya saptamapRthivI___ gamanakAraNapApaprakarSApyasti ... ... ... ... ... paramaprakarSalAdvA hetoH strINAM mokSahetuparamaprakarSAbhAvaH ... ... 329 strINAM mAyAbAhulyamasti na tu tatparamaprakarSaH ... ... strINAM saMyamo na mokSahetuH niyamenarddhi vizeSAhetutvAt ... sacelasaMyamatvAca na strINAM saMyamaH mokSahetuH ... ... striyo na mokSahetusaMyamavatyaH sAdhUnAmavandyatvAt ... bAhyAbhyantaraparigrahavattvAcca na striyo mokSahetusaMyamavatyaH gRhIte'pi vastre jantUpaghAtastadavastha eva... ... ... ... bAhyAbhyantaraparigrahatyAgarUpaH saMmamaH kathaM yAcanasIvanAdyupAdhi. mati vastre gRhIte syAt ... ... ... ... ... janturakSAgaNDAdipratIkArArtha picchauSadhAdigrahaNaM na parigraho mame dambhAvAsUcakalAt ... ... ... ... ... ... ghuddhipUrvakaM hi patitaM vastraM hastenAdAya paridadhAno'pi kathaM mUrchA rahitaH syAt ?... ... ... ... ... ... ... ghuvedaM vedantA ityAgamaH bhAvavedApekSayaiva grAhyaH ... ... strIkhAnyathAnupapattazca na tAsAM mokSaprAptiH ... ... ... nAsti strINAM mokSaH puruSAdanyatvAt ... ... ... ... 333 nAsti strINAM mokSa utkRSTadhyAnaphalakhAt saptamanarakagamanavat ... iti dvitIyaH pricchedH| .. 329 s h .... s h s s .. s s s s 331 .. .... s s s s . s s s s W W s s s sd sh sh W .... Jain Educationa International For Personal and Private Use Only Page #131 -------------------------------------------------------------------------- ________________ . viSayAnukramaH atha tRtIyaH paricchedaH (uttarArdham) 336 viSayAH / parokSasya lakSaNam ... ... 335 parokSasya medAH . ... ... 335 smRtilakSaNam ... ... 335 smRtiprAmANyavAdaH ....... 336-338 smRtiH pramANaM saMvAdakalAt ... ... ... ... ... 336 (bauddhAdInAM pUrvapakSaH ) kiM jJAnamAtraM smRtiH anubhUtArthaviSayaM vA vijJAnam ? ... ... ... ... ... ... 'anubhUte jAyamAnam' iti kena pratIyate anubhavena smRtyA vA ? nacAnubhUtatA pratyakSagamyA yatastAM anubhavAnusArismRtirjAnIyAt 336 (uttarapakSaH) na jJAnamAtraM smRtiH kintu tadityAkAraM prAganubhUta vastuviSayaM vijJAnam ... ... ... ... ... ... 'anubhUte smRtiH' iti anubhavasmaraNaparyAyavyApinA AtmanA pratIyate ... ... ... ... ... ... ... paricchittivizeSasadbhAvAna gRhItagrAhitayA smRtirapramANam ...' vizadaM bhAvanAjJAnaM tu na pramANam ... ... ... ... anubhUtaviSayatvAtsmaraNasyAprAmANye anumAnAdhigate vahnau pravarta mAnaM pratyakSamapyapramANaM syAt ... ... ... ... ... asatyatIte'rthe pravartanaM tu pratyakSe'pyaviziSTam ... ... ... sambandhAbhAvAttasyAH visaMvAdakatvaM kalpitasambandhaviSayatvAdvA sato'pyasya anayA viSayIkartumazakyatvAdvA ? ... ... 335 liMgaliMgisambandhaH kiM sattAmAtreNa anumAnapravRttihetuH taddarzanAta tatsmaraNAdvA ? ... ... ... ... ... ... ... vyAptismaraNasya prAmANyamanumAnaprAmANyavAdinA tu khIkartavyameva 338 samAropavyavacchedakalAca pramANaM smRtiH ... ... ... ... 338 pratyabhijJAnasya lakSaNam ... ... ... ... ... 338 na pratyabhijJAnaM pratyakSam ; indriyAnvayavyatirekAnuvidhAnAbhAvAt smRtinirapekSatA ca pratyakSasya supratItA .... ... ... ... pratyabhijJA hi pUrvottaravivarttavarsekasaviSayA ... ... ... 336 ayaM sa iti pratyakSasmaraNavyatirekeNApyasti pUrvottaravivarttavayaka : dravyaviSayaM pratyabhijJAnam ... ... .... .... ... 340 pratyabhijJAnAnabhyupagame yatsattatsarvaM kSaNikamityanumAnaM vyartham ... WWW WW Jain Educationa International For Personal and Private Use Only Page #132 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 341 ruchng 341 342 WW 3x3 343 345 345 346 viSayAH pratyabhijJA'bhAve 'yadRSTamanumitaM vA tadeva prAptam' ityekakhAdhyava. sAyAbhAve pratyakSAnumAnayoH prAmANyaM na syAt ... ... pratyabhijJAbhAve nairAtmyabhAvanAbhyAsazca niSphalaH... ... ... nIlAdhanekAkArAkAntaM citrajJAnamabhyupagacchadbhiH 'sa evAyam' iti AkAradvayAkrAntaM pratyabhijJAnamapyabhyupagantavyam sa evAyamiti AkAradvayaM kathaJcitparasparAnupravezena AtmAdhikara NatayA Atmanyeva pratibhAsate... ... ... ... ... bunapunarjAtanakhakezAdivat na nirviSayA pratyabhijJA ... ... pratyabhijJAnavilope anumAnasyApravRttireva ... ... ... ... pratyabhijJAnasyAprAmANyaM hi gRhItagrAhilAt smaraNAnantarabhAvi__ khAt, zabdAkAradhAritvAdvA bAdhyamAnalAdvA? ... ... 'gosadRzo gavayaH' iti sAdRzyapratyabhijJAnaM pramANam ... ... na sAdRzyapratyabhijJAnamanumAnarUpam ; anavasthAprasaGgAt ... sadRzAkAre ca kutaH sadRzavyavahAraH ? ... ... ... ... sAdRzyapratIteH saGkalanAtmakalAt pratyabhijJAnalameva nopamAnavam sAdRzyajJAnasya upamAnatve vailakSaNyajJAnaM kinnAmakaM pramANam ? ... saMjJAsaMjJisambandhajJAnarUpamupamAnaM naiyAyikakalpitamapi na yuktam , idamasmAdUra vRkSo'yamiti jJAnayorapi pRthak pramANatA syAt / tarkasya lakSaNam ... ... ... ... ... ... upalambhAnupalambhazabdena sakRtpunaH punarvA dRDhataraM nizcayAnizcayau grAhyau na tu pratyakSA'pratyakSe ... ... ... ... tarkasyAprAmANyaM kiM gRhItagrAhivAt , visaMvAdilAdvA, pramANaviSaya 'parizodhakalAdvA? ... ... ... ... ... ... na bauddhAbhimatapratyakSapRSThabhAvino vikalpAd vyAptipratipattiH ... nAnumAnenApi vyAptigrahaNam ... ... ... ... ... yogipratyakSasyApi avicArakatayA na vyAptigrAhakatA ... ... yogijJAnaM kiM vikalpamAtrAbhyAsAt anumAnAbhyAsAdvA jAyate ? yogI parArthAnumAnena gRhItavyAptikamagRhItavyAptikaM vA paraM prati. pAdayet ? . ... ... ... ... ... ... ... nApi mAnasapratyakSAdvyAptipratipattiH / ... ... ... ... sAdhyaM ca kimagnisAmAnyam , agnivizeSaH, agnisAmAnya vizeSo vA ? UhApoha vikalpajJAnasya pratyakSaphalatve'pi anumAnalakSaNaphalahetu khAtprAmANyam ... ... ... ... ... ... ... samAropavyavacchedakalAt pramANaM tarkaH ... ... ... .... 347 348 348 349 351 351 351 351 352 352 Jain Educationa International For Personal and Private Use Only Page #133 -------------------------------------------------------------------------- ________________ - viSayAnukramaH 20 viSayAH pramANaM tarkaH pramANaviSayaparizodhakatvAt ... ... ... 352 pramANaM tarkaH pramANAnAmanugrAhakatvAt ... ... ... ... 353 tarkasyotpattau na sambandhagrahaNApekSA yena anavasthA 353 anumAnasya lakSaNam ... ... ... hetulakSaNam ... ... ... ... ... ... ... 354 bauddhAbhimatatrairUpyasya nirAsaH ... ... 354-56 trairUpyamAnaM hetorlakSaNaM viziSTaM vA trairUpyam ... ... udeSyati zakaTaM kRttikodayAdityatra trairUpyAbhAve'pi gamakalam 355 na zrAvaNavasya hetorasAdhAraNAnakAntikatA ... ... sapakSavipakSayorhi heturasattvena nizcito'sAdhAraNaH saMzayito vA ? 355 naiyAyikAbhimatapAJcarUpyasyakhaNDanam ... ... ...357-362 sAdhyAvinAbhAvilavyatirekeNa nAparamabAdhitaviSayatvamasatpratipakSavaM ___ vA samasti ... ... ... ... ... ... ... 357 bAdhAvinAbhAvayorvirodhAt ... ... ... ... ... 357 adhyakSAgamayoH kuto hetuviSayabAdhakatvam ? ... ... ... 358 ekazAkhAprabhavavAnumAnaM kuto bhrAntam-adhyakSabAdhyalAt trairUpya vaikalyAdvA? ... ... ... ... ... ... ... 358 abAdhitaviSayatvaM nizcitamanizcitaM vA hetorlakSaNam ? ... ... 358 bAdhAbhAvanizcayanibandhanaM hi anupalambhaH saMvAdo vA? ... ... 358 satpratipakSe hi pratipakSastulyabalo'tulyabalo vA syAt ? 359 atulyabalatvaM hi pakSadharmavAdibhAvAbhAvakRtamanumAnabAdhAjanitaM vA ? 359 anupalabhyamAnaniyadharmakavaM zabde tattvato'prasiddhaM na vA? ... sAdhyadharmAnvite dharmiNi tatprasiddhaM tadrahite vA ?... ... ... nityadharmAnupalabdhiH prasajyapratiSedharUpA paryudAsarUpA vA? ... ekasya hetoH yadi pakSadharmavAdyanekarUpateSyate tadA anekAntasiddhiH paraiH sAmAnyarUpo heturupAdIyate vizeSarUpo vA ubhayamanubhayaM vA ? sAmAnyarUpazcet ; tarikaM vyaktibhyo bhinnamabhinnaM vA ? ... ... abhinnazcet ; kathaJcit sarvathA vA? . ... ... ... ... paraiH kiM sAdhyate sAmAnyaM vizeSo vA ubhayamanubhayaM vA ? .... 362 naiyAyikAbhimatapUrvavadAdi-anumAnatraividhyasya nirAsaH 362-68 pUrvavaccheSavat kevalAnvayi ... ... pUrvavatsAmAnyato'dRSTaM kevalavyatireki ... ... pUrvavaccheSavatsAmAnyato'dRSTamanvayavyatireki . .... .... ... 362 bh s s s 361 361 Jain Educationa International For Personal and Private Use Only Page #134 -------------------------------------------------------------------------- ________________ 12 prameyakamalamArtaNDasya 3 3 3 WW 366 368 viSayAH avinAbhAvasya anvayena vyAptyabhAvAt nAnvayo gamakalAGgam ... 'sadasadvargaH' ityanumAne'nekalAditi hetuH kiM vyatirekAbhAvAt kevalAnvayI vipakSAbhAvAdvA? ... ... ... ... vipakSAbhAvasyaiva vipakSatA ... ... ... ... ... ... tridhA vyAptiH bahirvyAptiH, sAkalyavyAptirantarvyAptizceti ... sakalavyAptizcaidanvayaH, sA kutaH pratIyate pratyakSAdanumAnAdvA ? 365 sAdhyatvaJcAsataH karaNam , sato jJApanaM vA? ... ... ... sAtmakaM jIvaccharIraM prANAdimattvAdityayaM hetuH kutaH kevlvyti| rekI ? ... ... ... ... ... ... ... ... 366 vyatirekazca kvacit kadAcit sarvatra sarvadA vA? ... ... 367 pUrvavat kAraNAtkAryAnumAnaM zeSavat kAryAt kAraNAnumAnam sAmA nyato dRSTam-akAryakAraNAdakAryakAraNAnumAnaM sAmAnyato'vi nAbhAvAditi vyAkhyAnamapi na yuktam ... ... ... pUrvavat pUrva vyAptiM gRhIlA yadanumAnam , zeSavatparizeSAnumAnaM sAmAnyato dRSTaM viziSTavyako sambandhAgrahaNAt sAmAnyena dRSTa miti ca vyAkhyAnam asaGgatam ... ... ... ... na cAyaM pUrvavadAdibhedaH yuktaH, parizeSAdyanumAnasyApi pUrvavattvAt 368 avinAbhAvasya lakSaNam ... ... ... ... ... 369 sahabhAvasya svarUpam ... ... ... ... ... .... 369 kramabhAvasya svarUpam ... ... ... ... ... ... 369 sAdhyasya lakSaNam ... ... ... ... ... ... 369 asiddheSTAbAdhitAnAM sAdhyavizeSaNAnAM sArthakyam 369-70 asiddhavizeSaNaM prativAdyapekSayA iSTaJca vAdinaH 370 kacid dharmaH sAdhyaH kvaciJca tadviziSTo dharmI ... 371 dhArmaNo lakSaNam ... ... ... ... ... ... 371 vikalpasiddhe sattetarayoH sAdhyatA ... ... ... 371 vyAptikAle dharmaH sAdhyam ... ... ... ... ... 372 pratijJAprayogasya sArthakatA ... ... ... ... 473 pratijJAyA avacanaM kiM sAdhyasiddhipratibandhakalAt prayojanA bhAvAdvA ? * .... ... ... ... ... ... ... 373 pratijJAhetU eva anumAnAGgam ... ... ... ... ... udAharaNasya anumAnAvayavatvanirAsa:... ... ... 374-76 taddhi kiM sAdhyapratipattyarthamupAdIyate sAdhyAvinAbhAvanizcayArtha vA - vyAptismaraNArtha vA ... ... ... ... ... ... 374 374 Jain Educationa International For Personal and Private Use Only Page #135 -------------------------------------------------------------------------- ________________ viSayAH bAlavyutpattyartham udAharaNAdayopi zAstre abhyupaga myante na vAde dRSTAntopanayanigamanAnAM lakSaNAni parArthAnumAnasya lakSaNam ... vacanasyApi taddhetutvAdanumAnatvam * upalabdhyanupalabdhibhedAd dvidhA hetuH aviruddhopalabdhirvidhau SoDhA ... ... ... bhAvaH saMbhAvyata eva sahacarahetusamarthanam ... viSayAnukramaH ... Jain Educationa International ... ... ... ... ... ... ... 379 379 379 380 kAraNahetusamarthanam pUrvottaracarahetvoH samarthanam prajJAkarAbhimatasya bhAvyatItayoH kAraNatvasya nirAsaH 380-82 kRttikodayasya bhAvirohiNyudayakAryatve kathamabhUdbharaNyudayaH ityanu ... ... 906 ... ... ... ... ... ... mAnam ... atItAnAgatayorekatra kArye vyApAre ca AsvAdyamAnarasasya atIto ... raso bhAvi ca rUpaM hetuH syAt bhAvino maraNAdeH svakAle pUrvaM sattvam ariSTAdervA ? maraNAriSTayoH kAryakAraNabhAvAbhAve'pi avinAbhAvAdgamyagamaka ... ... niSidhyate viruddhAnupalabdhirvidhau tredhA kAryakAryasya aviruddhakAryopalabdhAvantarbhAvaH kAraNaviruddhakAryasya viruddhakAryopalabdhAvantarbhAvaH ... ... 990 ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... aviruddhavyApyopalabdhyAdInAmudAharaNAni viruddhopalabdhiH pratiSedhe SoDhA aviruddhAnupalabdhiH pratiSedhe saptadhA ... anupalabdhizcAtra dRzyAnupalabdhiH vivakSitA ekajJAnasaMsargipadArthAntaropalambhe yogyatayA saMbhAvito ghaTaH 930 ... ... ... ... ... ... ... ... ... 040 ... ... For Personal and Private Use Only ... 684 ... ... ... ... ... ... ... 9.0 Agamasya lakSaNam mImAMsakasammatasya vedApauruSeyatvasya nirAsaH apauruSeyatvaM hi padasya vAkyasya varNAnAM vA syAt ? vedapadavAkyAni pauruSeyANi padavAkyatvAt bhAratAdipadavAkyavat apauruSeyatvasAdhakaM ca pramANaM kiM pratyakSam, anumAnam, arthApa tyAdi vA ? ... ... ... ... ... ... ... ... 43 ... b pR0 376 377 378 378 80 380 381 382 383-84 379 385 386 386 387 388 389 389 391 391-403 391 391 391 Page #136 -------------------------------------------------------------------------- ________________ 44 prameyakamalamArcaNDasya pR0 391 392 392 392 394 394 w viSayAH anAdisattvarUpazcApauruSeyarsa kathaM pratyakSam ? ... ... ... anumAnazca karcasmaraNahetuprabhavam , vedAdhyayanazabdavAcyakhaliGga janitaM vA kAlakhasAdhanasamutthaM vA ? ... ... ... ... karturasmaraNaJca kiM kartRsmaraNAbhAvaH asmaryamANakartRkavaM vA ? ... nityaM hi vastu akartRkaM bhavati na smaryamANakartRkaM nApyasmaryamANa__ kartRkam ... ... ... ... ... ... ... sampradAyAvicchede sati asmaryamANakartRkalamapi anaikAntikam smRtipurANAdivat RSinAmAGkitAH kANvamAdhyandinAdizAkhAbhedAH kathamasmaryamANakartRkAH ? ... ... ... ... ... etAstatkRtavAttannAmabhiraGkitAH tadRSTavAt tatprakAzitavAdvA ? ... kartRsmaraNaM hi adhyakSeNAnubhavAbhAvAt chinnamUlaM pramANAntareNa vA ? 'vedArthAnuSThAnasamaye kartuH smaraNayogyatve satyapyasmaryamANakartRka khAt' ityapi anaikAntikam ... ... ... ... na ca pauruSeyatvena saha kartuH smaraNayogyatvasya virodho yena taddhetu vizeSaNaM syAt ... ... ... ... ... ... na cAyaM niyamo yadanuSTAnasamaye kartA avazyameva smarttavya iti asmaryamANakartRkatvaM vAdinaH prativAdinaH sarvasya vA ? ... ... ataH svAtantryeNa apauruSeyatvaM sAdhyate pauruSeyatvasAdhanamanumAna vA bAdhyeta? ... ... ... ... ... ... ... apauruSeyatvasya vAtantryeNa sAdhanaM prasaGgo vA ? ... ... ... bAdhApakSe kimanena pauruSeyatvasAdhakAnumAnasya svarUpaM bAdhyate viSayo vA? ... ... ... ... ... ... ... vedAdhyayanavAcyavaM kiM nirvizeSaNaM kasmaraNavizeSaNaviziSTaM vA apauruSeyatvaM sAdhayet ? ... ... ... ... ... apauruSeyatvaM kimanyataH pramANAt pratipannamata eva vA? ... kaJasmaraNaM vizeSaNaM kimabhAvAkhyaM pramANam arthApattiranumAnaM vA ? kAlazabdAbhidheyatvAddhetorapi na apauruSeyatvasiddhiH ... ... nApi Agamato'pauruSeyatvam ... ... ... ... ... upamAnAdapi nApauruSeyatvasiddhiH ... ... ... ... ... apauruSeyatvaM vinAnupapadyamAno'rthaH kimaprAmANyAbhAvalakSaNaH, atIndriyArthapratipAdanasvabhAvo vA, parArthazabdoccAraNarUpo vA? apauruSeyatvaM prasajyapratiSedharUpaM paryudAsakhabhAvaM vA? ... ... paryudAsapakSe sattvaM kiM nirvizeSaNam anAdivizeSaNaviziSTaM vA'pau ruSeyazabdAbhidheyaM syAt ? ... ... ... ... .... 396 399 399 399 400 Jain Educationa International For Personal and Private Use Only Page #137 -------------------------------------------------------------------------- ________________ viSayAnukramaH . 400 401 401 402 404 viSayAH vedaH vyAkhyAtaH avyAkhyAto vA khArthapratItiM kuryAt ? ... vyAkhyAnamapi khatA, puruSAdvA ? ... ... ... ... ... vyAkhyAtA cAtIndriyArthadraSTA tadviparIto vA? ... ... ... manvAdInAM prajJAtizayazca khataH, vedArthAbhyAsAtU, adRSTAt , : brahmaNo vA syAt ?. .... ...... .... ..... ... .... azrutakAvyAdivat vedArthasya saMvAditve vyAcikhyAsitArthaniyamo na __ syAt anekArthavAcchabdAnAm ... ... ... ... ... nararacitaracanAviziSTakhAt pauruSeyo vedaH . ... ... ... 402 zabdanityatvavAdaH ... ... ... ... ... ... 404-27 (mImAMsakasya pUrvapakSaH) zabdasya nityatvaM khArthapratipAdakakhAnyathAnupapatteH ... ... ... ... ... ... ... 404 sambandhAvagamazca pramANatrayasampAdyaH ... ... ... ... sAdRzyAdApratipatteH ... ... ... ... ... ... 405 sAdRzyAdarthapratItau bhrAntaH zAbdaH pratyayaH syAt / ... 405 galAdInAM vAcakatvaM gAdivyatInAM vA? ... ... ... 405 vyaktInAM vAcakatve kiM gAdivyaktivizeSo vAcako vyaktimAnaM vA ? 405 vyaktimAtraJca sAmAnyAntaHpAti vyaktyantabhUtaM vA? ... ... 405 na vibhinnadezAditayopalabhyamAnakhAd gakArAdInAM nAnAsam; ' anekapratipatRbhiH bhinnadezAditayopalabhyamAnAdityenAnekAntAt vibhinnadezAditayopalambhazca vyaJjakadhvanyadhInaH ... ... ... nApyekena bhinnadezopalambhAt ghaTAdivannAnAlam ; AdityenaivAne__kAntAt ... ... ... ... ... ... ... kumAriloktA pratibimbanirAkaraNaparA carcA . .... .... ... pratyabhijJApratyakSeNa ca eka eva zabdaH pratIyate ... ... 409 ( uttarapakSaH) dhUmAdivadanityasyApi zabdasyAvagatasambandhasya - sAdRzyato'rthapratipAdakatvasaMbhavAt ... ... ... sAdRzyasya svarUpaM vyaktibhyo bhinnamabhinnaJca pratIyate ... ... lakSitalakSaNayA vizeSapratipattizca ayuktA ... ... ... 411 sAmAnyAdvizeSaH pratiniyatena rUpeNa lakSyeta sAdhAraNena vA? ... jAtivyaktayozca sambandhastadA pratIyate pUrva vA ?.... ... ... 412 jAtirvyaktiniSTheti pratyakSeNa pratIyate anumAnena vA? ... ... 412 varNeSvapi anugatapratyayasya bhAvAt varNavamasti ... ... ... 413 aneko gozabdaH ekenaikadA vibhinnadezAditayopalabhyamAnakhAt ... ghaTAdivat . ... ... ... ... ... ... ... 406 407 . 409 411 413 Jain Educationa International For Personal and Private Use Only Page #138 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 414 414 415 415 416 418 418 419 420 viSayAH na udAttAdayo vyajJakadharmA api tu zabdadharmA eva ... ... buddhitIvratvaJca kiM-mahattvarahitasyArthasya mahattvenopalambhaH, yathAva- . : sthitasyAtyantaspaSTatayA vA grahaNam ?... ... ... ... tAlvAdInAM vyajakatve taddharmopetasya zabdasya niyamenopalabdhirna - syAt ............................ ............ ... dhvanayaH zrotraprAhyA na vA? ... ... ... ... ... kiM kAraNAnuvidhAyitvamalpalamahattvayoH khabhAvasiddhabAdasiddham , * svabhAvatastadrahitakhAt kAraNakRte te na staH? ... ... dhvanayazca pratyakSeNa anumAnena arthApattyA vA pratipannAH ? : ... viziSTasaMskRtyanyathAnupattaH dhvanayaH santi ityapi na yuktam ... zabdasaMskArapakSe ko'yaM zabdasaMskAraH-zabdasyopalabdhiH, tasyA smabhUtaH kvacidatizayaH, anatizayavyAvRttiH, kharUpaparipoSaH, .. vyaktisamavAyaH, tadhaNApekSagrahaNatA, vyaJjakasannidhAnamAtram , AvaraNavigamo vA ? ... ... ... ... ... ... vyaJjakaiH kiM kriyate yena te tainiryamenApekSate-yogyatA; kimAtmanaH, __ zabdasya, indriyasya vA ? ... ... ... ... ... na hi digAdyapekSayA grahaNamiSyate api tu zravaNAntargatatvena ... AvaraNavigamaH saMskArastu tadA syAt yadi AvaraNaM kutazcitpra- siddhyet ... ... ... ... ... ... ... vyomavyApinaH bahavazcedAvArakAH; te kiM sAntarA nirantarA vA? kacidAvaraNavigame sarvatra AvaraNavigamAt sarvazabdazrutiH syAt abhinnadeze'bhinnendriyagrAhye cAvArye AvaraNabhedasyAbhivyaJjakame dasya cApratIteH ... ... ... ... ... ... jalasekAdayo na bhUmigandhasya vyaJjakA api tUtpAdakA eva ... indriyasaMskArapakSe sakRtsaMskRtaM zrotraM yugapannikhilavarNAn zRNuyAt ubhayasaMskArapakSe ubhayadoSaH . .... ... ... ... ... jale ca upalabhyamAnAnAmAdityapratibimbAnAmanekalAt ... jalAdityAdilakSaNasAmagrIvazAt mukhAdipratibambaM samutpadyate ... zabdasya gamanAgamanapakSabhAvino doSAH vyajakavAyvAgamane'pi samAnAH . ... ... ... ... ... ... ... sahajayogyatAvazAt zabdasya arthapratipAdakalam .... ... hastasaMjJAdivacchabdArthasambandhasya anityatve'pi arthapratipatti hetutA ... ... ... ... ... . .... . ... ... zabdArthasambandhasya nityatve'pi tadabhivyaktI anavasthAdoSastulyaH . 421 421 421 423 423 423 424 425 425 425 427 428 428 429 Jain Educationa International For Personal and Private Use Only Page #139 -------------------------------------------------------------------------- ________________ viSayAnukramaH bwd y m . s s s 430 s 430 s 430 khy 431 431 viSayAH saMketazca atIndriyajJAnavikalapuruSAzritaH, sa cAnyathApi saMketaM ... kuryAt ........... ................ ... ... ... vedaH nityasambandhavazAdekArthaniyataH anekArthaniyato vA ? ... ekArthaniyatazca kimekadezena sarvAtmanA vA ... ... ... ekadezena cet ; sakimekadezaH abhimataikArthaniyataH anabhimatai* kArthaniyato vA? ... ... ... ... ... ... abhimatArthekaniyatazcet kiM puruSAtsvabhAvAdvA? ... ... ... sambandhazca aindriyaH atIndriyaH anumAnagamyo vA ? ... ... anumAnagamyatve liGgam-jJAnam , arthaH, zabdo vA syAt ? ... bauddhAbhimatasya apohasya nirAsaH ... ... ... 43 arthavantaH zabdAH nArthAbhAve dRzyante ato na anyApohamAtrAbhi.. dhAyakAH ..... ... ... ...... ... .... ... yatnataH parIkSitaH zabdo'rthavattvetaratAM na vyabhicarati ... ... anyApohAbhidhAyitve pratItivirodhaH gavAdizabdebhyo hi vidhi rUpeNa pratyayaH samutpadyate ... ... ... ... ... ekena gozabdena ca vidhiniSedhadvayaM na syAt ... ... ... prathamaJca gozabdazravaNAdagauriti pratIyeta ... ... ... apohalakSaNaM sAmAnyaM paryudAsarUpaM prasajyarUpaM vA vAcyaM syAt ? azvAdinivRttilakSaNazca ko bhAvo'bhipretaH ? ... ... ... apohavAdinAM mate vibhinnasAmAnyavAcinA zabdAnAM zAbaleyAdi vizeSazabdAnAJca paryAyavAcilaM syAt ... ... ... apohyabhedAdapi na zabdabhedaH prameyAbhidheyAdizabdAnAmapravRtti prasaGgAt ... ... .... ... ... ... ... kathaJca sadRzapariNAmAbhAve zAvaleyAdInAmeva agopohAzrayalaM na ___ tu karkAdyazvavyaktInAmiti ... ... ... ... ... na cApohe saMketaH saMbhavati ... ... ... ... ... apohapratipattau ca itaretarAzrayaH ... ... ... ... ... apohapakSe ca nIlotpalAdau vizeSaNavizeSyabhAvo na syAt ? apohazca na kasyacidvizeSaNaM khAkArAnuraktabuddhyanutpAdakatvAt ... vastubhUtaM sAmAnyaM zabdaviSayaH ... ... ... ... ... apoho vastu apohyatvAt ... ... ... apohAnAM parasparato vailakSaNyamavailakSaNyaM vA syAt ? ... ... vibhinnasAmAnyavAcinAM zabdAnAM parasparato'pohabhedaH vAsanAbheda. nimittaH vAcyApohabhedanimitto vA ?... ... ... ... 431 431 432 432 433 434 s s 435 436 s s 438 436 Jain Educationa International For Personal and Private Use Only Page #140 -------------------------------------------------------------------------- ________________ 48 viSayAH ataH apohayoH na gamyagamakabhAvaH avastulAt apohaH vAcyosvAcyo vA ? vAcyospi vidhirUpeNa anyavyAvRttyA vA ? nAnyApohaH ananyApoha ityatra vidhirUpameva vAcyamupalabhyate vijAtIyavyAvRttArthAnubhavakrameNa jAyamAnavikalpa pratibimbe'nyApohasaMjJAkaraNe'pi sa vikalpaH pAramArthikArthagrAhI abhyupagantavyaH zabdAdarthe pratipattipravRttiprAptipratIteH sa eva zabdArtho na tu ... Jain Educationa International prameyakamalamArttaNDasya 0-40 ... ... ... ... ... ... vikalpapratibimbamAtram zabdAnAM pratiniyatArthe pravartakatvAt vastubhUtArthaviSayatA zabdasya arthavAcakatvam ( bauddhasya pUrvapakSa: ) akRtasamayA dhvanayo'rthAbhidhAyakAH kRtasamayA vA ? dvitIyapakSe saMketaH- svalakSaNe, jAtau tadyoge, jAtimatyarthe, ... , kAre vA ? ... samayaH utpanneSu kriyate anutpanneSu vA ? ... ( uttarapakSaH) sAmAnyavizeSAtmanyarthe saGketo'bhyupagamyate na jAtyAdimAtre samAnapariNAmApekSayA vyaktiSu saMketaH saMbhavati sadRzapariNAmAbhAve anyavyAvRttereva niyamayitumazakyatvAt zabdena cArthasya aspaSTAkAratayA pratibhAsaH, ataH spaSTapratipattyarthaM cakSurAdInAmupayogaH atItAnAgatAdAvapi svakAle sattvavatyarthe saMvAdAt zabdasya ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... 040 .... 0.00 ... ... .. .... ... ... ... ... ... ... ... ... ... ... prAmANyam sAmagrIbhedAdeva vizadetarapratibhAsabhedo na tu viSayabhedAt anyadevendriyagrAhyamiti zabdena kazcidartho'bhidhIyate na vA ? ... sAkSAdindriyAgocaratve yadi pAramparyeNa tadviSayatA tadA tajjA pratItiH kimindriyajapratItitulyA, tadvilakSaNA vA ? dAhazabdena ca kimagniH uSNasparzaH rUpavizeSaH sphoTaH taddukhaM vA'bhipretam ? .. yadi cAbhAvo'bhidhIyate bhAvo nAbhidhIyate tadA katham apUrve svargAdau dharmAdau vA sugatavAkyAt pratipattiH ... ... ... ... ... zabdasya arthAvAcakatve satyetaravyavasthA'bhAvaH parArthAnumAna vAkyasya arthagocaratve kathaM tato'mitArthasiddhiH ?... sakalavacasAM vivakSAmAtraviSayatve sarvaM zabdavijJAnaM pramANaM syAt For Personal and Private Use Only 050 buddhyA ... ... ... ... ... ... 080 200 440 440 440 441 441 442 442 442-451 442 442 443 444 445 445 446 446 447 447 44. 448 448 449 449 449 Page #141 -------------------------------------------------------------------------- ________________ viSayAnukramaH pra. 449 vA va 451 viSayAH arthavyabhicAravat vivakSAvyabhicArasyApi darzanAt kathaM zabdAH vivakSAmapi pratipAdayeyuH ... ... ... ... ... bahirarthe pratipattipravRttiprAptyAdipratIteH na vivakSAyAstadadhirUDhArthasya vA vAcakaH zabdaH ... ... ... ... ... ... 449 kiM zabdoccAraNecchAmAnaM vivakSA, anena zabdenAmumathaM pratipAda yAmi ityabhiprAyo vA vivakSA? ... ... ... ... 450 kiM samayAnapekSaM vAkyaM vivakSAM gamayati samayasApekSaM vA? ... skhalakSaNasya anirdezyatvaM hi tacchabdenApratipAdya ucyeta pratipAdya vA? 450 vikalpapratibhAsyanyApohagatA vAcyatA vastuni pratiSidhyate vastugatA vAcyatA? ... ... ... ... ... ... ... 451 sphoTavAda: ... ... ... ... ... ... ... 451-57 (vaiyAkaraNAnAM pUrvapakSaH) varNA hi samastA vyastA vA tadvAcakAH? na antyavarNasya pUrvavarNAnugRhItasya arthapratipAdakatvam ... ... antyavarNAnugraho hi antyavarNa prati janakatvam arthajJAnotpattI sahakAritvaM vA ? ... ... ... ... ... ... 450 saMvedanaprabhavasaMskArAzca khotpAdakavijJAna viSayasmRtihetavo nArthA ntarasmRtividhAtAraH ... ... ... ... ... ... na ca pUrvavarNAnapekSasyaiva antyavarNasya vAcakatA ... ... ... 452 zrotravijJAne cAsau sphoTaH niravayavo'kramazca pratibhAsate 452 nityazcAsau sphoTo'bhyupagantavyaH ... ... ... ... (uttarapakSaH) pUrvavarNadhvaMsaviziSTAdanyavarNAdarthapratItiH... ... pUrvavarNavijJAnAbhAvaviziSTaH tajanitasaMskArasavyapekSo vA'ntyavoM vAcakaH ... ... ... ... ... ... ... pUrvavarNavijJAnaprabhavasaMskArANAm antyavarNaM prati sahakArikhasya praNAlI ... ... ... ... ... ... ... kSayopazamavazAca avinaSTA eva pUrvavarNasaMvidaH tatsaMskArAzca antyavarNasaMskAraM kurvanti ... ... ... ... .... 453 pUrvasmRtisavyapekSo vA'ntyo varNoM vAcakaH ... ... ... 454 varNA hi kiM samastAH sphoTaM vyaJjayanti vyastA vA? ... ... 454 pUrvavarNaiH sphoTasya saMskAraH kiM vegarUpaH, vAsanArUpaH, sthitasthA__ pakAkhyo vA vidhIyate? ... ... ... ... ... 454 saMskArazca sphoTasvarUpaH taddharmoM vA? ... ... ... ... pUrvavaNaH sphoTasaMskAraH ekadezena kriyate sarvAtmanA vA? ... 456 sphoTasaMskArazca sphoTaviSayasaMvedanotpAdanam AvaraNApanayanaM vA ? 5 . Jain Educationa International For Personal and Private Use Only Page #142 -------------------------------------------------------------------------- ________________ 50 prameyakamalamArtaNDasya 459 viSayAH cidAtmavyatirekeNa anyasya sphoTasyApratItiH, padavAkyAvaraNakSayopazamaviziSTazcidAtmaiva padavAkyasphoTaH ... ... 456 vAyubhyo'pi na sphoTAbhivyaktiH ... ... ... ... ... evaJca zabdasphoTavad gandhAdisphoTo'pyabhyupagantavyaH ... 457 hastapAdakaraNamAtrikAGgahArAdisphoTo'pi svIkAryaH 457 zabdasphoTavat pada-vAkyalakSaNavicAraH 458-60 parasparApekSavarNAnAM nirapekSaH samudAyaH padam ... 458 nirAkAsavaM hi pratipatRdharmaH vAkyeSvadhyAropyate ... 458 parasparApekSapadAnAM nirapekSaH samudAyo vAkyam ... ... prakaraNAdigamyapadAntarasApekSasyApi vAkyatvam ... ... ... 458 'AkhyAtazabdaH saMghAtaH' ityAdi dazavidhamapi vAkyanna ghaTate AkhyAtazabdaH padAntaranirapekSaH sApekSo vA vAkyam ? ... sApakSetve kvacinnirapekSo na vA ? ... ... ... ... .... saMghAto'pi dezakRtaH kAlakRto vA? ... ... 459 kAlakRtapakSe'sau varNebhyaH abhinnaH bhinno vA ? ... 459 abhede sarvathA kathaJcidvA ? ... ... ... ... vuddhirapi bhAvavAkyaM dravyavAkyaM vA syAt ? ... ... 460 anusaMhRteH anubhavarUpatayA bhAvavAkyatvamiSTameva ... ... 460 prAbhAkarAbhimata-anvitAbhidhAnavAdasya nirAsaH ... 461-63 yadi devadattapadenaiva itarArthAnvitadevadattasya pratItiH tadA dvitI___ yAdipadoccAraNaM vyartham... ... ... ... ... ... yAvanti vA padAni tAvatAM vAkyatvam ... ... ... ... gamyamAnasyApi abhidhIyamAnavat padArthatvAt ... ... ... 462 padaprayogaH padArthapratipattyarthaH vAkyArthapratipattyoM vA vidhIyate ? vizeSyapadaM vizeSaNasAmAnyenAnvitaM vizeSyamabhidhatte, vizeSaNa vizeSeNa tadubhayena vA'nvitam ? ... ... ... ... bhATTAbhimata-abhihitAnvayavAdasya nirAsaH ... ... 464 padairabhihitA arthAH zabdAntarAdanvIyante buddhyA vA ? ... ... 464 iti tRtIyaH pricchedH| 463 466 sAmAnyavizeSAtmA'rthaH pramANasya viSayaH ... ... anuvRttavyAvRttapratyayagocaratvAt utpAdavyayadhrauvyalakSaNapariNAmenA thakriyopapattezca... ... ... ... ... ... ... 466 Jain Educationa International For Personal and Private Use Only Page #143 -------------------------------------------------------------------------- ________________ viSayAnukramaH pR0 466 467 467 467 468 468 469 469 469 viSayAH tiryagRrvatAbhedAt dvividhaM sAmAnyam ... ... ... sadRzapariNAmasya tiryakusAmAnyatA ... ... ... bauddhAbhimatasAmAnyasya nirAsaH... ... ... ekendriyAdhyavaseyatvAjAtivyaktyorabhede vAtAtapAdAvapyabhedaprasaGgaH dUrAdUrdhvatAsAmAnyameva ca pratibhAsate na sthANupuruSavizeSau adUre'pi sAmAnyasya vizadapratibhAso bhavati ... ... ... anugatapratyayasya pratiniyatasya bahiHsAdhAraNanimittavyatirekeNA nupapatteH ... ... ... ... ... ... ... atatkAryakAraNavyAvRttirapi sadRzapariNAmAbhAve na kvacideva niya mayituM zakyate ... ... ... ... ... ... anugatapratyayasya sAmAnyamantaraNaiva bhAve vyAvRttapratyayo'pi vize SavyatirekeNaiva syAt ... ... ... ... ... ... nApyekakAryatAsAdRzyena vyaktInAmekakhAdhyavasAyaH ... ... nApyanubhavAnAmekaparAmarzapratyayahetutvamukhenaikavaM taddhatulAca vyaktI nAmekatetyupacaritopacAraH ghaTate ... ... ... ... sAmAnyaM hi anityAsarvagatakharUpaM na tu sarvagata nityaikasvabhAvam ... ... ... ... ... ... nityasarvagatatve arthakriyA'yogAt ... ... ... ... khaviSayajJAnajanane kevalasAmAnyasya vyApAraH vyaktisahitasya vA? vyaktisahitasya cet ; pratipannAkhilavyaktisahitasya apratipannAkhila vyaktisahitasya vA? ... ... ... ... ... ... prathamapakSe tasya tAbhirupakAraH kriyate na vA? ... ... ... sAmAnyena sahaikajJAnajanane vyaktInAM kimAlambanabhAvena vyApAro' dhipatitvena vA? ... ... ... ... ... ... sAmAnyaM sarvasarvagataM khavyaktisarvagataM vA? ... ... ... vyaktyantarAle'nupalambhaH kimavyaktatvAt vyavahitatvAt dUrasthitatvAt adRzyatvAt khAzrayendriyasambandhavirahAt AzrayasamavetarUpAbhAvAdvA? ... ... ... ... ... ... ... khavyaktisarvagatatve anekavaprasaGgaH ... ... ... ... ekatra vartamAnasyAnyatra vRttiH taddeze gamanAt piNDena sahotpAdAt taddeze sadbhAvAdaMzavattayA vA syAt ? ... ... ... ... pUrvapiNDaparityAgena tattatra gacchet aparityAgena vA? ... ... sAmAnyavizeSayostAdAtmyavAdino bhATTasya nirAsaH vyaktivatsAmAnyasyApi asAdhAraNatvamutpAdAdiyogikhaJca syAt ... 470 470 470 471 471 471 472 472 473 473 473 Jain Educationa International For Personal and Private Use Only Page #144 -------------------------------------------------------------------------- ________________ 52 prameyakamalamArtaNDasya 0 474 476 477 477 478 viSayAH anugatapratyayasya sadRzapariNAmahetukatayA vyavasthitatvAt ... sAmAnyasya nityaikarUpasya sarvAtmanA bahuSu parisamAptatve sarvavyaktI_nAmekalaM sAmAnyasya vA'nekavaM syAt ... ... ... udyotakaroktasya vizeSakatvAditi hetoH nirAsaH ... ... kiM yatrAnugatajJAnaM tatra sAmAnyaM yatra vA sAmAnyaM tatrAnugatajJAnamiti ? ... ... ... ... ... ... ... 476 na cAbhAve sattAkhyaM mahAsAmAnyam ... ... ... ... 477 pAcakAdiSu sAmAnyAbhAve'pi anugatajJAnopalambhAt ... ... pAcake nimittAntaraJca kiM karma karmasAmAnyaM zaktirvyaktirvA syAt ? kamopi nityamanityaM vA ? ... ... ... ... ... ... karmasAmAnyaM hi karmAzritaM karmAzrayAzritaM vA ? ... ... ... 478 zaktizca pAcakAdanyA ananyA vA? ... ... ... ... 478 pAcakatvaJca dravyotpattikAle vyaktamavyaktaM vA? ... ... ... pAcakatvasya pAkakriyAtaH prAk dravyasamavAyadharmaH asti na vA ? abhivyaktizca dravyeNa kriyayA ubhAbhyAM vA? ... ... kiM goSveva gotvaM goSu gokhameva goSu gotvaM vartata eva ? ... vibhinna hi prativyakti sadRzapariNAmalakSaNaM sAmAnyam ... ... 479 dvividho hi vastudharmaH parApekSaH, parAnapekSazca ... ... ... sAdRzye'pi sAmAnye zabalaM dRSTvA dhavale sa evAyaM gauriti pratyayaH ekatvopacArAt ghaTate ... ... ... ... ... ... 481 vibhinnasAmAnyavAdinaH tena samAno'yamiti pratyayo na syAt ... 481 samAnapariNAme nAnyaH samAnapariNAmaH yenA'navasthA ... ... 481 nityaikabrAhmaNatvajAtinirAsaH ... ... ... ... 482-87 (naiyAyikAdInAM pUrvapakSaH) brAhmaNo'yaM brAhmaNo'yamiti pratyakSata evAsya pratipattiH ... ... ... ... ... ... 482 pitrAdibrAhmaNyajJAnapUrvakopadezasahAyA vyaktizcAsya vyakSikA ... padatvAt hetoH vyaktivyatiriktaikanimittAbhidheyasambaddhaM brAhmaNa padam ... ... ... ... ... ... ... ... 482 varNavizeSayajJopavItAdivyatiriktanimittanibandhanaM brAhmaNa iti jJAnaM tannimittabuddhivilakSaNatvAt ... ... ... ... ... 482 'brAhmaNena yaSTavyam' ityAdyAgamAccAsau pratIyate ... ... ... 482 (uttarapakSaH) pratyakSAddhi nirvikalpakAt , savikalpAdvA tatpratItiH ? 482 pitrAdibrAhmaNyajJAnaJca pramANamapramANaM vA? ... ... .... brAhmaNazabdasyaupAdhikasya kiM pitroraviplutatvaM nimittaM brahmaprabhavatvaM vA? ... ... ... ... ... ... ... ... 483 480 482 483 Jain Educationa International For Personal and Private Use Only Page #145 -------------------------------------------------------------------------- ________________ viSayAnukramaH 483 484 486 486 viSayAH kriyAvilopAt zUdrAnnAdezca jAtilopAbhyupagame tadavilopAdiniba.. ndhanaiva brAhmaNyajAtiH svIkaraNIyA ... ... ... ... brahmavyAsavizvAmitrAdInAM brAhmaNapitrajanyakhAt kathaM brAhmaNyaM syAt ? 484 brahmamukhAjjAto brAhmaNaH ityapi na yuktam ... ... ... 484 brahmaNo brAhmaNyamasti vA na vA ?... ... ... ... ... asti cet kiM sarvatra mukhapradeza eva vA ? ... ... ... 484 brAhmaNa eva tanmukhAjjAyate tanmukhAdevAsau jAyeta? ... ... 444 brAhmaNyajAtinizcaye hi AkAravizeSo nimittamadhyayanAdikaM vA ? 485 padalAditi hetuzva kAlAtyayApadiSTaH ... ... ... aprasiddhavizeSaNazca pakSaH vyaktivyatiriktanimittasya asiddheH ... 485 padavAditi hetuH AkAzAdipadenAnaikAntikaH ... ... ... 485 nagarAdau ca vyaktivyatiriktaikanimittAbhAve'pi anugatajJAnopa. labdheH .... ... ... ... ... ... ... ... tataH kriyAvizeSayajJopavItAdicihnopalakSite vyaktivizeSe eva ___ tapodAnAdivyavahAraH, tannimittaiva ca varNAzramavyavasthA ... jAteH pavitratAhetule vezyApATakAdipraviSTAnAM brAhmaNInAM nindA na syAt ... ... ... ... ... ... ... kriyAbhraMzAt jAtivilope kriyAta eva brAhmaNyam siddham ... brAhmaNavaM jIvasya zarIrasya ubhayasya vA saMskArasya vA vedAdhyaya. nasya vA? ... ... ... ... ... ... ... 487 saMskArAt prArabrAhmaNabAlasya brAhmaNavamasti na vA? ... ... 487 UrdhvatAsAmAnyasya svarUpam ... ... ... ... 488 kSaNabhaGgavAda: ... ... ... ... ... ... ... 488-504 pratyakSeNaiva arthAnAmanvayirUpasya pratItiH ... ... ... 488 buddheH kSaNikale'pi pratipatturakSaNikalAt kAlatrayAnuyAyirUpAyAH sthiteH pratipattiH ... ... ... ... ... ... na ca dravyagrahaNe atItAdyavasthAnAM tato'bhinnalAdrahaNaprasaMgaH; abhedasya grahaNaM pratyanaGgalAt ... ... ... ... Atmano nityatvAbhAve madhyakSaNasya pUrvottarakSaNayorabhAvarUpasya kSaNikavasya pratItirapi na syAt ... ... ... ... sthAsnutA hi pUrvottarayoH madhye madhyasya vA pUrvottarayoH sadbhAvaH, ataH sA tattatkSaNagrA hijJAnenaiva pratIyate ... ... ... na hi trikAlena nityatA kriyate api tu vastusvabhAvaiva sA ... 490 atItAdisamayasya ca khata eva atItAdirUpatA tatsambandhAcca athAnAmatItAdikharUpakham ... ... ... ... .. 491 446 488 489 49. 490 Jain Educationa International For Personal and Private Use Only Page #146 -------------------------------------------------------------------------- ________________ 54 prameyakamalamArtaNDasya pR. 491 492 492 492 493 3 493 493 494 494 viSayAH anuvRttAkAre pratipanne apratipanne vA vizeSapratibhAsaH tadbAdhakaH ? na hi pratyakSeNa kSaNakSayAvabhAsaH ... ... ... ... ... nApi sadRzAparAparotpattivipralambhAdekakhabhAnam ... ... kSaNakSathAvagame khabhAvahetoApAraH kAryahetorvA ? ... ... vinAzaM pratyanyAnapekSalAditi hetuzcAsiddhaH; mudrAdyapekSavAt ghaTa nAzasya ... ... ... ... ... ... ... anyAnapekSavamAnaM hetuH tatsvabhAvale sati anyAnapekSavaM vA ?... ahetukopi vinAzaH mudgarAdivyApArAnantaramupalabhyamAnaH tadaivA_bhyupagantavyo nodayAnantaram ... ... ... ... udayAnantaradhvaMsikhaM bhAvAnAmanyena dhvasaMsthAsaMbhavAdabhidhIyate pramANAntarAdvA ? ... ... ... ... ... ... bhAvahetoreva tatpracyutihetukhe kimasau bhAvajananAtprAk tatpracyuti janayati uttarakAlaM vA samakAlaM vA ?... ... ... ... na ca mudrAdInAM kapAlotpAde vyApAraH kintu vinAza eva ... ghaTAdeH mudrAdikamapekSya asamartha-tara-tamakSaNotpAdane mudgarAdinA ghaTasya kazcit sAmarthya vidhAto vidhIyate na vA ? ... ... vinAzakahetuvyApArAnantaraM zatrumitradhvaMse sukhaduHkhAnubhavanAdati rikto vinAzaH sahetuka eva khIkAryaH ... ... ... abhAvasyArthAntarakhAnabhyupagame kiM ghaTa eva pradhvaMsaH, kapAlAni, padArthAntaraM vA? ... ... ... ... ... ... kapAlakAle 'saH na' iti zabdayoH bhinnArthalamabhinnArthakhaM vA.... anyAnapekSatayA ca sthitirapi svabhAvata eva kinna syAt ? ... ahetukavinAzAbhyupagame utpAdasyApyahetukalaM kinna syAt ? ... kAryakAraNayo utpAdavinAzau na sahetukAhetuko kAraNAnantaraM saha bhAvAdrUpAdivat ... ... ... ... ... 'sattvAt' hetorapi na kSaNikatvasiddhiH ... ... ... ... nApi vidyudAdeH niranvayA santAnocchittiH ... ... vipakSe nitye sattvasya bAdhakaM pratyakSamanumAnaM vA? ... ... kramayogapadyAbhyAmarthakriyAvirodhAdapi na nityAt sattvavyAvRttiH sattvanityatvayorhi sahAnavasthAnalakSaNo virodhaH syAt parasparapari___ hArasthitirUpo vA ? ... ... ... ... ... ... ekAntanityavadanitye'pi kramAkramAbhyAmarthakriyAvirodhAt sattvA__bhAvaH syAt ... ... ... ... ... ... ... kSaNikaM vastu vinaSTaM satkAryamutpAdayati avinaSTamubhayarUpamanubhaya rUpaM vA? ... ... ... ... ... ... .... 495 492 495 . 497 497 498 498 498 Jain Educationa International For Personal and Private Use Only Page #147 -------------------------------------------------------------------------- ________________ viSayAnukramaH 0 0 0 503 viSayAH niranvayavinAze upAdAna-sahakArivyavasthApAyaH ... ... .. upAdAnasya hi svarUpaM kiM vasantatinivRtto kAryajanakatvam anekasmAdutpadyamAne kArye khagatavizeSAdhAyakavaM samanantara pratyayatvaM niyamavadanvayavyatirekAnuvidhAnaM vA? ... ... prathamapakSe kathaJcitsantAnanivRttiH sarvathA vA ? ... ... ... dvitIye svagatakatipaya vizeSAdhAyakatvaM sakalavizeSAdhAyakatvaM vA? kArye kAraNasya sarvAtmanA samatvamekadezena vA? ... ... ... anantaratvaJca dezakRtaM kAlakRtaM nA? ... ... ... ... niranvayavinAze'nvayavyatirekAnuvidhAnamapi na ghaTate ... ... 502 arthakriyAlakSaNaM sattvamityatra lakSaNazabdaH kAraNArthaH kharUpArthaH jJApakArtho vA syAt ? ... ... ... ... ... sattvAt hi kSaNasthAyitArUpaM kSaNikatvaM sAdhyeta kSaNAdUrdhvamabhAvo vA? ... ... ... ... ... ... ... ... 504 kRtakalAdapi na kSaNikakhasiddhiH ... ... ... ... ... 504 sambandhasadbhAvavAdaH ... ... ... ... ... 504-520 (bauddhAnAM pUrvapakSaH) sambandho'rthAnAM pAratacyalakSaNaH rUpazleSakhabhAvo vA syAt ... ... ... ... ... ... 504 Aye kimasau niSpannayoraniSpannayovA ? ... ... ... ... nairantaryasya antarAlAbhAvarUpatayA sambandhalavirodhAt ... 505 rUpazleSaH sarvAtmanA ekadezena vA syAt ? ... 505 ekadezena cet ; te dezAstasya AtmabhUtAH parabhUtA vA ? 505 parApekSaiva sambandhaH, yazcApekSate bhAvaH svayaM san asanvA? sambandhaH sambandhibhyAM bhinno'bhinno vA? ... ... ... 505 ekena sambandhena saha tayoH sambandhinoH kaH sambandhaH? 505 kAryakAraNabhAvo'pi kAryakAraNayorasahabhAvatastaniSTho na saMbhavati 506 nApi kArye kAraNe vA krameNAsau kAryakAraNabhAvaH vartate... ... nApi ekArthAbhisambandhAt kAryakAraNatA ... ... ... 507 anvayavyatirekAveva kAryakAraNatA; tAbhyAM tatprasAdhanaM tu saMketa' karaNAya ... ... ... ... ... ... ... 508 kAryakAraNabhUto'rtho bhinnaH abhinno vA ? ... ... ... 500 saMyogyAdInAmapi parasparopakAryakArakabhAvAbhAvAna saMyogAdi___ sambandhAH ghaTante ... ... ... ... ... .. kAryakAraNabhAvasya pratipannasya apratipannasya vA sattvaM siddhyet ?... 511 Adye pratyakSeNa pratyakSAnupalambhAbhyAm anumAnena vA tatpratipattiH? 511 509 Jain Educationa International For Personal and Private Use Only Page #148 -------------------------------------------------------------------------- ________________ 56 viSayAH pratyakSeNa cet; agnikharUpaprAhiNA, dhUmakharUpagrAhiNA, ubhaya svarUpaprAhiNA vA ? nApi smaraNApekSamindriyaM kAryakAraNabhAvagrAhakam anvayavyatirekAbhyAM kAryakAraNabhAvanizcaye vaktRtvasya asarvajJatvena ... 633 vyAptiH syAt kAryakAraNabhAvaH akhiladhUmAminiSThatayA jJAtuM na zakyate kAraNatvaM hi kAryotpAdanazaktiviziSTatvaM na ca zaktiH pratyakSAvaseyA ( uttarapakSaH ) sambandhasya tantupaTAdau pratyakSata eva pratIteH rajjuvaMzadaNDAdInAmAkarSaNAdyanyathAnupapattezcAsti sambandhaH vizliSTarUpatA parityAgena saMzliSTarUpatayA pariNatiH hi sambandhaH sa ca sambandhaH kvacidanyonya pradezAnupravezataH kvacicca pradeza ... ... ... saMzliSTatAmAtreNa paramANUnAzavattve aMzazabdaH svabhAvArthaH avayavArtho vA syAt ? kathaJcinniSpannayozca sambandho'bhyupagamyate pAratantryAbhAve sambandhasyAbhAve pAratantryeNa vyAptaH sambandhaH kvacit prameyaka malamArttaNDasya Jain Educationa International ... ... ... ... ... ... ... ... ... 900 ... 800 prasiddho na vA ? azakyavivecanakharUpaH kathaJcidekatvApattirUpo vA rUpazleSo'bhyu ... ... ... ... ... ... ... pagamyate kAraNaM hi kiJcitsahabhAvi kiJcittu kramabhAvi kAryakAraNabhAvanizcayasya kSayopazama vizeSarUpa-tadbhAvabhAvitvAbhyA ... ... ... ... ... , ... ... 1. sAtmakabAhyAntaH kAraNaprabhavatvAt akAryakAraNabhAve'pi ca sarve vikalpA samAnAH vizeSo dvidhA paryAyasya svarUpam anvayyAtmanaH siddhiH citrasaMvedanavadanekaparyAyavyApina AtmanaH khayamanubhavAt sukhAdInAmatyantabhede prAgahaM sukhyAsaM samprati duHkhI varte ityanu ... ... sandhAnapratyayo na syAt na hi anusandhAnavAsanAtaH pratyabhijJAnam nApi sukhAdInAmekasantati patitatvena pratyabhijJAnahetutA Atmano'nabhyupagame kRtanAzA'kRtAbhyAgamaprasaGgaH ahameva jJAtavAnahameva vedmi ityekapramAtRviSayakapratyabhijJAnAdAtma ... siddhiH "ahameva jJAtavAn ' iti pratyabhijJAne pramAtA viSayo bhavan AtmA vA bhavejjJAnaM vA ? 0.0 0.0 ... ... ... ... ... ... ... ... ... ... ... 9.0 ... ... ... ... ... ... ... ... ... ... ... ... For Personal and Private Use Only 200 ... ... ... ... ... ... ... ... ... ... ... ... ... ... b 511 511 512 513 513 514 514 514 515 515 515 515 516 516 517 519 520 520 520-24 520 521 521 521 521 521 522 Page #149 -------------------------------------------------------------------------- ________________ viSayAnukramaH pR. 522 523 523 524 524 524 525 525 525 525 525 525 viSayAH jJAnaJcet sa jJAnakSaNaH atIto vartamAnaH ubhau santAno vA ... AtmA hi khayameva sukhAdirUpatayA pariNamate na tu pRthak siddhaH sukhAdibhistasya sambandhaH ... ... ... ... ... nIlAdhanekAkAravyApicitrajJAnavat khaparagrahaNazaktivyAtmakaika vijJA__ navadvA khayamAtmanaH sukhAdipariNAmaH... ... ... ... vyatirekasya lakSaNam ... ... ... ... ... SaTpadArthavAdaH ... ... ... ... ... ... (vaizeSikasya pUrvapakSaH) arthasya sAmAnya vizeSAtmakakhamayuktam ; pratibhAsabhedena sAmAnyavizeSayoratyantabhedAt ... ... bhinnapramANagrAhyalAca sAmAnyavizeSAvatyantabhinnau ... ... viruddhadharmAdhyAsAcca avayava-avayavinAvapi atyantabhinnau vibhinnakartRkalAcca avayavAvayavinoratyantabhedaH ... ... pUrvottarakAlabhAvitvAt vibhinnazaktikattvAcca tayorbhedaH ... ... tantupaTayostAdAtmye paTastantava iti vacanamedaH, paTasya bhAvaH paTavamiti SaSTI taddhitotpattizca na syAt ... ... ... tAdAtmyamityatra ca vigrahasya anupapattiH ... ... ... ... tantupaTAdInAM bhedAbhedAtmakatve ca saMzayavirodhavaiyadhikaraNyobhaya__doSasaGkaravyatikarAnavasthA'pratipattyabhAvAkhyAH doSAH prasajyante ataH parasparabhinnAH dravyaguNAdayaH SaT padArthAH ... ... nava dravyANi ... ... ... ... ... ... ... caturviMzatirguNAH ... ... ... ... ... ... ... paMca karmANi . ... ... ... ... ... ... ... sAmAnyaM dvividhaM ... ... ... ... ... ... ... ( uttarapakSaH ) vAstavAnekadharmAtmako'rthaH vibhinnArthakriyAkAritvAt pratyakSAnumAnAbhyAM vibhinnapramANagrAhyatve'pi nAtmano bhedaH ... avayavAvayavyAdInAM vibhinnapramANagrAhyatvacAsiddham ... ... dRSTAntazca sAdhyasAdhanavikalo ghaTAdInAmapi sadrUpeNAbhedAt ... viruddhadharmAdhyAso'pi khasAdhyetarApekSayA gamakalAgamakaladharmopetena dhUmAdinA vyabhicArI ... ... ... ... ... ... aprAptapaTAvasthebhyaH tantubhyaH paTasya bhedaH sAdhyeta paTAvasthAbhA vibhyo vA? ... ... ... ... ... ... ... 'tantavaH, paTaH' iti saMjJAbhedo'vasthAbhedanibandhanaH ... ... 'SaNNAM padArthAnAmastitvam' ityatra bhedAbhAve'pi SaSThI bhavatyeva .. astikhAdeH SaTpadAthaiH saha saMyogaH samavAyo vA? ... ... 526 526 526 527 527 528 528 529 529 530 531 531 Jain Educationa International For Personal and Private Use Only Page #150 -------------------------------------------------------------------------- ________________ 58 prameyakamalamArtaNDasya 532 533 533 533 535 viSayAH 'astitvam' ityatrA'parAstikhAbhAvAtkathaM SaSThI bhAvapratyayo vA ? 531 'khasya bhAvaH khalam' ityatrAmede'pi taddhitotpattiH bhavatyeva ... 532 tasya vastunaH AtmAnau dravyaparyAyau sattvAsattvAdidharmoM vA tadA__tmAnau tayorbhAvastAdAtmyam ... ... ... ... ... te tantava AtmA yasyeti vigrahe paTasya kimanekAvayavAtmakatvaM __ syAt pratitantu paTavaprasaGgo vA syAt ? ... ... ... medAbhedapratItau hi na saMzayaH ... ... ... ... ... 532 kathaJcidarpitayoH sattvAsattvayoH virodho'pi nAsti ... ... 532 na ca svarUpeNa bhAva eva pararUpeNAbhAvaH; tadapekSaNIyanimittabhedAt ___ ekavadvikhAdisaMkhyAvat ... ... ... ... ... virodhazcAtra sahAnavasthAlakSaNaH parasparaparihArasthitilakSaNaH badhya ghAtakabhAvo vA ? ... ... ... ... ... ... virodho hi dharmayoH dharmadharmiNorvA syAt ? ... ... ... virodhaH sarvathA kathaJcidvA? ... ... ... ... 534 bhAvebhyo bhinno'bhinno vA virodhaH? ... ... ... ... 534 virodhasya dravyAdau sambandhe sati vizeSaNatvam asambandhe vA ? sambaddhazcet ; saMyogena samavAyena vizeSaNabhAvena vA ? ... ... nApi vaiyadhikaraNyadoSaH ... ... ... ... ... ... nApyubhayadoSaH saGkavyatikarau anavasthA'bhAvau vA ... ... nisaikarUpe hyAtmani kartRlabhoktRkhajIvana hiMsakalAdivyapadezA__bhAvaH teSAmanekAnte eva saMbhavAt ... ... ... ... sarpasya kuNDaletarAvasthApekSayA vyAvRttyanugamAtmakatvavat Atma___ no'pi ubhayakhabhAvatA ... ... ... ... ... 537 paramANurUpanityadravyavicAraH ... ... ... ... 537-40 ekAntanitye paramANau kramayogapadyAbhyAmarthakriyAvirodhAt aNUnAM nityatvena saMyogAdInAmapekSA'nupapatteH ... ... ... 530 saMyoga evAtizayazcet ; sa kiM nityaH anityo vA ? ... ... anityazcettadutpattau ko'tizayaH saMyogaH kriyA vA ? ... ... saMyogo hi paramANvAdyAzritaH tadanyAzritaH anAzrito vA ? / prathamapakSe tadutpattau AzrayaH utpadyate na vA ? ... ... ... 530 saMyogaH sarvAtmanA ekadezena vA ? ... ... ... ... paramANUnAM skandhAvayavivinAzakAraNakatvena akAraNavattvAsiddheH yaugAbhimata-avayavidravyasya nirAsaH ... ... ... 540-547 tanvAdyavayavemyo bhinnasyAvayavinaH anupalambhAdasattvam 538 539 539 Jain Educationa International For Personal and Private Use Only Page #151 -------------------------------------------------------------------------- ________________ viSayAH avayavAvayavinoH zAstrIyadezApekSayA samAnadezatvaM laukikadezA pekSayA vA ? katipayAvayavapratibhAse avayavinaH pratibhAso nikhilAvayavaprati bhAse vA ? nApi bhUyo'vayavagrahaNe'vayavinaH pratibhAsaH arvAgbhAgabhAvyavayavagrAhiNA pratyakSeNa parabhAgasya tena vA'vagbhAgasyAgrahaNAt na pUrvAparabhAgavyApI avayavI gRhItuM zakyate nApi smaraNena pratyabhijJAnena vA pUrvAparAvayavabhAgavyApyavayavI ... ... ... ... ... ... ... Jain Educationa International ... viSayAnukramaH ... ... ... ... ... ... ... gRhya ... na ca niraMzAvayavino'nekatrAvayaveSu vRttiH avayavino'vayaveSu vRttiH sarvAtmanA ekadezena vA ? ekadezena cet kimekAvayakoDIkRtena svabhAvenaiva anyatra vRttiH ... ... ... svabhAvAntareNa vA ? auarat niraMzastadA ekadezAvAraNe rAge ca sarvatrAvAraNaM rAgazca syAt ... ... 8.8.0 ... ... ... ... ... ... ... ... ... ... ... ... saMyogasyAvyApyavRttitvaM kiM sarvadravyAvyApakatvam ekadezavRttitvaM vA ? 0.3-0 avayavinirAse ca prasaGgasAdhanameva abhyupagamyate kathaJcidavayavarUpasyAvayavinaH siddhiH ekasya rUpAdimato'vayavino'siddhiH kiM viruddhadharmAdhyAsenaikatra ekatvAnekatvayoH tAdAtmya virodhAt tadgrahaNopAyAsaMbhavAdvA ? idaM stambhAdivyapadezyaM rUpam kimekaM pratyekam, anekAnaMzapara 838 mANusaJcayamAtraM vA ? jAtibhedena pRthivyAdInAnyonyaM bhedastvayuktaH jalAdInAM paraspara ... ... ... ... ... 0.0 ... ... ... ... ... ... ... mupAdAnopAdeyabhAvadarzanAt AkAzadravyavicAraH ( vaizeSikasya pUrvapakSa: ) zabdaliMgAdAkAza siddhiH zabdAH kacidAzritAH guNatvAt zabdo guNaH pratiSidhyamAnadravyakarmabhAvatve sati sattAsambandhitvAt zabdo dravyaM na bhavatyekadravyatvAt karmApi na bhavatyasau saMyoga vibhAgAkAraNatvAdrUpAdivaditi yazcaiSAmAzrayaH tatpArizeSyAdAkAzam ... 3. ... ... ... ... ... ... ... ... ... ... ... ... 900 ... ... For Personal and Private Use Only ... ... ... 6.0 ... zabdaliMgAvizeSAdvizeSaliMgAbhAvA caikam ... vibhuca sarvatropalabhyamAnaguNatvAt ( uttarapakSaH) zabdAnAM sAmAnyenAzritatvaM sAdhyate nityaikAmUrta vibhudravyAzritatvaM vA ? ... ... ... ... ... ... ... 59 pR0 540 540 540 540 540-41 542 542 542 543 543 544 545 546 546 547 548 548 548 548 548 548 549 549 549 550 Page #152 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya .,pR. 550 550 552 552 552 552 553 553 553 viSayAH dravyaM zabdaH sparzAlpatvamahattvaparimANasaMkhyAsaMyogaguNAzrayatvAt khasambaddhArthAbhighAtahetukhAt sparzavAn zabdaH ... alpakhamahattvapratItiviSayatvAt alpakhamahattvaparimANAzrayaH zabdaH na mandatIvratAnibandhano'yam alpavamahattvapratyayaH ... ... ekaH zabda ityAdipratItyA saMkhyAzrayaH zabdaH ... ... ... upacAre'pi kAraNagatA viSayagatA vA saMkhyA zabde upacaryaMta ... vAyvAdinA'bhihanyamAnatvAt saMyogAzrayaH zabdaH ... ... kriyAvasAca dravyaM zabdaH ... ... ... ... ... ... niSkriyatve zabdasya zrotreNa grahaNaM na syAt ... ... ... sambandhakalpane zrotraM vA zabdotpattidezaM gacchet zabdo vA zrotra pradezamAgacchet ? ... ... ... ... ... ... vIcItaraGganyAyena hi aparAparazabdotpattirna yuktA pratyabhijJAnA cchandasyaikalanizcayAt ... ... ... ... ... asmadAdipratyakSatve sati vibhudravyavizeSaguNatvAddhetorna zabdakSaNi___ kavasiddhiH ... ... ... ... ... ... ... vIcItaraGganyAyena prathamato vaktRvyApArAdekaH zabdaH prAdurbhavati aneko vA ? ... ... ... ... ... ... ... AdyaHzabdo'neko'stu, tathApyasau khadeze zabdAntarANyArabhate dezAntare vA ?... ... ... ... ... ... ... dezAntare'pi; taddeze gatvA khadezastha eva vA ? ... ... ... AkAzaguNatve zabdasya asmadAdipratyakSatA na syAt ... ... sattAsambandhitvaJca kharUpabhUtayA sattayA, arthAntarabhUtayA vA? ... anekadravyaH zabdaH asmAdAdipratyakSatve satyapi sparzavattvAt ... nA'kAraNaguNapUrvakaH zabdaH asmadAdibAhyendriyagrAhyatve sati guNa khAt paTarUpAdivat ... ... ... ... ... ... ayAvadravyabhAvikhazca zabdasya viruddham ... ... ... ... AkAzasya samavAyikAraNatve zabde nityatvaM vibhulaJca syAt ... kathaM vA zabdasya vinAzaH ? nAzrayavinAzAnnApi virodhiguNa prAdurbhAvAt ... ... ... ... ... ... ... paugalikatve'pi zabdasya anudbhUtarUpAdimattvAnna cakSurAdibhi rupalambhaH ... ... ... ... ... ... paudgalikaH zabdaH asmadAdipratyakSatve'cetanatve ca sati kriyAva tvAt vANAdivat ... ... ... ... ... ... AkAzasya tu yugapanikhiladravyAvagAhakAryAnyathAnupapattyA siddhiH 558 559 561 561 562 562 Jain Educationa International For Personal and Private Use Only Page #153 -------------------------------------------------------------------------- ________________ viSayAnukramaH 564 566 viSayAH kAladravyavAdaH... ... ... ... ... ... ... 564-68 (vaizeSikasya pUrvapakSaH) parAparAdipratyayaliMgAt kAladravyasya siddhiH parAparavyatikarAdapi kAlAnumAnam ... ... ... ... 564 na ca parAparAdipratyayasya AdityakriyAdayo nimittam ... ... ( uttarapakSaH) kAla ekadravyamanekadravyaM vA ? ... ... ... 564 na ca vyavahArakAlo mukhyakAladravyamantareNa ghaTate ... ... 564 pratyAkAzadezaM vibhinno vyavahArakAlaH kurukSetralaGkAdiSu divasAdi bhedAnyathAnupapattaH ... ... ... ... ... ... niravayavaikadravyatve kAlasya atItAdivyavahAraH kimatItAdyarthakriyA__sambandhAt khato vA? ... ... ... ... ... 565 kAlaikatve ca yogapadyAdivyavahArAbhAvaH ... ... 565 nApyupAdhibhedAt kAlabhedaH ... ... ... ... ... na hi parAparAdipratyayAH nirnimittAH ... ... 567 nApyAdityAdikriyA parAparAdipratyayanimittam 567 nApi kartRkarmaNI eva yogapadyAdipratyayanimittam .... lokavyavahArAcca kAladravyasya siddhiH ... ... ... ... 568 digdravyavAda: ... ... ... ... ... ... ... 568-70 (vaizeSikasya pUrvapakSaH) ata idaM pUrveNetyAdipratyayebhyaH digdravya siddhiH ... ... ... ... ... ... ... ... 568 digdravyasyaikatve'pi savitumarupradakSiNamAvartamAnasya lokapAlagRhI tadikpradezaiH saMyogAd prAcyAdivyavahAro ghaTate ... ... (uttarapakSaH) uktapratyayAnAmAkAzahetukatvena AkAzAddizo'rthA ntaravAsiddheH ... ... ... ... ... ... ... saviturmeruM pradakSiNamAvartamAnasyetyAdinyAyena AkAze eva prAcyA___ divyavahAraH kartavyaH ... ... ... ... ... ... digdravyavat dezadravyamapi pRthak kalpanIyaM syAt ... ... AtmadravyavicAraH ... ... ... ... ... ... 570-586 pratyakSeNa hi AtmA khadehe evAnubhUyate ... ... 570 nAramA paramamahAparimANaH dravyAntarAsAdhAraNasAmAnyavattve sati anekakhAt ... ... ... ... ... ... ... nAtmA vyApakaH dikkAlAkAzAnyatve sati dravyatvAt ghaTavat ... 570 nAtmA vyApakaH kriyAvattvAt ... ... ... ... ... AtmA aNuparamamahApariNAmAnadhikaraNaH cetanalAt ... 571 aNuparimANAnadhikaraNavamityatra kiM naarthaH paryudAsaH prasajyo vA? Jain Educationa International For Personal and Private Use Only Page #154 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 571. 572 572 572 572 573 573 574 viSayAH prasajyapakSe asau tucchAbhAvaH sAdhyasya khabhAvaH kArya vA? ... nityadravyazcAtmA kathaJcit sarvathA vA? ... ... ... ... devadattAGganAGgAdikAryasya kAraNalenAbhimatA devadattAtmaguNAH jJAnadarzanAdayo dharmAdharmoM vA? ... ... ... ... dharmAdharmayorAtmaguNavameva nAsti .... ... ... ... na dharmAdhau AtmaguNI acetanakhAt ... ... ... ... prAsAdivaditi dRSTAnte ca AtmanaH ko guNaH dharmAdiH prayatno vA? ekadravyale sati kriyAhetuguNavAddheto dRSTasya khAzrayasaMyukta AzrayAntare kriyAjanakakhasiddhiH ... ... ... adRSTasya ekadravyatvaM hi ekasmin dravye saMyuktatvAt samavAyena / vartanAt anyato vA syAt ? ... ... ... ... ... dvIpAntaravartimaNyAdidravyakriyAhebadRSTaM kiM devadattazarIrasaMyuktAtma pradeze vartamAnaM sat kriyAkAraNam uta dvIpAntaravartidravya saMyuktAtmapradeze, kiM vA sarvatra ? ... ... ... ... tathA'dRSTaM khayamupasarpat anyeSAM maNyAdInAM kriyAhetuH, uta dvIpA ntaravartidravyasaMyuktAtmapradezasthameva ? ... ... ... ... prathame svayamevAdRSTaM taM pratyupasarpati adRSTAntarAdvA ? ... yathA prayatnasya vaicitryaM tathA'dRSTasyApyastu ... ... ... sarvatra cAdRSTasya vRttau sarvadravyakriyAhetutvaM syAt ... ... 'pazvAdayaH aJjanAdisadharmaNA samAkRSTAH' ityapi vaktuM zakyakhAt 'devadattaM pratyupasarpantaH' ityatra kiM zarIraM devadattazabdavAcyam AtmA tatsaMyogo vA AtmasaMyogaviziSTaM zarIraM zarIrasaMyogaviziSTa AtmA vA zarIrasaMyukta Atmapradezo vA? ... ... AtmapradezAzca kAlpanikAH pAramArthikA vA? ... ... ... pAramArthikAzcedabhinnAH bhinnA vA? ... ... ... ... khazarIra eva sarvatropalabhyamAnaguNatvaM vivakSitam uta khazarIravat parazarIre anyatra ca ... ... ... ... ... ... manuSyajanmavat janmAntare'pyupalabhyamAnaguNatvaM kiM krameNa yugapadvA? 'sakriyatve AtmanaH mUrtimattvaM syAt' ityatra kIdRG mUrttatvaM viva kSitaM kiM rUpAdimattvam asarvagatadravyaparimANAtmakatvaM vA? AtmanaH anityatvaM ca sarvathA kathaJcidvA ApAdyate ? ... ... Atmano niSkriyatve saMsArAbhAvaH ? ... ... ... ... saMsAro hi zarIrasya manasaH Atmano vA syAt ? ... ... 576 579 580 580 Jain Educationa International For Personal and Private Use Only Page #155 -------------------------------------------------------------------------- ________________ viSayAnukramaH 584 584 585 586 viSayAH acetanaM ca manaH kathamiSTe khargAdau pravarteta-kiM khabhAvataH IzvarAt tadAtmanaH adRSTAdvA ?... ... ... ... ... ... AtmanA preraNe ajJAtaM manastena preryaMta jJAtaM vA ? ... ... AkAzasya ca ko guNaH sarvatropalabhyate zabdo mahattvaM vA? ... amUrtatvaM ca mUrtakhAbhAvaH, tatra kiM rUpAdimattvaM mUrtalam asarva gatadravyaparimANAtmaka vA? ... ... ... ... ... amUrtakhAdityatra kiM naarthaH paryudAsaH prasajyo vA ? ... ... prasajyapakSe tadrahaNopAyaH pratyakSamanumAnaM vA na yujyate ... ... mano'nyatve sati asparzavadravyalAditi hetuH sandigdhAnakAntikaH sarvagatatve sarvaparamANubhiH saMyogAt sarvadravyakriyAhetutve na jAne kiyatparimANaM zarIraM syAt ... ... ... ... ... saMyogAnAmadRSTApekSatve keyamadRSTApekSA kimekArthasamavAyaH upakAraH sahAyakarmajananaM vA ? ... ... ... ... ... ... 584 sAvayavatvena bhinnAvayavArabdhavasya vyAyabhAvAt ... ... Atmano bhinnAvayavArabdhavam Adau madhyAvasthAyAM vA sAdhyeta ? sAvayavazarIravyApilepi AtmanaH zarIracchede kathaJcicchedo bhavatyeva guNapadArthavAdaH ... ... ... ... ... ... 587-600 (vaizeSikasya pUrvapakSaH) rUparasagandhAdayazcaturviMzatirguNAH 587 saMkhyA ekadravyA anekadravyA ca ... ... ... ... mahadaNudIrghahrakhamedena caturdhA parimANam... ... ... ... 587 saMyogAdInAM lakSaNAni ... ... ... ... ... ... vego bhAvanA sthitasthApakazceti trividhaH saMskAraH ... ... 588 (uttarapakSaH) nahi rUpaM pRthivyAditrayavRttyeva vAyorapi rUpavattvAt jalAnalayorapi gandharasAdimattA ... ... ... ... ... 589 saMkhyApi na saMkhyeyArthabhinnopalabhyate ... ... ... eko guNaH bahavo guNAH ityatra yathA saMkhyAbhAvepi ekalAdibuddhiH kharUpamAtranibandhanaiva ghaTate tathaiva ghaTAdiSvapi bhaviSyati ... nApyupacArAt guNeSu saMkhyApratItiH, yataH AzrayagatA viSayagatA . vA saMkhyopacaryeta? ... ... ... ... ... ... bhedavadasyAH saMkhyAyAH asamavAyikAraNavAsaMbhavAt ... ... 590 apekSAbuddhivat ghaTapaTAdau pratiniyatasaMkhyA pratIyate ... ... saMkhyAvyavahArasya svarUpamAtranibandhanatve SaTpaMcaviMzatibhiH sArdhaM zatamityAdivyavahAro'pi sughaTaH syAt ... ... ... parimANasyApi ghaTAyarthavyatirekeNa pratItyabhAvAt ... ... 587 587 589 S 591 Jain Educationa International For Personal and Private Use Only Page #156 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 592 592 593 593 593 593 ... 594 595 596 viSayAH asatyapi mahattvAdau prAsAdamAlAdiSu mahatI prAsAdamAletyAdi pratyayapratIteH ... ... ... ... ... ... na hi mAlA dravyakhabhAvA jAtikhabhAvA vA yujyate ... ApekSikalAca parimANasya na guNarUpatA ... ... ato na hrakhAdi parimANaM saMsthAna vizeSAdbhinnam prathakatvamapi na bhinnatayotpannapadArthasvarUpAdaparam ... rUpAdiguNeSvapi ca pRthagiti pratyayaH pratIyate ... ... pRthagbhUtebhyo'rthebhyaH pRthagrUpatA bhinnA abhinnA vA kriyeta? saMyogo'pi nirantarotpannapadArthadvayavyatirekeNa nAparaH / saMyuktau prAsAdau ityatra saMyogaguNAbhAve'pi saMyuktabuddhiH bhavatyeva vibhAgasya ca saMyogAbhAvarUpalAnna guNarUpatA ... ... ... saMyoganivRttizva kriyAta eva syAt ... ... ... ... vibhAgajavibhAgo vibhAgakharUpAnnAparaH, sa ca kriyAta eva paratvAparatve'pi nArthAntaram ... ... ... ... ... rUpAdiSu tadabhAve'pi parAparapratyayotpatteH ... ... ... ataH viprakRSTasanikRSTAveva paravAparatve nApare ... evaM ca madhyavamapi guNo'bhyupagantavyaH ... sukhaduHkhAdInAmabuddhirUpatve nAtmaguNatA ... gurutvAdayastu pudgaladravyasya guNAH ... ... ... ... nahi gurutvamatIndriyam ... ... ... ... ... ... dravatvaM hi apsu eva pRthivyanalayostu tatsaMyuktasamavAyavazA pratItiH ... ... ... ... ... ... ... sneho'mbhasyavetyayuktam ; ghRtAdAvapi pArthive snehapratIteH snehasya guNatve kAThinyamArdavAderapi guNarUpatA syAt ... ... na hi kAThinyAdayaH saMyogavizeSA api tu sparza vizeSAH ... vegasya Atmanyapi saMbhavAt ; tasya sakriyakhAt na ca kriyAto'rthAntaraM vegaH ... ... ... ... ... na ca saMskAro'rthAt vibhinnaH ... ... ... ... ... bhAvanA tu dhAraNArUpatvena svIkriyata eva . ... sthitasthApakazca kiM khayamasthirakhabhAvaM bhAvaM sthApayati sthira khabhAvaM vA ... ... ... ... ... ... ... dharmAdharmAdayastu nAtmaguNAH ... ... ... ... ... karmapadArthavAdaH ... ... ... ... ... ... (vaizeSikasya pUrvapakSaH) utkSepaNAdIni paMca karmANi 597 597 597 597 597 598 598 598 598 599 600-1 Jain Educationa International For Personal and Private Use Only Page #157 -------------------------------------------------------------------------- ________________ viSayAH ... ... ... utkSepaNAdIni catvAri niyatadigdeza saMyogavibhAgakAraNAni gamanaM tu aniyatadigdezasaMyoga vibhAgakAraNam ( uttarapakSaH ) dezAddezAntaraprAptihetuH arthasya pariNAma eva karma bhramaNarecanasyandanAdInAmapi pRthak karmatvaprasaGgaH na caikarUpasyArthasya kriyAsamAvezaH nApi kSaNikasya kriyA ghaTate nApi arthAdarthAntaraM karma ... ... viSayAnukramaH ... Jain Educationa International ... ... ... ... ... ... 900 ... ... ... ... ... ... vizeSa padArtha vicAraH ( vaizeSikasya pUrvapakSa: ) nityadravyavRttayaH antyA vizeSAH jagadvinAzArambhakoTibhUteSu paramANuSu muktAtmasu muktamanaH su cAnteSu bhavA antyAH ... ... ... ... ... 0.00 ... ... ... vyAvRttibuddhiviSayatvaM vizeSANAM sadbhAvasAdhakaM pramANam ( uttarapakSaH) aNvAdInAM svasvabhAvavyavasthitaM svarUpaM parasparA ... saGkIrNarUpaM syAt saGkIrNa vA yadi vizeSapadArthamantareNa na vyAvRttabuddhiH tadA vizeSapadArtheSu parasparaM kathaM vyAvRttapratyayaH ?... vizeSeSu upacAreNa pratyayopagame ko'yamupacAraH ? asato viSayatvenAkSepazcet; sa kiM saMzayatvenAkSipyate viparyayatvena vA ? anumAnabAdhito hi vizeSasadbhAvaH ... ... ... ... ... ... ... 0-00 ... ... ... ... ... ... ... samavAyapadArthavicAraH ( vaizeSikasya pUrvapakSa: ) ayuta siddhAnAmAdhAryAdhArabhUtAnAmityAdi samavAyasya lakSaNam samavAyalakSaNasya padasArthakyam pratyakSata evaM samavAyaH pratIyate 'abAdhyamAnehapratyayatvAt' ityanumAnenApi samavAyaH pratIyate ... ... nahi iha tantuSu paTa ityAdIhedaM pratyayaH tantupaTahetukaH, nApi vAsanAhetukaH 850 ... 0.0 ... ... ... ... 100 0.0.0 ... ... ... ... ... ... ... ... 0-0-0 ... For Personal and Private Use Only 638 ... ... idamiheti jJAnaM hi samavAyaviziSTatantupaTAlambanam ihetipratyayAvizeSAdvizeSaliGgAbhAvAccaikaH samavAyaH samavAyasyaikatve'pi AdhArazaktivazAt dravyameva dravyatvasyAbhivya ... ... ... jakam na guNAdayaH samavAyIni dravyANIti pratyayaH vizeSaNapUrvakaH vizeSya pratyayatvAdityanumAnAt samavAyasiddhiH ... ... ... ... ... ... ... ... ... 65 pR0 600 600 600 600 600 600 601 601-604 601 602 602 602 603 603 604 604-22 64 64 605 605 606 606 607 60 07 607 Page #158 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya pR0 608 609 610. 610 611 viSayAH nAniSpannayoH niSpannayorvA samavAyaH; khakAraNasattAsambandhasyaiva niSpattirUpatvAt ... ... ... ... ... ... (uttarapakSaH) ayutasiddhatvaM hi zAstrIyam laukikaM vA? ... pRthagAzrayavRttitvaM yutasiddhilakSaNam AkAzAdAvavyAptam ... nityAnAM pRthaggatimattvamapi AkAzAdiSu na saMghaTate ekadravyAzritarUpAdInAM pRthagAzrayavRtterabhAvAt ayutasiddhatvaM syAt yutasiddhilakSaNe itaretarAzrayazca ... ... ... ... ... samavAyasyAsAdhAraNaM svarUpaM kim ayutasiddhasambandhatvaM sambandha__mAtraM vA? ... ... ... ... ... ... ... sambandharUpatayA cAso sambandhabuddhau pratibhAseta, iheti pratyaye vA, samavAya ityanubhave vA? ... ... ... ... ... sambandhazca kiM sambandhalajAtiyuktaH syAt anekopAdAnajanito vA anekAzrito vA sambandhabuddhathutpAdako vA sambandhabuddhiviSayo vA? ... ... ... ... ... ... ... sarvasamavAyyanugataikasvabhAvaH samavAyaH sambandhabuddhau pratibhAseta tadvyAvRttakhabhAvo vA ... ... ... ... ... ... abAdhyamAnehapratyayatvaM ca heturAzrayAsiddhaH ... ... ... 'paTe tantavaH vRkSe zAkhAH' ityAdi pratIyate natu tantuSu paTaH ityAdi ... ... ... ... ... ... ... ... 'iha prAgabhAve'nAditvam' ityAdIhedampratyayasya sambandhapUrva___ kakhAbhAvAt ... ... ... ... ... ... ... anumAnAt sambandhamAnaM sAdhyate tadvizeSo vA? ... sambandhavizeSazcet ; saMyogaH samavAyo vA? .... ... ... parizeSAtsamavAyasiddhau parizeSaH kiM pramANamapramANaM vA? pramANaM cet kiM pratyakSamanumAnaM vA? ... ... ... ... iheda miti pratyayo hi tAdAtmyahetukaH ... ... ... ... saMyogakharUpakhaNDanam ... ... ... ... ... viziSTapariNAmApekSayA bIjAdInAm aGkurotpAdakalamato na saMyo. gasyaivApekSA. ... .... ... ... ... ... ... yadi ca saMyogamAtrApekSA eva vIjAdaya aGkurAdikamutpAdayanti tadA prathamopanipAta eva utpAdayantu ... ... ... na dravyAbhyAmarthAntarabhUtaH saMyogo vizeSaNatayA pratibhAsate ... caitrakuNDalayoH viziSTAvasthAprAptiH hi sarvadA na bhavati ataH kuNDalIti buddhirapi na sArvadikI ... ... ... ... 611 611 613 613 m 613 614 615 Jain Educationa International For Personal and Private Use Only Page #159 -------------------------------------------------------------------------- ________________ viSayAnukramaH 616 viSayAH vizeSaviruddhAnumAnaM ca kimanumAnAbhAsocchedakatvAnna vaktavyam samyaganumAnocchedakavAdvA ? ... ... ... . ... . ... anekaH samavAyaH vibhinna dezakAlAkArArtheSu sambandhabuddhihe tulAt nAnA samavAyaH ayutasiddhAvayavidravyAzritavAt saMkhyAvat ... anAzritatve'pi samavAyasya anekatvameva ... 616 ihAtmani jJAnamiha ghaTe rUpAdaya iti vizeSapratyayasya sadbhAvAdanekaH samavAyaH ... ... ... ... ... ... 617 sattAvaditi dRSTAnto'pi sAdhyasAdhana vikalaH ... ... samavAya iti pratyayenAnaikAntiko'yaM hetuH ? sa hi vizeSyapratyayo na ca vizeSaNamapekSate ... ... ... ... ... ... kiM yena satA vizeSyajJAnamutpadyate tadvizeSaNam , kiM vA yasyAnu rAgaH pratibhAsate taditi ? ... ... ... ... ... 618 khakAraNasattAsambandhasya AtmalAmarUpatve kiM satAM sattAsamavAyaH __asatAM vA ? ... ... ... ... ... ... ... 619 sattAsamavAyAt padArthAnAM sattve tayoH kutaH sattvam ? ... ... 619 samavAyasya kharUpAsiddhau khataHsambandhalamapi na tatra siddham ... 620 paratazcet kiM saMyogAt , samavAyAntarAt , vizeSaNabhAvAdadRSTAdvA ? 620 vizeSaNabhAvo'pi samavAyasamavAyibhyo'tyantaM bhinnaH kutastatraiva niyAmyeta? ... ... ... ... ... ... vizeSaNabhAvaH SaTpadArthebhyo bhinnaH abhinno vA? ... bhinnazcet kiM bhAvarUpaH abhAvarUpo vA ?... ... ... adRSTazca na sambandharUpaH dviSThalAbhAvAt ... ... ... 621 na cAdRSTo'pi asambaddhaH sambandhipratiniyamahetuH ... ayaM samavAyaH samavAyinoH parikalpyate asamavAyinorvA ? ... 622 samavAyinozcet ; tayoH samavAyitvaM samavAyAt svato vA? ... 622 abhinnaM tenAnayoH samavAyitvaM vidhIyate bhinnaM vA? ... ... 622 niSkriyeSu hi Adheyatvam alpaparimANavAt tatkAryavAt tathA pratibhAsAdvA ?... ... ... ... ... ... ... 622 naiyAyikAbhimataSoDazapadArthAnAM nirAsaH ... ... 623-24 viparyayAnadhyavasAyayorapi. SoDazapadArthAtiriktavavyavasthiteH na padArthAnAM SoDazasaMkhyAniyamaH ... ... ... ... 623 dharmAdharmadravyayozca pRthakRsiddheH na SoDazalapratiniyamaH ... ... sakalajIvapudgalagatisthitayaH sAdhAraNabAhyanimittApekSAH yugapadbhAvigatisthitilAditi hetoH dharmAdharmadravyayoH siddhiH... ... 623 621 621 621 623 Jain Educationa International For Personal and Private Use Only Page #160 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya 623 viSayAH na gatisthitipariNAmina evArthAH parasparaM taddhatavaH; anyonyAzraya prasaMgAt ... ... ... ... ... ... ... nApi pRthivI nabho vA gatisthitihetu: ... ... ... ... 624 nApyadRSTanimittatA gatisthityoH ... ... ... ... ... / 624 phalasvarUpavicAraH ... ... ... ... ... ... 624-27 ajJAnanivRttyAdayaH pramANasya phalam ... ... ... 624 ajJAnanivRttiH pramANAdabhinnaM phalam ... ... ... ... 624 ajJAnanivRtti-jJAnayoH sAmarthya siddhatvamapi bhede satyevopalabdham abhede'pi kAryakAraNabhAvasyAvirodhAt ... ... ... ... 625 hAnopAdAnopekSAzca bhinnaM phalam ajJAnanivRttilakSaNaphalena vyava dhAnAt ... ... ... ... ... ... ... ... AtmanaH pramANaphalarUpeNa pariNAme'pi lakSaNabhedAt pramANaphala___ bhAvA'virodhaH... ... ... ... ... ... ... sAdhanamedAca pramANaphalayorbhedaH ... ... ... ... ... 626 sarvathA'bhede hi pramANaphalavyavasthAyA abhAvaH syAt ... ... nApi vyAvRttibhedAdekatrApi pramANaphalabhAvakalpanA yuktA ... 627 iti caturthaH pricchedH| 626 629 629 630 tadAbhAsasya svarUpam ... ... akhasaMviditAdayaH pramANAbhAsAH ... pratyakSAbhAsasya svarUpam ... ... ... ... ... parokSAbhAsasya svarUpam ... ... smaraNa-pratyabhijJAnAbhAsayoH lakSaNam ... ... ... aniSTAdayaH pakSAbhAsAH ... ... ... ... siddhaH pakSAbhAsaH ... ... ... ... ... ... pratyakSAnumAnAgamalokakhavacanavikalpAt paMcadhA bAdhitaH pakSAbhAsaH ... ... ... ... ... asiddhaviruddhAnaikAntikAkiJcitkaramedena caturdhA hetvAbhAsaH ... ... ... ... ... ... dvividho'siddhahetvAbhAsaH ... ... ... ... ... vizeSyAsiddhAdayo'STa asiddhahetvAbhAsAH atraivAntarbhavanti ... vyadhikaraNasyApi kRttikodayAdeH saddhetutvadarzanAnna vyadhikaraNAsiddho __hevAbhAsaH ... ... ... ... ... ... ... bhAgAsiddho'pi avinAbhAvasadbhAvAd gamaka eva ... ... ... 631 632 WWW Jain Educationa International For Personal and Private Use Only Page #161 -------------------------------------------------------------------------- ________________ viSayAnukramaH 637 639 640 viSayAH sandigdhavizeSAsiddhAdayaH atraivAntarbhUtAH ... ... ... 635 ete'siddhahetvAbhAsAH kecidanyatarAsiddhAH kecicca ubhayAsiddhAH 635 anyatarAsiddhahekhAbhAsasya samarthanam ... ... ... ... viruddhahetvAbhAsasya lakSaNam ... ... ... ... 635 sati sapakSe cakhAro viruddhAH asati sapakSe ca cakhAra iti aSTau viruddhabhedAH atraivAntarbhavanti ... ... ... ... 636 anaikAntikahetvAbhAsasya lakSaNam ... ... ... pakSasapakSAnyavRttitvaM vyabhicAraH ... ... ... ... nizcitavRtti-sandigdhavRttibhedena dvidhA anaikAntikaH ... pakSatrayavyApakAdayo'STau anaikAntikabhedAH atraivAntarbhAvanIyAH akiJcitkarahetvAbhAsasya lakSaNam ... ... ... akiJcitkaro lakSaNakAla eva doSo na tu prayogakAle ..... dRSTAntAbhAsanirUpaNam ... ... 640-41 anvayadRSyantAbhAsavivecanam ... ... 640 vyatirekadRSTAntAbhAsa nirUpaNam ... ... bAlaprayogAbhAsanirUpaNam / 641 AgamAbhAsavicAraH ... ... 642 saMkhyAbhAsanirUpaNam ... 642-43 viSayAbhAsavivecanam ... 643-44 phalAbhAsanirUpaNam ... ... ... ... ... ... 644-45 jayaparAjayavyavasthA ... ... ... ... ... ... 645-74 vAdo vijigISuviSayatvena caturaGgaH ... ... ... ... vAdo nAvijigISuviSayaH nigrahasthAnavattvAjalpavitaNDAvat ... 646 vAdastattvAdhyavasAyasaMrakSaNArthaH pramANatarkasAdhanopalambhatve siddhA ntAviruddhatve paJcAvayavopapannatve ca sati pakSa-pratipakSaparigraha vattvAt ... ... ... ... ... ... ... pakSapratipakSau ca vastudhau ekAdhikaraNau viruddhAvekakAlAvanavasitau vAdazcaturaGgaH khAbhipretavyavasthApanaphalalAt vAdalAdvA lokaprasiddha vAdavat ... ... ... ... ... ... .... 648 sabhApatiprAznikavAdiprativAdibhedena calAryaGgAni ... ... chalAdInAmasaduttaratvAnna taiH jaya-parAjayavyavasthA ... 649 chalalakSaNam ... ... ... ... ... ... ... 649 nahi vAkchalamAtreNa jayaH ... ... ... ... ... 649 nApi sAmAnyacchalAd jayaH ... ... ... ... ... nApyupacAracchalAt jayaH ... ... 649 Jain Educationa International For Personal and Private Use Only Page #162 -------------------------------------------------------------------------- ________________ 70 prameyakamalamArttaNDasya viSayAH nApi jAtiprayogAjjayaH ( naiyAyikasya pUrvapakSaH ) jAteH sAmAnyalakSaNam bhASyakAramatena sAdharmya samAyAH svarUpam vArtikakAramatena sAdharmyasamAyAH lakSaNam vaidharmyasamAyAH lakSaNam utkarSApakarSasamayoH lakSaNam varNya varNya samayoH : lakSaNam vikalpasamAyAH lakSaNam ... ... sAdhyasamAyAH lakSaNam prApyaprAptisamayoH lakSaNam Jain Educationa International ... prasaGgasamAyAH lakSaNam pratidRSTAntasamAyAH lakSaNam anutpattisamAyAH lakSaNam saMzayasamAyAH lakSaNam prakaraNasamAyAH lakSaNam ahetusamAyAH lakSaNam arthApattisamAyAH lakSaNam avizeSasamAyAH lakSaNam upapattisamAyAH lakSaNam upalabdhisamAyAH lakSaNam anupalabdhisamAyAH lakSaNam anityasamAyAH lakSaNam ... ... ... ... ... ... ... 800 ... ... ... ... ... 9.0 ... ... ... ... ... ... ... 080 nigrahasthAnasya lakSaNam pratijJAhA nerlakSaNam vArtikakAramatena pratijJAhAnerlakSaNam 988 pratijJAntarasya lakSaNam ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... 800 ... ... ... ... ... ... ... ... ... ... 0.0.0 ... ... ... ... ... For Personal and Private Use Only ... 4. ... ... ... ... ... ... nityasamAyAH lakSaNam kAryasamAyAH lakSaNam ( uttarapakSaH ) asAdhau sAdhane prayukte jAtInAM prayoga: sAdhanadoSasyAnabhijJatayA vA, taddoSapradarzanArthaM prasaGgavyAjena vA ? jAtivAdI ca sAdhanAbhAsametaditi pratipadyate vA na vA ? kathambhUtena uttarApratipattyudbhAvanenAsau vijayate - kiM khopanyastajAtyaparijJAnodbhAvanarUpeNa, parodbhAvitajAtyantara nirAkaraNalakSaNena, uttarApratipattimAtrodbhAvanAkAreNa vA ? ... nApi nigrahasthAnaiH jayaparAjayavyavasthA 0.0 ... ... 800 ... ... ... ... ... ... ... ... 0.0 ... ... ... ... ... ... ... ... ... ... ... ... 000 pR0 651 651 652 652 652 653 653 653 654 654 654 654 655 656 656 656 657 657 657 657 658 658 659 659 659 659 661 663 663 663 664 664 Page #163 -------------------------------------------------------------------------- ________________ viSayAH ... pratijJAvirodhasya lakSaNam .. pratijJAsanyAsasya lakSaNam . helantarasya lakSaNam arthAntarasya lakSaNam nirarthakasya lakSaNam avijJAtArthasya lakSaNam apArthakasya lakSaNam aprAptakAlasya lakSaNam saMskRtaprAkRtazabdavicAraH punaruktasya lakSaNam ananubhASaNasya lakSaNam ajJAnasya lakSaNam apratibhAyAH lakSaNam paryanuyojyopekSaNasya svarUpam niranuyojyAnuyogasya lakSaNam ... vikSepasya lakSaNam - *matAnujJAyA lakSaNam nyUnasya lakSaNam adhikasya lakSaNam apasiddhAntasya lakSaNam ... ... ... ... Jain Educationa International ... ... 900 ... 630 ... ... ... 0.0 ... ... *** viSayAnukramaH ... ... ... ... ... ... ... ... ... ... 080 ... D.. ... ... ... ... ... ... ... ... ... ... ... ... ... ..... ... ... ... ... ... UDO ... ... ... ... ... ... ... ... 200 ... ... ... ... ... 400 ... ... 000 068 ... ... ... ... ... vAbhAsakharUpam ... 030 asAdhanAGgavacanAdeH bauddhoktanigrahasthAnasya nirA ... ... ... ... karaNam svapakSaM sAdhayan vAdiprativAdinoranyataraH asAdhanAGgavacanAdadoSodbhAvanAdvA paraM nigRhNAti asAdhayan vA ? pratijJAvacanasya asAdhanAGgatva nirAkaraNam 'sAdharmyavacane'pi vaidharmyavacanamasAdhanAGgatvAt nigrahasthAnam' iti ... svapakSaM sAdhayato vAdinaH syAt asAdhayato vA ? ataH khapakSasiddhyasiddhinibandhanAveva jaya-parAjayau na svapakSajJAnAjJAnanibandhanau jaya-parAjayoM vaktuM zakyau -jJAnAjJAnamAtra nibandhanAyAM jayaparAjayavyavasthAyAM pakSapratipakSapari grahavaiyarthyaM syAt adoSodbhAvanasya nirAkaraNam iti paJcamaH paricchedaH / ... ... ... ... ... ... ... ... ... ... ... ... 960 For Personal and Private Use Only ... ... ... ... ... ... ... ... 930 ... *** 71 pR0 665. 665 665 665 666 666 667 667 667 668 669 669 669 669 669 670 670 670 670 671 671 671-74 671 672 672 673 673 674 674 Page #164 -------------------------------------------------------------------------- ________________ 72 prameyakamalamArtaNDasya viSayAH . pR. nayanayAbhAsayoH lakSaNam ... 676 naigamasya lakSaNam ... ... 676 naigamAbhAsasya lakSaNam ... 677 saMgrahasya lakSaNam ... ... 677 saMgrahAbhAsasya kharUpam .. 677 vyavahArasya lakSaNam 677 vyavahArAbhAsasya lakSaNam 678 RjusUtranayasya lakSaNam ... 678 RjusUtrAbhAsasya svarUpam ... 678 zabdanayasya lakSaNam ... ... 678 zabdanayAbhAsasya svarUpam ... 679 samabhirUDhanayasya lakSaNam ... 680 samabhirUDhanayAbhAsasya lakSaNam evambhUtanayasya svarUpam ... ... ... ... ... 680 evambhUtAbhAsasya lakSaNam... ... ... ... ... 680 cakhAro'rthanayAH trayaH zabdanayAH ... ... nayeSu pUrvaH pUrvo bahuviSayaH kAraNabhUtazca paraH paro'lpaviSayaH kAryabhUtazca ... ... ... ... ... ... ... yatrottarottaro nayaH tatra pUrvaH pUrvo bhavatyeva ... ... nayasaptabhaGgIpravRttiprakAraH ... ... ... ... ... ... 681 pramANa nayasaptabhaGgayoH sakalAdezavikalAdezakRto vishessH| 682 saptaiva bhaGgAH saMbhavanti praznAdInAM saptavidhavAt ... ... ... na ca vaktavyatvasya dharmAntaratA ... ... ... ... ... 684 patravAkyavicAraH ... ... ... ... ... 684-94 patrasya lakSaNam ... ... ... ... ... ... khAntabhAsitAdi jainoktam avayavadvayAtmakaM patram ... citrAdyadantarANIyamityAdi paJcAvayavAtmakaM jainapatram ... ... 686 sainyalaDbhAga ityAdi yaugoktapatrasya vivaraNam ... ... ... 686-689 yadA patre vivAdaH syAt-tadaivaM praSTavyaH yo bhavanmanasi vartate sa patrasyArthaH, uta yo vAkyAtpratIyate, athavA yo bhavanmanasi vartate vAkyAcca pratIyate? ... ... ... ... ... 689 tRtIyapakSe kenedamavagamyatAm vAdinA prativAdinA prAznikairvA ? | idaM patraM tadAtuH svapakSasAdhanavacanam parapakSadUSaNavacanamubhaya vacanamanubhayavacana vA. ... ... ... ... ... 692 granthakRto'ntima vaktavyam ... . ... ... ... ... granthakRtprazastiH ... ... ... ... ... ... iti SaSThaH pricchedH| 682 693 me Jain Educationa International For Personal and Private Use Only Page #165 -------------------------------------------------------------------------- ________________ Post 2AGES zrImANikyanandyAcAryaviracita-parIkSAmukhasUtrasya vyAkhyArUpaH zrIprabhAcandrAcAryaviracitaH prmeykmlmaartnnddH| zrIsyAdvAdavidyAyai nmH| siddhardhAma mahArimohahananaM kIrtaH paraM mandiram , mithyAtvapratipakSamakSayasukhaM saMzItividhvaMsanam / sarvaprANihitaM prabhendubhavanaM siddhaM pramAlakSaNam , santazcetasi cintayantu sudhiyaH zrIvarddhamAnaM jinameM // 1 // 5 zAstraM karomi varamalpatarAvabodho __ mANikyanandipadapaGkajasatprasAdA~t / artha na kiM sphuTayati prakRtaM laghIyA~.llokasya bhAnukaravisphuritAdgavAkSaH // 2 // ye nUnaM prathayanti no'samaguNA mohAdavajJAM janAH, te tiSThantu na tAnprati prayatitaH prArabhyate prkrmH| santaH santi guNAnurAgamanaso ye dhIdhanAstAnprati, prAyaH zAstrakRto yadatra hRdaye vRttaM tadAkhyAyate // 3 // 1 bhavyasiddhi prati kAraNaM bhavati bhagavAnata AzrayatvenAbhidhIyate / 2 vANyAH / 3 Azrayam / 4 zAstrAdau devazAstraguravo namaskaraNIyA ata eva devanamaskRtI zrIvarddhamAnaM vizeSyaM kRtvA hetuhetumadbhAvatayA'nvayAnusAreNAnyAni vizeSaNAni yojayet , tataH zAstranamaskRtI pramAlakSaNaM vizeSyaM kRtvA, gurunamaskRtI jinaM vizeSyaM kRtvA, cAnyAni vizeSaNAni yojayet / 5 iSTadevatAmabhiSTutya zAstraM karomIti pratizAM kurvanti suuryH| 6 api / 7 mAhAtmyAt / 8 dRSTigocaraM / 9 pazyataH (iti shessH)| 10 yamapyayaM prakramo bhavadbhiH kriyate, tathApi bhavatkRte prakrane kecana janA avajJAM vidadhAnAH santItyAha / 11 vakraguNAH puruSAH / 12 auNAdiko'yamikArAntastatastas / prayatnAdityarthaH / 13 yayayayaM prakramaH prArabhyate-tathApi svaruciviracitatvAtsatAmatrAdaraNIyatvaM na syAdityAha prAya iti baahulyenetyrthH| 14 mANikyanandibhaTTArakasya / 15 priikssaamukhaalkaare| 16 pravRttaM / Jain Educationa International For Personal and Private Use Only Page #166 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 tyajati na vidadhAnaH kAryamudvijya dhImAn __ khalajanaparivRtteH spardhate kintu tena / kimu na vitanute'rkaH padmabodhaM prabuddha__ stadapahRtividhAyI zItarazmiryadIha // 4 // ajaDamadoSaM dRSTvA mitraM suzrIkamudyatamatuSyat / viparItabandhusaGgatimuMdriti hi kuvalayaM kiM na // 5 // zrImadakalaGkArtho'vyutpannaprajJairavagantuM na zakyata iti tadvyutpAdanAya karatalAmalaMkavat tadarthamuddhRtya pratipAdayitukAmasta tparijJAnAnugrahecchApreritastadarthapratipAdanaprevaNaM prakaraNamidamA10 cAryaHprAha / tatra prakaraNasya sambandhAbhidheyarahitatvAzaGkApanodArtha tadabhidheyasya cA'prayojanavattvaparihArAnabhimataprayojanavavavyudAsAzakyAnuSThAnatvanirAkaraNadakSamakSuNNasakalazAstrArthasaGgrahasamartha 'pramANa' ityAdizlokamAha prmaannaadrthsNsiddhistdaabhaasaadvipryyH| 15 iti vakSye tayorlakSma siddhamalpaM lghiiysH||1|| sambandhAbhidheyazakyAnuSThAneSTaprayojanavanti hi zAstrANi prekSAvadbhirAdriyante netarANi-sambandhAbhidheyarahitasyonmattAdivAkyavat, tadvato'pyaprayojanavataH kaoNkadantaparIkSAvat, anabhimata prayojanavato vA mAtRvivAhopadezavat; azakyAnuSThAnasya vA 20 sarvajvaraharatakSakacUDAratnAlaGkAropadezavat tairanAdaraNIyatvAt / taduktam 1 yadyapi sataH prakramaH prArabhyate-tathApi duSTA duSTatvaM na muJceyustattasyAyaM prakramo nArabdhavya ityukte tyjtiityaah| 2 udvegaM prApya / 3 vyaapaaraat| 4 mitraM sUrya, pakSe prabhAcandram / 5 tuSTimagacchat / 6 candra-1 7 sUcayati / 8 kumudaM, pakSe bhUmaNDalaM (mithyAdRSTisamUham ) / 9 mnnivt| 10 saMgRhya / 11 tayorakalaGkArthAvyutpannayoH yau parijJAnAnugrahau tayoryA icchA tayA preritH| 12 dkssm| 13 "zAstrai. kadezasambandhaM zAstrakAryAntarasthitam / AhuH prakaraNaM nAma zAstrabhedaM vipazcitaH" / zAstraikadezetyAdivizeSaNAt sAkalyena pratipAdakabhASyAdeH prakaraNatvaM parAstam / zAstrakAryAntaraM tu vaizA laghutvaM ca / taccopodghAtapratipAdanabhedAdvividham / tatra pratipAdyamartha buddhau saMgRhya ( Alocya) prAgeva tadarthamarthAntaravarNanamupodghAtaH / pratipAdyamartha bahireva parizAya pazcAttatsiddhaye taddhatuvarNanaM pratipAdanam / sakalapratipAdakazAstrakAryAd (prakRtazAstrakAryAda ) anyatkArya kAryAntaram / 14 zAstrAvatAre sati / 15 prastutasyArthasya anurodhenottarottarasya vidhAnaM sambandhaH / 16 pUrvoktalakSaNaH smbndhH| 17 yasmAt / 28 "kAkasya kati vA dantA meSasyANDaM kiyatpalam / gardame kati romANItyevaM muurkhvicaarnnaa"| 19 zAtAbhidheyamevetyavadhAraNaM samarthayamAnaH prAha / Jain Educationa International For Personal and Private Use Only Page #167 -------------------------------------------------------------------------- ________________ pra0 zlo0] pratijJAzlokaH / "siddhArtha siddhasambandhaM zrotA zrotuM pravartate / zAstrAdau tena vaktavyaH sambandhaH saprayorjenaH // 1 // [mImAMsAzlo0 pratijJAsU0 zlo0 17] sarvasyaiva hi zAstrasya karmaNo vApi ksycit|| yAvatprayojanaM noktaM tAvattatkena gRhyatAm // 2 // [mImAMsAzlo0 pratijJAsU0 zlo0 12] aeNnirdiSTaphalaM sarva na prekSApUrvakAribhiH / zAstramAdriyate tena vAcyamagre prayojanam // 3 // 10 zAstrasya tu phale jJAte ttpraaptyaashaavshiikRtaaH| prekSAvantaH pravarttante tenaM vAcyaM prayojanam // 4 // yAvat prayojanenAsyasambandho nAbhidhIyate / asambaddhapralApitvAdbhavettAvadasaiGgatiH // 5 // [mImAMsAzlo0 pratijJAsU0 zlo0 20] 15 tasmAd vyAkhyAGgamicchadbhiH sahetuH spryojnH| zAstrAvatArasambandhovAcyo nAnyo'sti nissphlH||6||" iti| [mImAMsAzlo0 pratijJAsU0 zlo0 25] taMtrAsya prakaraNasya pramANatadAbhAsayorlakSaNamabhidheyam / anena ca sahAsya pratipAdyapratipAdakabhAvalakSaNaH smbndhH| zakyAnu-20 SThAneSTaprayojanaM tu sAkSAttallakSaNavyutpattireva-iti vakSye tayolakSma' ityanenA'bhidhIyate / 'pramANAdarthasaMsiddhiH' ityAdikaM tu paramparayeti smudaayaaNrthH| athedAnI vyutpattidvAreNA'vayavArtho'bhidhIyate / atra pramANazabdaH kartRkaraNabhAvasAdhanaH-dravyaparyAyayorbhedA'medAtmakatvAt svAtanyasAdhakatamatvAdivivakSApekSayA 25 1 yadAdriyate / 2 arthazabdenAbhidheyaM prayojanaM c| 3 zAstram ( iti zeSaH) / 4 prayujyate pratipAdyate iti prayojanamabhidheyaM prayuktiH, prayojanaM phalaM tAbhyAM saha vartate / 5 zAtaphalameveti samarthayate / 6 aadau| 7 phalam / 8 nirUpitepi phale pravartanaM na bhaviSyatIti shngkaayaamaah| 9 kAraNena / 10 siddhasambandhameva padaM samarthayamAno'gretanazloke bruute| 11 abhidheyen| 12 parasparasambandharahitaM zAstram / 13 sambandhAditrayam / 14 saabhidheyH| 15 sphlH| 16 sAbhidheyaH saprayojanazca sambandho vaacyH| 17 smbndhaaditryrhitH| 18 sambandhAditraye vaktavye bhAdaraNIyatve sati shaastrpraarmbhkaale| 19 pramANetaralakSaNasya vyutpattimantareNApavargAdeH prAptina syAdata eva sAkSAzvam / 20 zlokasya / 21 zloke / 22 Atmadravyam / 23 shaanpryaayH| 24 sAkSAd byApAre / 25 bhAva / Jain Educationa International For Personal and Private Use Only Page #168 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 tadbhAvA'virodhAt / tatra kSayopazamavizeSavazAt-'svaparaprameyaskharUpaMpramimIte yathAvajAnAti' iti pramANamAtmA, khaparagrahaNapariNatasthAparatantrasyA''tmana eva hi kartRsAdhanapramANazabdenAbhidhAnaM khAtanyeNa vivakSitatvAt-khaparaprakAzAtmakasya pradIpAdeH prakA5zobhidhAnavat / sAdhakatamatvAdivivakSAyAM tu-pramIyate yena tatpramANaM pramitimAtraM vA pratibandhApAye prAdurbhUtavijJAnaparyAyasya prAdhAnyenAzrayaNAt pradIpodeH prabhAbhArAtmakaprakAzavat / merdAbhedayoH parasparaparihAreNAvasthAnAdanyatarasyaiva vAstavatvAdubhayAtmakatvamayuktam ; ityasamIkSitAbhidhAnam ; bAdhakapramANA10 bhAvAt / anupalambho hi bAdhakaM pramANam ,na cAtra so'sti-sakala bhaavessuubhyaatmktvgraahktvenaivaakhilaa'skhltprtyyprtiitH| virodhobAdhakaH; ityapyasamIcInam ; uplmbhsmbhvaat| virodho hanupalembhasAdhyo yathA-turaGgamottamAGge zRGgasyai, anyathA kharUpeNApi tadvato virodhaH syAt / na cAnayorekatra vastunyanupalambhosti15abhedamAtrasya bhedamAtrasya vetaranirapekSasya vastunyapratIteH / kalpa yatApyabhedamAtraM bhedamA vA pratItiravazyA'bhyupagamanIyA-tanibandhanatvAdvastuvyavasthAyAH / sA cedubhayAtmanyapyasti kiM tatra svasiddhAntaviSamagrahanibandhanapradveSeNa-aprAmANikatvaprasaGgAditya lamatiprasaGgena, anekAntasiddhiprakrame vistareNopaikramAt / 20 vaizyamANalakSaNalakSitapramANabhedamabhipretyAnantarasakalapramANavizeSasAdhAraNapramANalakSaNapuraHsaraH 'pramANAd' ityekavacananidezaH kRtH|kaa hetau| arthyate'bhilaSyate prayojanArthabhirityarthoM heya upAdeyazca / upekSaNIyasyApi parityajanIyatvAddheyatvam ; upAdAnakriyAM pratyakarmabhAvAnopAdeyatvam , hAnakriyAM prati vipryyaatttv25m|tthaa ca loko vadati ahamaiMnenopekSaNIyatvena parityaktaH' iti| 1 kthnN| 2 kartRsAdhano'yam / 3 bhAva / 4 smbndhinH| 5 karaNe bhAve cAtra pny| 6 paraH zakate / 7 bhedasyA'bhedasya vaa| 8 padArtheSu / 9 upalambho yatra bhedastatrAbheda iti / 10 abhaavH| 11 abhAvo'rthadharmoyam / 12 zAnadharmo'. yam / 13 virodhH| 14 padArthasya / 15 bhaavaabhaavyoH| 16 bhedasyAbhedasya vaa| 17 prtivaadinaa| 18 anyatheti zeSaH / 19 prArambhAt / 20 vizadaM pratyakSamavizadaM parokSamiti / 21 avivakSitatvAt / 22 svApUrvetyAdi / 23 pnycmii| 24 arthasya / 25 heyatve'rthe'ntarbhAvAdityarthaH / 26 jJAnaviSayabhUtaM vastu karmAbhidhIyate madhyasthabhAvena sthitatvAtkarmabhAvaM na prApta ityrthH| 27 karmabhAvAda / 28 heyatvam / 29 puruSeNa / Jain Educationa International For Personal and Private Use Only Page #169 -------------------------------------------------------------------------- ________________ pra0 zlo0 ] pratijJAzlokaH / siddhirasateH prAdurbhAvo'bhilaSitaMprAptirbhAvazatizcocyate / tatra zApaikaprakaraNAd asataH prAdurbhAvalakSaNA siddhirneha gRhyate / samIcInA siddhiH saMsiddhirarthasya saMsiddhi: 'arthasaMsiddhi:' iti / anena kAraNAntarA hita viparyAsAdijJAnanibandhanA'rthasiddhirnirastA / jAtiprakRtyAdibhedenopakArakArthasiddhistu saMgRhItA; tathAhi - kevala 5 nimbalavaNarasAdAvasmadAdInAM dveSabuddhiviSaye nimbakIToSTrAdInAM jAtyA'bhilASabuddhirupajAyate asmadAdyabhilASaviSaye candanAdau tu teSAM dveSaH, tathA pittaprakRteruSNasparze dveSo vAtaprakRterabhilASaHzItasparze tu vAtaprakRtedveSo na pittaprakRteriti / na caitajjJAnamasatyameva-hitI'hitaprAptiparihArasamarthatvAt prasiddhasatyajJAnavat / 10 hitA'hitavyavasthA copakArakatvApakArakatvAbhyAM prasiddheti / tadiva svaparaprameyasvarUpapratibhAsipramANamivAbhAsata iti tadAbhausam - sakalamatasammaitA'vabuddhyakSaNikAdyekAntatattvajJAnaM sanni karSA vikalpa - jJAnA'pratyakSajJAnajJAnAntarapratyakSajJAnA'nAptapraNItAssimA'vinAbhAva vikalaliGganibandhanA'bhinibodhAdikaM saM 15 zayaviparyAsAnadhyavasAyajJAnaM ca tasmAd viparyayo'bhilaSitArthasya svargApavargAderanavadyatatsAdhanasya vaihikasukhaduHkhAdisAdhanasya vA samprAptijJaptilakSaNasamIcIna siddhyabhAvaH / pramANasya prathamato'bhidhAnaM pradhAnatvAt / na caitadasiddham ; samyagjJAnasya nizzreyasa prApteH sakalapuruSArthopayogitvAt, nikhilaprayAsasya prekSA- 20 vatAM tadarthatvAt, pramANetara vivekaisyApi tatprasAdhyatvAcca / tadAbhAsasya tUktaprakArA'sambhavAdaprAdhAnyam / 'iti' hetvarthe / purupArthasiddhyasiddhinibandhanatvAditi hetoH 'tayo:' pramANatadAbhAsayo 'lakSma' asAdhAraNasvarUpaM vyaktibhederne tajjJaptinimittaM lakSaNaM 18 22 1 1 yathA kulAlAddhaTasiddhi: / 2 padArtha | 3 triSvartheSu madhye / 4 pramANAdarthasaMsiddhiriti / 5 SaSThI / 6 zApakapakSasya prakaraNAt prastAvAt / 7 cakSurAdikAraNAdanyatkAraNaM kAcakA malAdimithyAtvAdi vA kAraNAntaram / 8 avasthA kSetrakAlAdi vA / 9 anyarasa saMyogarahita / 10 uSTAdijAtyA kRtvA / 11 nimbakITakasya nimbaH kaTukospi hitatvAt sa eva rocate / 12 vainayikavAdijJAnam / 13 sakalamatAni sammatAni yasya sa sakalamatasammato vinayavAdI tasyAvabuddhirjJAnaM tadAbhAsamityarthaH / 14 nirvikalpaka | 15 apauruSeya / 16 anumAna / 17 liGgAbhimukhaniyatasya fofrat bodhanaM vA / 18 upamAnArthApattyabhAvapramANAni / 19 ghaTate / 20 maryA yAM (kA paJcamI) / 21 medasya / 22 ' tAvevaMprakArAdau vyavacchede viparyaye / afraid samAptau ca itizabdaH prakIrtitaH' / 23 tadAbhAsebhyaH / 24 vyaktibhedesAdhAraNatvaM svavyattayabhedena sAdhAraNatvamiti syAdvAdasiddhiH / For Personal and Private Use Only Jain Educationa International Page #170 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ prathamapari0 'vakSye' vyutpAdanArhatvAttallakSaNasya yathAvattatsvarUpaM praspaSTaM kathayiSye / anena granthakArasya tadvyutpAdane svAtaMtryavyApAro'vasIyate - nikhilalakSyalakSaNabhAvAvabodho'nyopakAraniyata cetovRttitvAttasya / " 5 nainu cedaM vakSyamANaM pramANetaralakSaNaM pUrvazAstrAprasiddham, tadviparItaM vA? yadi pUrvazAstrA'prasiddham tarhi tadvyutpAdanaprayAso nArambha- ' NIyaH- svaruciviracitatvena satAmanAdaraNIyatvAt tatprasiddhaM tu nitarAmetanna vyutpAdanIyaM- piSTapeSaNaprasaMGgAdityAha - 'siddhamalpam ' / prathama vizeSaNena vyutpAdanavattalakSaNapraNayane svAtantryaM parihRtam / 10 tadeva AkalaGkamidaM pUrvazAstraparamparA pramANaprasiddhaM laghUpAyena pratipAdya prajJAparipAkArthaM vyutpAdyate na svaruciviracitaM - nApi - pramANAnupapannaM paropakAraniyatacetaso granthakRto vineyavisaMvAdene prayojanAbhAvAt / tathAbhUtaM hi vadan visaMvAdakaiH syAt / 'alpam' iti vizeSaNena yadanyatrai akalaGka devairvistareNoktaM pramANetaralakSaNaM15 tadevAtraM saMkSepeNa vineyavyutpAdanArthamabhidhIyata iti punaruktatvanirAsaH / vistareNAnyatrabhihitasyAtra saMkSepAbhidhAne vistararucivineyaviduSAM nitarAmanAdaraNIyatvam / ko hi nAma vizeSavyutpatyarthI prekSAvAMstatsAdhanA'nyasadbhAve satyanyatrA'rtatsAdhane kRtAdaro bhavedityAha - 'laghIyasaH' / atizayena laghavo hi laghIyAMsaH 20 saMkSeparucaya ityarthaH / kAlazarIraparimANakRtaM tu lAghavaM neha gRhyatetasya vyutpAdyatvavyabhicArAt kvacittathAvidhe vyutpAdakasyA - pyupalambhAt / tasmAdarbhiprAyakRtamiha lAghavaM gRhyate / yeSAM saMkSepeNa vyutpattyabhiprAyo vineyAnAM tAn pratIdamabhidhIyate pratipadikasya " 1 brUJ dvikarmakaH / 2 vyutpattikaraNArhatvAt / 3 bhA kRttvA ( tRtIyAntaM tena kRttvetyartha: ) / 4 paraH / 5 punaruktatvaprasaGgAt / 6 Ip yathA - (vyutpAdane yathA ) | 7 kathane / 8 pramANatadAbhAsalakSaNam akalaGkena proktamAkalaGkam / kalaGkena doSeNa rahitaM vA / 9 pUrvazAstraparamparA ca pramANaM ceti pUrvazAstra paramparApramANe tAbhyAmityarthaH / 10 paramparApramANaprasiddhamiti vA pATha: / 11 saMkSiptazabdarUpeNa / 12 pratAraNe / 13 pratArakaH / 14 pramANa saMgrahAdau / 15 parIkSAmukhe / 16 pramANasaMgrahAdau / 17 pramANasaMgrahAhisadbhAve / 18 parIkSAmukhe / 19 vizeSavyutpattya sAdhane / 20 na kopi / 21 tarhi kAn pratItyAzaGkAyAmAha / 22 vimato vyutpAdyaH kAlakRtalAghavAdityukte garbhA'STavarSAdijAtajJAnasampannena vyabhicArAt / vItaH pratipAdyaH kAyakRtalAghavAdityukte adhItazAstreNa kubjAdinA'nekAntAt / tayorvyutpAdakatvAditi bhAvaH / 23 buddhi / 24 guroH / I Jain Educationa International For Personal and Private Use Only Page #171 -------------------------------------------------------------------------- ________________ sU0 111 ] kArakasAkalyavAdaH pratipAdyAzayavazavartitvAt / 'akathitam' [pANini sU0 114/51] ityanena karmasaMjJAyAM satyAMkarmaNIM / nainu ceSTadevatAnamaskArakaraNamantareNaivoktaprakArA''dilokAbhidhAnamAcAryasyA'yuktam | avighnena zAstraparisamApyAdikaM hi phalamuddizyeSTadevatAnamaskAraM kurvANAH zAstrakRtaH zAstrAdau pratI- 5 yante; ityapyasamIkSitAbhidhAnam : vAGnamaskArA'karaNepi kAyamanonamaskArakaraNAt / trividho hi namaskAro-manovAkkAyakAraNabhedAt / dRzyate cAtilaghUpAyena vineyavyutpAdanamanasAM dharmakIrtyAdInAmapyevaMvidhA pravRttiH vAGgamaskArakaraNamantareNaiva "samyagjJAnapUrvikA sarvapuruSArthasiddhiH" [ nyAyavi0 11] ityAdi- 20 vAkyopanyAsAt / yadvA vAGmaskAro'pyanenaivAdizlokena kRto granthakRtA; tathAhi mA antaraGgabahiraGgAnantajJAnaprAtihAryA dizrIH, aNyate zabdyate yenArtho'sAvANaH zabdaH, mA cANazca mANau, prakRSTau mahezvarAdyasambhavinau mANau yasyA'sau pramANo bhagavAn sarvazo dRSTeSTA'viruddhavAk ca, tasmAduktaprakArArthasaMsiddhirbhavati / 15 tadabhAsAttu mahezvarAderviparyayastatsaMsiddhyabhAvaH / iti vakSye tayolakSma 'sAmagrIvizeSavizleSitA'khilAvaraNamatIndriyam' ityAdyasAdhAraNasvarUpaM pramANasya / kiMviziSTam ? siddhaM vakSyamANapramANaprasiddham, tadviparItaM tu tadAbhAsasya taccA'lpaM saMkSiptaM yathA bhavati tathA, laghIyasaH prati vakSye tayorlakSmeti / zAstrA- 20 rambhe cA'parimitaguNodadherbhagavato guNalava vyAvarNanameva vAstutirityalamatiprasaGgena // cha // pramANavizeSalakSaNopalakSaNAkAGkSAyAstatsAmAnyalakSaNopalakSaNapUrvakatvAt pramANasvarUpavipratipattinirAkaraNadvAreNA'bAdhatatsAmAnyalakSaNopalakSaNAyedamabhidhIyate - svApUrvArtha vyavasAyAtmakaM jJAnaM pramANam // 1 // pramANatvAnyathAnupapatterityayamaMtra heturdRSTavyaH / vizeSaNaM hi vyavacchedaphalaM bhavati / tatra pramANasya jJAnamiti vizeSaNena 'avyabhicArodivizeSaNaviziSTArthopalabdhijanakaM kArakasAkalyaM sAdhaka 1 ziSya / 2 sUtreNa / 3 ip dvitIyA / 4 paraH / 5 upAyena zabdenetyarthaH / 6 bauddhAcAryANAm / 7 athavA / 8 ' kazcitpuruSa' ityAdi / 9 vacasA namaskArakaraNaM tu tasya saMstavanam / 10 pUrvapakSeNa / 11 parijJAna / 12 sAdhye / 13 lakSaNaM vyAvRttiphalaM tadAbhAsAtparihAraphalamityarthaH / 14 aviparyayaH vyabhicAro nAma ativyAptiH / 15 avyAtyativyAtyasaMbhavAdirahita vizeSaNasaMbhava saMzayAdivyabhicAraH / 16 pratIti / 17 jaranaiyAyikA AtmAkAzAdInAM sAkalyaM pramANamityAhuH / For Personal and Private Use Only Jain Educationa International 25 Page #172 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ prathamapari0 " tamatvAt pramANam' iti pratyAkhyAtam ; tasyA'jJAnarUpasya prameyArthavat svaparaparicchittau sAdhakatamatvAbhAvataH pramANatvAyogAt tatparicchittau sAdhaikatamatvasyA'jJAnavirodhinA jJAnena vyAptatvAt / chidau parazvAdinA sAdhakatamena vyabhicAra ityayuktam ; 5 tatparicchittAvitivizeSaNAt na khalu sarvatra sAdhakatamatvaM jJAnena vyAptaM-parazvAderapi jJAnarUpatAprasaGgAt / ajJAnarUpasyApi pradIpAdeH khaparaparicchittau sAdhakatamatvopalambhAttena tasyA'vyAptirityapyayuktam ; tasyopacArAttatra sAdhakatamaMtvavyavahArAt / sAkalyasyApyupacAreNa sAdhakatamatvopagame na kiMcidaniSTam10 mukhyarUpatayA hi svaparaparicchittau sAdhakatamasya jJAnasyotpAdakatvAt tasyApi sAdhakatamatvam; tasmAcca pramANaM- kAraNe kAryopacArAt annaM vai prANA ityAdivat / pradIpena mayA cakSuSA'vagataM dhUmena pratipannamiti lokavyavahAro'pyupacArataH yathA mamA'yaM puruSazcakSuriti teSAM pramitiM prati bodhena vyavadhAnAt, 15 tasya tvapareNIvyavadhAnAttanmukhyam / na ca vyapadezamAtrAtpAramArthikavastuvyavasthA 'naeNilodakaM pAdarogaH' ityAdivat / taiMto yadbodharsbodharUpasya pramANatvAbhidhAnakam - 3PS 'likhitaM sAkSiNo bhuktiH pramANaM trividhaM smRtam' [ ] iti tatpratyAkhyAtam ; jJAnasyaivA'nupacaritapramANavyapadezArhatvAt / 20 tathAhi - yadyatrA'pareNa vyavahitaM na tattatra mukhyarUpatayA sAdhaka 5 ajJAna. 1 jAnantaM prati nirastam / 2 ghaTavat / 3 vyAdhyasya / 4 paraH / rUpeNa / 6 kAraNatvenAbhiprete vastuni / 7 anyathA / 8 paraH / 9 yadyadazAna* virodhijJAnena vyAptaM tattatsvaparaparicchittau sAdhakatamamato'zAnarUpasya svaparaparicchittau sAdhakatamasya tena jJAnenAvyAptiH / 10 na paramArthataH / 11 pradIpasya svaparaprakAzakarUpeNa sAdhakatamatvaM na tu svaparaparicchittyAtmakatveneti bhAvaH / 12 paraiH / 13 jainAnAm / 14 jJAnajanakatvena / 15 ajJAnarUpatvAdityasya hetoranaikAntikatve / 26 pradIpAdeH prAmANyam / 17 vasturUpaM vahni / 18 jJAnadharmasAdhakatamasya / 19 agnisvarUpam / 20 sAdhakatamajJAnahetutvena / 21 sAdhakatamatvena / 22 sAdhakatamazAnasya hetutvena / 23 pramitikriyAM prati / 24 paricchinti prati pradIpAde: sAdhakatamatvaM na mukhyam / 25 pradIpA desAdhakatamatvamiti vyapadezamAtrAt / 26 pradIpAdeH prAmANyam / 27 'zAlaM haritaM proktaM / naDulaM naDasaMyutam ' ( ka) tRNasaMyutamudakaM nalaM kathyate / 28 pAdarogakAraNatayA vyapadizyamAnaM naDulodakaM yathA pAdarogatvena na pAramArthikaM tathA prakRtamapi / 29 jJAnasyaiva sAdhakatamatvaM yataH / 30 naiyAyikasya vaizeSikasya ca / 31 zAsanAdilo ke patrAdi, tatpramANam / 32 puruSAH pramANam / 33 anubhavaH pramANam / Jain Educationa International For Personal and Private Use Only Page #173 -------------------------------------------------------------------------- ________________ sU0 111] kArakasAkalyavAdaH tamavyapadezAham , yathA hi cchidikriyAyAM kuThAreNa vyavahito'yaskAraH, khaparaparicchittau vijJAnena vyavahitaM ca paraparikalpitaM sAkalyAdikamiti / tasmAt kArakasAkalyAdikaM sAdhakatamavyapadezAhaM na bhavati / kiMca; svarUpeNa prasiddhasya pramANatvAdivyavasthA sthAnAnyathA-5 atipraMsagAt-na ca sAkalyaM svarUpeNa prasiddham / tatsvarUpaM hi sakalAnyeva kArakANi, taddharmo vA syAt , tatkArya vA, padArthAntaraM vA gatyantarAbhAvAt ? na tAvatsakalAnyeva tAni sAkalyakharUpam kartRkarmabhAve teSAM krnntvaanupptteH| tadbhAve vA anyeSAM kartRkarmarUpatA, teSAmeva vA? natAvadanyeSAm , sakalakArakavyati-10 rekeNAnyeSAmabhAvAt, bhAve vA na kArakasAkalyam / nApi teSAmeva kartakarmarUpatA; kAraNatvAbhyupagamAt / na caiteSAM kartRkarmarUpANAmapi karaNatvaM-parasparavirodhAt / kartRtA hi jJAnacikIrSAprayatnAdhAratA vAtantryaM vA, nivartyatvAdidharmayogitvaM karmatvam, karaNatvaM tu pradhAnakriyA'nIdhAratvamityeteSAM kathamekatra sambhavaH? 15 tanna sakalakArakANi sAkalyam / nApi taddharma:-sa hi saMyogaH, anyo vA? saMyogaizcenna; AsyA'nantaraM-vistarato niSedhAt / anyazcet ; nAsya sAkalyarUpapatA atiprasaGgAt-vyastArthAnAmapi tatsambhavAt / kiM cA'sau kArakebhyo'vyatiriktaH, vyatirikto vA ? yadyavyatiriktaH, tadA dharmamAtra 20 kArakamAtraM vA syAt / vyatiriktazcetsambandhA'siddhiH / sambandhe'pi vA sakalakArakeSu yugapattasya sambandhe'nekadoSaduSTasAmau- 1 pradIpAdi likhitAdi // tathAhItyatra kArakasAkalyAdikaM dhami, mukhyarUpatayA sAdhakatamavyapadezAhaM na bhavatIti dharmaH, svaparaparicchittau vizAnena vyavahitatvAt pradIpAdivat / 2 jJAtasya / 3 sAdhakatamatva / 4 kharaviSANAdeH / 5 atra yathAsaMkhyaM svAtheM bhAve karmaNi dhynn| 6 pramANarUpasAkalyasya karaNasvarUpatvaM yataH / 7 kaarkaannaam| 8 mImAMsakAnAM kAdInAM lakSaNamidam / 1 "vyApyaM viSayabhUtaM ca nirvatya vikriyAtmakam / kartuzca kriyayA vyaaptmiipsitaaniipsitetrt"| 10 chedanam / * utkSepaNApakSepaNasyaiva AdhAratvaM na tu cchiderityrthH| 11 karmakoreva chidi pramitilakSaNapradhAnakriyAdhAratvaM na tu karaNasya / 12 viruddhadharmANAm / 13 saaklye| 14 prameyatvapramAtRtvasattvAdi / 15 snnikrssH| 16 saadhaarmidmgre| 17 anyadharma / 18 kArakANAM dvivyAdInAm / 19 dharmo vA kArakarUpadharmI vA syAt kaarkebhyo'nydhrmsyaavytirikttvaat| 20 ekasvabhAvenAnekasvabhAvena ca vRttau sAmAnyAnavasthAdayaH syuH| 21 sAmAnyAdau ye doSAste'trApi syurityarthaH / ekasvabhAvena svabhAvabhedena ca vRttau sAmAnyatvAnavasthAdayaH / 21 Jain Educationa International For Personal and Private Use Only Page #174 -------------------------------------------------------------------------- ________________ 10 prameyakamalamArtaNDe [prathamapari0 nyaadiruuptaapttiH| krameNa sambandhe sakalakArakadharmatA sAkalyasya na syAt-yadaiva hi tasyaikena hi sambandho na tadaivA'nyeneti / nApi tatkArya sAkalyam-nityAnAM tajananavabhAvatve sarvadA tadutpattiprasaktiH, ekapramANotpattisamaye saMkalatadutpAdyapramANo5tpattizca syAt / tathAhi-yadA yajanakamasti-tattadotpattimatprasiddham , yathA tatkAlAbhimataMpramANam, astica pUrvottarakAlabhAvinAM sarvapramANAnAM tadA nityAbhimataM janakamAtmAdikaM kaarnnmiti| AtmAdikAraNe satyapi teSAmanutpattau tataH kadAcanApyutpattirna syAditi sakalaM jagat pramANavikalamApadyeta / AtmAdau tatka10 raNasamathai satyapi svayameva teSAM yathAkAlaM bhAve tatkAryatAvirodhaH-tasmin satyapyabhAvAt-svayamevAnyadA bhAvAt / na ca khakAlepi tatsadbhAve bhAvAttatkAryatA; gNgnaadikaarytaaprskteH| na ca tasyApi tatprati kAraNatvasyeSTeradoSoyamiti vaktavyam; AtmA'nAtmavibhAgAbhAvaprasaGgAt / yatra pramitiH samavetA 15 sotrAtmA nAnye ityapyanAlocitavacanam ; samavAyA~'siddhau sama vettvaa'siddheH| yadA yatra yathA yadbhavati tadA tatra tathA''tmAdestatkaraNasamarthatvAnnaikadA sakalapramANotpattiprasaktirityapyasambhAvyam; tatsvabhAvabhUtasAmarthya bhedamantareNa kAryasya kAlaudibhedAyogAt, anyoM RsSTasya pRthivyAdikAryanAnAtvasyA'dRSTa20 pArthivAdiparamANvAdikAraNacAturvidhyaM kimarthaM samarthyate ? nityasvabhAvamekameve hi kiJcitsamarthanIyam / yathA ca kAraNAtibhedamantareNa kAryabhedonopapadyate tathA tacchaktibhedamantareNApi / naiM ca 1 avyvii| 2 rUpamiva rUpaM yasya taddharmasya sAmAnye ye doSAste'trApi syuH / 3 kArakeNa / 4 netrodghaattnyogydeshgmnaadi| 5 AtmAkAzakAladigmanasAm / 6 kAryalakSaNasAkalyapramANasya / 7 sakalapadArthaparicchedakakAryalakSaNasAkalyapramANAnAmutpattiH syAt / 8 kAraNA'dhInAni kAryANi ytH| 9 upnyH| 10 vivkssitkaalaa'bhimtkaaryotpttismye| 11 kAryavikalam / 12 yugapat pramANakAryasya / 13 anythaa| 14 prH| 15 ggnaadiH| 16 caturthaparicchede'yaM niraakrissyte| 17 prH| 18 AtmAdi / 19 nAnAkAryANi vibhinnazaktihetukAni vibhinnakAryatvAt pRthvyAdibhedakAryavat / 20 sarveSAM kAryANAM yugpdutpttirytH| 21 deshsvbhaavH| 22 tatsAmarthyabhedaM vinApi kAryasya kAlAdibhedo bhaviSyatIti cet / 23 pratyakSasya / 24 ApyataijasavAyavIya / 25 ghnnukaadi| 26 brahmAdi / 27 kAraNam / 28 paarthivaadijaati| 29 atrAbhiprAyastu yogyatAvacchinnasvarUpasahakArisamavadhAnameva zaktiriti gautamIyanyAyaikadeze dravyAcchaktirutpadyate ceti jainA vadantIti maskhA dUSaNaM vadatyaparaHtaSaNaparijihIrSayA na ceyAha / Jain Educationa International For Personal and Private Use Only Page #175 -------------------------------------------------------------------------- ________________ sU0 111 ] kArakasAkalyavAdaH 11 yayaikayAzasyaikamanekAH zaktIrvibharti taMtrApyanekazakti parikalpane'navasthAprasaGgAt, tayaiva tadanekaM kArya kariSyatIti vAcyam : yato na bhinnAH zaktIH kayAcicchaktyA kazciddhArayatIti jaino manyate-svakAraNakalApAttadAtmaikasyaivA'syotpAdAt / saMhakIrisavyapekSANAM jainakatvAddezakAlasvabhAvabhedaH kArye na 5 virudhyataityapi vArtam: nityasyAnupakAryatayA sahakArya'pekSAyA ayogAt / sahakAriNo hi bhAvAH kiM vizeSAdhayitvena, ekArthakAritvena vAbhidhIyante ? prathamapakSe kimasau vizeSastebhyo bhinnaH, abhinno vA tairvidhIyate ? bhede sambandhAsiddhestadavasthamevAkArakatvameteSAM pUrvAvasthAyAmiva pazcAdapyanuSajyate / tadasiddhizva sama 10 vAyAdisambandhasyAgre nirAkariSyamANatvAt suprasiddhA / vibhinAtizayAt kAryotpattau cAtra kaurakavyapadezo'pi kalpanAzilpakalpita eva atizayasyaiva kArakatvAt / dvitIyapakSe tu karthaimeteSAM nityatA utpAdavinAzAtmakAtizayAdabhinnatvAttatsvairUpavat ? ekArthakAritvena tveSAM sahakAritvaM nAsmAbhiH pratikSipyate, kiMtva - 15 pariNAmitve teSAM prI pazcAt pRthagbhAvAvasthAyAmapi kAryakAritvaprasaGgataH 'sahaiva kurvanti' iti niyamo na ghaTate / na khalu se| hitye'pi bhavAH pairairUpeNa kAryakAriNaH / svayamakArakANAmainyasannidhAne'pi tatkAritvAsambhavAt, sambhave vA para eva paramArthataH kAryakArako bhavet svAtmani tu kArakavyapadezo vikalpakalpito 20 bhavet / tathA cAnyasyAnupakAriNo bhavamanapekSyaiva kArya tadvikelebhya eva sahakAribhyaH samutpadyeta / tebhyo'pi vA na bhavet, svayaM teSAmapyakArakatvAt pararUpeNaiva kArakatvAt / ataH sarveSAM 26. 18 1 AtmAdikAraNaM / 2 anekazaktidhAraNe / 3 kAraNasya / 4 he jaina tava hetoH / 5 AtmAdi / 6 pareNa / 7 AtmA / 8 AtmAdi / 9 puNyapApa / 10 nAnAzattyAtmakasya / 11 AtmAdeH / 12 paraH / 13 AtmAdInAM / 14 kAraNAnAM / 15 kAryasya / 16 atizaya upakAra / 17 kArakavizeSaH kriyate taiH 1 18 kArakANAM vizeSAdhyAropakatvena / 19 ekakAryakaraNatveno bhayorapi / 20 kArakebhyaH / 21 sahakArirahitAvasthAyAmiva / 22 janakatvena ? [ sambandhaH siddhizca ] / 23 AtmAdeH / 24 AtmAdInAM / 25 atizayasvarUpavata / 26 sahakAriNAM / 27 jaina: / 28 sahakAribhyaH / 29 bhinnabhAvAvasthAyAM / 30 sahakAribhiH 31 sahakAriNAM / 32 AtmAdayaH / 33 sahakArirUpeNa 34 AtmAdInAM / 35 sahakAri / 36 AtmAdau / 37 evaM sati / 38 Atmana: / 39 janakatvena / 40 sadbhAvaM / mukhyakArakasya svarUpaM / 41 AtmAdika / 42 sahakArikAra kebhyaH / 43 svarUpeNa / 44 AtmAdirUpeNa / Jain Educationa International For Personal and Private Use Only Page #176 -------------------------------------------------------------------------- ________________ 27 12 prameyakamalamArtaNDe [prathamapari0 svayamakArakatve pararUpeNApyakArakatvAt tedvA"cchedato na kutazcit kizcidutpadyeta / tataH svarUpeNaiva bhAvAH kAryasya kartAra iti na kadAcittatkiyopaeNratiH syAt / nanu kAryANAM sAmagrIprabhavasvabhAvatvAt tasyAzcAparAparapraMtyaya5yogarU~patvAtpratyekaM nityAnAM takiyAsvabhAvatve'pyanutpattisteSAmiti, tadapyasAmpratam ; yato'yameko'pi bhAvaH kramabhAvikAryotpAdane samartho'taH kathameSAM bhinnakAlAparAparapretyayayogalakSaNA'nekasAmagrIprabhavasvabhAvatA syAt ? ekenApi hi tena tajanana* sAmarthya vibhrANena tAnyutpAdayitavyAni, kathamanyathA kevalasya 10tajananasvabhAvatA siddhyet ? tasyAHkAryaprAdurbhAvAnumIyamAnava rUpatvAt prayogaH-yo yanna janayati nAsau tajananavabhAvaH yathA godhUmo yavAGkaramajanayanna tejananasvabhAvaH, na janayati cAyaM kevalaH kadAcidapyuttarottarakAlabhAvI ni pratyayAntarApekSANi kAryANIti / nanu pratyayAntaramapekSya kAryajananasvabhAvatvAnnAsau 15kevalastajanayati,na ca sahakArisahitAsahitAvasthayorasya khabhA vabhedaH,pratyayAntarApekSasvakAryajananavabhAvatAyAHsarvadAbhAvAt , tadapyapezalam / yataH pretyayAntarasannidhAne'pi svarUpeNaiAsya kAryakAritA, taJca prA~gaSyastIti prAgeAtaH kAryotpattiH syAt / pratyayAntarebhyazcAsyAtizayasambhave tadapekSA syAdupakArakeSve20 vAsyAH sambhavAt , anyathA'tipraisaGgAt / tatsannidhAnasyAsani dhAnatulyatvAca kevala evAsau kArya kuryAt, akurvazca kevalaH sahitAvasthAyAM ca kurvan kathamekasvabhAvo bhavedviruddhadharmAdhyAsataH svabhAvabhedAnuSaGgAt ? kiJca sakalAni kArakANi sAkalyotpAdane pravartante, asaka25lAni vA ? na tAvatsakalAni sAkalyAsiddhau ttskltvaasiddheH| 1 AtmAdirUpeNApi / 2 kaark| 3 kaary| 4 svaadhiintyaa| 5 kArya / 6 krnn| 7 vishraamH| 8 prH| 9 kaarnn| 10 kadAcit rUpabhinnakAlakramamAvikAraNayogarUpatvAt / 11 kevalaM / 12 krnn| 13 nityH| 14 kAraNa / maa| 15 nitysy| 16 kevlen| 17 pariNAmitvaM / 18 na tthaa| *pratyekamAtmAdirdhamI (*kevala:) tadajanakatvAditi hetuH tajjananasvabhAvo na bhavatIti sAdhyam / 19 hetuH| 20 dharmaH / 21 ayamevopanayaH / 22 tasmAdAtmAdiH pratyekamuttarottaraM nigmnm| 23 prH| 24 kAraNAntaraM / 25 shkaarilkssnnkaarnnaantr| 26 nitysy| 27 sahakArisannidhAnAt / 28 AtmAdikArakAt / 29 kArakasya / 30 upakArakANAmevApekSA bhavati naa'nyessaamityrthH| 31 anupakArakeSveva sambhave / 32 paTotpattI kuvindasya mRtpiNDe apekSA bhavet / 33 anupakArakapratyayAntara / 34 pramANa / 35 yato'dyApi vicAryamANaM (ttH)| 36 dvitrANAmapi prAmoti / Jain Educationa International For Personal and Private Use Only Page #177 -------------------------------------------------------------------------- ________________ sU0 111 ] . kArakasAkalyavAdaH anyo'nyAzrayazca - siddhe hi sAkalye teSAM sakalarUpatAsiddhiH, tatsiddhau ca sAkalyasiddhiriti / nApyasakalAnyatiprasakteH / kiJca yayA pratyAsatyA tathAvidhAnyetAni sAkalyamutpAdayanti tayaiva pramAmapyutpAdayiSyantIti vyartha sAkalyakalpanA / kairaNamantareNa pramotpattyabhAve sAkalye'pyanyat karaNaM kalpanIyamityana- 5 vasthA / na cAdhyakSasiddhatvAtsAkalyasyAdoSo'yam; AtmAntaHkaraNasaMyogAderatIndriyasyAdhyakSA'viSayatvAt / kevalaM viziSTArthopalabdhilakSaNakAryasyA'dhyakSa siddhasya karaNamantareNAnupapattestatparikalpanA, taMca mainolakSaNakaraNasadbhAve sAkalyamevetyava - dhArayituM na zakyam / tanna sakalakArakakArya sAkalyam / 10. nApi padArthAntaraM sarvasya padArthAntarasya sAkalyarUpatAprasaGgAt / tathA ca tatsadbhAve sarvatra sarvadA sarvasyArthopalabdhiriti sarvaH sarvadarzI syAt / tataH kArakasAkalyasya svarUpeNA'siddheH siddhau vA jJAnena vyavadhAnAnna prAmANyam // cha // 13 1 svabhAvena / pratyAsattiH svabhAvaH / 2 kArakANi / 3 paraH / 4 sAkalyasya / 5. punaH / 6 jJAna / 7 arthApattipramANam / 8 zreyasI ( manyate ) / 9 arthApattipramANaprasiddhaM karaNaM / 10 bhAvamano / 11 pramitirUpaH padArthaH / 12 nuH / 13 sarva padArthAntarasAkalyarUpapramANatvAt / 1 kArakasAkalyasya svarUpaM tAvat sAmagrIpramANavAdI jayantabhaTTaH itthaM nirUpayati 'avyabhicAriNImasandigdhAmarthopalabdhi vidadhatI bodhAbodhasvabhAvA sAmagrI pramANam / bodhAbodhasvabhAvA hi tasya svarUpam avyabhicArAdivizeSaNArthopalabdhisAdhanatvaM lakSaNam' (nyAyamaM0 pU0 12 ) sAmagrI ca kArakasAkalyasyaiva vyapadezAntaram, ataevAyaM kArakasAkalyavAda : 'sAmagrIpramANavAdaH' iti zabdenApi vyapadizyate / tasya ca sAdhikA mukhyA yuktiH ittham --'yata eva sAdhakatamaM karaNam karaNasAdhanazca pramANazabdaH, tata eva sAmagryAH pramANatvaM yuktam, tadvyatirekeNa kArakAntare kvacidapi tamabarthasaMsparzAnupapatteH / anekakArakasannidhAne kAryaM ghaTamAnam anyataravyapagame ca vighaTamAnaM kasmai atizayaM prayacchet ? nacAtizayaH kAryajanmani kasyacidavadhAryate sarveSAM tatra vyApriyamANatvAt ' ( nyAya maM0 pR0 13 ) - sAmagrIpramANavAdasya dvidhA ullekho nyAyamaMjaryAM dRzyate / ekastAvat pUrvokta eva dvitIyastu prakAra H 'karttRkarma vilakSaNa saMzaya viparyayarahitA'rthabodhavidhAyinI bodhA'bodhasvabhAvA sAmagrI pramANam' ityAdirUpaH 'apare punarAcakSate' iti kRtvA tatraiva ( pR0 14 ) nirdiSTo dRzyate / pra0 ka0 mA0 2 Jain Educationa International For Personal and Private Use Only Page #178 -------------------------------------------------------------------------- ________________ 14 prameyakamalamArtaNDe [prathamapari0 mA bhUt kArakasAkalyasyAsiddhasvarUpatvAt prAmANyaM sannikarSAdestu siddhasvarUpatvAtpramityutpattau sAdhakatamatvAcca tatsyAt / suprasiddho hi cakSuSo ghaTena saMyogo rUpAdinA (saMyuktasamavAyaH rUpatvAdinA)saMyuktasamavetasamavAyo jnyaanjnkH| sAdhakatamatvaM 5ca pramANatvena vyAptaM na punanitvamajJAnatvaM vA saMzayAdivatprame yArthavaJca, ityasamIkSitAbhidhAnam ; tasya pramityutpattau sAdhakatamatvAbhAvAt / yadbhAve hi pramiterbhAvavattA yadabhAve cAbhAvavattA tettatra saadhktmm| "bhAvAbhAvayostadvattA sAdhakatamatvam" [ 10 itybhidhaanaat| na caitatsannikarSAdau sambhavati / tadbhAve'pi kvacitpremityanutpatteH; na hi cakSuSo ghaTavadAkAze saMyogo vidyamAno'pi pramityutpAdakaH, saMyuktasamavAyo vA rUMpAdivacchabdarasAdau, saMyukta samavetasamavAyo vA rUpatvavacchabdatvAdau / tadabhAve'pi ca 15vizeSaNajJAnAdvizeSyapramiteH sadbhAvopagamAt / yogyatAbhyupagame saivAstu kimanenAntargaDunI ? 1 paraH / 2 linggshbd| 3 drvytvkrmsaamaany| 4 gunntvkrmtv| 5 prmitau| 6 stoH| 7 yasya tasya tatra / 8 Adipadena zabdaliGga / 9 nabhasi / 10 gagana. miti prmiteH| 11 karma / 12 rasatvasparzatvAdi / 13 sannikarSa / 14 daNDa / 15 daNDo'syAstIti tasmin daNDini / 16 sannikarSasya shkti| 17 yadyapi ghaTAkAzayora viziSTazcakSuSaH sannikarSo'sti tathApi yogyatAvazAd ghaTa eka pramiti janayennAkAze iti snnikrssshttybhyupgme| 18 sannikarSeNa / 19 granthinA (vrnnen)| ___ asya ca sAmagryaparanAmakasya kArakasAkalyasya vividharItyA khaMDanaM nimnagrantheSu draSTavyam-nyAyaku0 caM0 li. pari0 1 / sanmati0 TI0 pR0 473 / syA0 ratnAkara pR065| prastutagraMthagatakhaMDane (pR0 11 paM0 8) AyAtasya 'sahakAriNo hi bhAvAH kiM vizeSAdhAyitvena ekArthakAritvena vA'bhidhIyante' ityAgraMzasya tulanA arcaTakRta-hetubinduTIkAyAH-'naiyAyikAstu manyante bhAvAnAM sahakArisannidhAnA'sannidhAnApekSayA kArakasvabhAvavyavasthA...' (pR0 150 ) ityAyaMzena vidheyaa| 1 yadyapi sannikarSasya sAmAnyato nirdezaH kaNAda-nyAyasUtra tadbhASyayorapi samasti tathApi tasya prakriyAbaddhaM vivaraNaM SoDhA tadbhedanirUpaNaM ca nyAyavA0 pR0 31 tathA pR0 373 / nyAyavA0 tA0 TI0 pR0 116 tathA pR0 520 / nyAyamaM0 pR0 477 / praza0 kanda0 pR0 23 tathA 195 / ityAdiSu draSTavyam / / 2 'kaH khalusAdhakatamArthaH ? sAdhakatamaM pramANamiti kevalaM vAkyamabhidhIyate nArthaH iti ? bhAvA'bhAvayostadvattA' nyAyavA0 pR0 6 / Jain Educationa International For Personal and Private Use Only Page #179 -------------------------------------------------------------------------- ________________ sU0 1 / 1] sannikarSavAdaH * yogyatA ca zaiktiH, pratipattuH pratibandhApAyo vA ? zaktizcet, kimatIndriyA, sahakArisAnnidhyalakSaNA vA ? na tAvadatIndriyA; anabhyupaMgamAt / nApi sahakArisAnnidhyalakSaNA; kArakoMkalyapakSoktAzeSadoSAnuSaGgAt / sahakArikAraNaM cAtra dravyam, guNaH, karma vA syAt ? dravyaM cet ; kiM vyApi dravyam , avyApi dravyaM vA15 na tAvad vyApidravyam / tatsAnidhyasyAkAzAdIndriyasanikarSe'pyavizeSAt / kathamanyathA dikkAlAkAzAtmanAM vyApidravyatA? athA'vyApi dravyam ; tatkiM manaH, nayanam , Aloko vA ? tritayasyApyasya sAnnidhyaM ghaMTAdIndriyasannikarSavadAkAzAdIndriyasanikarSe'pyastyeva / guNo'pi tatsahakArI prameyagataH, pramAtRgato vA 10 syAt, ubhayagato vA / prameyaMgatazcet ; kathaM nAkAzasya pratyakSatA dravyatvato'syApi guNasadbhAvAvizeSAt ? amUrtatvAnnAsya pratyakSate'tyapyayuktam / sAmAnyAderapyapratyakSatvaprasaGgAt / pramAtRgato'pyadRSTo'nyo vA guNo gaganendriyasanikarSasamaye'styeva / na khalu tenAsya virodho yenAnutpattiH pradhvaMso vA tatsadbhAve'sya 15 syAt / ubhygtpksse'pyubhypkssopkssiptdossaanussnggH| karmA'pyarthAntaragatam , indriyagataM vA tatsahakAri syAt ? na tAvadarthAntarayatam / vijJAnotpattau tasyAnaGgatvAt / indriyagataM tu tattatrAstyeva; AkAzendriyasannikarSe nayanonmIlanAdikarmaNaH sadbhAvAt / pratibandhIpAyarUpayogyatopagame tu sarva sustham, yasya yaMtra yathAvidho 20 hi pratibandhApAyastasya tatra tathAvidhArthaparicchittirutpadyate / pratibandhApAyazca pratipattuH sarvajJasiddhiprastAve prasAdhayiSyate / . na ca yogyatAyA evArthaparicchittau sAdhakatamatvataH pramANatvAnuSaGgAt 'jJAnaM pramANam' ityasya virodhaH, asyAH svArthagrahaNazaktilakSaNabhAvendriyasvabhAvAyAH yadasannidhAne kaurakAntarasanni-25 . 1 sannikarSasya / 2 aindriyA ced ghaTavadRzyeta na ca dRzyate iymto'tiindriyaa| 3 praiH| 4 dharmakAryapakSayoH dharmarUpe pakSe / 5 sannikarSe / 6 kriyaa| 7 rUparUpatva / 8 jheypdaarth| 9 prH| 10 gndhaadeH| 11 puNyapAparUpaH / 12 icchaadiH| 13 nabhonayanasannikarSeNa / 14 sahakAriguNasya / 15 sannikarSa / 16 guNasya / 17 prameya / 18 satrikarSa / 19 anyathA sthirArthAnAmapratItiprasaGgAt / 20 nimiiln| 21 aavrmaapaay| 22 ghaTAdau pramotpadyate nAkAzAdAviti / 23 nuH / 24 atheM / 25 shaanN| 26 narasma / 27 lakSaNasya / 28 na ca virodho kutH| sAmagrItvata iti paryantamasya hetuSTavyaH / 29 bhaavendriy| 30 anumaanm| yadabhAvasannikarSAdisadbhAvau dhrminnau| svArthasaMvedanajanako na bhavata iti sAdhyo dhrmH| tadanupapadyamAnatvAt / 31 sannikarSa / 1 tu0-yadasannidhAne kArakAntarasannidhAne ityAdi pramANa pR0 51 / Jain Educationa International For Personal and Private Use Only Page #180 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 dhAne'piyannotpadyate tattatkaraNakam , yathA kuThArAsannidhAne kuThAra(kASTha)cchedanamanutpadyamAnaM kuThArakaraNakam , notpadyate ca bhAvendriyAsannidhAne svArthasaMvedanaM sannikarSAdisadbhAve'pIti tadbhAvendriyakaraNakam' ityanumAnataHprasiddhakhabhAvAyAHkhArthAvabhAsijJA5nalakSaNapramANasAmagrItvataH tadutpattAveva saadhktmtvopptteH| tato'nyanirapekSatayA svArthaparicchittau sAdhakatamatvAjJAnameva pramANam / taddhertutvAtsannikarSAderapi prAmANyam , itypysmiiciinm| chidikriyAyAM karaNabhUtakuThArasya hetutvAdayaskArAderapi prAmANyaprasaGgAt / upacAramAtreNA'sya prAmANye ca AtmAderapi 10 tatprasaGgastaddhetutvAvizeSAt / nanu cAtmanaH premAtRtvAd ghaTAdezca prameyatvAnna pramANatvaM pramAtRprameyAbhyAmarthAntarasya pramANatvAbhyupagamAt ityapyasaGgatam; nyAyaprAptasyAbhyupaigamamAtreNa pratiSedhAyogAt, anyathA 'acetanAdarthAntaraM pramANam' ityabhyupaigamAtsannikarSAderapi tena 15syAt / kiJca prameyatvena saha pramANatvasya virodhepramANamaprameyameva syAt, tathA causattvaprasaGgaH saMviniSThatvAdbhAvavyavasthiteH, ityayuktametat- "pramAtA pramANaM prameyaM pramitiriti catasRSvevaMvidhAsu tattvaM 1 tasmAt / 2 taa| 3 yogyatA / 4 zAne sAdhakatamatvasAmarthya / 5 bhaavendriyaat| 6 sannikarSa / kArakAntara / 7 prH| 8 tatprasaGgAditi pAThAntaram / 9 prmaatuH| 10 mukhyjnyaan| 11 prH| 12 kartRtvAt / 13 minnsy| 14 pressaam| 15 yuktyA prAptasya pramANatvasya / 16 yuktyA rahitAbhyupaganena / 17 cetanaM / 18 paraiH jainaiH| 19 acetanatvAt / 20 prAmANyaM / 21 vastuni / 22 pramitiviSayAH prameyA iti vacanAjJAnaviSayatvAdbhAvasya vyavasthiteH pramitiviSayaprameyatve satyeva sattvavyavasthitistattu pramANo nAstyevAprameyarUpatvAditi bhAvaH / 23 aprameyatvaM syAdasatvaM ca na syAditi ( hetoH) sandigdhAnakAntikatve satyAha / 24 paricchitti jJAna / 25 pramANaM sanna bhavati aprmeytvaatkhrvissaannvt| 26 sttaa| 27 padArtha / 28 tatazca / 29 prmaarthH| 1 'nanu pramAtRprameyayorapi upalabdhihetutvAt pramANatvaM prasajyeta vizeSo vA vaktavyaH iti ? ayaM vizeSa:-pramAtRprameyayocaritArthatvAt-pramANe pramAtA prameyaM ca caritArtham' acaritArtha ca pramANam atastadeva upalabdhisAdhanamiti' nyAya vA0 pR0 5 / .2 'yasyepsAjihAsAprayuktasya pravRttiH sa pramAtA, yenArtha pramiNoti tatpramANam, yo'rthaH pramIyate tatprameyam , yat arthavijJAnaM sA pramitiH, catasRSu caivaMvidhAsu tattvaM parisamApyate' nyAyabhA0 pR0 2 / Jain Educationa International For Personal and Private Use Only Page #181 -------------------------------------------------------------------------- ________________ sU0 111] sannikarSavAdaH parisamApyata iti" [ ] / kathaM vA sarvajJajJAnenApyasyAprameyatve tasya sarvajJatvam ? kiJca pramANavat pramAturapi prameyatvadharmAdhAratvaM na syAttasya tadvirodhAvizeSAt / tathA caavvissaannsyevaasyaasttvaanussnggH| taddharmAdhAratve vA pramAtrA tato'rthAntarabhUtena bhavitavyaM pramANavat / tasyApi prameyatve tato'pyarthAntarabhU-5 tenetyekatrAtmaniprameye'nantapramAtRmAlAprasaktiH / yadi dharmabhedAdekatrAtmani premAtRtvaM prameyaMtvaM cAviruddhaM tarhi pramANatvamapyaviruddhamainumanyatAm / tato nirAkRtametat-"pramAtRprameyAbhyAma rthAntaraM premANam" iti| - cakSuSazcAprApyakAritvenAgre samarthanAtkathaM ghaTena saMyogastadabhA-10 vAtkathaM rUMpAdinA saMyuktasamavaoNyAdiH ? ityavyAptiH sannikarSapramANavAdinAm / sarvajJAbhAvazcendriyANAM paramANvAdibhiH sAkSAtsambandhAbhAvAt; tathAhi-nendriyaM sAkSAtparamANvAdibhiH sambadhyate indriyatvAdasmadAdIndriyavat / yogaijadharmAnugrahottasya taiH sAkSAtsambandhazcet ; ko'yamindri-15 yasya yogajadharmAnugraho nAma-svaviSaye pravarttamAnasyAtizayAdhItam , sahakAritvamAtraM vA ? prathamapakSo'yuktaH, paramANvAdau svayamindriyasya pravartanAbhAvAd , bhAve tadanugrahavaiyarthyam / tata evAsya taMtra pravRttau parasparAzrayaH-siddha hi yogajadharmAnugrahe tatra tasya pravRttiH, tasyAM ca yogajadharmAnugraha iti / dvitIyapakSopyasa-20 1 paripUrNatAM yAti atraivAntaM prApnotItyarthaH / 2 iti yaduktaM taccaturthasaMkhyApUrakasya pramANasyAbhAvAdayuktameva prAmANyasya / 3 sati / 4 prameyatvena pramAtRtvasya / 5prmaatuH| 6 pramAtrantarasyApi / 7 svbhaav| 8 pramityAzrayaH prmaataa| 9 pramAviSayaH prameyaH / 10 pramitikriyAM prati karaNatvam / 11 aatmnH| 12 pramANahetutvAt / 13 pramAtrantargatatvAtpramANasya / 14 Adipadena ruuptvaadiyH| 15 (sNyuktsmvetsmvaayaadiH)| 16 lakSyaikadezavRttiravyAptiriti vacanAttasya sparzAdicaturvindriyeSu prApyakAritvaM ckssussypraapykaaritvmityvyaaptiH| 17 smaadhiH| 18 Izvarasya / 19 prH| 20 adRSTa / 21 upakArAt / 22 karaNaM / 23 dharmAt / 24 prmaannvaado| : 1 'asmadviziSTAnAM tu yoginAM yuktAnAM yogajadharmAnugRhItena manasA svAtmAntarAkAzadik kAlaparamANuvAyumanassu tatsamavetagugakarmasAmAnyavizeSeSu samavAye cA'vitathaM kharUpadarzanamutpadyate / viyuktAnAM punaH catuSTayasannikarSAd yogajadharmAnugraha. sAmarthyAt sUkSmavyavahitaviprakRSTeSu pratyakSamutpadyate' praza0 bhA0 pR. 187 / etasthalasya vyomavatI kandalI ca ttiikaa'nusndheyaa| Jain Educationa International For Personal and Private Use Only Page #182 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 mbhAvyaH; svaviSayAtikrameNAsya yogajadharmasahakAritvenApyanugrahAyogAt, anyathaikasyaivendriyasyAzeSarasAdiviSayeSu pravRttau tadanugrahaprasaGga syAt / athaikamevAntaHkaraNaM (yogajadharmAnu)gRhItaM yugapatsUkSmAdyazeSArthaviSayajJAnajanakamiSyate tanna; aNumanaso'ze5SArthaiH saMkRtsambandhAbhAvatastajjJAnajanakatvAsambhavAt , anyathA dIrghazaSkulIbhakSaNAdau sakRccakSurAdibhiMstatsambandhaprasakte rUpAdijJAnapaJcakasya sakRdutpattiprasaGgAt "yugapaj jJAnAnutpattirmanaso liGgam" nyAyasU0 1 / 9 / 16] iti virudhyeta / kramazo'nyatra tadarzanAdatrApi kramakalpanAyAM yoginaH 10 sarvArtheSu sambandhasya kramakalpanAstu tathAdarzanAvizeSAt / tadanu grahasAmarthyAd dRSTAtikrameSTau ca Atmaiva samAdhivizeSotthadharmamAhAtmyAdantaHkaraNa nirapekSo'zeSArthagrAhako'stu kimadRSTaparikalpanayA ? tannANumanaso'zeSArthaiH sAkSAtsakRtsambandho ghaTate / atha pairamparayA, tathA hi-mano mahezvareNa sambaddhaM tena ca 15 ghaTAdayo'rthAsteSu rUpAdaya iti, atrApyazeSArthajJAnAsambhavaH / sambandhasambandho'pi hi tasyAzeSArthairvartamAnaireva naanutpnnvinssttaiH| tatkA~le tairapi saha so'stIti cenna; tadA vrtmaanaarthsmbndhsmbndhsyaasmbhvaat| tato'yamanya eveti cet, tarhi tajanitajJA namapi anutpannavinaSTArthakAlInasambandhasambandhajanitajJAnAdanya20 diti ekajJAnenAzeSArthajJatvAsambhavaH / bahubhireva jJAnastaditi cet , teSAM kiM krameNa bhAvaH, akrameNa vA? kramamAve; nAnantenApi kAlenAnantatA saMsArasya pa~tIyeta-ya eva hi sambandhasambandhavazAj jJAnajanako'rthaH sa eva tajanitajJAnena gRhyate nAnya iti / akramamAvastu nopapadyate vinaSTAnutpannArthajJAnAnAM vartamA25 nArthajJAnakAle'sambhavAt / na hi kAraNAbhAve kArya nAmAtipra saGgAt / na ca bauddhAnAmiva yaugAnAM vinaSTAnutpannasya kAraNatvaM siddhAntavirodhAt / nityatvAdIzvarajJAnasyoktadoSAnavakAza 1 indriyasya / 2 viSayAntare'pi sahakAritvarUpAnugrahazcet / 3 yogajadharmasya / 4 prH| 5 praiH| 6 yugapat / 7 paramate / 8 tadarthaiH sakRtasambandhazcenmanasaH / 9 manasaH / 1. paragranthaH // 11 prH| 12 ghttaadau| 13 manaHsambandhaH / 14 sarvazasya / 15 mnsH| 16 krameNa manaHsambandha / 17 paraH / 18 krameNa manaHsambandhasya / 19 yugpdshessaarthgrhnnmitiissttau| 20 prH| 21 azeSArthairaNumanaso hi sambandhaH / 22 sarvagatatvAt (mheshvrsy)| 23 sambandhasambandhe / 24 manasaH / 25 teSAmasattvAt / 26 prH| 27 anutpanna vinssttaarthkaale| 28 anutpannavina. TAsambandhasambandhAt prH| 29 nRNAm / 30 IzvareNa / 31 yugapat / 32 prH| 33 asarvazatvajJAnAsambhava / Jain Educationa International For Personal and Private Use Only Page #183 -------------------------------------------------------------------------- ________________ sU0 1 / 1] indriyavRttivicAraH ityapyavAcyam ; tannityatvasyezvaranirAkaraNapraghaTTake nirAkariSyamANatvAt / tanna sannikarSApyanupacaritapramANavyapadezabhAk // cha / etenendriyavRttiH pramANamityabhidhAnaH sAGkhyaH prtyaakhyaatH| jJAnasvabhAvamukhyapramANakaraNatvAt tatrApyupacArataH pramANavyavahArAbhyupagamAt / na cendriyebhyo vRttirvyatiriktA, avyatiriktA5 vA ghttte| tebhyo hi yadyavyatiriktAsau; tadA zrotrAdimAtramevAsI, taca suptAdyavasthAyAmapya'stIti tadApyarthaparicchittiprasakteH suptaadivyvhaarocchedH| atha vyatirikto; tadApyasau kiM teSAM dharmaH, arthAntaraMvA? prathamapakSe vRtteHzrotrAdibhiH saha sambandho vaktavyaHsa hi tAdAtmyam , saimavAyAdirvA syAt ? yadi tAdAtmyam ; 10 tadA zrotrAdimAtramevAsAviti pUrvokta eva doSo'nuSajyate / atha saimavAyaH; tadAsya vyApinaH sambhave vyApizrotrAdisadbhAve ca / "pratiniyatadezAvRttirabhivyajyet" [ ] iti plvte| atha saMyogaH, tadA TraeNvyAntaratvaprasakterna taddharmoM vRttirbhavet / arthAntaramasau; tadA nAsau vRttirarthAntaratvAt padArthAntaravat / 15 arthAntaratvepi pratiniyatavizeSasadbhAvAtteSAmasau vRttiH, nanvasau vizeSo yadi teSAM viSayaprAptirUpaH, tadendriyAdisannikarSa eva nAmAntareNoktaH syAt / sa cAnantarameva prtivyuuddhH| athA'rthAkArapariNatiH, na; asyA buddhAvevAbhyupagamAt / na ca zrotrA 1 prstaave| 2 snnikrssprmaannniraakrnnen| 3 netrAdInAmudghATanAdiH / 4 abhinnaa| 5 muurchaagtprmttaadi| 6 hetoH / 7 jAgrahazAyAM yathA / 8 prabuddha / 9 bhinnA / 10 svarUpaM / 11 paraiH / 12 Adipadena saMyogaH / 13 vRtteH zrotrAdibhiH / 14 nitya eko vyApI smvaayH| 15 indriyANAM vyktiikriyte| 16 bhavanmataM nazyati / 17 dvayordravyayoH saMyogaH itihetoH saMyogitvAt / 18 indriyavRtteH / 19 paraH / 20 artha / 21 prH| 22 vRttiH / 23 prinnteH| 24 arthAkArapariNatiH kim / 25 sAthaiH / 26 kiNc| ' 1 prastutadizA sannikarSasya khaMDanaMtattvArthazlo. pR0 165 / pramANapa0 pR. 52 / nyAyaku. caM0 li. pari0 1 / syA. ratnAkara pR0 54 / ityAdiSu draSTavyaM tulniiyNc| 2 'indriyapraNAlikayA bAdyavastUparAgAt sAmAnyavizeSAtmano'rthasya vizeSAvadhAraNapracAnAvRttiH prtykssm| yogada0 vyAsamA0 pR0 27 / 'atreyaM prakriyA indriyapraNAlikayA arthasannikarSeNa liMgazAnAdinA vA Adau buddheH mArthAkArAvRttiH jAyate' / sAMkhyapra0 mA0 pR0 47 / viSayazcittasaMyogAd buddhIndriyapraNAlikAt / pratyakSaM sAMprataM jJAnaM vizeSasyAvadhArakam // 23 // yogakArikA / Jain Educationa International For Personal and Private Use Only Page #184 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 disvabhAvA taddharmarUpA arthAntarasvabhAvA vA tatpariNatirghaTate; pratipAditadoSAnuSaGgAt / na ca parapakSe pariNAmaH pariNAmino bhinno'bhinno vA ghaTate ityagre vicArayiSyate // ch|| etena prabhAkaropi arthatathAtvaprakAzako jJAtRvyApAro'jJAnarU5po'pi pramANam' iti pratipAdayan prativyUDhaH pratipattavyaH; sarvatrAjJAnasyopacArAdeva prasiddhaH / na ca jJAtRvyApAravarUpasya kizcitpramANaM grAhakam-taddhi pratyakSam, anumAnam, anyadvA ? yadi pratyakSam ; tatkiM svaMsaMvedanam , bAhyendriyajam, manaHprabhavaM vA ? na taavtvsNvednm| tasyAjJAne virodhAdanabhyupagamAJca / 10 nApi bAhyendriyajam / indriyANAM svasambaddhe'rthe jJAnajanakatvopa gamAt / na ca jJAtRvyApAreNa saha teSAM sambandhaH; pratiniyatarUpAdiviSayatvAt / nApi manojanyam; tathApratItyabhAvAdanabhyupagamAdatipresaGgAcca / nApyanumAnam ; - "tisambandhasyaikadezadarzanAsanikRSTe'rthe buddhiH" [zAbara15 bhA0 1115] ityevaMlakSaNatvAttasya / sambandhazca kAryakAraNa bhAvAdinirAkaraNena niyamalakSaNo'bhyupagamyate / taduktam 1 sAGgaya / 2 indriyasya / 3 indriyavRttiH prmaannmityetnniraakrnnen| 4 cetanAsamavAyAccetana AtmA na svarUpato'tastadyApAro'pi (ajnyaanruupH)| 5 (niraakRtH)| 6 mate / 7 syAt / 8 arthApattirUpam / 9 anubhUtiH pratyakSamidamAzritya / 10 jJAtRvyApAre aprvRttiH| 11 praabhaakraiH| 12 jJAtRvyApArasyA'tyantaM parokSatvAcca / 13 atyantaparokSatayA jJAtRvyApAragrAhakatvaprakAreNa manojanyapratyakSasya / 14 paraiH / 15 dharmAderapyatIndriyasya manaHpratyakSatvaM syAt paramANvAderapi grAhakatvaM manasaH syAt / 16 nuH| 17 indriyaiH| 18 taadaatmyaadi| 19 avinAbhAva / 20 pareNa / ___1 indriyavRtti-pramANavAdasya khaMDanaM vividharIyA nimnagraMtheSu avalokanIyam nyAyavA0 tA0 TI0 pR0 233 / nyAyamaM0 pR0 26 / tattvArthazlo0 pR0 187 / nyAyaku0 caM0 li. pari0 1 / syA0 ratnAkara pR0 72 / 2 'tena janmaiva viSaye buddheApAra iSyate / tadeva ca pramArUpaM tadvatI karaNaM ca dhIH // 61 // vyApAro na yadA teSAM tadA notpadyate phalam // 61 // mImAM0 zlo0 pR0 152 / 'athavA jJAnakriyAdvArako yaH kartRbhUtasya AtmanaH karmabhUtasya ca arthasya parasparaM sambandho vyAptanyApyatvalakSaNaH sa mAnasapratyakSAvagato vijJAnaM kalpayati' zAstradI0 pR0 202 / 3 'zAtasambandhasyaikadezadarzanAt ekadezAntare'sanikRSTe buddhiH' zAbara mA0 pR0 8 / Jain Educationa International For Personal and Private Use Only Page #185 -------------------------------------------------------------------------- ________________ sU0 111] jJAtRvyApAravicAraH 21 kAryakAraNabhAvAdisambandhAnAM dvayI gtiH| niyamAniyamAbhyAM syAdaniyamAdanaGgatA // 1 // sarve'pyaniyamA hyete nAnumotpattikAraNam / niyamAtkevalAdeva na kiJcinnAnumIyate // 2 // evaM paroktasambandhapratyAkhyAne kRte sati / niyamo nAma sambandhaH svamatenocyate'dhunA // 3 // [ ] ityaadi| saM ca sambandhaH kimanvayanizcayadvAreNa pratIyate, vyatirekanizcayadvAreNa vA ? prathamapakSe kiM pratyakSeNa, anumAnena vA tannizcayaH ? na tAvatpratyakSeNa; ubhayarUpagrahaNe hyanvayanizcayaH, na ca 10 zAtRvyApArasvarUpaM pratyakSeNa nizcIyate ityuktam / teMdabhAve ca-na tatpratibaddhatvenArthaprakAzanalakSaNaheturUpamiti / nApyanumAnena asya nizcitAnvayahetuprabhavatvAbhyupagamAt / na ca tasyAnvayanizcayaH pratyakSasamadhigamyaH pUrvoktadoSAnuSaGgAt / nApyanumAnagamyaH; tardainantaraprathamAnumAnAbhyAM tannizcaye'navasthetaretarAzrayA-15 nuSaGgAt / nApi vyatirekanizcayadvAreNa; vyatireko hi sAdhyAbhAve hetorbhaavH| na ca prakRtasAdhyAbhAvaH pratyakSAdhigamyaH, tasya jhAtRvyApArAviSayatvena tadbhAvavattadabhAve'pi pravRttivirodhAt / samarthitaM cAsya tadaviSayatvaM prAgiti / nApyanumAnAdhigamyaH, ata eva / * athAnupalambhanizcayaH atrApi kiM dRzyAnupalambho'bhipretaH, 'adRzyAnupalambho vA ? yadyadRzyAnuphailambhaH; nAsau gamako'tipresaGgAt / dRzyAnupalambho'pi caturdA bhidyate svabhAva-kAraNa-vyApakAnupalambhaviruddhopalambhabhedAt / tatra na tAvadAdyoyuktaH; svabhA 1 evaM sati ca kim / 2 gopAlaghaTikAdau vyabhicArAt / 3 anumAna prati / 4 saugatAyukta / 5 prabhAkaramatena / 6 sAdhyasAdhanayoravinAbhAvalakSaNaH / 7 zAta. vyApAre sati arthaprakAzalakSaNo heturna ghttte| 8 saadhysaadhnruup| 9 pUrvam / 10 zAdRvyApArasya / 11 sambaddha / 12 arthaprakAzo jJAtRvyApArahetukastasmin styevopjaaymaantvaaditynumaanen| 13 hetoH / 14 dvitiiyaanumaan| 15 arthaprakAzAnyathAnupapattizAturvyApArayo(?)ranvayaH tasminnanumAnaM / tatsvayameva jAnAti anumAnAntareNa vA / prathamasyetaretarAzrayaH / dvitIye'navasthA / 16 zAtRvyApAralakSaNa / 17 yaddhi yadbhAvagrAhakaM tadeva tadbhAvagrAhakamiti / 18 tadbhAvavattadabhAve'pi pravRttivirodhAt / 19 vyatirekaH jJAtRvyApAra Atmani nAsti anupalabhyamAnatvAt khara. shRnggvditynuplmbhsvruupm| 20 padArthAnAM / 21 pizAcaparamANvAderapi gamakavaM syAt / 22 zuddhabhUtalopalambha eva svabhAvAnupalambhaH / Jain Educationa International For Personal and Private Use Only Page #186 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe . [prathamapari0 vAnupalambhasyaivaMvidhe viSaye vyApArAbhAvAt , ekajJAnasaMsargipadorthAntaropelambharUpatvAttasya / na ca jJAtRvyApAreNa saha kasyacidekajJAnasaMsargitvaM sambhavatIti / nApi dvitIyaH; siddhe hi kAryakAraNabhAve kAraNAnupalambhaH kAryAbhAvanizcAyakaH / na ca jJAtR5vyApArasya kenacit saha kAryatvaM nizcitam / tasyAdRzyatvAt / pratyakSAnupalambhanibandhanazca kaarykaarnnbhaavH|tt eva kenacitsaMha vyApyavyApakabhAvasyAsiddhena vyApakAnupalambho'pi tnishcaaykH| viruddhopalambhopi dvidhA bhidyate virodhasya dvividhatvAt; tathA hi-ko(eko) virodho'vikalakAraNasya bhavato'nyabhAve'bhAvA10tsahAnavasthAlakSaNaH zItoSNayoriva, viziSTAtpratyakSAnnizcIyate / na ca prakRtaM sAdhyamavikalakAraNaM kasyacidbhAve nivartamAnamupalabhyate; tasyAdRzyatvAt / dvitIyastu prsprprihaarsthitilkssnnH| sopyupalabhyasvabhAvabhAvaniSThatvAtprakRtaviSaye na sambhavati / - kizcAnupalambho'bhAvapramANaM pramANapaJcakavinivRttirUpam / tacca 15zAtamevAbhAvasAdhakam ; kRtayattasyaiva pramANapaJcakavinivRtterabhAvasAdhakatvopagamAt / taduktam gatvA gatvA tu tAndezAn yadyartho nopalabhyate / tedAnyakAraNAbhauvAdasannityavagamyate // [mImAMsAzlo0 vA0 arthA0 zlo0 38] 20 tajjJAnaM cAnyasmAdabhAvapramANAt, prameyAbhAvAdvA ? ttraadypksse'nvsthaaprsnggH-tsyaapynysmaadbhaavprmaannaatprijnyaanaat| prameyAbhAvAttajjJAne ca-itaretarAzrayatvam / 1 atyantaparokSe / 2 ghaTena saha pratiSedhyAdhArabhUtabhUtalam / 3 yadi bhUtalAdhAratayApi vidyeta tadA pratyakSeNaiva labhyeta / 4 aatmnH| 5 zAtRvyApAralakSaNa / 6 kAraNena / 7 anvayaH vyatirekaH (prtykssennaanvyvytireknibndhnH)| 8 zAtavyApArasyAdRzyatvAdeva / 9 AtmAdivyApArasya / 10 zAtRvyApArAbhAva / 11 tA / 12 shiitkaalaadeH| 13 jAyamAnasya / 14 bhi| 15 jJAtRvyApArarUpaM / 16 virodhinH| 17 zAturvyApArasya / 18 virodhaH / 19 jJeya / 20 arthAnupalambhakAle / 21 indriyAbhAvasyAlokAbhAvasya ca kAraNasya / 22 AdyapramANapaJcakAbhAvasya prathamapramANapaJcakaviSayapramANapaJcakAbhAvAt parizAnaM tasyApi pramANAt ................. .............dvitIyasyAdvitIyapramANapaJcakaviSayapramANapaJcakAbhAvAt parizAnaM tasyApyevamityAdi prakAreNa / 23 siddhe hi prameyAbhAve abhAvapramANaparizAnaM sidhyati tatsiddhau ca prameyAbhAvasiddhiriti / 1 tu0-avikalakAraNasya bhavataH" ityAdi-nyAyavi0 pU0 96 / Jain Educationa International For Personal and Private Use Only Page #187 -------------------------------------------------------------------------- ________________ sU0 111] jJAtRvyApAravicAraH kizcAsau jJAtRvyApAraH kArakairjanyaH, ajanyo vA ? yadyajanyaH; tadAsAvabhAvarUpaH, bhAvarUpo vA? prathamapakSo'yuktaH, tasyAbhAvarUpatve'rthaprakAzanalakSaNaphalajanakatvavirodhAt / virodhe vA phalArthinaH kArakAnveSaNaM vyartham , tata eNvAbhimataphalasiddhervizvamadaridraM ca syAt / atha bhAvarUpo'sau; tatrApi kiM nityaH, anityo vA?5 na tAvannityaH; andhAdInAmapyarthadarzanaprasaGgAt suptAdivyavahArAbhAvaH sarvasarvajJatAprasaGgaH kArakAnveSaNavairyarthya ca syAt / athA. nityaH; tadayuktam ; ajanyasvabhAvabhAvasyAnityatvena kenacidaMpyanabhyupagamAt / bhavatu vA'nityaH, tathApyasau kAlAntarasthAyI, kSaNiko vA ? na tAvatkAlAntarasthAyI; __ "kSaNikA hi sA na kAlAntaramavatiSThate" [zAvarabhA0] iti vacaso virodhaprasaGgAt / kArakAnveSaNaM cApArthakam-tatkAlaM yAvattatphalasyApi niSpatteH / kSaNikatve; vizvaM nikhilArthapratibhAsarahitaM syAt kSaNAnantaraM tasyAsattvenArthapratibhAsAbhAvAt / dvitIyAdikSaNeSu svata evAtmano vyApArAntarotpatternAyaM doSaH, 15 ityapyasaGgatam; kArakAnAyattasya dezakAlasvarUpapratiniyamAyogAt / kiJca anavaratavyApArAbhyupagame tajanyArthapratibhAsasyApi tathA bhauvAt tadavasthaH suptaadybhaavdossaanussnggH| tnnaa'jnyo'sau| nApi janyaH; yato'sau kriyAtmakaH, akriyAtmako vA ? prathamapakSe kiM kriyA parispandAtmikA, tadviparItA vA ? tatrAdyaH pakSo-20 'yuktaH, nizcalasyAtmanaHparispandAtmakakriyAyA ayogAt / nApi dvitIyaH; tathAvidhakriyAyAH parispandAbhAvarUpatayA phalajanakatvAyogAt, abhAvasya phljnktvvirodhaat| na cAsau parispandasvabhAvA tadviparItA vA-kArakaphailAntarAlavartinI pramANataH pratIyate / tanna kriyAtmako vyaapaarH| nApi tadviparItaH; akriyAtmako 25 hi vyApAro bodharUpaH, abodharUpo vA? bodharUpatve, pramAtRvatpramA 1 khrvissaannaadau| 2 aakaashaadau| 3 kiJca / 4 abhAvarUpavyApArAdeva / 5 jagat / 6 sahakArikAraNainityasyAnupakAryatvAt / 7 prAgabhAvAd vyabhicAramAzaya bhAvazabdaH prayuktaH / 8 padArthasya / 9 vAdinA nareNa / 10 jJAtRvyApArarUpA kriyaa| 11 shaatRvyaapaar| 12 prH| 13 puruSasya / 14 zAtRvyApArasya / 15 paraiH / 16 srvdaabhaavaat| 17 kizca / 18 pramAtA / 19 arthaprakAza / 20 shaatvyaapaarlkssnnaa| 1 'kSaNikA hi sA na buddhayantarakAlamavasthAsyate' zAbarabhA0 pR07| Jain Educationa International For Personal and Private Use Only Page #188 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 NAntaragamyatA na syAt / abodharUpatA tu vyApArasyAyuktAH cidrUpasya jJAturacidrUpavyApArAyogAt / 'jAnAti' iti ca kriyA jJAtavyApAro bhavatAbhidhIyate, sa ca bodhAtmaka eva yuktH| kiJcAsau dharmisvabhAvaH, dharmakhabhAvo vA ? prathamapakSe-zAtRvanna 5pramANAntaragamyatA / dvitIyepi pakSe-dharmiNo jJAturvyatirikto vyApAraH, avyatirikto vA, ubhayam , anubhayaM vA ? vyatiriktatvesambandhAbhAvaH / avyatireke-jJAtaiva tatsvarUpavat / ubhayapakSe tuvirodhH| anubhayapakSo'pyayuktaH; anyonyavyavacchedarUpANAM sakRt pratiSedhAyogAt ekaniSedhenAparavidhAnAt / 10 kiJca, vyApArasya kArakajanyatvopargame tajanane pravartamAnAni kArakANi kimaparavyApArasApekSANi, na vA ? tatrAdyapakSe anavasthA; vyaapaaraantrsyaapyprvyaapaaraantrsaapekssaistairjnnaat| vyApAranirapekSANAM tajanakatve-phalajanakatvamevAstu kimadRSTavyApAra kalpanAprayAsena ? astu vA vyApAraH; tathApyasau prakRtakArya 15vyApArAntarasApekSaH, nirapekSo vA? na tAvatsApekSaH, aparAparavyApArAntarApekSAyAmevopakSINazaktikatvena prakRtakAryajanakatvAbhAvaprasaGgAt / vyApArAntaranirapekSasya tajanakatve kArakANAmapi tathA tadastu vizeSAbhAvAt / athaivaM paryanuyogaH sarvabhauvakhabhASavyAvartakaH; tathAhi-vaherdAhakasvabhAvatve gaganasyApi tatsyAt ita20 rathA vaDherapi na syAt , tadasamIkSitAbhidhAnam / pratyakSasiddhatvenAtra paryanuyogasyAnavakAzAt, vyApArasya tu pratyakSasiddhatvAbhAvAnna tathAsvabhAvAvalambanaM yuktam / arthaprAkaTyaM vyApAramantareNAnupapadyamAnaM taM kalpayatItyarthApapattitastatsiddhirityapi phalguprAyam ; arthaprAkaTyaM hi tato bhinnam, 25abhinnaM vA ? yadyabhinnam / tadA'rtha eveti yAvadartha ttsdbhaavaatsuptaabhaavH| bhede-sambandhAsiddhiranupakArAt / upkaare'nvsthaa| kiJca, etadanyathAnupapadyamAnatvenAnizcitaM te kalpayati, 1 zAtRvyApArosti arthaprAkaTyAnyathAnupapatterityarthApattirUpa / 2 akriyAtmakatvAt / 3 abhinnatvAt / 4 dharmarUpatvAt / 5 vastudharmANAM / 6 praiH| 7 kArakANAM / 8 arthaprakAza / 9 arthprkaashlkssnne| 10 naSTa / 11 nirapekSatvaprakAreNa / 12 prshnH| 13 padArtha / 14 vyApArAntaranirapekSatvaprakAreNa kAryajanakatvalakSaNa / 16 anyadvA ityamuM tRtIyaM vikalpaM zodhayati / 16 arthaprAkaTyasya sarvadA bhAvAt / 17 upakArasyApyupakArakaraNe sambandho na syaadityupkaarklpne| 18 zAtRvyApAra. mantareNa / 19 arthaprAkaTyaM / 20 vyApAraM / Jain Educationa International For Personal and Private Use Only Page #189 -------------------------------------------------------------------------- ________________ 25 sU0 1 / 2] jJAtRvyApAravicAraH nizcitaM vA ? na tAvadanizcitam ; atiprasaGgAt-tathAbhUtaM hi tadyathA taM kalpayati tathA yena vinApyupapadyate tadapi kiM na kalpayatyavizeSAt ? nizcitaM cet ; kka tasyAnyathAnupapannatvanizcayaHdRSTAnte, sAdhyadharmiNi vA? dRSTAnte cet / liGgasyApi tatra sAdhyaniyatatvanizcayo'stItyanumAnamevArthApattiriti pramANasaMkhyAvyA-5 ghaatH| sAdhyadharmiNyapi kutaH pramANAttasya tannizcayaH ? vipakSe'nupalambhAJcet, na; tasya sarvAtmasambandhino'siddhAnakAntikatvAdityuktam / tataH pramANato'cetanasvabhAvazAtRvyApArasyApratIteH kathamarthatathAtvaprakAzako'sau yataH pramANaM syAt // cha / jJAnasvabhAvasya jJAtRvyApArasyArthatathAtvaprakAzakatayA pramANa-10 tAbhyupagamAnna bhaTTasyAnantaroktAzeSadoSAnuSaGgaH, ityapyasamIkSitAbhidhAnam ; sarvathA parokSajJAnasvabhAvasyAsyAsattvena pratipAdayiSyamANatvAt / sakalajJAnAnAM svaparavyavasAyAtmakatvena vyavasthiteH ityalaM prapaJcena / 'tannAjJAnaM pramANamanyatropacArAt' ityabhiprAyavAn pramANasya jJAnavizeSaNatvaM samarthayamAnaH prAha- 15 hitAhitaprAptiparihArasamarthaM hi pramANaM tato jJAnameva tat // 2 // hitaM sukhaM tatsAdhanaM ca, tadviparItamahitam , tayoH prAptiparihArau / prAptiH khalUpAdeyabhUtArthakriyAprasAdhakaoNrthapradarzakatvam / arthakriyArthI hi puruSastaniSpAdanasamartha prAtukAmastatpradarzakameva pramANamanveSata ityasya pradarzakatvameva propakatvam / na hi tena prada-20 rzite'rthe praatybhaavH| na ca kSaNikasya jJAnasyArthaprAptikAlaM yAvadavasthAnAbhAvAtkathaM prApakateti vAcyam ? pradarzakatvavyatirekeNa tasyAstatrAMsambhavAt / na cAnyasya jJAnAntarasyArthaprAptau sainikRSTatvAttadeva prApakamityAzaGkanIyam; yato yadyapyanekasmAjjJAnakSaNAtya'vRttAvarthaprAptistathApi paryAlocyamAnamarthapradarzakatvameva 25 1 kathaM tathAhi / 2 stambhAdyabhAvena / 3 jJAtRvyApAreNa saha / 4 arthaprAkaTyasya / 5 avinaabhaav| 6 jJAtRvyApArAbhAve stambhAdau prAkaTyasya / 7 paraH / 8 zAtRvyApArasya nirAkaraNena / 9 snAnapAnAdi / 10 jalAdi / 11 jalAdikaM / 12 prAptinibandhanatvaM / 13 bauddho vadati / 14 sthiti / 15 pareNa / 16 arthajhAne / 17 samIpatvAt / 18 puruSasya / 1 zAbarAbhimatajJAtRvyApararUpapramANasya samIkSA nimnagraMtheSu samavalokya tulanIyA nyAyamaM0 pR0 16 / nyAyaku0 caM0 li. pari0 1 / sanmati0 TI0 pR0 20 / 2 tu0-'pravartakatvamapi pravRttiviSayapradarzakatvameva' nyAyabi0 TI0 pR0 5 / pra. ka. mA0 3 Jain Educationa International For Personal and Private Use Only Page #190 -------------------------------------------------------------------------- ________________ 26 prameyakamalamArtaNDe [prathamapari0 jJAnasya prApakatvam-nAnyat / tacca prathamata eva jJAnakSaNe saMmpannamiti nottarottarajJAnAnAM tedupayogi(tvam), tadvizeSAMzaMpradarzakatvena tu tat teSAmupapannameva / pravRttimUlA tUpAdeyArthaprAptina pramANAdhInA-tasyAHpuruSecchAdhInapravRttiprabhavatvAt / na ca pravR. 5ttyabhAve pramANasyArthapradarzakatvalakSaNavyApArAbhAvo vAcyaH, pretItivirodhAt / na khalu candrArkAdiviSayaM pratyakSamapravartakatvAnna tatpradarzakamiti loke pratItiH / kathaM caivaMvAdinaH sugatajJAnaM pramANaM syAt ? na hi heyopAdeyatattvajJAnaM kecit tasya pravartakaM kRtArtha tvAt , anyathA kRtArthatA na syAditarajanavat / sukhAdikhasaMvedanaM 10vA; na hi kaMcittatpuruSaM pravartayati phalAtmakatvAt , anyathA aM. tyanaveMsthA / vyAptijJAnaM vA na khalu kheviSaye'rthina tatpravarttayati anumAnavaiphalyaprasaGgAt / tataH pravRttyabhAvapi pravRttiviSayopadazakatvena jJAnasya prAmANyamabhyupagantavyam / nenu pravRtteviSayo bhAvI, vartamAno varthiH ? bhAvI cet, nAsau 15pratyakSeNa pravartayituM zakyastatra tsyaaprvRtteH| vartamAnazcetna; arthi no'trA'pravRtteH, na hi kazcidanubhUyamAna eva pravartate'naivasthApatteH; ityasAmpratam arthakriyAsamarthArthasya arthakriyAyAzca prvRttivissytvaat| tatrArthakriyAsamarthArtho'dhyakSeNa pradarzayituM shkyH| na hyrthkriyaavtsopynaaNgtH| na cAsyAdhyakSatve pravRttyabhAvaprasaGgaH; artha20 kriyaarthtvaattsyaaH| kAryAdRSTau katham etattatra samartham' ityavagamo yataH pravRttiH syAditi cet ; AstAM tAvadetat-kAryakAraNabhAva 1 jAtaM / 2 pradarzakatvam / 3 phalavat / 4 artha / 5 bhed| 6 pradarzakatvaM / 7 jalAdi / 8 kaarnnkaa| 9 prvrtktvaabhaave| 10 nuH / 11 bhaa| 12 yanna pravartakaM tanna prmaannmityevNvaadinH| 13 viSaye / 14 kRtArthakamapi pravartayati cet / 15 sugato na sarvazo zAnena pravartyamAnatvAdgopavat / vipakSe gopasya sarvazatvaM tata eva sugatavat / 16 kRtArthakamapi pravartayatIti cet / 17 kathaM pramANam ( api tu na syAt asti ca pramANaM pradarzakatvAt ) / 18 arthe| 19 pravRttaH phalahetutvAttatrApi phalena bhAvyam / 20 anuprmaa| 21 kathaM pramANam / 22 akhilsaadhysaadhnlkssnne| 23 puruSaM / 24 yataH pradarzakatvameva prApakatvaM jJAnasya / 25 sadbhAve / 26 artha / 27 prakAzakatvena / 28 pareNa / 29 prH| 30 dvayormadhye / 31 vissye| 32 anyathA / 33 arthaprAptyartha hi pravRttiH sA pratyakSA jAteti / 34 pravRttaH phalahetutvAttatrApi phalena bhAvyam / 35 tayordvayormadhye / 36 jlaadiH| 37 apratyakSatvaprasaGgAdarthasya / 38 arthaprAptyartha hi pravRttiH sA pratyakSaM jAyate iti / 39 prH| snAnAdi / 40 jalaM / 41 arthkriyaayaaN| 42 nizcayaH / Jain Educationa International For Personal and Private Use Only Page #191 -------------------------------------------------------------------------- ________________ 6 . sU0 113] pramANasya prAptiparihAravicAraH vicAraprastAve vistareNAbhidhAnAt / pratIyate ca 'idamabhimatArthakriyAkAri na tvidam' ityarthamAtrapratipattau pravRttiH pazUnAmapi / tasmAdarthakriyAsamarthArthapradarzakatvameva pramANasya hitaprApaNam / ahitaparihAropi 'anabhipretaprayojanaprasAdhanametat' ityupadarzanameva / tayoH samarthamavyavadhAnenArthatathAbhAvaprakAzakaM hi yasmA-5 pramANaM tato jJAnameva tat / na cAjJAnasyaivaMvidhaM tatprAptiparihArayoH sAmarthya jJAnakalpanAvaiyarthyaprasaGgAt / nanu sAdhUktaM pramANasyAjJAnarUpatApanodArtha jJAnavizeSaNamasmAkamapISTatvAt , taddhi samarthayamAnaiH sAhAyyamanuSThitam / tattu kiJcinirvikalpakaM kiJcitsavikalpakamiti manyamAnaMprati azeSa-10 syApi pramANasyAvizeSeNa vikalpAtmakatvavidhAnArtha vyavasAyAtmakatvavizeSaNasamarthanapara tanizcayAtmakamityAdyAha / yatprAkprebandhena samarthitaM jJAnarUpaM pramANam tannizcayAtmakaM samAropaviruddhatvAdanumAnavat // 3 // saMzayaviparyAsAnadhyavasAyAtmako hi samAropaH, tadviruddhatvaM 15 vastutathAbhAvagrAhakatvaM nizcayAtmakatvenAnumAne vyAptaM suprasiddham anyatrApi jJAne tad dRzyamAnaM nizcayAtmakatvaM nizcAyayati, samAropavirodhigrahaNasya nizcayasvarUpatvAt / pramANatvAdvI tattadAtmakamanumAnavadeva / paranirapekSatayA vastutathAbhAvaprakAzakaM hi pramANam, na cAvikalpakam tathA-nIlAdau vikalpasya kSaNakSa-20 ye'numAnasthApekSaNAt / tato'pramANaM tat vastuvyavasthAyAmapekSitaparavyApAratvAt sannikarSAdivat / naicedamarnubhUyate-akSavyApArAnantaraM svArthavyavasAyAtmano nIlAdivikalpasyaiva vaizaye. nAnubhavAt / 1 kiMca / 2 vastu / 3 pASANAdikam / 4 ahikaNTakAdi / 5 hitA. hitpraaptiprihaaryoH| 6 avyavadhAnenArthatathAtvapradarzakatvalakSaNam / 7 hitAhita / 8 anyathA / 9 bauddhAnAM / 10 jaineH| 11 kRtam / 12 shaanN| 13 bauddhaM / 14 pradhAnaM / 15 svApUrvetyAdi / 16 vyaapken| 17 prtyksse| 18 jJAnasya / 19 samyagjJAnatvAdavisaMvAditvAnizcayahetutvAt / 20 jJAnavizeSaNaviziSTaM pramANaM / 21 pramANatvaM ca syAnizcayAtmakatvaM ca na syAditi sandigdhAnekAntikatve satyAha / paraM savikalpakaM jJAnam / 22 darzanaM saugatAbhimatam / 23 nIlamIdaM pItamIdam / 24 sarva kSaNikaM sattvAt ityasya / 25 shaanaapekss| 26 kiJca / 27 nirvikalpakam / 28 pratyakSasiddhaM na bhvtiityrthH| 29 nayanonmIlanAnantaram / Jain Educationa International For Personal and Private Use Only Page #192 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 naca vikalpAvikalpayoryugapaTTatterladhuvRttervA ekatvAdhyavasA. yAdvikalpe vaizadyapratItiH; tayatirekeNAparasyApratIteH / bhedena pratItau hyanyatrAnyasyAropo yukto mitre caitravat / na cA'spaTAmo vikalpo nirvikalpakaM ca spaSTAbhaM pratyakSataH pratItam / tathApyanu5bhUyamAnasvarUpaM vaizacaM parityajyAnanubhUryamAnakharUpaM vai(pamavaizA) parikalpayan kathaM parIkSako nAma? anavasthAprasaGgAt-tatopyaparasvarUpaM taditi parikalpanaprasaGgAt / yugapaTTattezcAmedAdhyavasAye dIrghazaSkulIbhakSaNAdau rUpAdijJAnapaJcakasyApi sahotpatterabhe dAdhyavasAyaH kinna syAt ? bhinnaviSayatvAtteSAM tadabhAve-ata 10 eva sa prakRtayorapi na syAt kSaNasantAnaviSayatvenonayorapyasyAvizeSAt / laghuvRttezcA'bhedAdhyavasAye-khararaTitamityAdAvapyabhedAdhyavasAyaprasaGgaH / kathaM caivaM kopilAnAM buddhicaitanyayo:do'nupalabhyamAnopi na syAt ? athAnayoH sAdRzyA denAnupalembhaH, abhibhavAdvAbhidhIyate? 15 nanu kiMkRtamanayoH sAdRzyam-viSayAbhedaikRtam, jJAnarUpatAkRtaM 14 18 19 1 kramasattve'pi / 2 avikalpavikalpayoH spaSTA'spaSTatvena bhedena pratyakSataH pratItyabhAve / 3 viklpe| 4 avaizayam / 5 saugtH| 6 avaizadyadharmAt / 7 pItam / 8 savikalpakam / 9 paraH / 10 avikalpakavikalpayoH / 11 sAmAnya / 12 aviklpviklpyoH| 13 bhinnaviSayatvasya / 14 kiNc| 15 vikalpAvikalpayoranupalabhyamAnabhedasambhavaprakAreNa / 16 sAGkhyAnAm / 17 apratIyamAnaH / 18 anupalabhyamAnatvAnna sidhyet / 19 abhyupagamamAtrasya tatrApi sadbhAvAt / 20 paraH / 21 viklpetryoH| 22 pRthaktvAdhyavasAyasya / 23 parAbhavAt / 24 pareNa / 25 bhA (tRtiiyaa)|' 1 'manasoryugapadvRtteH savikalpA'kalpayoH / vimUDhaH sampravRttervA ( laghuvRttervA ) tayoraikyaM vyavasyati' // pramANavA0 3 / 133 2 'vikalpajJAnaM hi saMketakAladRSTatvena vastugRhNat zabdasaMsargayogyaM gRhNIyAt / saMketakAladRSTatvaM ca saMketakAlotpannazAnaviSayatvam / yathAca pUrvotpannaM vinaSTaM zAnaM saMpratyasat tadvat pUrvavinaSTazAnaviSayatvamapi saMprati nAsti vastunaH / tadasadrUpaM vastuno gRhNadasannihitArthagrAhitvAdasphuTAbham asphuTAbhatvAdeva ca savikalpakam / tataH sphuTAbhatvAt nirvikalpakA .. nyAyabi0 TI0 pR0 21 3 tulanA-'atha vikalpAvikalpayoH sAdRzyAdabhibhavAdA...' syA0 ratnAkara pR0 79 Jain Educationa International For Personal and Private Use Only Page #193 -------------------------------------------------------------------------- ________________ sU0 113] bauddhAbhimatanirvikalpakapratyakSasya khaMDanam 29 vA? na tAvadviSayAbhedakRtam ; santAnetaraviSayatvenAnayorviSayAbhedA'siddheH jJAnarUpatAsAdRzyena tvamedAdhyavasAye-nIlapItAdijJAnAnAmapi bhedenopalambho na syAt / athAbhibhavAt ; kena kasyAbhibhavaH ? vikalpenAvikalpasya bhAnunA tArAnikarasyeveti cet / vikalpasyApyavikalpenAbhibhavaH kuto na bhavati? balIyastvA-5 dasyeti cet, kutosya balIyastvam-bahuviSayAt, nizcayAtmakatvAdvA? prathamapakSo'yuktaH, nirvikalpaviSaya eva tatpravRttyabhyupagamAta, anyathA agRhItArthagrAhitvena prmaannaantrtvprsnggH| dvitIyapakSepi svarUpe nizcayAtmakatvaM tasya, artharUpe vA? na tAvatsvarUpe__"sarvacittacaittAnAmAtmasaMvedanaM pratyakSam" [nyAyavi0 pR019] ityasya virodhAt / nApyartha-vikalpasyaikasya nizcayAnizcayakhabhAvadvayaprasaMgAt / tacca parasparaM tadvatazcaikAntatobhinnaM cet ; samavAyAdhanabhyupagamAt sambandhAsiddheH 'balavAnvikalpo nizcayAtmakatvAt' itysyaasiddheH| abhedaikAntepi-tadvayaM tedvAneva vA bhavet / 15 kathaMcittAdAtmye-nizcayAnizcayasvarUpasAdhAraNamAtmAnaM pratipadyate cedvikalpaH-svarUpepi savikalpakaH syAt , anyathA nishcysvruuptaadaatmyvirodhH| na ca svarUpamanizcinvanvikalpo'rthanizcIyakaH, anyathA'gRhItasvarUpamapi zAnamarthagrAhakaM bhavet tathAca"apratyakSopalambhasya" [ ] ityAdivirodhaH, tatsvarUpa-20 1 kssnn| 2 punaH / 3 kSaNa / 4 tirskaarH| 5 praiH| 6 nirvikalpakabodha / 7 sviklpkssnn| 8 nirvikalpakakSaNa / 9 nIlamiti svasaMvedanena / 10 svasaMveda. nm| 11 nIlAdyAkAratayA savikalpAH kssnnaaH| 12 sarvajJAnAnAM svarUpe nirvikalpakatvAbhyupagamasya granthasya / 13 svarUpe'nizcayAtmakatvamarthe nizcayAtmakatvam / 14 tataH svarUpanizcayAbhAvAt / 15 vikalpAt / 16 svarUpam / 17 pareNa / 18 trayANAM bhedaat| 19 saugatAbhyupagatasya hetoH| 20 svarUpam / 21 viklpH| 22 sati / 23 svarUpam / 24 tathA caapsiddhaantprsnggH| 25 bhaa| 26 vikarUpasya / 27 kiNc| 28 ajJAta / 29 nAjJAtaM nAma zApakam / 30 atyantaparokSazAnasya / 31 nArthasiddhiH prasiddhayati / 1 tulanA-atha vikalpasya balIyastvAda'...sanmati0 TI0 pR0 500 syA. ratnAkara pR0 50 2 'aprasiddhopalambhasya nArthavittiH prasiddhayati / ___ tanna grAhyasya saMvittihikAnubhavAdRte' // 2074 // tasvasaM. Jain Educationa International For Personal and Private Use Only Page #194 -------------------------------------------------------------------------- ________________ 30 . prameyakamalamArtaNDe [prathamapari0 syAnubhUtasyApyanizcitasya kSaNikatvAdivannAnyanizcAyakatvam / vikalpAntareNa tanizcaye'navasthA / kazcAnayorekatvAdhyavasAyaH-kimekeviSayatvam, anyatareNAnyatarasya viSayIkaraNaM vA, paratretarasyAdhyAropo vA ? na tAvadeka5viSayatvam ;saamaanyvishessvissytveniinyobhinnvissytvaat| dRzyavikalpa(lpya)yorekatvAdhyavasAyAdabhinnaviSayatvam, ityapyayukam; ekatvAdhyavasAyo hi dRzye vikalpyasyAdhyAropaH / sa ca gRhItayoH, agRhItayorvA tayorbhavet ? na tAvadgRhItayoH; bhinnakharUpatayA pratibhAsamAnayorghaTapaTayorivaikatvAdhyavasAyAyogAt / 10 na cAnayorgrahaNaM darzanena; asya vikalpyAgocaratvAt / nApi vikalpena; asyApi dRshyaagocrtvaat| nApi jJAnAntareNa; asyApi nirvikalpakatve vikalpAtmakatve coktadoSAnatikramAt / nApyagRhItayoH sa sambhavati atisaGgAt / sAdRzyanibandhanazvAropo dRSTaH, vastvavastunozca nIlakharaviSANayoriva sAdRzyAbhAvAnnA15dhyAropo yuktH| tannaikaviSayatvam / anyatarasyAnyatareNa viSayIkaraNamapi-samAnakAlabhAMvinorapAratacyAdanupapannam / aviSayIkRtasyAnyasyAnyatrAMdhyAropopyasambhavI / kiJca, vikalpe nirvikalpakasyAdhyAropaH, nirvikalpake vikalpasya vA ? prathamapakSe-vikalpavyavahArocchedaH nikhilajJAnAnAM 20 nirvikalpakatvaprasaGgAt / dvitIyapakSepi-nirvikalpakavArtAcchedaHsakalajJAnAnAM savikalpakatvAnuSaGgAt / kiMca, vikalpe nirvikalpakadharmAropAdvaizadyavyavahAravat nirvikalpake vikalpadharmAropAdavaizadyavyavahAraH kinna syAt ? nirvikalpakadharmeNAbhibhUtatvAdvikalpadharmasya ityanyatrApi samAnam / bhavatu 1 upalambhaH svarUpaM jAnAti navA ? na jAnAti cetkathaM sarva jAnAtItyabhiprAyaH / 2 nIlaMnIlamiti / 3 nIloyamiti / 4 naiyAyika prati bauddhenoktam / 5 vikalpasvarUpaM yathA kSaNikatvAdinizcAyakaM na bhavati anizcitatvAttathA'rthasyApi na nizcAyakaM tata eva / 6 arth| 7 nirviklpksviklpkyoH| 8 bhaa| 9 prmaannu| 10 nirvi. klpksviklpkyoH| 11 paraH, svlkssnn| 12 niilaadi| 13 dRzyavikalpyayoH / 14 sati / 15 khara viSANayorapyekatvAdhyavasAyaprasaGgaH paramANvAdAvapi syaadaa| 16 loke| 17 dRshyviklyyoH| 18 viklpaaviklpyoH| 19 avikalpasya / 20 vikalpe / 21 idaM nirvikalpakamiti / 22 vaizadha / 23 vikalpadharmasyAvaizabasya nirvikalpake Aropena na ( iti cet ) / 24 vikalpadharmeNa nirvikalpadharmasyAbhibhUtatvAt vikalpe nirvikalpakadharmAropAdvaizadhavyavahAro mAbhUt / 1 tulanA-kimekaviSayatvamanyatarasya.."syA. ratnAkara pR. 50 Jain Educationa International For Personal and Private Use Only Page #195 -------------------------------------------------------------------------- ________________ sU0 113] bauddhAbhimatanirvikalpakapratyakSasya khaMDanam 31 vA tenaivAbhibhavaHtathApyasau sahabhAvamAtrAt, abhinnaviSayatvAt , abhinnasAmagrIjanyatvAdvA syAt ? prathamapakSe godarzanasamaye'zvavikalpasya spaSTapratibhAso bhavetsahabhAvAvizeSAt / athAnayorminaviSayatvAt na aspaSTapratibhAsamabhibhUyAzvavikalpe spaSTatayA pratibhAsaH; tarhi zabdaskhalakSaNamadhyakSeNAnubhavatA tatra kSaNakSayAnu-5 mAnaM spaSTamanubhUyatAmabhinnaviSayatvAnnIlAdivikalpavat / bhinnasAmagrIjanyatvAdanumAnavikalpasyAdhyakSeNa taddharmAbhibhavAbhAvesakalavikalpAnAM vishdaavbhaasisvsNvednprtykssennaabhinnsaamgriijnyenaabhibhvprsnggH| atha taMtrAbhinnasAmagrIjanyatvaM neSyate-teSAM vikalpavAsanAjanyatvAt , savedanamAtraprabhavatvAcca khasaMvedanasya 10 ityasat; nIlAdivikalpasyApyadhyakSeNAbhibhavAbhAvaprasaGgAttatrApi tdvishessaat| kiMca, anayorekatvaM nirvikalpakamadhyavasyati, vikalpo vA, jJAnAntaraM vA? na tAvanirvikalpakam ; adhyavasAyavikalatvAttasya, anyathA bhraanttaaprsnggH| nApi vikalpaH, tenAvikalpasyAviSa-15 yIkaraNAt , anyathA khalakSaNagocaratAprApteH "vikalpo'vastunibhIsaH" [ ] ityasya virodhaH / na caavissyiitsyaanytroNroH| na hyapratipannarajaitaH zuktikAyAM rajatamAropayati / jJAnAntaraM tu nirvikalpakam , savikalpakaM vA ? ubhayatrApyubhayadoSAnuSaGgatastadubhayaviSayatvAyogaH / tadanyataraviSayeNAnayorekatvA-20 1 nirviklpkdhrmennaabhibhuutvaat| 2 darzanaM / 3 avaizayaM / 4 tiraskRtya lopya vaa| 5 vaizayena / 6 zrotrendriyadarzanena / 7 pareNa / 8 sarva kSaNikamiti / 9 pareNa / 10 nIlAdipratibhAso ythaanubhuuyte| 11 pratyakSaM zrotracakSurAdijanitamanumAnaM ca liGgajanitam / 12 drshnen| 13 anumAnaM spaSTaM nAnubhUyate / 14 prdhaanaadiviklpaanaaN| 15 srvcittcaittaanaambhinnsaamgriiprbhvtvaat| 16 vizadatayApratibhAso bhavetsakalavikalpAnAm / 17 prH| 18 sarvavikalpeSu svasaMvedaneSu ca / 19 saugtairsmaabhiH| 20 sNskaar| 21 pratyakSasya / 22 nIlAdivikalpe / 23 viklpetryoH| 24 nIlAdivikalpavat / 25 avastuni nirbhAsaH pratibhAso yasya vikalpasya sH| 26 granthasya / 27 nirvikalpakasya / 28 vikalpe / 29 ghttte| 30 naa| 31 savikalpakanirvikalpakayoH / 32 shaanen| ___1 tulanA-'tadekatvaM hi darzanamadhyavasyati'...pramANapa0 pR0 23 / nyAyakumu. pra0 pari0 / sanmati0 TI0 pR0 500 / syA0 ratnAkara pR0 52 / 2 tu0-'vikalpo'vastunirbhAsAd visaMvAdAdupaplavaH / praza0 kandalI pR0 190 Jain Educationa International For Personal and Private Use Only Page #196 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 dhyavasAye-atiprasaGgaH-akSajJAnena triviprakRSTetarayorapyekatvAdhyavasAyaprasaGgAt / tanna tayorekatvAdhyavasAyAdvikalpe vaizadyapratItiH, avikalpakasyAnenaivaikatvAdhyavasAyasya coktnyaayenaaprsiddhtvaat| 5 yaccocyate-saMhRtasakalavikalpAvasthAyAM rUpAdidarzanaM nirvikalpakaM pratyakSato'nubhUyate / taduktam "saMhRtya sa~rvatazcintAMstimitenAntarAtmanA / sthitopi cakSuSA rUpamIkSate sA'kSajA matiH" // 1 // [pramANavA0 33124] . "pratyakSa kailpanApoDhaM pretyakSeNaiva siddhyati / pratyAtmavedyaH sarveSAM vikalpo nAmasaMzrayaH" // 2 // [pramANavA0 3 / 123] iti / na cAtrAvasthAyAM nAmasaMzrayatayA'nanubhUyamAnAnAmapi vikalpAnAM sambhavaH-atiprasaGgAdityapyuktimAtram ; azvaM vikalpayato 15 godarzanalakSaNAyAM saMhRtasakalavikalpAvasthAyAM sthirasthUlAdi svabhAvArthasAkSAtkAriNo viparItAropaviruddhasyAdhyakSasyAnizcayAtmakatvAyogAt / tattve vA azvavikalpAdyutthitacittasya gavi smRtirna syAt kSaNikatvAdivat / nAmasaMzrayAtmano vikalpasyAtra niSedhe tu na kiJcidanim / na cAzeSavikalpAnAM nAmasaMzrayataiva 20 svarUpam ; samAropavirodhiya'haNalakSaNatvAtteSAmityagre vyAsato vakSyAmaH / na cAnizcayAtmanaH prAmANyam; gacchattaNasparzasaMvedanasyApi tatprasaGgAt / nizcayahetutvAttasye prAmANyamityayuktam / saMzayAdivikalpajanakasyApi prAmANyaprasaGgAt / valakSaNAnadhya 13 1 dezakAlasvabhAvavyavahitAvyavahitayoH ghttaadiprmaannvaadyoH| 2 vikalpasya / 3 pareNa / 4 naSTa / 5 nIlAdi / 6 jAtidravyaguNakriyAnibandhanAH / 7 saamstyen| 8 vikalparUpAm / 9 sthirIbhUtena / 10 gacchan vaa| 11 rhitN| 12 mnsaa| 13 prtisvruupvedhH| 14 svasaMvedanena vedyH| 15 zabdaH saMzrayaH kAraNaM yasya vikalpasya sH| 16 nssttviklpaayaaN| 17 suptapramattAdAvapi syAt / 18 puruSasya / 19 sAdhAraNaM sAmAnyarUpaM / 20 kSaNikAdi / 21 tA ( sssstthii)| 22 nirvikalpakasya / 23 vyaavRtt| 24 nrsy| 25 janAnAM / 26 zAna / 27 zabdAdvaitavAde / 28 vistrtH| 29 darzanasya / 30 darzanasya / 31 anukSaNika / 1 'avikalpamapi zAnaM vikalpotpattizaktimat / niHzeSavyavahArAGgaM taddvAreNa bhavatyataH' // 1306 // tattvasaM0 Jain Educationa International For Personal and Private Use Only Page #197 -------------------------------------------------------------------------- ________________ sU0 13 ] bauddhAbhimatanirvikalpakapratyakSasya khaMDanam 33 vasAyitvAttadvikalpasyAdoSo'yam, ityanyatrApi samAnam / na hi nIlAdivikalpopi svalakSaNAdhyavasAyI; taidanAlambanasya tadadhyavasAyitvavirodhAt / 'manorAjyAdivikalpaH kathaM teMdadhyavasAyI' ? ityabhyasyaiva dUSaNaM yasyAsau rAjyAdyagrAhakasvabhAvo nAsmAkam satyarAjyAdiviSayasya taDrAhakasvabhAvatvAbhyupagamAt / " na cAsya vikalpotpAdakatvaM ghaTate svayamavikalpakatvAt khelakSaNavat vikalpotpAdana sAmarthyAvikalpakatvayoH parasparaM virodhAt / vikalpavAsanApekSasyAvikalpakasyApi pratyakSasya vikalpotpAdana sAmarthyAni (vi) rodhe - arthasyaiva tathAvidhasya sostu kimantargar3anA nirvikalpakena ? athAjJAtorthaH kathaM teMjanako'tipresa- 10 GgAt ? darzanaM kathama nizcayAtmakamityapi samAnam ? tasyAnubhUtimAtreNa janakatve - kSaNakSayAdau vikalpotpattiprasaGgaH / yatrArthe darzanaM vikalpavAsanAyAH prabodhakaM tatraive tejanakamityapyasAmpratam ; tasyAnubhavamAtreNa tatprabodhakatve nIlAdAviva kSaNakSayAdoMvapi tatprabodhakatvaprasaGget / tatrAbhyAsaprakaraNavaiddhipATavArthitvAbhAvAnna tattasyAH prabodhakamiti cet; atha koyamabhyAso nAma-bhUyodarzanam, bahuzo vikalpotpattirvA ? na tAvadbhUyo darzanam tasya nIlAdAviva 1 saMzayAdi / 2 nIlAdivikalpe | 3 svalakSaNa | 4 vikalpaH svalakSaNAdhyavasAyI na bhavati tadanAlambanatvAt manorAjyAdinA ( manorAjyAdhyavasAyinetyarthaH ) anekAnto'sya / 5 manorAjyAdisvarUpAlambanopi rAjyAdhyavasAyI / 6 bauddhasya / 7 manorAjyAdivikalpasya / 8 kiMca / 9 nirvikalpakadarzanasya / 10 svalakSaNe yathA / 11 avikalpatvaM ca syAdvikalpotpAdanasAmarthyaM ca syAditi sandigdhAnaikAntikatve satyAha / 12 abhilApasaMsargayogyatArAhityama vikalpakatvaM tasminsati kathaM vikalpotpAdanasAmarthyaM syAdavikalpakasya / 13 paraH / 14 vikalpavAsanApekSasya / 15 (paraH) agRhItaH / 16 vikalpa / 17 sarvasya sarvatra vikalpaM janayet / 18 vikalpajanakaM / 19 ubhayatrApi / 20 vikalpa | 21 yathA nIlamidamiti vikalpastathA kSaNikamidamiti vikalpaH syAt / 22 na kSaNakSayAdau / 23 vikalpa / 24 svasaMvedanena / 25 svargaprApaNazakti / 26 darzanasya / 27 anubhUtimAtrAvizeSAt / 28 pazyannayaM kSaNikameva pazyatIti vacanAt / 29 idaM kSaNikamidaM kSaNikamiti / 30 prastAva / 31 darzana / 1 tulanA - 'atha matam - abhyAsaprakaraNabuddhipATavArthitvebhyo.. Jain Educationa International pramANa pa0 pR0 54 / svA0 ratnAkara pR0 54 / For Personal and Private Use Only 15 Page #198 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 kSaNakSayAdovapyavizeSAt / atha bahuzo vikalpotpattirabhyAsaH; tasya kSaNAkSayAdidarzane kuto'bhAvaH ? tasya vikalpavAsanAprabodhakatvAbhAvAccet ; anyonyAzrayaH-siddhe hi kSaNakSayAdau darzanasya vikalpavAsanAprabodhakatvAbhAve tallakSaNAbhyAsAbhAvasiddhiH, ta5siddhau cAsya siddhiriti / kSaNikAkSaNikavicAraNAyAM kSaNika prakaraNamapyastyeva / pATavaM tu nIlAdau darzanasya vikalpotpAdakatvam , sphuTatarAnubhavo vA syAt , avidyAvAsanAvinAzAdAtmalAbho vA? prathamapakSe-anyonyAzrayAt / dvitIyapakSe tu-kSaNakSa yAdAvapi tatprasaGgaH sphuTatarAnubhavasyAtrApyavizeSAt / tRtIyapa10 kSopyayuktaH, tucchasvabhAvAbhAvAnabhyupagamAt / aMnyotpAdakakAraNavabhAvasyopagame kSaNakSayAdau tatprasaGgaH, anyathA darzanabhedaH syAviruddhadharmAdhyAsAt / yogina eva caiM tathAbhUtaM tatsambhAvyeta, tato'syApi vikalpotpattiprasaGgAt "vidhUtakalpanAjAla" [ ] ityAdivirodhaiH / arthitvaM cAbhilaSitatvam , jizA15 sitatvaM vA? prathamapakSo'yuktaH, kvacidanabhilaSitepi vastuni tasyAH prabodhadarzanAt / cakrakaprasaGgazca-abhilaSitatvasya vastunizcayapUrvakatvAt / dvitIyapakSetu-kSaNakSayAdau teMdvAsanAprabodhaprasaGgo nIlAdAvivAtrApi jijJAsitatvAvizeSAt / . na caivaM savikalA(lpa)kapratyakSavAdinAmapi prativAdyupanyastasa20 kalavarNapadIdInAM svocchAsaudisaMkhyAyAzcAvizeSeNa smRtiH presa 1 pazyannayaM kSaNikameva pazyatIti vacanAt / 2 idaM kSaNikamidaM kSaNikamiti / 3 pazyannayaM kSaNikameva pazyatIti vacanAt / 4 kSaNikAdau darzanasya vikalpavAsanApra. bodhakatvAbhAve siddhe vikalpotpAdakatvalakSaNapATavAbhAvasiddhistatsiddhau cAsya siddhiriti / 5 viklpvaasnaaprbodhktv| 6 siddha hi vikalpotpAdakatve (pATave ) nIlAdau vikalpavAsanAprabodhakatvasiddhistatastadutpAdakatvasiddhiriti / 7 saugtaiH| 8 buddheH / 9 viklpvaasnaaprbodhviklpotptti| 10 avidyAvAsanAto'nyadindriyaM vA zAnAntaraM vA AtmA vaa| 11 vsH| avidyAvAsanAvinAzasya / 12 vikalpotpAdakatvam / 13 nirvikalpaka / 14 nIlAdau pATavaM kSaNakSayAdAvapATavamiti / 15 ekakSaNasyaiva pATavabhAvAbhAva / 16 kiNc| 17 paattvN| 18 nishciiyet| 19 yoginaH pratyakSAdapi / 20 vidhUtakalpanAjAlaM pratyakSaM yoginAM matam / 21 granthavirodhaH / 22 jJAtumiSTatvaM / 23 ahiknnttkaadau| 24 abhilASAdvikalpavAsanAprabodhastasmAcca vikalpastassAccAbhilaSitatvam / 25 vikalpa / 26 vikalpa / 27 nirvikalpakapratyakSavAdimataprakAreNAnizcayAtmakasya viklpaajnktve| 28 jainAnAm / 29 saugata / 30 vAkya / 31 jain| 32 nishvaas| 33 bodhasya nizcayAtmakatvAt / Jain Educationa International For Personal and Private Use Only Page #199 -------------------------------------------------------------------------- ________________ sU0 1 / 3 ] bauddhAbhimatanirvikalpakapratyakSasya khaMDanam 35 jyate; sarvathaikasvabhAvasyAntarbahirvA vastuno'nabhyupagamAt / tanmate hi avagrahehAvAyajJAnAdanabhyAsAtmakAd anyadevAbhyAsAtmakaM dhAraNAzAnaM pratyakSam / tadabhAve paropanyastasakalavarNAdiSu avanahAditrayasadbhAvepi smRtyanutpattiH, tatsadbhAve tu syAdeva-sarvatra yathAsaMskAraM smRtyutpattyabhyupagamAt / na ca pareSAmapyayaM yuktaH-5 darzanabhedAbhAvAt , ekasyaiva kaeNcidabhyAsAdInAmitareSAM vAnabhyupagamAt / na ca tadanyavyAvRttyA taMtra tadyogaH; svayamatatvaMbhAvasya tadanyavyAvRttisambhave pAvakasyA'zItatvAdivyAvRttiprasaGgAt / tatsvabhAva'sya tu tdnyvyaavRttiklpne-phlaabhaavaat-prtiniytttvNbhaavsyaivaanyvyaavRttiruuptvaat|| syAnmatam abhyAsAdisApekSaM nirapekSa vA darzanaM vikalpasya notpAdakam zabdArthavikalpavAsanAprabhavatvAttasya / tadvAsanAvikalpasyApi pUrvatadvAsanAprabhavatvAdityanAditvAdvikalpasantAnasya pratyakSasantAnAdanyatvAt , vijAtIyodvijAtIyasyodayA~niTenoMktadoSAnuSaGgaH; ityapyasaGgatam ; tasya vikalpAjanakatve "yatraiva 15 janayedenAM tatraivAsyepramANatA" [ ] ityasya virodhAnuSaGgAt / kathaM vA vAsanAvizeSaprabhavatta(vAt tato'dhyakSasya rUpAdiviSayatvaniyamaH manorAjyAdivikalpAdapi tatprasaGgAt ? pratyakSa 1 niraMzasya / 2 jnaanaaN| 3 arthe / 4 saMskArAnatikrameNa / 5 nainaiH / 6 saugatAnAm / 7 darzanaM nIlAdau vikalpotpAdaka kSaNakSayAdau na bhavediti nyaayH| 8 prtykss| 9 avagrahAdibhedAtpratyakSabhedo na drshnsyaikruuptvaat| 10 nIlAdau / 11 kSaNakSayAdau anabhyAsAdInAm / 12 pareNa / 13 anabhyAsAdeH / 14 abhyAsAdiranabhyAsAdiH / 15 darzane / 16 yaccAkramamanabhyAsasyAbhyAsasya ca / 17 abhyAsAnabhyAsAdi / 18 svarUpeNa / 19 abhyAsAdyasvabhAvasya / 20 abhyAsAdi / 21 anbhyaasaadi| 22 abhyAsAdi / 23 svarUpasya / 24 darzanasya / 25 abhyaasaadi| 26 anbhyaasaadi| 27 drshnsvbhaav| 28 prakaraNAdi / 29 abhyAsAdisvabhAvasya darzanasya / 30 anabhyAsAdi / 31 vikalpasya / 32 zabdArtho nAma sAmAnyaM / 33 vaasnaaruup| 34 bhinnatvAt / 35 darzanAt / 36 vikalpasya / 37 anaGgIkArAt / 38 na cAsya vikalpotpAdakatvaM ghaTate svayamavikalpakatvAtsvalakSaNavadityAdi / 39 darzanasya / 40 arthe / 41 savikalpAtmikAM buddhi / 42 darzanasya / 43 kiNc| 44 nayanAdhyakSasya / 45 anythaa| 1 tu0-'zabdArthavikalpavAsanAprabhavatvAnmanovikalpasya ...tatastahiM kathamakSabuddheH rUpAdiviSayatvaniyamaH.... aSTaza0 aSTasaha0 pR0 119 syA0 ratnAkara pR0 56 Jain Educationa International For Personal and Private Use Only Page #200 -------------------------------------------------------------------------- ________________ 36 prameyakamalamArtaNDe [prathamaparikSa sahakAriNo vAsanAvizeSAdutpannAdUpAdivikalpAttasya taniyame khalakSaNaviSayatveniyamopyata evocyatAm , anyathA rUpAdiviSayatvaniyamopyato mA bhUdavizeSAt / tathAca-svalakSaNagocaro'sau pratyakSasya tanniyamahetutvAdraMpAdivat / rUpAdyullekhitvA5dvikalpasya tadbalAttaniyamasyaivAbhyupagame-pratyakSasyabhilApasaMsagopi tadvadanumIyeta-vikalpasyAbhilapanAbhila~pyamAnajAtyAdyullekhitatayotpatyanyathAnupapatteH / tathAvidhadarzanasyApramANasiddhatvAcca AtmaivAhampratyayaprasiddhaH pratibandhakApAye'bhyAsAdyapekSo vikalpotpAdako'stu kimaddeSTaparikalpanayA? tato vikalpaH pramA10 Nam saMvAdakatvAt , arthaparicchittau sAdhakatamatvAt, anizci tArthanizcAyakatvAt , pratipetrapekSaNIyatvAcca anumAnavat, natu nirvikalpakaM tadviparItatvAtsannikarSAdivat / tasyAprAmANyaM punaH spaSTAkAravikalatvAt, a~gRhItagrAhitvAt, a~sati pravartanAt, hitAhitaprAptiparihArAsamarthatvAt , 15 kadAcidvisaMvAdAt, samAropAniSedhakatvAt , vyavahArAnupayogIt , skhalakSaNAgocaratvAt, zabdasaMsargayogyapratibhAsatvAt, zabdaprabhavetvAt , (grAhyArtha vinA tanmAtraprabhavatvAdvA) gatyantarA 1 kSaNikAdi / 2 darzanasya / 3 pareNa bhavatA / 4 vikalpAt / 5 darzanasya / 6 vikalpAtpratyakSaskhalakSaNa viSayatvaniyame c| 7 skhalakSaNaviSaya / 8 yaddhi yadviSayaka tadevAparasya tadviSayatvaniyamaheturyathA rUpAdi viSayako vikalpo rUpaviSayatvaniyamahetuH pratyakSasya / 9 adhyakSasya rUpAdiviSaye niyamahetutvAdyathA rUpAdi viSayo vikalpaH tathAdhyakSasya svalakSaNaniyamahetutvAtsvalakSaNaviSayopi vikalpaH syaat| 10 sptmii| 11 parAmarzitvAt / 12 prtyksssy(nishcysy)| 13 rUpAdiviSayatva / 14 zabdasambandhopi / 15 pratyakSaM rUpAdiniyataviSayaM vikalpasya rUpAdyullekhitvenotpattyanyathAnupapattarityanumAnena rUpAdi viSayatvaniyamo'numIyate yadvat / 16 zabda / 17 vaacy| 18 sAmAnyaviSaya / 19 zabdatvena tu darzanasya tadviparItatvAt / 20 kiNc| 21 nirviklpk| 22 svasaMvedanavedyaH / 23 aavrnn| 24 nirviklpkdrshn| 25 manorAjyAdi vikalpavat / 26 prmaat| 27 rahitatvAt / 28 manorAjyAdi vikalpavat / 29 dhArAvAhikazAnavat / 30 kezoNDukazAnavat / 31 dvicandrAdizAnavat / 32 sthANau visaMvAde puruSavikalpavat / 33 saMzaya jJAnavat / 34 gacchattaNasparzazAnavat / 35 bhrAntazAnavat / 36 ardha / 37 aGgulyAdivAkyajanitavikalpavat / 38 aGgutyAdijanitavAkyavat / 1 tu.-'api ca savikalpakasyA'prAmANyam... syA0 ratnAkara pR0 57 2-agrimakhaMDanAnurodhena ayamapi 'mUlavikalpa eva' ityanusandhIyate Jain Educationa International For Personal and Private Use Only Page #201 -------------------------------------------------------------------------- ________________ sU0 113 ] bauddhAbhimata nirvikalpaka pratyakSasya khaNDanam bhAvAt ? na tAvatspaSTAkAra vikalatvAttasyA'prAmANyam ; kAcAkAdivyavahitArthadUrapAdapAdipratyakSasyApyaprAmANyaprasaGgAt / na caitadyuktam, ajJAtavastuprakAzanasaMvAdalakSaNasya pramANalakSaNasya sadbhAvAt / pramANAntaratvaprasaGgo vA aspaSTatvAliGgajatvAbhyAM pramANadvayAnantarbhUtatvAt / nApi gRhiitgraahitvaat| anumAna 5 syApyaprAmANyAnuSaGgAt, vyAptijJAnayorgisaMvedanagRhItArthagrAhivAt / kathaM vA kSaNakSayAnumAnasya prAmANyam - zabdarUpAvabhAsyadhyakSAvagatakSaNakSayaviSayatvAt ? maya adhyekSeNa dharmila rUpagrAhiNA zabdagrahaNepi na kSaNakSayagrahaNam viruddhadharmAdhyA saMtastadbhede prasakteH / nApyasatipravartanAt; atItAnAgatayorvikalpa 10 kaoNle asattvepi khakAle sattvAt / tathApyasyAprAmANye pratyakSasyApyaprAmANyAnuSaGgaH tadviSayasyApi tatkAle'sattvAvizeSAt / hitA'hitaprAptiparihArAsamarthatvAdityasambhAvyam; vikalpAdeveTArthapratipattipravRttiprAptidarzanAt aniSTIrthAcca nivRttipratIteH / kadAcidarthaM prApakatvAbhAvastu - pratyakSepi samAno'marthitvAdavRtta- 15 syA pratyakSavat / kadAcidvisaMvAdAdityapyasAmpratam pratyakSeNyaprAmANyaprasaGgAt, timiraughupahatacakSuSo'rthAbhAvepi pratyakSapravRcidarzanAt / bhrAntAdabhrAntasya bhedo'nyatrApi samAnaH / samAropAniSedhakatvAdityapyasaGgatam vikalpaviSaye samAropAsambha vAt / nApi vyavahArAyogyatvAt sakalavyavahArANAM vikalpa- 20 mUlatvAt / svalakSaNA'gocaratvAdityavya samIkSitAbhidhAnam ; anumAnepi tatprasakteH tadvaittasyApi sAmAnyagocaratvAt / na ca tagrAhyasya sAmAnyarUpatvepyadhyavaseyasyai svalakSaNarUpatvAd dRzyavivekIkRtya tataH pravRtteranumAnasya prAmANyam prakRtavikalpe'pyasya samAnatvAt / zabdasaMsargayogyapratibhAsatvAditya. 25 1 sphaTika jalAdi / 2 parvatAdi / 3 pAramArthikaM lakSaNamidam / 4 vyAvazArikam / 5 vyAptijJAnaM ca tadyogisaMvedanaM ca / 6 sarvaza / 7 zrAvaNAdhyakSa gRhIsAmAhitvAt / 8 zrAvaNAdhyakSa / 9 nirvikalpakena / 10 sarva vastu kSaNikaM satvAt / 11 tasyaikgrahaNamagrahaNamiti / 12 zabdadharmiNaH / 13 kSaNikatvadharmasya / 14 dharmirUpasya vastuna: kSaNikaM ( katvaM ) na bhavatItyarthaH / 15 rAvaNazaGkhacakravarti / 19 athaiyoH / 17 AgamakA me / 18 samakAle grAhakatvAbhAvAtsavyetarayogA / 19 pratyakSa / 20 sarpAdeH / 21 puruSasya / 22 idaM jalamiti / 23 Ip (saptamI, saptamyarthe maturityarthaH ) / 24 roga / 25 puruSasya / 26 bhrAntavikara | 27 aprAmANya 28 tasya pUrvAnubhUtatatsadRzasya / 29 sAmAnyAromoDadhikaraNaM svalakSaNamadhyavaseyam / 30 svalakSaNa | 1 31 sthUla / 32 puruSasya / 33 nIla / 34 nyAyasya / pra0 ka0 mA0 4 Jain Educationa International For Personal and Private Use Only Page #202 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ prathamapari0 pyasamIcInam ; anumAnepi samAnatvAt / zabdaprabhavatvAdityapyasAmpratam ; zabdAdhyakSasyAprAmANyaprasaGgAt / grAhyArtha vinA tanmAtraprabhavatvaM cAsiddham ; nIlAdivikalpAnAM sarvadArthe satyeva bhAvAt / kaisyacittu rtamantareNApi bhAvo'dhyakSepi samAnaH 5 dvicandrAdipratyakSasyArthAbhAvepi bhAvAt / bhrAntAdbhrAntasyAnyatvamatrApi samAnam / kiJca, vikalpAbhidhAnayoH kAryakAraNatvaniyamakalpanAyAmkiJcitpazyataH pUrvAnubhUtaM tatsadRzaMsmRtirna syAt tannAmavizeSAsmaraNIt, tadasmaraNe tadabhidhAnApratipattiH, tadapratipattau tena 10 teMdayojanam, tadayojanAttadadhyavasAya ityavikalpAbhidhAnaM jagadApadyeta / 38 kiJca, padasya varNAnAM ca naumAntarasmRtAvasatyAmadhyavasAyaH, satyAM vA ? tatrAdyapakSe-nAmno nAmAntareNa vinApi smRtau kevalArthAdhyavasAyaH kinna syAt ? 'svAbhidhAnavizeSApekSA evArthA 15 nizcayairnizcIyante' ityekAntatyAgAt / dvitIyapakSe tu-anavasthAvarNapadAdhyavasAyepyaparanAmAntarasyAvazyaM smaraNAt // cha // 1 zabdajanita pratyakSasya / 2 ghaTa: kAste tatrAste ityAdi / 3 zabda / 4 vikarUpasya / 5 vikalpasya / 6 vandhyAsutAdyarthaM / 7 nIlaM / 8 nuH / 9 tena dRzyena nIlena sadRzaM pUrvAnubhUtaM ca tacca tatsadRzaM ca tasya smRtiH / 10 smRtirvikalpaH / 11 pUrvAnubhUtatatsadRzArthaMsmaraNAtpUrvaM nAmavizeSasya pUrvAnubhUtatatsadRzArthamaraNotpAdakasyAbhAvAttasya tatkAryatayA pUrvAnubhUtatsadRzArthanAmavizeSasmRtyanantara bhAvitvAt / 12 nAmavizeSa / 13 nAma / 14 zabdena / 15 nIlazabdenedaM vAcyamiti yojanAbhAvaH / 16 dRzyasya nIlasya / 17 dRzyamAne nIle vikalpAnutpattiH / 18 vikalpAbhidhAnazUnyaM / 19 gaurityasya 1 20- gakAra aukAra visarjanIyAnAM / 21 abhidhAna / 22 nAmanirapekSa / 23 vikalpaiH / 66 1 tu0~~~" tasmAdayaM kiJcitpazyan tatsadRzaM pUrvaM dRSTaM na smartumarhati tannAmavizeSAsmaraNAt, tadasmarannaiva tadabhidhAnaM pratipadyate, tadapratipattau tena tanna yojayati, tadayojayannAdhyavasyatIti na kvacidvikalpaH zabdo vetyavikalpAbhidhAnaM jagatsyAt" / aSTaza 0 aSTasaha 0 pR0 119 / syA0 ratnA0 pR0 77 / 2 tu0 -" nAmno nAmAntareNa vinApi smRtau kevalArthavyavasAyaH kinna syAt... tannAmAntara parikalpanAyAmanavasthA " / ( aSTaza 0 ) " taduktaM nyAyavinizcaye ( 116 ) abhilApatadaMzAnAmabhilApavivekataH / apramANaprameyatvamavazyaM manuSajyate" // aSTasaha * pR0 120 / 3 bauddhAbhimatanirvikalpakapratyakSasya khaNDanamanayaivAnupUrvyA-aSTaza0. aSTasaha 0 pR0 118, pramANapa0 pR0 53, nyAyaku0 ca0 pra0 pari0, sammati 0TI0 pR0 499 / syA0 ratnA0 pU0 76 / ityAdiSu draSTavyam / For Personal and Private Use Only Jain Educationa International Page #203 -------------------------------------------------------------------------- ________________ sU0 113 ] zabdAdvaitavicAraH yepi zabdAdvaitavAdino nikhilapratyayAnAM zabdAnurviddhatvenaiva savikalpakatvaM manyante - tatsparzavaikalye hi teSAM prakAzarUpatAyA evAbhAvaprasaGgaH / vAgrUpatA hi zAzvatI pratyarvamarzinI ca / tadabhAve pratyayAnAM nIparaM rUpamavaziSyate / sakalaM cedaM vAcyavAcakatattvaM zabdabrahmaNa eva vivarto nAnyavivartau nApi svatantra - 5 miti / taduktam na sosti pratyayo loke yaH zabdAnugamAte / anuviddhamabhAti sarva zabde pratiSThitam // 1 // [ vAkyapa0 1124 ] vAgrUpatA cedutkrAmedavabodhasya zAzvatI / na prakAzaH prakAzeta sA hi pratyavamarzinI // 2 // 18 [ vAkyapa0 1 / 125 ] 39 10. 15. anAdinidhanaM zabdadbrahmatattvaM yadakSaram / vivartate'rthabhAvena prakriyA jagato yataH // 3 // [ vAkyapa0 111] anAdinidhanaM hi zabdabrahma utpAdavinAzAbhAvAt, akSaraM ca akArAdyakSarasya nimittatvAt, anena vacakarupatA 'arthabhAvena' ityanena tu vacyarUpatAsya sUcitA / prakriyeti bhedAH / zabdabrahmeti nAmasaGkIrtanamiti; tepyatatvajJAH zabdAnuviddhatvasya jJAneSvapratibhAsanAt / taddhi 20 pratyakSeNa pratIyate, anumAnena vA ? pratyakSeNa cetkimaindriyeNa, 1 paraH / 2 jJAnAnAM / 3 Ip / 4 tAdAtmya | 5 zabdarUpApannatvenaiva / 6 zabdAnuviddhatva / 7 avyabhicAriNI / 8 prakAzahetubhUtA ca / 9 evaMvidhavAgr* patA'bhAve 10 prakAzopAyabhUtaM / 11 pradhAna / 12 jJAnaM / 13 zabdAnvayarahitaH / 14 kuto nAsti ? zabdarUpApannameva vizvaM zabde vizrAntaM yataH / 15 anusyUta / 16 eva / 17 apagacchet / 18 tadA / 19 jJAnaM / 20 zabda. rUpApannatvena / 21 yataH / 22 tA ( SaSThI, SaSThIsamAsa ityarthaH ) / 23 kartR / 24 pariNamati / 25 medAH bhaveyuH / 26 zabda / 27 artha | 1 bhartRhariprabhRtayaH / 2 "na tatpratyakSataH siddhamavibhAgamabhAsanAt / "nityAdutpattya yogena kAryaliGgaM ca tatra na " // 147 // tattvasaM 0 | nyAyaku0 ca0 pra0 pari0, sanmati 0 TI0 pR0 384, syA0 snA0 pR0 98 Jain Educationa International For Personal and Private Use Only Page #204 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ prathamapari 90 svasaMvedanena vA ? na tAvadaindriyeNa indriyANAM rUpAdiniyatatvena zAnAviSayatvAt / nApi svasaMvedmaH asya sandAgocaratvAt / athArthasya tadanuviddhatvAt tadanubhave jJAne tadapyanubhUyate ityucyate; nanu kimidaM zabdAnuviddhatvaM nAma-arthasyAbhinna deze prati5 bhAsaH, tAdAtmyaM vA ? tatrAdyavikalpo'samIcInaH; taidrahitasyaivArthasyAdhyakSe pratibhAsanAt / na hi tatra yathA purovasthito nIlAdira pratibhAsate tathA taddeze zabdopi zrotRzrotrapradeze tatpratibhAsAt / na cAnya dezatayopalabhyamAnopyanyadezosau yuktaH, atiprasaGgAt / nApi tAdAtmyam; vibhinnendriyajanitajJAna10 grAhyatvAt / yayorvibhinnendriyajanitajJAnagrAhyatvaM na tayoraikyam yathA rUparasayoH, tathAtvaM ca nIlAdirUpazabdayoriti / zabdAkArarahitaM hi nIlAdirUpaM locanajJAne pratibhAti, taMdrahitastu zabdaH zrotrajJAne iti kathaM tayoraikyam ? rUpamidamityabhidhAnavizeSaNarUpapratIte stayoraikyam; ityasat; rUpamidamiti jJAnena 15 hi vAgrUpatapratipannAH padArthaH pratipadyante, bhivAzrUpatAvizepaNaviziSTA vA ? prathamapakSo'yuktaH na hi locanavijJAnaM vAgrUpatAyAM pravartate tasyAstadaviSayatvAdrasAdivat, anyathendriyAtaira parikalpanAvaiyarthyam tasyaivAzeSArtha grAhakatvaprasaGgAt / dvitIyapakSepi abhidhAne'pravartamAnaM zuddharUpamAtraviSayaM locanavijJAnaM 20 kathaM dviziSTatayA svaviSayamudyotayet ? na hyagRhItavizepeNA vizeSye buddhiH daNDAgrahaNe daNDivat / na ca jJAnAntare taisya pratibhAsAdvizeSaNatvam, tathA sati anayorbhedasiddhiH syAdityuktam / abhidhAnAnuSekArthasmaraNAttathAvidhaurthadarzanasiddhiH; ityapya 1 zabdAnuviddhArtha | 2 (zabda) / 3 bhavatA pareNa / 4 ardhasya zabdena tAdAtmyam / 5 zabda / 6-7 arthaH / 8 artha / 9 zabdArthoM naikarUpAviti dharmI / 10 sAdhanasamarthanaM / 11 artha | 12 arthAkAra / 13 daNDipuruSeNa vyabhicAro bAnumAnasya / 14 zabda / 15 arthAkAra | 16 zabdArthayoH / padArthAH svavAca - yadabhinnAstadvizeSaNaviziSTatvAt / 17 rUpavizeSaNaviziSTaghaTavat / 18 tAdAtmyena / 19 arthAt / 20 tattasyAM pravartate cet / 21 locanAcchrotrAdi / 22 rasAdi / 23 zabde / 24 kevala / 25 bhinnavAgrUpatAvizeSaNa / 26 zabda | 27 atheM F 28 zrotrajJAne / 29 vAgrUpatAvizeSaNasya / 30 rUparUpazabdayoH / 31 vibhinnendriyajanitajJAnagrAhyetyAdinA pUrvameva / 32 paraH / 33 sambaddha / 34 purovarti / 35 yadrUpArthasya darzanaM tadrUpArthasya smaraNamiti vacanAt / 1 "nAsti zabdArthayostAdAtmyaM bhinnadezatvAt bhinnakALatvAta bhinnAkAratvAdvA stambha kumbhavat" / sthA0 slA0 pU0 94 / Jain Educationa International For Personal and Private Use Only Page #205 -------------------------------------------------------------------------- ________________ zabdAdvaitavicAraH sU0 113] 41 sAram; anyonyAzrayAnuSaGgAt tathAvidhArthadarzana siddhI vacanaperikaritArthasmaraNasiddhi:, tatazca tathAvidhArthadarzana siddhiriti / to kA ceyamarthasyAbhidhAnAnuSaktatA nAma - arthazAne tatpratibhAsaH, arthadeze tadvedanaM vA, tatkAle tatpratibhAso vA ? na tAvadAdyo vikalpaH / locanAdhyakSe zabdasyApratibhAsanAt / nApi dvitIyaH 5 zabdasya zrotrapradeze nirastazabdasannidhInAM ca rUpAdInAM svapradeze svavijJAnenAnubhavAt / nApi tRtIyaHH tulyakAlasyApyabhidhAnasya locanajJAne pratibhAsAbhAvAt, bhinnajJAnavedyatve ca bhedaprasaGga ityukm / kathaM caivaMvAdino bAlakAderarthadarzanasiddhiH, taMtrAbhidhAnApratIteH, abhvaM vikalpayato godarzanaM vA ? na hi tadA gozabdollekhaM- 10 stajjJAnasyAnubhUyate yugapadRttidvayAnutpatteriti / kathaM vA vAgrUpatA'vabodhasya zAzvatI yato 'vAgrUpatA cedutkrAmet' ityAdyavatiSTheta locanAdhyakSa tatsaMsparzAbhAvAt ? na khalu zrotragrAhyAM vaikharI vAcaM tat saMspRzati tasyAstadaviSayatvAt / antarjalparUpAM madhyamAM vo tAmantareNApi zuddhasaMvidorbhAvAt / saMhRtAzeSarvarNA- 15 divibhAgAnu (tu) pazyantI, sUkSmA cAntarjyotIrUpA vAgeva na bhavati; anayorarthAtmadarzanalakSaNatvAt vAcastu varNapadAnukramalakSaNatvAt / tato'yuktametattallakSaNapraNayanam 1 vAmUpatAvizeSaNaviziSTArtha / 2 sahita / 3 ardhajJAna | 4 arthena saha / 5 pUrvameva / 6 abhidhAnAnuSaktArtha eva pratyakSe pratibhAtItyevaMvAdinaH / 7 mUka / 8 arthadarzane / 9 pratibhAsaH / 10 nityA / 11 zrotraM bahiSkRtya / 12 vAgrUpatA / 13 vacanAtmikAM / 14 locanAdhyakSaM / 15 locanAdhyakSaM na saMspRzati / 16 locanazAnasya / 17 naSTa | 18 padavAkya / 19 arthadarzanaM / 20 arthadarzanalakSaNA / 21 AtmadarzanalakSaNA / 22 vAkya | 1 "vaikharyA madhyamAyAzca pazyantyAzcaitadadbhutam / anekatIrthamedAvArA vAcaH paraM padam // 144 // yasyAH zrotraviSayatvena pratiniyataM zrutirUpaM sA vaikharI, ziSTavarNasamuccAraNaprasiddhasAdhuka jIvA serakArI dundubhiveNuvINAdizabdarUpA caityaparamitabhedA / madhyamA tu antaH sannivezinI parigRhItakrameva / buddhimAtropAdAnA sUkSma prANavRttyanugatA pratisaMhatayA satyapyabhede samAviSTakramazaktiH / pazyantI tu sA calAcalA pratibaddhasamAdhAnA sanniviSTAkArA pratilInAkArA nirAkArA ca paricchinnArthe pratyavabhAsA saMsRSTArthapratyacasAca prazAntasarvArthapratyavabhAsA cetyapare mitabhedAM / taMtra vyAvahArikISu sarvAsu vArA vyavasthitasAdhvasAdhupravibhAgA puruSasaMskArahetuH parantu pazyantyA rUpamanapa Jain Educationa International For Personal and Private Use Only Page #206 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 "sthAneSu vivRte vAyau kRtvrnnprigrhaa| vaikharI vAk prayoktaNAM prANavRttinibandhanA // 1 // prANavRttimatikramya madhyamA vAk pravartate / avibhAgA'nu(gA tu)pazyantI sarvataH saMha~takramA // 2 // svarUpajyotirevAntaH sUkSmA vaagnpaayinii| tayA vyAptaM jagatsarvaM tataH zabdAtmakaM jagat // 3 // " . [ ] ityaadi| 1 knntthaadissu| 2 prasUte sti| 3 puruSeNa / 4 hRdistho vAyuH prANaH / 5 parityajya / 6 varNAdirahitA / 7 naSTavarNAdikramo ytH| 8 shaashvtii|| bhraMzamasaGkIrNa lokavyavahArAtItam / tasyA eva vAco vyAkaraNena sAdhutvajJAnalabhyena zabdapUrveNa yogenA'dhigamaH ityekeSAmAgamaH..." vAkyapa0 TI0 11144 "uktaMca-vaikharI zabdaniSpattiH madhyamA shrutigocraa|| ghotitArthA ca pazyantI sUkSmA vAganapAyinI // " kumArasaM0 TI0 2 / 17 / 1 "asyArtha:-sthAneSu tAlvAdisthAneSu, vAyau prANasaMkSe, vidhRte abhighAtArtha niruddhe sati, kRtavarNaparigraheti hetudvAreNa vizeSaNam tataH kakArAdivarNarUpasvIkArAt vaikharI saMjJA vaktabhirviziSTAyAM kharAvasthAyAM spaSTarUpAyAM bhavA vaikharIti nirukteH / vAkaprayoktRNAM sambandhinI / yadA teSAM sthAneSu tasyAzca prANavRttireva nibandhanaM tatraiva nibaddhA sA tanmayatvAditi" syA0 ratnAkara pR0 89 / 2 "yA punarantaHsaGkalpyamAnA kramavatI zrotragrAyavarNarUpA'bhivyaktirahitA vAk sA mdhymetyucyte| / taduktam-kevalaM buddhyupAdAnAt krmruupaanupaatinii| . .... .. . .. prANavRttimatikramya madhyamA vAk pravartate // sthUlAM prANavRttiM hetutvena vaikharIkdanapekSya kevalaM buddhireva upAdAnaM heturyasyAH sA prANasthatvAt kramarUpamanupatati / asyAzca manobhUmAvavasthAnam vaikharIpazyantyormadhye bhavAt madhyamA vAgiti / " syA0 ratnAkara pR0 89 / 3 "yA tu grAmabhedakramAdirahitA svaprakAzA saMvidrUpA vAk sA pazyantItyucyate"... yasyAM vAcyavAcakayovibhAgenAkbhAso nAsti sarvatazca sajAtIyavijAbIyApekSayA saMhRto vAcyAnAM vAcakAnAM ca kramo dezakAlakRto yatra, kamavivazaktistu vidyate" syA0 ratnAkara pR0 90 / 4 "svarUpajyotiH svaprakAzA vedhate vedakabhedAtikamAt / sUkSmA-durlakSyA, anapAyinI kAlabhedA'sparzAditi / " syA0 ratnAkara pR0 90 / 15 caturvidhavAcAM svarUpaM tattvArthazlokavAttike'pi (pR0 241) vaNitamasti / ete ayaH zlokAH vAkyapadIyaTIkAyAM (pR0 56) 'punazcAha' iti kRtvA uddhRtAH vartante / Jain Educationa International For Personal and Private Use Only Page #207 -------------------------------------------------------------------------- ________________ sU0 113] zabdAdvaitavicAraH ___ anumAnAtteSAM tadanuviddhatvapratItirityapi manorathamAtram; tadavinAbhAviliGgAbhAvAt / tatsambhave vA'dhyakSAdibAdhitapakSa. nirdezAnantaraM prayuktatvena kAlAtyayApadiSTatvAcca / atha jagataH zabdamayatvAttadudaravartinAM pratyayAnAM tanmayatvAttadanuviddhatvaM siddhamevetyabhidhIyate; tadapyanupapannameva tattanmayatvasyAdhyakSAdi-5 bAdhitatvAt , padavAkyAdito'nyesya giritarupuralatAdestadAkAraparAGmukheNaiva savikalpakAdhyakSaNAtyantaM vizadatayopalambhAt / 'ye yadAkAraparAGmukhAste paramArthato'tanmayAH yathA jalAkAravikalAH sthAsakozakuzUlAdayastattvato na tanmayAH, paramArthatastadAkAraparAGmukhAzca padavAkyAdito vyatiriktA giritarupurala-10 tAdayaH padArthAH' ityanumAnatosya tadvaidhuryasiddhezca / . kiMca, zabdapariNAmarUpatvAjagataH zabdamayatvaM sAdhyate, zabdAdutpattervA ? na tAvadAdyaH pakSaH; prinnaamsyaivaatraasmbhvaat| zabdAtmakaM hi brahma nIlAdirUpatAM pratipadyamAnaM svAbhAvika zabdarUpaM parityajya pratipadyeta, aparityajya vA ? prathamapakSe-15 asyA'nAdinidhanatvavirodhaH paurastyasvabhAvavinAzAt / dvitIyapakSe tu-nIlAdisaMvedanakAle badhirasyApi zabdasaMvedanaprasaGgo nIlAdivattavyatirekAt / yatkhalu yadavyatiriktaM tattasminsaMvedyamAne saMvedyate yathA nIlAdisaMvedanAvasthAyAM tasyaiva nIlAderAtmA, nIlAdyavyatiriktazca zabda iti / zabdasyAsaMvedane vA 20 nIlAderapyasaMvedanaprasaGgaH tAdAtmyAvizeSAt, anyathA viruddha-... dharmAdhyAsAttasya tato bhedaprasaGgaH / na hyekasyaikadA ekapratipatrapekSayA grahaNamagrahaNaM ca yuktam / viruddhadharmAdhyAsepyaMtra bhedA '.. 1 teSAM pratyayAnAM / 2 shbd| 3 sarve pratyayAH zabdAnuviddhA ityatra sAdhye sAdhanAbhAvaH / 4 shlok| 5 bhinnasya / 6 zabdAnuviddhatvarAhitya / 7 zabdabrahmaNi / 8 svIkurvat / 9 vstu| 10 tAdAtmyasadbhAvAt / 11 kA (paJcamI paJcamIsamAsa ityarthaH) / 12 zabdasya / 13 nIlAdereva saMvedanaM na zabdasyeti cet / 14 vedyAvaidyatvadharmasAhityAt / 15 brahmaNaH / 16 nIlAt / 17 abhinnasya zabdaliGgasya / 18 anyathA / 19 niilniilshbdyoH| 1 "atra kadAcicchabdapariNAmarUpatvAdvA jagataH zabdamayatvaM sAdhyatveneSTam , kadAcicchandAdutpattervA .. zabdAtmakaM brahma nIlAdirUpatA pratipadyamAnaM kadAcinija svAbhAvika zabdarUpaM parityajya pratipadyeta, aparityajya vA?" tattvasaM0 paM0 pR068| nyAyaku0 ca0 pra0 pari0 / sanmati0 TI0 pR0 380 / syA0 ratnAkara pR0 100 / Jain Educationa International For Personal and Private Use Only Page #208 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 saMbhave himavadvindhyAdimedAnAmapyabhedAnuSaGgaH / kiMca, asau zabdAtmA pariNAmaM gacchanpratipadArthamedaM pratipadyata, na vA ? tatrAdyavikalpe-zabdabrahmaNo'nekatvaprasaGgaH, vibhinnAnekArthakhabhAvAtmakatvAttatsvarUpaMvat / dvitIyavikalpe tu-sarveSAM nIlAdInAM 5dezakAlakhabhAvavyApArAvasthAdibhedAbhAvaH pratibhAsamedAbhAvazcAnuSajyeta-ekakhabhAvAcchabdabrahmaNo'bhinnatvAttatkharUpaMvat / tanna zabdapariNAmarUpatvAjagataH zabdamayatvam / nApi zabdAdutpatteH, tasya nityatvenAvikAritvAt, krameNa kAryotpAdavirodhAt sakalakAryANAM yugapadevotpattiH syAt / 10 kAraNavaikalyAddhi kAryANi vilambante naanythaa| tazcedavikalaM kima paraM tairapekSyaM yena yugapanna bhaveyuH ? kiMca, aparAparakAryagrAmo'to'rthAntaram , anarthAntaraM votpadyeta ? tatrArthAntarasyotpattau-kathaM 'zabdabrahmavivartamartharUpeNa' iti ghaTate / na yarthAntarasyotpAde anyasya tatvabhAvamanAzrayataH tAdrUpyeNa vivartI yuktH| tadanarthA15ntarasya tuuNtpttau-tsyaanaadinidhntvvirodh|| nanu paramArthato'nAdinidhane'bhinnakhabhAvepi zabdabrahmaNi avidyautimiropahato janaH prAdurbhAvavinAzavat kAryabhedaina vicitramiva manyate / taduktam "yathA vizuddhamAkAzaM timiropailuto janaH / saMkIrNamiva mAtrAbhizcitrAbhirabhimanyate / [mRhadA0 bhA0 vA0 315543] 1 brahmA / 2 utpAdavinAzaM / 3 nIlatvapItatvAdi / 4 vibhinnAnekArthasvarUpa. vat / 5 padAthaiH shaiktve| 6 shaan| 7 prameyabhedAd zAnabheda iti vacanAt / 8 padArthebhyaH / 9 zabdabrahmasvarUpavat / 10 zabdabrahmaNaH / 11 kAryaiH / 12 ghaTa. pttaadi| 13 shbdbrhmnnH| 14 bhinnamabhinnaM vaa| 15 pUrvamuktaM vivartate'rthabhAveneti / 16 apraaprkaarygraamss| 17 shndbrhmnnH| 18 arthAntara / 19 arthAntararUpeNa / 20 brahma / 21 satyAM / 22 zabdabrahmaNaH / 23 utpAda vinAzAtmakAdarthAdabhinnatvAt / 24 amedarUpe medarUpapratimAsaH / 25 vatuH ivaayeN| 26 ghaTapaTAdi / 27 nAnArUpaM / 28 upahataH / 29 saMchinnam / 30 rekhaamiH| 31 naanaaruupaamiH| 1 sa hi zabdAtmA parimANaM gacchan pratipadArtha bhedaM vA pratipadyate na vA " tattvesa0 pR0 70 / nyAyaku0 pra0 pari0 / sammati0 TI0 pR0 382 / syA. rakhAkara pR0 101 / Jain Educationa International For Personal and Private Use Only Page #209 -------------------------------------------------------------------------- ________________ khU0 113] zabdAdvaitavicAraH tathedamamalaM brhmnirvikaarmvidyyaa| kaluSatvamivApannaM bhedarUpaM prapazyati // [bRhadA0 bhA0 vA0 3 / 5 / 44] iti / tadaNyAsAmpratam / atrArthe pramANAbhAvAt / na khalu yathopavarNitasvarUpaM zabdabrahma pratyakSataH pratIyate, sarvadA pratiniyatArthasvarUpa-5 brAhakatvenaivAsya pratIteH / yacce-abhyudayanizreyasaphaladharmAnugRhItAntaHkaraNA yogina eva tatpazyantItyuktam / tadapyuktimAtram, na hi tadyatirekeNAnye yogino vastubhUtAH santi yena 'se pazyanti' ityucyeta / yadi ca tajjJAne tasya vyApAraH syAttadA 'yoginastasya rUpaM pazyanti' iti syAt / yAvatoktaprakAreNa kArye 10 vyApAra svAsya na saMgacchate / avidyAyAMzca tayatirekeNAsaMbhavAkathaM bhedapratibhAsahetutvam ? AkAze ca vitathapratibhAsahetubhUtaM vAstavamevAsti timiram iti na hRSTAntadAntikayoH (saamym)| nApyanumAnatastatpretipattiH, anumAnaM hi kAryaliGgaM vA bhavet , 15 svabhAvaudiliGgaM vA ? anupalabdhervidhisAdhakatvenAnabhyupagamAt / tatra na tAvatkAryaliGgam ; nityaikasvabhAvAttataH kAryotpattipratiSedhAt, kramayogapadyAbhyAM taisyArthakriyArodhAt / nApi khaMbhA 1 utpAdavinAzarahitaM / 2 bhedaprakrame ivshbdH| 3 va / 4 iva / 5 purovti| 6 svrg| 7 mokss| 8 bsH| 9 pareNa bhvtaa| 10 brahmaNaH / 11 prmaarthbhuutaaH| 12 yogijnyaane| 13 brhmnnH| 14 ahamiti jnktvlkssnnvyaapaarH| 15 saaklyen| 16 brhmnnH| 17 ghttte| 18 kiMca / 19 brhm| 20 mithyA / 21 timirAvidyayoH / 22 brhm| 23 kAraNaliGgaM / 14 (anupalabdhirUpo hi hetuna vidhisaadhkH)| 25 zabdabrahmaNaH / 26 ghaTAdi / 27 brahmaNaH / 28 kArya / 29 svarUpa / 1 "vizuddhazAnasantAnA yogino'pi tato na tat / vidanti brahmaNo rUpaM zAne vyApatya saGgateH // 151 // yadi hi zAne yogaje tasya vyApAraH syAttadA yoginaH tasya rUpaM pazyantIti syAt ..." tattvasaM0 paM0 pR0 7.4 // 2 "nacApi bhavatAM tabyatirekiNyavidyA'sti" tattvasaM0 paM0 pU0 54 / syA0 ratnA0 50 99 / zAstravA0 samu0 TI0 50237 u0 / 3"AkAze ca vitathapratibhAsahetubhUtaM vAstavameva timiraM prasiddham , avidyAyAzca avAstavatvena vicitrapratibhAsahetutvAnupapattito dRSTAntadAntikayoHsAmyA'saMbhavAt / " nyAyaku0 pra0 pari0 / syA0 ratnA0 pR0 99 / Jain Educationa International For Personal and Private Use Only Page #210 -------------------------------------------------------------------------- ________________ 46 prameyakamalamArtaNDe [prathamapari0 valiGgam ; zabdabrahmAkhyadharmiNa evAsiddheH / na hyasiddhe dharmiNi tatsvabhAvabhUto dharmaH svAtanyeNa siddhyet| .. yacocyate-'ye yadAkArAnusyUtAste tanmayA yathA ghaTazarAvodazcanAdayo mRdvikArA mRdAkArAnugatA mRnmayatvena prasiddhAH, 5zabdAkArAnusyUtAzca sarve bhAvA Iti'; tadapyuktimAtram ; zabdAkArAnvitatvasyAsiddheH / pratyakSeNa hi nIlAdikaM pratipadyamAno'. nAviSTAbhilApameva pratipattA pratipadyate / klpittvaacaasyaa'siddhiH| zabdAnvitarUpAdhArArthAsattvepi hi te tadanvitatvena tvaMyA kalpyante / tathAbhUtAcca hetoH kathaM pAramArthika zabdabrahma 10 siddhyet ? sAdhyasAdhanavikalazca dRSTAnto ghaTAdInAmapi sarvathai kamayatvasyaikAnvitatvasya cAsiddheH / na khalu bhAvAnAM paramArthenaikarUpAnugamosti, sarvArthAnAM samAnA'samAnapariNAmAtmakatvAt kiMca, zabdAtmakatve'rthAnAm zabdapratItau saGketAgrAhiNopyarthe saindeho na syAttadvattasyApi pratItatvAt , anyathA tAdAtmya 15 virodhaH / agnipASANAdizabdazravaNAcca zrotrasya daahaabhighaataadiprsnggH| tannAnumAnatopi ttprtiitiH| nApyAgamAt, "sarvaM khalvidaM brahma" [maitryu.] ityAdyAgamasya brahmaNo'rthAntarabhAve-dvaitaprasaGgAt , anarthAntarabhAve tu-tadvadAgamasyApyasiddhiprasaGgaH / tadevaM zabdabrahmaNo'siddherna zabdAnuviddhatvaM 20 savikalpakalakSaNaM kintu samAropavirodhigrahaNamiti prtipttvym| 1 bhavatA pareNa / 2 zabdamayAH / 3 hetoH| 4 padArtha / 5 zabdena rahitam / 6 jJAtA / 7 zabdAnvitatvasya / 8 arthAH / 9 zabda / 10 pareNa / 11 kalpita. zabdAnvitatvarUpAt / 12 visdRsh| 13 puruSasya / 14 ayaM ghaTaH paTo vetyAdi / 15 zabdavannIlAderapi / 16 sandehazcet / 17 agyArthAbhinnazamdasya zrotrasambandhitvAt / 18 na ca tathAsti / 19 brahma / 20 Agamo bhinno brahmaNaH / 21 tasmAtkAraNAt uktaprakAreNa / 22 zAnam / / ___ 1 "zabdArthayozca tAdAtmye kSurAgnimodakAdizabdoccAraNe AsyapATanadahanapUraNAdi. prasaktiH / sanmati0 TI0 pR0 386 / zAstravA0 TI0 pR0 237pU0 / 2 " brahma khalvidaM vAva sarvam" maitryu0 4 / 6 / / 3 zabdabrahmavAdasya vividharItyA khaNDanaM nimnagrantheSu draSTavyam-mImAMsAlo. pratyakSasU0 zlo0 176 / nyAyamaM0 pR0 531 / tattvasaM0 pR0 67 / tattvArthazlo. pR0 240 / nyAyaku0 pra0 pari0 / sanmati0 TI0 pR0 380,494 / syA. ratnA0 pR0 88 / Jain Educationa International For Personal and Private Use Only Page #211 -------------------------------------------------------------------------- ________________ sU0 113] saMzayasvarUpasiddhiH - naMnu vyavasAyAtmakavijJAnasya prAmANye nikhilaM tadAtmakaM jJAnaM pramANaM syAt, tathA ca viparyayajJAnasya dhArAvAhivijJAnasya ca pramANatAprasaGgAt pratItisiddhapramANetaravyavasthAvilopaH syAt , ityAzaGkhyA'tiprasaGgApanodArtham apUrvArthavizeSaNamAha / ato'nayoranarthaviSayatvAvizeSagrAhitvAbhyAM vyavacchedaH siddhH| yadvAne-5 nA'pUrvArthavizeSaNena dhArAvAhivijJAnameva nirasyate / viparyayajJAnasya tu vyavasAyAtmakatvavizeSaNenaiva nirastatvAt saMzayAdisvabhAvasamAropavirodhigrahaNatvAttasya / nanu saMzayAdijJAnasyAsiddhasvarUpatvAtkasya vyavasAyAtmakatvavizeSaNatvena nirAsaH ? saMzayajJAne hi dharmI, dharmo vA prati-10 bhAti ? dharmI cet / sa tAttvikaH, atAttviko vA? tAttvikazcet ; kathaM tadbuddheH saMzayarUpatA tAttvikArthagRhItirUpatvAtkaratalAdinirna(Na)yavat ? athAtAttvikaH; tathApyatAttvikArthaviSayatvAt kezoNDukAdijJAnavad bhrAntireva saMzayaH / atha dharmaH-sa sthANutvalakSaNaH, puruSatvalakSaNaH, ubhayaM vA ? yadi sthANutvala-15 kSaNaH, tatra tAttvikA'tAttvikayoH pUrvavaddoSaH / atha puruSatvalakSaNaH; tatrApyayameva dossH| athobhayam / tathApyubhayasya tAttvikatvA'tAttvikatvayoH sa eva dossH| athaikasya tAttvikatvamanyasyAtAttvikatvam ; tathApi tadviSayaM jJAnaM tadeva bhrAntamabhrAntaM ceti prAptam / atha sandigdhorthastaMtra pratibhAsate; sopi vidyute 20 na vetyAdivikalpe tadeva dUSaNam / tanna saMzayo ghaTate / nApi viparyayastasyApi smRtiprmossaadybhyupgmenaavyvsthiteH| ityapyasamIcInam / yataH saMzayaH sarvaprANinAM calitapratipatyAtmakatvena svaatmsNvedyH| sa dharmiviSayo vAstu dharmaviSayo - 1 prH| 2 ghaTo'yaM ghaTo'yamiti / (nizcayAnantaraM tenaivAkAreNa punaH punaryatpravartate tNjjnyaanm)| 3 nizcayAtmakatvAvizeSAt / 4 prihaarH| 5 jainaiH / 6 prabhAkaro brUte [ ? tattvopaplavavAdI ] / 7 puruSaH / 8 puruSatvaM / 9 saMzayo dharmI saMzayarUpatApanno na bhavatIti sAdhyo dharmaH taattvikaarthgRhiitiruuptvaat| 10 gRhItirgrahaNam / 11 bsH| ( beti zabdaikadezena bahuvrIhigrahaNaM skaaraatsmaasaarthbodh:)| 12 ubhayapratibhAse / 13 sthANutvasya / 14 sthANau puruSatvasya / 15 ubhaya / 16 pUrvoktaM / 17 ekA meva shaanN| 18 paraH / 19 saMzayazAne / 20 tAttvikaH / 21 matAttviko vaa| 22 ubhayaM / ...1-"tasmin sandehazAne kiMcitpratibhAti Ahosvinna ? yadi kiJcit pratibhAti sa kiM dharmI, dharmoM vA ? tattvopa0 li. pR0 26 / syA0. ratnA0 pR0 143...? Jain Educationa International For Personal and Private Use Only Page #212 -------------------------------------------------------------------------- ________________ 48 prameyakamalamArtaNDe [prathamapari0 vA tAttvikAtAttvikArthaviSayo vA kimebhirvikalpairaisya vAlAgramapi khaNDayituM zakyate ? pratyakSasiddhasyApyarthavarUpasyApahnave sukhaduHkhAderapyapahnavaH syAt / kathaM ca 'dharmiviSayo dharmaviSayo kI ityAdi praznahetukasaMzayAdi(dhi)rUDheevAyaM saMzayaM nirAkuryAt 5na cedasvasthaH? kiMca, utpAdakakAraNAbhAvAtsaMzayasya nirAsaH, asAdhAraNasvarUpAbhAvAt, viSayAbhAvAdvA ? tatrAyaH pakSoDayukta tadutpAdakakAraNasya sadbhAvAt , sa hyAhitasaMskArasya pratipattuH saiMmAnA'samAnadharmopalambhAnupalambhato mithyAtvako daye satyutpadyate / asAdhAraNakharUpAbhAvopyasiddhaH; calitaprati10 pattilakSaNasyAsAdhAraNasvarUpasya tatra satvAt / viSayAbhAvastu dUrotsArita eva; sthANutvaviziSTatayA puruSatvaviziSTatayA vA'navadhAritasya UrkhatAsAmAnyasya tadviSayasya sadbhAvAt / etena viparyaya nirAsopi nirAkRtaH / tatrApyutpAdakakAraNAdeH sadbhAvAvizeSAt / kiMca, ayaM viparyayo'khyAtim, asatsyA15 tim, prasiddhArthakhyAtim , AtmakhyAtim, sadasavAdyanirva nIyArthakhyAtim, viparItArthakhyAtim, smRtipremoSaM vAbhipretya nirAkriyeta prakArAntarA'sambhavAt ? akhyAti cet, tathA hi-jailAvabhausini jJAne tAvanna jalasatAlambanIbhUtAsti abhrauMntatvaprasaGgAt / jalAbhAvastvatra na 20 pratibhAtyeva tadvidhiparatvenAsya pravRtteH / ata eva marIcayo'pi 1 saMzayajJAnasya / 2 tvayA pareNa (api tu n)| 3 sukhamavayavirUpaM paramANurUpaM vA / na tAvadAyaH pakSo'nabhyupagamAt / dvitIyapakSe tu pratibhAsAbhAvaH syAditi / 4 sNshyH| 5 prAbhAkaraH [tattvopaplavavAdI] / 6 sNshy| 7 uutaa| 8 zira:pANyAdimattvavakrakoTarAdimattva / 9 anizcitasya / 10 saMzayanirAsanirAkaraNapareNa granthena / 11 tattadvAdinaH prtyucyte| 12 cArvAkaH / 13 sautrAntikamAdhyamiko / 14 saangkhyH| vaidAntiko bhaaskriiyH| 15 vizAnAdvaitavAdI yogAcAraH / 16 zAGka. rIyaH brahmAdvaitamAyAvAdI ca / 17 ubhaya / 18 naiyaayikvaishessikbhaattttvaibhaassikjainaaH| 19 Im / (sptmii)| 20 praabhaakrH| 21 apravedanaM / 22 arthasya / 23 paraH / 24 asya zAnasya viSayaH kaH jalaM vA tadabhAvo vA marIcayo vA anyadvA / 25 marIcikAjalazAme / 26 anythaa| 27 marIcikAyAM / 28 jalAstitvapradhAnatvena / 1-anayaiva bhaGgayA saMzayasvarUpavicAraH (pUrvapakSaH) tattvopa0 li. pR. 26 / (samagraH) syA0 ratnA0 pR0 143 / ityAdiSu draSTavyaH / 2 "idaM rajatamiti prastutazAne rajatasattA viSayabhUtA tAvannAsti abhrAntatvAnubaGgAt" nyAyaku. caM0 pra0 pari0 / sthA0 ralAkara pR0 124 / Jain Educationa International For Personal and Private Use Only Page #213 -------------------------------------------------------------------------- ________________ sU0 113] viparyayajJAne akhyAtyAdivicAraH nAlambanam ; tattve vA teMdrahaNasyAbhrAntatvaiprasaGgaH / toyAkAreNa marIcigrahaNamityapyayuktam / tadanyatvAt / na khalu ghaTAkAreNa tadanyasya paTAdergrahaNaM dRSTam / tato nirAlambanaM jalAdiviparyayajJAnam ; ityapyavicAritaramaNIyam; vizeSato vyapadezAbhAvaprasaGgAt / yatra hi na kiJcidapi pratibhAti tatkena vizeSeNa jala-5 jJAnaM rajatajJAnamiti vA vyapadizyeta ? bhrAntisuSuptAvasthayoravizeSaprasaGgazca / na Atra pratibhAsamAnArthavyatirekeNAnyo'sti vishessH| pratibhAsamAnazca tajjJAnasyAlambanamityucyate / tannAkhyAtireva vipryyH| satyametat ; tathApi pratibhAsamAno'rthaH sadrUpo vicAryamANo 10 nAstItyasatkhyAtirevAsau / zuktikAzakale hi na zuktikAdipratibhAsaH, kiM tarhi ? rajatapratibhAsaH / sa ca rajatAkArastatra nAstIti; tadayuktam / ityaparaH / kasmAt ? asaMtaH khapuSpAdivatpratibhAsAsambhavAt / bhrAntivaicitryAbhAvaprasaGgazca; na hasatkhyAtivA-15 dino'rthagataM jJAnagataM vA vaicitryamasti yenAnekaprakArA bhrAntiH syAt / tasmAtpramANaprasiddha evArtho vicitrastaMtra pratibhAti / na causya vicAryamANasyAsattvam ; vicArasya pratItivyatirekeNA'nyasyAsambhavAt / pratItyabAdhitatvAJca; karatalAderapi hi pratibhAsabalenaiva sattvam , sa ca pratibhAso'nyatrApyasti / yadyapyuttara-20 kAlaM tathA so'rtho nAsti, tathApi yadA pratibhAti tadA tAvada.1 marIciviSayatve c| 2 zAnasya / 3 jJAnasya satyArthagrAhakatvAt / 4 toyAt / 5 shaane| 6 nirviSayaM / 7 jnyaane| 8 nN| 9 bhraantshaane| 10 jala / 11 syAdvAdibhiruktam / 12 mAdhyamiko'bravIt / 13 jalAdiH / 14 tajjJAnasyAbhrAntatAprasaMgAt / 15 viparyayaH / 16 jala / 17 viparyayasthale / 18 sAlayaH / 19 zuktikAyAM rajatajJAnamekacandre dvicandrazAnamityAdi / 20 arthasyA'satvAt / 21 zAnakhenaikAdRzatvAt / 22 stybhuutH| 23 naanaaprkaarH| 24 bhrAntatvena upagate shaane| 25 rajatAdharthasya / 26 pUrvakAlavat / 1 viparyayajJAne akhyAtivAdasya anayaivAnupUrvyA vicAraH nyAyaku0 caM0 pra0 pari0 tathA sthA0 ratnA0 pR0 124 ityAdiSu draSTavyaH / 2 "asataH prakhyopAkhyAvirahitasya khapuSpAdivat pratibhAsA'saMbhavAt...bhrAntivaicitryAbhAvaprasaMgazca / nyAyaku. caM0 pra0 pari0 / syA0 ratnAkara pR0 125 / 3 asatkhyAteH pratividhAnaM nyAyavA0 tA0 TI0 pR0 86, nyAyamaM0 pR0177, nyAyaku0 pra0 pari0, syA0 ratnA0 pR0 125 / ityAdiSu draSTavyam / pra0ka0 mA05 Jain Educationa International For Personal and Private Use Only Page #214 -------------------------------------------------------------------------- ________________ 50 prameyakamalamArttaNDe [ prathamapari0 styeva, anyathA vidyudAderapi sattvasiddhirna syAt / tasmAtprasiddhIrthakhyAtireva yuktA; ityapyasAmpratam ; yathAvasthitArthagRhItitvAvizeSe hi bhrAntA'bhrAntavyavahArAbhAvaH syAt / api cottarakAlamudakAderabhAve'pi 5 taccihnasya bhUsnigdhatAderupalambhaH syAt / na khalu vidyudAdivadudakAderapyAzubhAvI niranvayo vinAzaH kvacidupalabhyate / sarvataddezadraSTRNAmavisaMvAdenopalambhazca vidyudAdivadeva syAt / bAdhyabAdhakabhAva na prApnoti; sarvajJAnAnAmavitathArthaviSayatvAvizeSAt / 13 yadapyucyate- jJAnasyaivAryamA kAro'nAdya'vidyopazrvasAmarthyAdvai10 hiriva pratibhAsate / anAdivicitravAsanAzca kramavipakavatyaH puMsAM santi tenAnekokArANi jJAnAni svIkAramaMtrasaMvedyAni krameNa bhavantItyAtmakhyAtirevetiH tadapyuktimAtram ; yataH svAtmamAtra saMvittiniSThatve arthAkAratve ca jJAnasyAtmakhyAtiH siddhyet / na ca tasiddham, uttaratrobhayasyApi pratiSedhAt / sarva15 jJAnAnAM svAkAragrAhitve ca bhrAntA'bhrAntaviveko bAdhyabAdhakabhAvazca na prApnoti, taMtra vyabhicArAbhAvAvizeSAt / svAtmasthitatvena rajatAdyAkArasya saMvedanena ca sukhAdyAkAravadbahiSThatayA 1 marIcikAyAM jalalakSaNo'rthaH satyabhUtaH pratibhAsamAnatvAt ghaTavat / 2 sarvajJAnAnAmaGgIkriyamANe / 3 sati / 4 tatra pravRttasya puruSasya / 5 uttarakAle / 6 vicArite sati / 7 satyabhUtArtha / 8 jJAnAdvaitavAdinA yogAcAreNa / 9 zukti, kAdau rajatAdyAkAraH / 10 ayathArthavittizakti / vittirbhrAntiH / 11 jJAnAt / 12 udbodhavatyaH / 13 kAraNena / 14 anAdyavidyAsAmarthyena / 15 ghaTAdi / 16 grAhyagrAhaka / 17 saMvittirUpANi 1 18 jJAna / 19 basa: / ( bahuvrIhisamAsa ityartha: ) / 20 marIcikAyAM jalAkAra: jJAnAtmA pratibhAsamAnatvAt jJAnasvarUpavat / 21 jJAnapratItiH / 22 zAnasya / 23 siddhe / 24 dvayaM / 25 nIlakezoNDukAdisarva vikalpAnAM / 26 AtmasvarUpamAtre / 27 svasya jJAnasyAtmA svarUpaM tatra sthitatvena / 28 bahiH sthitatayA / 1 anayaiva rItyA prasiddhArthakhyAtervicAraH nyAyaku0 caM0 pra0 pari0 / syA0 ralA0 pR0 126 / ityAdiSu draSTavyam / 2 AtmakhyAternirUpaNaM nyAyamaayamitthaM dRzyate ( pR0 178 ) "vijJAnameva khaltretadgRhNAtyAtmAnamAtmanA / bahirnirUpyamANasya grAhyasyAnupapattitaH // buddhi: prakAzamAnA ca tena tenAtmanA bahiH tadvahatya zUnyApi lokayAtrA mihedUzIm // " For Personal and Private Use Only Jain Educationa International Page #215 -------------------------------------------------------------------------- ________________ sU0 113 ], anirvacanIyArthakhyAtivicAraH pratItirna syAt / pratipattA caM teMdupAdAnArtha na pravarttata, abahiSThA'sthiratvena pravRttyaviSayatvAt / athAvidyopaplavavazAdvahiSTha-sthiratvenAdhyavasAyaiH; kathamevaM viparItakhyAtireva neSTA, jJAnAdabhinnasyAsthirasya cArthAkArasyAnyathAdhyavasAyAbhyupagamAdirti ? yaccocyate na jJAnasya viSayaM upadezagamyo'numAnasAdhyo va5 yena viparIto'rthaH kalpyeta / kiM tarhi ? yo yasmin jJAne pratibhAti sa tasya viSaya ityucyate / jalAdijJAne ca jalAdyartha eva pratibhAti na tadviparItaH, jailAdijJAnavyapadezAbhAvaprasaGgAt / sa ca jalAdyarthaH sanna bhavati tadbuddherabhrAntatvaprasaGgAt / nApyasan; khapuSpAdivatpratibhAsapravRttyora viSayatvAnuSaGgAt / nApi sada- 10 sadrUpaH; ubhayadoSAnuSaGgAt, sadasatoraikAtmyavirodhAcca / tasmAdayaM buddhisandarzito'rthaH sattvenAsattvenAnyena vA dharmAntareNa nirvaktuM na zakyata ityanirvacanIyArthakhyAtiH siddhAH ityapi mano 18 51 1 pramAtA / 2 kiM / 3 rajatAdi / 4 jJAnasya kSaNikatvAt / 5 paraH / 6 rajatAdeH / 7 anirvacanIyArtha khyAtivAdinA zAGkarIyeNa / 8 viparItArthakhyAti dUSayan anirvacanIyArthakhyAtiM samarthayate / 9 rajatAdiH / 10 viparIta iti / 11 rajatamidamiti jJAne kiMrUpo'rthaH pratibhAsate iti prazna para upadezaM karoti / kathaM zuktikAzakalamiti rajatamidamiti jJAnaM purovartivastuviSayaM tatraiva pravartakatvAtsampratipannazAnavadityanumAnaM rajatamidamityetasmin jJAne pratibhAsamAnArthasyopadezagamyatve'numAnasAdhyatve vA viparItArthakhyAtiH syAtpratibhAsamAnArthavyatirekeNArthAntarasya sadbhAvAt zuktizakalasya / 12 marIcikAcakre jalalakSaNaH / 13 pratibhAsamAnAdviparIto'rthaH zuktizakalalakSaNaH / 14 anyathA / 15 anyathA / 16 uttarakAle bAdhakAnutpattiprasaGgAt / 17 ubhayena / 18 nirUpayituM / 19 vivAdApanno jalalakSaNo'rthaH sazvAsattvAdyanirvacanIyaH pratibhAsamAnatve sati bAdhyamAnatvAnyathAnupapatteH / 1 AtmakhyAtervividharItyA paryAlocanaM nimnagrantheSu draSTavyam - nyAyavA0 tA0 TI0 pR0 85, bhAmatI pR0 14, nyAyamaM0 pR0 178, nyAyakumu0 pra0 pari0, syA0 ralA0 pR0 128 / 2 " taka marIciSu toyanirbhAsapratyayaH tattvagocaraH, tathA ca samIcIna iti na bhrAnto nApi bAdhyeta / addhA na bAdhyeta yadi marIcInatoyAtmatattvA na toyAtmanA (?) - gRhNIyAt / toyAtmanA tu gRhNan kathamabhrAntaH kathaM vA'bAdhyaH inta toyAbhAvAtmanAM marIcInAM toyabhAvAtmatvaM tAvanna sat; teSAM toyAbhAvAdabhedena toya bhAvAtmatA'nupapatteH / nApyasat; vastvantarameva hi vastvantarasyAsattvamAsthIyate ' bhAvAntaramabhAvoityo na kazcidanirUpaNAt' iti vadadbhiH / ....... tasmAnna sat nApi sadasat; parasparavirodhAt ityanirvAcyamevAropaNIyaM marIciSu toyamAstheyam / tadanena krameNa For Personal and Private Use Only " Jain Educationa International Page #216 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe . [prathamapari0 rathamAtram ; advaitasiddhau hyetatsiddhyet, taccAdvaitaM nirAkariSyAmaH / yaccoktam-na jJAnasya viSaya upadezagamya ityaadi| tedbhavatAmeva prAptam , tathA hi-jalAdibhrAntau niyatadezakAlasvabhAvaH sadAtmakatvenaiva jalAdyarthaH pratibhAti tadhaNepsostatraiva 5pravRttidarzanAt tatkathamasAvanirvacanIyaH syAt ? na hyevaMbhUte pratibhAsapravRttI anirvacanIye'rthe smbhvtH| atha vicAryamANa evAsau sadasattvAdibhiranirvacanIyaH sampadyate na tu bhrAntikAle tathA pratibhAtIti; nanvevamanyathApratibhAsAdviparItakhyAtireva sthaat| 10 narnu viparItakhyAtirapi pratibhAsavirodhAnna yukteti / ka eva mAha-'viparIto'yamarthaH' iti khyAtiH ? kiM tarhi ? puruSaviparIte sthANau 'puruSo'yam' iti khyaatirvipriitkhyaatiH| nanuM puruSAvabhAsini jJAne sthANorapratibhAsamAnasya viSayatvamayuktaM sarvatrIpyavyavasthAprasaGgAt / tadayuktam / yataHsthANurevAtra jJAne tadrUpasyA15 navadhAraNAdadharmAdivazAcca puruSAdyAkAreNAdhyavasIyate / bAdho tarakAlaM hi pratisaindhatte sthANurayaM me 'puruSaH' ityevaM pratibhAta 1 bhedena nirUpayitumazakyatvamadvaitAzritaM puruSAdvaitAbhAve tadasambhavAdityarthaH / 2 bhavaduktam / 3 pareNa / 4 anumAnasAdhya / 5 artho'nirvacanIya iti upadezagamyenetyAdi / 6 rajatasapodi / 7 iti niyatadezAdisvabhAvasyArthasya sadAtmakaprati / bhAsamAnasyopadezAdanirvacanIyatvaM kathaM syAt / rajatAdibhrAnto pratibhAsamAno'rthaH anirvacanIyaH sattvAdinA bAdhyamAnatve sati pratibhAsamAnatvAnyathAnupapatterityartha. syopadezAgamyatvamanumAnabAdhyatvaM ca bhavatAmevAyAtam / 8 sadAtmakaviSayatadhaNeSu nibndhne| 9 rajatalakSaNasya / 10 yadi / 11 uttrkaale| 12 anirvacanIya eva tatkAle sattvena bhAtIti / 13 anirvacanIyArthasya anirvacanIyarUpatayA pratibhAsanAt / 14 prH| 15 viparItoyamartha iti pratibhAsAbhAvAt / 16 cet / 17 prH| 18 anythaa| 19 ghaTapaTAdipratibhAsini shaane| 20 apratibhAsamAnasya puruSasya viparItatvaM syAt / 21 cet / 22 kAcAdidoSa / 23 pratyabhizAnaM / adhyastaM toyaM paramArthatoyamiva ata eva pUrvadRSTamiva, tattvatastu na toyaM na ca pUrvadRSTam , kintvnRtmnirvaacym"| bhAmatI pR0 13 / "pratyeka sadasattvAbhyAM vicArapadavIM na yat / gAhate tdnirvaacymaahuvedaantvaadinH||" citsukhI pR0 79 / 1 pR0 51 paM0 5 / 2 anirvacanIyArthakhyAtervicAraH bhaGgayantareNa nyAyavA. tA0 TI0 pR0 87, nyAyakumu0 pra0 pari0, sthA0 ratnA0 pR0 133 ityAdiSu drssttvyH| Jain Educationa International For Personal and Private Use Only Page #217 -------------------------------------------------------------------------- ________________ sU0 113] smRtipramoSavicAraH iti, kaithamevaM viparyayanirAsaH tasyA eva tadrUpatvAditi ? smRtipramoSAbhyupagamena tu viparyayapratyAkhyAnamayuktam / tsyaasiddhruuptvaat| nanu zuktikAyAm 'idaM rajatam' iti pratibhAso viparyayaH, na cAsau vicAryamANo ghaTate / nahi 'idaM rajatam' ityekamevedaM jJAnaM5 kaarnnaabhaavaat| tathAhi-na doSaizcakSurAdInAM zakteH pratibandhaH kriyate, kAryAnutpattiprasaGgAt / na hi duSTA yavA viparItaM kAryamAvirbhAvayanti / ata eva dhvNso'pi| kiJca, "sambaddhaM vartamAna ca gRhyate ckssuraadinaa"| [mI0 zlo0 pratyakSa0 zlo0 84] rajatasya cAsambaddhatvAdavartamAnatvAcca cakSuSA kathaM vartamAnarajatAkArA-10 vabhAsaH syAt ? jJAne ca kasyAyamAkAraH prathate ? na tAvadrajatasya; avartamAnatvAt / nApi jJAnasyaiva; svasiddhAntavirodhAt / kiJca, aMgRhItarajatasyedaM vijJAnaM nopajAyate, atipraisaGgAt / gRhItarajatasya ca tadrajatamidam' iti syAt, indriyasaMskArasAdRzya 1 viparItakhyAtyabhyupagamaprakAreNa / 2 vipriitkhyaateH| 3 vivekAkhyAtimabhipretya viparyayanirAsaH kriyate iti prabhAkareNoktaM taM pratyAha / 4 prH| 5 ekatvena shaanotpttau| 6 kaackaamlaadidossaiH| 7 idaM rajatamidaM jlN| 8 yavAkarAdanyat zAlyakurAdi / 9 na hi bIjapradhvaMso'GkaraM janayati / 10 kAraNAbhAvaH / 11 vstu| 12 zuktikAyAM / 13 vissyaabhaavH| 14 cakSuSA janite rajatazAne / 15 vstunH| 16 prkaashte| 17 jainasya / 18 svruupaabhaavH| 19 ajJAta / 20 nuH| 21 idaM rjtmiti| 22 anyathA / 23 bhUbhaSanarddhitotthitasyApIdaM rajatamiti vijJAnaM bhvtu| 24 nuH / 25 indriyeNedamaMzollekhi jJAnaM saMskAreNa tadrajamityaMzollekhismaraNaM sAdRzyadoSalakSaNAbhyAM kAraNAbhyAM tadrajatamidamiti sAmAnAdhikaraNyaM bhavati / nApi sAdRzyAdeva kevalAt sAmAnAdhikaraNyaM pUrva gRhItarajatasya nuH dRzyamAne satyarajate tadrajatamidamiti sAmAnAdhikaraNyaprasaGgAt sAdRzyAvizeSAt / nApi doSAtkevalAtsAmAnAdhikaraNyaM stambhapi tatprasaGgAt doSalakSaNasya kAraNasya stambhapi vidyamAnatvAt / tasmAdubhayaM kAraNaM sAdRzyadoSau / / 1 "yuktaM ca duSTatAyAH kAryA'kSamatvaM na punaH kaaryaantrsaamrthym"| bRhatI pR0 53 / "doSA hi kAraNAnAM sAmathrya mighnanti na punaH kAryAntarajananasAmarthyamAdadhati, na khalu bhraSTakuTajabIjaM nyagrodhadhAnAya kalpate, kintu na karoti kuTajadhAnam / ' nyAyavA0 tA0 TI0 pR0 88 / bhAmatI pR0 14 / nyAyamaM0 pR0 176 / 2 "rajatapratipattizca neyamandhasya jAyate / teneyamindriyAdhInA saMyukte cendriyaM dhiyam // 12 // " prakaraNapaM0 pR0 33 / Jain Educationa International For Personal and Private Use Only Page #218 -------------------------------------------------------------------------- ________________ 54 prameyakamalamArtaNDe [prathamapari0 doSairjanyamAnatvAt / kiJca, zuktikAyAM rajatasaMsargoM na tAvadasan pratibhAsate, khe khapuSpasaMsargavat asatkhyAtitvaprasaGgAt / nApi san ; rajatasya tatrAsattvAt / tato jJAnadvayametat idam iti hi purAvyavasthitArthapratibhAsanam , 'rajatam' iti ca pUrvAva5 gatarajatasmaraNaM sAdRzyAdeH kutazcinnimittAt / tacca smaraNamapi kharUpeNa nAvabhAsata iti smRtipramoSo'bhidhIyate / yatra hi 'smarAmi' iti pratyayastatra smRterapramoSaH, na punaryatrasmRtitve'pi 'smarAmi' iti rUpApravedanam / pravRttizca bhedaa'grhnnaadevoppnnaa| nanu ko'yaM tadagraho nAma ? na tAvadekatvagrahaH; tasyaiva viparyaya10 rUpatvAt / nApi tadrahaNaprAgabhAvaH; tasyA'pravRttihetutvAt , pravRttinivRttyoH pramANaphalatvAditi cet, na; bhedA'grahaNasacivasya rajatajJAnasya pravRttihetutvopapatteriti / 1 anyathA (asataH prtibhaase)| 2 zuktikAyAM / 3 doSAt / 4 manodoSaH / 5 rjtshaanN| 6 prAbhAkareNa / 7 shaane| 8 prtiitiH| 9 pratyakSasmaraNayorminayorekatvena grahaNaM viparyayaH / 10 satyAsatyazAnayorityAdi / 11 vipriitkhyaatitvprsnggaadityrthH| 12 meda / 13 jnyaansy| 14 bAdhakotpatteH pUrvaM / 15 sahAyasya / 1"vizAnadvayaM caitat idamiti pratyakSaM rajatamiti smaraNam / " bRhatI pR0 51 / , . "rajatamidamiti naikaM zAnam , kintu dve ete vijnyaane| tatra rajatamiti smaraNaM tasyAnanubhavarUpatvAnna prAmANyaprasaGgaH / idamityapi vijJAnamanubhavarUpaM pramANamiSyata eva / " prakaraNapaM0 pR0 43 / .. 2 "zuktikAyAM rajatazAnaM sarAmIti pramoSAt smRtizAnamuktaM yuktaM rajatAdiSu-" __ bRhatI pR0 53 / "smarAmIti jJAnazUnyAni smRtizAnAnyetAni" bRhatI pR0 55 / tu0-"sA ca rajatasmRtirna tadA khena rUpeNa prakAzate smraamiitiprtyyaabhaavaat| nyAyamaM0 pR0 178 / 3 "grahaNasmaraNe ceme vivekAnavabhAsinI // 33 // samyagrajatabodhAttu bhinne yadyapi tttvtH| tathApi bhinne nAbhAtaH bhedAgrahasamatvataH // 34 // samyagrajatabodhazca samakSakArthagocaraH / tato bhinne abuddhA tu smaraNagrahaNe ime // 35 // samAnenaiva rUpeNa kevalaM manyate janaH / vyavahAro'pi tattulyaH tata eva pravartate // 36 // samatvena ca saMvitteH bhedasyAgrahaNena c|" prakaraNapaM0 pR0 34 / Jain Educationa International For Personal and Private Use Only Page #219 -------------------------------------------------------------------------- ________________ sU0 1 // 3] smRtipramoSavicAra: - atra pratividhIyate-na doSaiH zaikteH pratibandhaH pradhvaMso vA vidhIyate, kintu doSasamavadhAne cakSurAdibhiridaM vijJAnaM vidhIyate / doSANAM cedameva sAmarthya yattatsannidhAne'vidyamAnepyarthe jJAnamutpAdayanti cakSurAdIni / na caivamasatkhyAtiH syAt ; sAdRzyasyApi taddhetutvAt / asatkhyAtistu na ta tukA,5 khaMpuSpajJAnavat / rajatAkArazca pratibhAsamAno na jJAnasya; saMskArasyApi taddhetutvAt / doSAddhi saMskArasahAyAdanubhUtasyaiva rajatasyAyamAkAraH purovartinyarthe pratibhAsate / na caivaM 'tadrajatam' iti syAt ; doSavazAtpurovyavasthitArthe rajatAkArasya pratibhAsanAt / kathamanyathA bhavato'pi tadrajatamiti pratibhAso na syAt ? tato 10 yathA tava smRtipremoSastathA doSebhyaH sImAnAdhikaraNyena purovarttinyavartamAnarajatAkArAvabhAsaH kinna syAt ? anena 'tatsaMsargaH sainnasanvA pratibhAsate' ityapi nirastam / na ca vivekaur3akhyAtisahAyAdrajatajJAnAt pravRttirghaTate; 'ghaToyam' ityAdyabhedajJAnAtpravRttipratIteH / vivekAkhyAtizca bhede siddha siyet / na 15 cautra honabhedaH kuMtazcit siddhaH, tathApi tatkalpane 'ghaToyam' ityAdAvapi jJAnabhedaH kalpyatAmavizeSAt / athotra sato ghaTasya grahaNAnnAsau kalpyate; tarhi anyatrApyasato grahaNAttatkalpanA mAbhUt / yathaiva hi guNAnvitaizcakSurAdibhiH sati vastunyekaM jJAnaM janyate, tathA doSAnvitaiH sAdRzyavazAdasatyekaM jJAnaM janyate / 20 .1 parokte pratyuttaraM dIyate jnaiH| 2 kaackaamlaadibhiH| 3 netrAdInAM / 4 rajataM / 5 rjte| 6 pUrvadRSTarajatena zuktikAyAH sAdRzyaM / 7 anyathAkhyAti / 8 viparyayajJAnasya sAdRzyaM hetuH / 9 sAdRzyahetukA / 10 sAdRzyahetu / 11 evaM tahiM AtmakhyAti: syAt / 12 na jJAnasya AkAraH AtmakhyAtiprasaGgAt / 23 rjtshaan| 14 zuktikAdau / 15 rajatamidamiti zAnasya sAdRzyanibandhanatvena / 16 pUrva rajatAnubhavA'vizeSAt / 17 parasya / 18 abhAvaH / . 19 tadrajatamityetasinnidaM rajatamiti zAnaM yathA te pramoSavazAjjAyate / 20 idaM rajatamiti idaMrajatayorekAdhikaraNatvena / 21 zuktikAdau / 22 sarvathAsanniti vaktuM na zakyate sadRzarUpasyAnubhUyamAnatvAtsarvathA'sanniti vaktuM na zakyate anubhUtarajatasya purodeze asambhavAt kathaJcidanubhava iti iti bhAvaH / 23 bhedA'grahaNaM / 24 idaM rajatamityatra / 25 idaM pratyakSaM rajatamiti saraNam / 26 pramANAt / 27 jJAnabhedasiddhyabhAvazca / 28 prH| 29 ghaToyamityatra / 30 idaM rajatamityatra / 31 nairmalyAdi / ---1 tu:-"yato na taistasyAH pratibandhaH mahaMso vA vidhIyate, kintu svasannidhAne rajatamidamitiH zAnamevotpAgrate" nyAyakumu0 pra0 pari.. Jain Educationa International For Personal and Private Use Only Page #220 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 guNadoSANAM ca sadbhAvaM jJAnajanakatvaM ca svataHprAmANyapratiSedhaprastAve prtipaadyissyaamH| na ca prabhAkaramate vivekAkhyAtiH sambhavati, tatra hi 'idam' iti pratyakSaM 'rajatam' iti ca smaraNamiti saMvitidvayaM prasiddham , taccA''tmaprAkaTyenaivotpadyate / 5AtmaprAkaTyaM cAnyonyabhedagrahaNenaiva saMvedyate ghaTapaTAdisaMvittivat / kiJca, vivekakhyAteH prAgabhAvo vivekAkhyAtiH / na cAbhAvaH prbhaakrmte'sti| kazcAyaM smRteH pramoSaH-kiM smRterabhAvaH, anyAvabhAso vA syAt, viparItAkAraMveditvaM vA, atItakAlasya vartamAnatayA 10 grahaNaM vA, anubhavena saha kSIrodakavadavivekenotpAdo vA prakArAntarAsambhavAt ? tatra na tAvadAdyaH pakSaH; smRterabhAve hi kathaM pUrvadRSTarajatapratItiH syAt ? mUrchAdyavasthAyAM ca smRtipramoSavyapadezaH syAt tadabhAvAvizeSAt / athAtra 'idam' iti bhAsAbhA vAnnAsau; nenu 'idam' ityatrApi kiM pratibhAtIti vaktavyam ? 15purovyavasthitaM zuktikAzakalaiMmiti cet, nainu khaMdharmaviziSTatvena tattatra pratibhAti, rajatasannihitatvena vA? prathamapakSe-kutaH smRtipramoSaH? zuktikAzakale hi svagatadharmaviziSTe pratibhAsamAne kuto rajatasmaraNasambhavo yato'sya pramoSaH syAt ? na khalu 1 kiM c| 2 tA (sssstthii)| 3 bhedApratibhAsa ityarthaH / 4 shaandvyN| 5 svruup| 6 AvirbhAva / 7 bhedsyaaprtibhaasH| 8 abhaavH| 9 maryamANAdra jatAdanyasya shuktikaashklsyaavbhaasH| 10 smrymaannaadrjtaadspssttaakaaraatspssttaakaarH| 11 atItaH kAlo yasya rajatasya tadidamatItakAlaM tasyAtItakAlasya rajalasya / 12 pratyakSeNa saha smRteH| 13 smRterabhedena / 14 anythaa| 15 smRteH ? ( mUrchAyavasthAyAm ) / 16 jaimamAzaGkate praabhaakrH| 17 praSTavyam / 18 prAbhAkarAbhiprAyaH / 19 bho praabhaakr| 20 vyasracaturasrAdi / 21 smbddhtven| 22 na kutomi smRtipramoSo bhavet / 23 vyasrAdi / 24 na kutopi / 1tu.-"ko'yaM vipramoSo nAma-kimanubhavAkArasvIkaraNam , saraNAkAramadhvaMso vA, pUrvArdhagRhItitvaM vA, indriyArthasannikarSajatvaM vA, indriyArthasannikAjatvaM vA?" tattvopaplava li. pR0 25 / "ko'yaM smRteH, pramoSonAma-vinAzaH, pratyakSeNa sahaikatvAdhyavasAyAH, pratyakSamA sApattiH, tadityaMzasyA'nubhavaH, tirobhAvamAtraM vA" nyAyakumu0 pra0 pari0 / sthA0 ranA0 10 110 // "kiM smRteramAvaH, uta anyAvamAsaH, AhokhidanyAkAraveditvam iti vikalpAH" * sanmati0TI0 pu0 28 / Jain Educationa International For Personal and Private Use Only Page #221 -------------------------------------------------------------------------- ________________ sU0 1 / 3 ] smRtipramoSavicAraH 57 ghaTe gRhIte paTasmaraNasambhavaH / atha zuktikArajatayoH sAdRzyAcchuktikA pratibhAse rajatasmaraNam; na; asyA'kiJcitkaratvAt / yaMdA hyasAdhAraNaidharmAdhyAsitaM zuktikAsvarUpaM pratibhAti tadA kathaM saiMdRzavastusmairaNam ? anyathA sarvatra syAt / sAmAnyamAtragrahaNe hi tat kadAcitsyAdapi nA'sAdhAraNasvarUpapratibhAse // 5 dvicandrAdiSu ca jItitaimirika pratibhAsaviSaye sadRza vastupratibhAsAbhAvAt kathaM smRterutpattiryataH pramoSaH syAt ? nApi tatsanihitatvena pratibhAsaH; rajatasya taMtrAsattvena tatsannidhAnAyogAt / indriyasambaddhAnAM ca taddezavartinAM paramANvAdInAmapi pratibhAsaH syAt tadavizeSAt / nApyanyAvabhAso'sau sa hi kiM 10 tatkAlabhAvI, uttarakAlabhAvI vA syAt ? tatkAlabhAvI cet; tarhi ghaTAdijJAnaM tatkAlabhAvi tasyAH pramopaH syAt / nApyuttarakAlabhAvyanyAvabhAso'syAH pramoSaH; atiprasaGgAt / yadi hi uttarakAlabhAvyanyAvabhAsaH samutpannastarhi pUrvajJAnasya smRtipramoSatvenAsau nAbhyupagamanIyaH, anyathA sakalapUrvajJAnAnAM smRtipramoSatvenA- 15 bhyupagamanIyaH syAt / kiJca, anyAvabhAsasya sadbhAve pairisphuTavarSuH sa eva pratibhAtIti kathaM rajate smRtipramoSaH ? nikhilAnyAvabhAsAnAM smRtipramopaiMtApatteH / atha viparItAkAraveditvaM tasyAH pramoSaH tarhi viparItakhyAtireva | kazvAsau viparIta AkAraH ? parisphuTArthAvabhAsitvaM cet; kathaM tasyai smRtisamba - 20 ndhitvaM pratyakSAkAratvAt ? tatsambandhitve vA pratyakSarUpataivAsyAH sthAna smRtirUpatA / nApyatItakAlayai vartamAnatayA grahaNaM tasyAH pramoSaH anyasmRtivattasyaH spaSTavedanAbhAvAnuSaGgAt, na caivam / 39 1 sAdRzyasya / 2 akiJcitkaratvameva bhAvayanti / 3 yatrAdi / 4 zuktikAzakalasya / 5 rajatAdisadRzavastu / 6 sannihita zuktikAzakalapratItau bAghakottarakAlaM zuktikAzakalapratItau ca ghaTAdau vA / 7 sadRzavastusmaraNam / 8 vizeSa / 9. smRteH sAdRzyanibandhanatve ityatra kiM ca / 10 janmanA / 11 rajata / 12 zuktikAyAm / 13 kiJca / 14 zuktikA dezavartinAm / 15 rajatena sannihitatvasya / 16 paramANUnAM / 17 smRtipramoSaH / 18 rajatasmaraNa / 19 rajasasmaraNa / 20 rajatasmaraNa / 21 smRterabhAvaH / 22 smRteH / 23 rajata / 24 pareNa bhavatA / 25 zuktikAzakala / 26 vizadasvarUpaH / 27 zuktirUpa / 28 svabhAva | 29 anyathA / 30 abhAvarUpatApatteH / 31 smRtiviparIta / 32 padArthAnAM / 31 smRteH / 34 parisphuTArthAvabhAsitvAkArasya / 35 smRteH / 36 rajatasya / 37 smaraNaM / 38 smRteH / 39 devadattAdismRtivat / 40 zuktikAyAM rajatasmRteH / For Personal and Private Use Only Jain Educationa International Page #222 -------------------------------------------------------------------------- ________________ 58 prameyakamalamArtaNDe [prathamapari0 atItakAlasya spASTayenAdhikasya saMvedanaM sa iti cet, na taMtra paramArthataH spASTyasadbhAve atIndriyArthavedino niSedho na syAt, tatsmRtivat anyasyApIndriyamantareNa vaizadyasambhavAt / arthAtra pAramparyeNendriyAdeva vaizadyam ; na; tadavizeSAtsarvasyAstatprasa5GgAt / athAnubhavena saha kSIrodakavadavivekenotpAdo'syAH prmossH| nanu koyamaviveko nAma-bhinnayoH satorabhedena grahaNam , saMzleSo vA, AnantaryeNa utpAdo vA ? prathamapakSe viparItakhyAtireva / saMzleSastu jJAnayorna sambhavatyeva, asya mUrttadravyeSveva prtiiteH| AnantaryeNotpAdasya smRtipramoSarUpatve anumeyazabdArtheSu devada10 ttAdijJAnAnAM smaraNAnantarabhAvinAM smRtipramoSatAprasaGgaH syAt / yadi ca dvicandrAdivedanaM smaraNam , tahIndriyAnvayavyatirekAnuvidhAyi nasyAt, anyatra smaraNe tardRSTeH / tadanuvidhAyi cedam , ..., anyathA na kiJcittadanuvidhAyi syAt / tadvikAravikAritvaM cIta eva durlabhaM syAt / kiJca, smRtipramoSapakSe bAdhakapratyayo na 15syAt, sa hi purovarttinyathai tatpaitibhAsasyAsadviSayatAmAdarzayan 'nedaM rajatam' ityullekhena pravartate, na tu 'rajatapratibhAsaH smRtiH' ityullekhena / smRtipramoSAbhyupagame ca svataHprAmANyavyAghAtaH, samyagrajatapratibhAse'pi hyAzaGkotpadyate 'kimeSa smRtAvapi smRtipramoSaH, kiM vA satyapratibhA~se' iti, bAdhakAbhAvApekSaNAt20 yatra hi smRtipramoSastatrottarakAlamavazyaM bAdhakapratyayo yatra tu tabhAvastatra smRteH pramoSAsambhavaH / bAdhakAbhAvApekSAyAM caunavasthA / tasmAt 'idaM rajatam' ityatra jJAnadvayakalpanA'sambhavA ... 1 rajatasmRtau / 2 sarvazasya / 3 rajata / 4 saMvedanasya / 5 smRtiviSayaM rajatamatIndriyam / 6 rajatasmaraNe / 7 iti cet / 8 pratyakSasmaraNayoH / 9 sambandhaH / 10 anumeyArtho'gyAdiH / 11 asannihitArthagrAhakazAnasya smRtitvamitisthitI dUSaNam / 12 kiJca / 13 ghttaadau| 14 tdprtiiteH| 15 ghaTAdizAnaM pratyakSaM / 26 indriy| 17 kAcAdi / 18 tA (sssstthii)| 19 dvicndraadi| 20 jhAnasya / 21 tasya kAcakAmalAdinA dvicandrAdigrAhitvena pariNAmitvam / 22 indriyAnvayavyatirekAnuvidhAyitvAbhAvAdeva dvicandrazAnasya smaraNatvAdeva vA / 23 shuktikaashkle| 24 rajata / 25 uttarakAle / 26 pareNa / 27 zAne / 28 rajatasya / 29 etadeva bhAvayati / 30 jJAne / 31 kiJca / granthAnavasthA / . . . . . . . . . . . . Jain Educationa International For Personal and Private Use Only Page #223 -------------------------------------------------------------------------- ________________ 59 sU0 114,5] apUrvArthatvavicAraH smRtiprmossaabhaavH| tataH sUktam-viparyayajJAnasya vyavasAyAtmakatvavizeSaNenaiva nirAsa iti|| tenIpUrvArthavizeSaNena dhArAvAhivijJAnaM nirasyate / nanvevamapi pramANasamplavavAditAvyAghotaH prANapratipanne'rthe pramANAntarApratipattiH, ityacodyam ; arthaparicchittivizeSasadbhAve tatpravRttera-5 pyabhyupagamAt / prathamapramANapratipanne hi vastunyAkAravizeSa pratipadyamAnaM pramANAntaram apUrvArthameva vRkSo nyagrodha ityaadivt| etadevAha- . anizcito'pUrvArthaH // 4 // kharUpeNAkAravizeSarUpatayA vaanvgto'khilopypuurvaarthH| 10 dRSTopi samAropAttAdRk // 5 // na kevalamapratipanna evApUrvArthaH, api tu dRSTo'pi pratipannopi samAropAt saMzayAdisadbhAvAt taadRgpuurvaartho'dhiitaanbhystshaastrvt| evaMvidhArthasya yannizcayAtmakaM vijJAnaM tatsakalaM prmaannm| tanna anadhiMgatArthAdhigantRtvameve pramANasya lakSaNam / taiddhi 15 1 yato viparyayajJAnAdikaM samarthitam / 2 kaarnnen| 3 bhATTaH zaGkate / 4 bahUnAM pramANAnAmekasminnarthe pravRttiH pramANasamplavaH / 5 jainAnAM virodhaH / 6 pratyakSAdi / 7 svcchaadilkssnn| 8 apUrvaH artho yasya / 9 svacchAdimattvena / 10 azAtaH / 11 dRSTopi samAropAttAdRgiti sUtram / 12 apUrvasya / 13 pUrvAgrahItArthagrAhi / 14 srvthaa| / 1 vivekAkhyAti-akhyAtyaparaparyAyasyAsya smRtipramoSasya vividharItyA mImAMsAnyAyavA0 tA0 TI0 pR0 88, bhAmatI pR0 14, praza0 kandalI pR0 180, nyAyamaM0 pR0 176, vivaraNaprameya saM0 pR0 28, nyAyalIlAva0 pR0 41, tattvopaplava li. pR0 25, nyAyakumu0 pra0 pari0, sanmati 0 TI0 pR0 28,372 / sA0 ratnA0 pR0 104 ityAdiSu smvlokniiyaa| 2 "prabhAtuH pramAtavye'rthe pramANAnAM saGkaro'bhisamplavaH / " nyAyabhA0 1113 pR0 19 / 3 "upayogavizeSasyAbhAve pramANasamplavasyA'nabhyupagamAt / sati hi pratipatturupayogavizeSe dezAdivizeSasamavadhAnAd AgamAtpratipannamapi hiraNyaretasaM sa punaranumAnApratipitsate tatpratibaddhadhUmAdivizeSasAkSAtkaraNAttatpratipattivizeSaghaTanAt / punastameva pratyakSato bubhutsate tatkaraNasambandhAttadvizeSapratibhAsasiddheH" / aSTasaha0 pR0 4 / 4 "autpattikagirA doSa: kAraNasya nivaaryte| - abAdho'vyatirekeNa svatastena pramANatA // 10 // ...sarvasyAnupalabdhe'the prAmANyaM smRtirnythaa|" mImAMsAzlo0 pR0 21 / Jain Educationa International For Personal and Private Use Only Page #224 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 vastunyadhigate'nadhigate vA'vyabhicArAdiviziSTAM pramA jnynopaalmbhvissyH| na cAdhigate'rthe ki kurvattatpramANatAM prApnotIti vaktavyam ? viziSTapramA janayatastasya' pramANatApratipAdanAt / yatra tu sA nAsti taMnna pramANam / na ca viziSTapramotpAdakatvepyadhigata5 viSaye'syA'kiJcitkaratvam ; atiprasaGgAt / na caikAntato'nadhigatArthAdhigantRtve prAmANyaM pramANasyAvasAtuM zakyam; taddhyarthatathAbhAvitvalakSaNaM saMvAdAdavasIyate, sa ca tdrthottriinvRttiH| na cAnadhigatArthAdhigantureva prAmANye saMvAdapratyayasya tad ghttte| na ca tenApramANabhUtena prathamasyai prAmANyaM vyavasthApayituM 10 zakyam ; atipresnggaat| na ca sAmAnyavizeSayostAdAtmyAbhyupagame tasyaikAntato'nadhigatArthAdhigantRtvaM smbhvti| idAnIMtannAnAstitva(idAnIntanAstitva)sya pUrvAstitvAdabhedAt tasya ca pUrvamapyadhigatatvAt / kathaJcidanadhigatArthAdhigantRtve tvsmainmtprveshH| nizcite viSaye kinnizcayAntareNa aprekSAvattvaprasaGgAt ; ityapyavA 1 arthaparicchitti / 2 doss| 3 nizcite / 4 kArya / 5 pareNa / 6 pramANAntarasya / 7 jnyaane| 8 vishissttprmaajnktaa| 9 zAnaM / 10 viziSTapramotpAdakatve yadyakiJcitkaratvaM tadA sarvathA'dRSTe'rthe pramAjanakasya zAnasyAkiJcitkaratvaM syAdviziSTapramo. tpaadktvsyaavishessaat| 11 kiJca / 12 srvthaa| 13 nizcetuM / 14 saMvAdaH / 15 pUrvazAnArtha / 16 Ip (sptmii)| 17 tadarthazcAsau uttarajJAnavRttizca / 18 zAnasya / 19 saMvAdAt / 20 dvitIyazAnena / 21 gRhItArthagrAhitvAt / 22 jJAnasya / 23 na hyajJAtamastIti vaktuM zakyaM tasyAzAtatvavirodhAnnaiyAyikaH / 24 saMzayAdinA prathamajJAnasya prAmANyaprasaGgAt / 25 kiJca / 26 vRkSavaTAdi / 27 pramANasya / 28 vaTa / 29 adhigatArthAdhigantRtvAt / 30 vRkSa / 31 vizeSApekSayA / 32 jain| 33 pryojnN| 34 anythaa| "etacca vizeSaNatrayamupAdAnena sUtrakAreNa kAraNadoSabAdhakarahitamagRhItagrAhi zAnaM pramANamiti pramANalakSaNaM sUcitam / " zAstradIpikA pR0 152 / 5 tu0-"yataH pramANaM vastunyadhigate'nadhigate vA'vyabhicArAdiviziSTAM pramAM janayannopAlambhaviSayaH / nacAdhigate vastuni......" sanmati0 TI0 pR0 466 / 1 "nacaikAntato'nadhigatArthAdhigantRtve prAmANyaM tasyAvasAtuM zakyam..." / sanmati0 TI0 pR. 466 / 2 "idAnIntanAstitvasya pUrvAstitvAmedAt tasya ca pUrvamapyadhigatatvasaMbhavAt" - sanmati0 TI0 pR0.466 / Jain Educationa International For Personal and Private Use Only Page #225 -------------------------------------------------------------------------- ________________ sU0 115] apUrvArthatvavicAraH cyam; bhUyo nizcaye sukhaadisaadhktvvishessprtiiteH| prathamato hi vastumAtraM nizcIyate,punaH sukhasAdhanaM duHkhasAdhanaM vA' iti nizcityopAdIyate tyajyate vA, anyoM viparyayeNApyupAdAnatyAgaprasaGgaH syAt / keSAJcitsaqaddarzanepi tannizcayo bhavati abhyAsAditi ekaviSayANAmapyAgamAnumAnAdhyakSANAM prAmANyamupapannam pratipatti-5 vizeSasadbhAvAt ; sAmAnyAkAreNa hi vacanAtpratIyate vahniH, anumInAdezAdivizeSaviziSTaH, adhyakSAttvAkAraniyata iti / tato'yuktamuktam"taMtrApUrvArthavijJAnaM nizcitaM bAdhavarjitam / aduSTakAraNArabdhaM pramANaM lokasammatam // "[ ] iti / 10 pratyabhijJAnasyAnubhUtArthagrAhiNo'prAmANyaprasaGgAt, tathA ca kathamataH zabdAtmAdernityatvasiddhiH? na cAnubhUtArthagrAhitvamasyAsiddham; smRtipratyakSapratipanne'rthe tatpravRtteH / na hyapratyakSe'smaryamANe cArthe pratyabhijJAnaM nAma; atiprsnggaat| pUrvottarAvasthAvyApyekatve tasya pravRtterayamadoSaH, iti cet ; kiM tAbhyAmekatvasya bhedaH,15 abhedo vA? bhede tatra tsyaaprvRttiH| na hi pUrvottarAvasthAbhyAM bhinne sarvathaikatve tatparicchedijJAnAbhyAM janyamAnaM pratyabhijJAnaM pravartate arthAntaraikatvaMvat, matAntarapravezazca / tAbhyAmekatvasya sarvathAs 1 prenn| 2 zAnAt / 3 nizcayAntarAnaGgIkAre / 4 sukhasAdhanatvaduHkhasAdhanatvanizcaya uttarazAnAnna bhavati cet / 5 vytyaasen| 6 puruSANAM / 7 ekadA / 8 dhuumaadeH| 9 bhaatttten| 10 parapramANalakSaNanirAkaraNe ca sti| 11 sarvathA / 12 gRhItagrAhitvena pratyabhijJAnasyAprAmANye c| 13 pratyabhijJAnAt / 14 vsH| 15 pratyabhizAnasya / 16 uttarapratyakSa / 17 tasya / 18 mervAdau prtybhijnyaantvprsnggH| 19 puurvottraakaargraahissrnnprtykssaabhyaaN| 20 Ip / 21 sarvathAmede / 22 naiyaayik| tana . 1 "yato bhUyo bhUya upalamyamAne dRDhatarA pratipattirbhavatIti sukhasAdhanaM tathaiva nizcityopAdatte..." sanmati0 TI0 pR0 467 / 2 "yadi cAnupalabdhArthagrAhi maanmupeyte| tadayaM pratyabhijJAyAH spaSTa eva jalAJjaliH // " nyAyamaM0 pR0 22 / 3 "nahi pUrvottarAvasthAbhyAM bhinne ca sarvathaikatve tatparicchedizAnAbhyAM janyamAnaM pratyabhizAnaM pravarttate smaraNavat sntaanaantraiktvvdvaa"| tattvArthazlo0 pR0 174 / 4 "vivarttAbhyAmabhedazcedekatvasya kathaJcana / tadvAhiNyAH kathanna syAtpUrvArthatvaM smRteriva // 76 // " tattvArthazlo0 pR0 174 / pra. ka. mA06 Jain Educationa International For Personal and Private Use Only Page #226 -------------------------------------------------------------------------- ________________ 62 prameyakamalamArttaNDe [ prathamapari bhede anubhUtagrAhitvaM pratyabhijJAnasya syAt / tAbhyAM tasya kathaJcidabhede siddhaM tasyai (kathaJcid ) anubhUtArthaprAhitvam / na caivaMvAdinaH pratyabhijJAnapratipanne zabdAdinityatve pravarttamAnasya " darzanasya pairArthatvAt" [jaiminisU0 1118] ityAdeH pramANatA ghaTate / sarveSAM 5 cAnumAnAnAM vyAptijJAnapratipanne viSaye pravRtterapramANatA syAt / pratyabhijJAnAnnityazabdAdisiddhAvapi kutazcitsamAropasya prasUtestadvyavacchedArthatvAdasya prAmANye ca ekAntaityAgaH / smRtyUhAde zrabhimatapramANasaMkhyAvyAghAtakRtpramANAntaratvaprasaGgaH syAt; pratyabhijJAnavatkathaMcidapUrvArthatvasiddheH / kiJca, apUrvArthapratyayasya prAmANye 10 dvicandrAdipratyayo'pi pramANaM syAt / nizcitatvaM tu parokSajJAnavAdino na sambhavatItyagre vakSyAmaH / nanu dvicandrAdipratyayasya savAdhakatvAnna pramANatA, yaMtre hi bAdhAvirahastatpramANam; ityapyasaGgatam ; bAdhAviraho hi tatkAlabhAvI, uttarakAlabhAvI vA vijJAnapramANatAhetuH 1 na tAvatkA15 labhAvI kvacinmithyAjJAne'pi tasya bhAvAt / athottarakAlabhAvI; sa kiM jJAtaH, ajJAto vA ? na tAvadajJAtaH asya sattvenApya ; 1 ekatvasya / 2 pratyamizAnasya / 3 sarvathA'pUrvArthavijJAnaM pramANamityevaMvAdinaH / 4 uccAraNasya / 5 ziSya / 6 arthApattyAdeH / zabdo nitya uccAraNAnyathA'nupapatteriti / 7 kiJca / 8 sa evAyaM / 9 AtmA / 10 sarva kSaNika satvAditi kSaNikatvapratipAdakAnumAnAt / 11 utpatteH / 12 vyAptijJAnena nikhilasAdhyasAdhanAnAM sAmAnyena grahaNepyanumAnena niyatadezakAlAkAratayA sAdhyapratipatteranumAnaprAmANye ca / 13 sarvathA'pUrvArdhavijJAnameva pramANamityekAntatyAgaH | 14 idamalpamityAdeH / 15 SaDiti vijJAne / 16 smRtyAdInAm / 17 bhATTasya / 18 uttarakAle / 19 jJAne / 20 tajjJAnakAla / 21 vicAryamANaprAmANyavijJAnakAla / 22 rajatAdizAne / 23 na hi zuktikAyAmidaM rajatamiti jJAnaM yadA jAyate tadaiva vAdhyate pravRttyAderabhAvaprasaGgAt / 1 "yadi punaH pratyabhijJAnAnnityazabdAdisiddhAvapi kutazcitsamAropasya ......" tattvArthako 0 0 pR0 174 / 2 pramANalakSaNasya anadhigatArthatvavizeSaNasya paryAlocanam akSarazaH tattvArtha zlo0 0 pR0 173, sanmati 0 TI0 pR0 466, bhaGgayantareNa ca tattvopa0 li0 pR0 nyAyamaM0 10 pR0 21, syA0 ratnA0 pR0 38 ityAdiSu draSTavyam / 30, 3 " kiJca, ardhasaMvedanAnantarameva bAdhAnutpattiH tatprAmANyaM vyavasthApayet, sarvadA vA ? " aSTasaha 0 pR0 39 / "yato bAdhAvirahaH tatkAlabhAvI, uttarakAlabhAvI vA" sanmati 0 TI0 pR0 12 | For Personal and Private Use Only Jain Educationa International Page #227 -------------------------------------------------------------------------- ________________ sU0 115] apUrvArthatvavicAraH siMddhaH / zAtazcet-ki pUrvajJAnena, uttarajJAnena vA ? na tAvatpUrvajJAnenottarakAlabhAvI bAdhAviraho zAtuM zakyaH; taddhi khasamAnakAlaM nIlAdikaM pratipadyamAnaM katham 'uttarakAlamapyatra bAdhakaM nodeSyati' iti pratIyAt ? pUrvamanutpannabAdhakonAmapyuttarakAla bAdhyamAnatvadarzanAt / nApyuttarajJAnenAsau jJAyate; tadA pramANa-5 tvAbhimatAnasya nAzAt / naSTasya ca bAdhAvirahacintA gatasarpasya ghRSTikuTTananyAyamanukaroti / kathaM ca bAdhAvirahasya zAyamAnatvepi stytvm| jJAyamAnasyApi kezoNDukAderasatyatvadarzanAt ? tajjJAnasya stytvaanycet| tasyApi kutaH satyatA? prameyasatyatvAccet; anyonyaashryH| aparabAdhAbhAvajJAnAJcet ; anvsthaa| atha saMvAdA-10 duttarakAlabhAvI bAdhAvirahaH satyatvena jJAyate; tarhi saMvAdasyApyaparasaMvAdAtsasyatvasiddhistasyApyaparasaMvAdAdityanavasthA / kiJca, kaicitkadAcitkasyacid bAdhAviraho vijJAnapramANatA hetuH, sarvatra sarvadA sarvasya vA? prathamapakSe kasyacinmithyAzAnasyApi pramANatAprasaGgaH,kacitkadAcitkasyacidvAdhAvirahasadbhAvAt / sarvatra sarvadA 15 sarvasya bAdhAvirahastu nAsarvavidAM vissyH| aduSkAraNArabdhatvamapyajJAtam , jJAtaM vA taddhetuH ? prathamapakSo'yuktaH, ajJAtasya sattvasandehAt / nApi jJAtam; karaNakuzalAderatIndriyasya zapterasambhavAt / astu vA tajjJaptiH, tathApyasau aduSTakAraNArabdhaH jJAnAntarAt, saMvAdapratyayAdvA? Adyavikalpe 20 anavasthA / dvitIyavikalpepi saMvAdapratyayasyApi hyaduSTakAraNArabdhatvaM tathAvidhAdanyato jJAtavyaM tasyApyanyata iti / na cAnekAnta 1 na yajJAtamastItivaktuM zakyaM tasyA'jJAtatvavirodhAt / 2 zuktikAdau / 3 prmaannN| 4 kAla / 5 jnyaanaanaaN| 6 pUrvasyedaM jalamiti jJAnasya / 7 kiJca / 8 puurvkaale| 9 uttrkaale| 10 puurvjnyaanaapekssyaa| 11 vissye| 12 pUrva / 13 puurvvijnyaanprmaanntaahetuH| 14 indriyadRSTAdi / 15 parijJAnasya / 16 adRSTakAraNArabdhatva / 17 anvsthaa| 18 zAnAt / 16 1 "bAdhAvirahaH kiM sarvapuruSApekSayA, AhosvitpratipatrapekSayA ?" tasvopaplavasiMha li. pR0 3 / aSTasaha0 pR0 39 / pramANapa0 pR0 62 / sanmati0 TI0 puu0.10|| 2 "yapaduSTakArakasandohotpAdyatvena; tadA saiva kArakANAmaduSTatA kuto'vasIyate ? basAvatpratyakSAta ; nayanakuzalAdeH saMvedanakAraNasya atIndriyasyA'duSTatAyAH pratyakSIkartumazakteH / nAnumAnAt; tadavinAbhAviliGgAbhAvAt..." aSTasaha0 pR0 38 / (tatvopaplava0-) sanmati0 TI0 pR0 13 / Jain Educationa International For Personal and Private Use Only Page #228 -------------------------------------------------------------------------- ________________ 64 prameyakamalamArtaNDe [prathamapari0 vAdinAmapyupAlambhaH samAno'yam ; yathAvadarthanizcAyakapratyayasyAbhyAsadazAyAM bAdhavaidhuryasyAduSTakAraNArabdhatvasya ca vayaM saMvedanAt; anabhyAsadazAyAM tu parato'bhyastaviSayAt / na caivamanavasthA kacitkasyacidajhyAsopapatterityalaM vistareNa parataHprAmANya5vicAre vicAraNAt / lokasammatatvaM ca ythaavdvstusvruupnishcyaannaaprm| nanu coktalakSaNA'pUrvArthavyavasAyAtmakaM jJAnaM pramANamityayuktamuktam; arthavyavasAyAtmakajJAnasya mithyArUpatayA pramANatvAyogAt, paramAtmasvarUpagrAhakasyaiva jJAnasya satyatvaprasiddhaH / 10 akSasanipAtAnantarotthA'vikalpakapratyakSeNa hi sarvatraikatvamevA'nyonapekSatayA jhaMgiti pratIyate iti tadeva vastutvasvarUpam / bhedaH punaravidyAsaMketasmaraNajanitavikalpapratItyA'nyA'pekSatayA pratIyate ityasau nArthasvarUpam / tathA, 'yatpratibhAsate tatpratibhA sAntaHpraviSTameva yathA pratibhAsakharUpam , pratibhAsate cAzeSa 15cetanAcetanarUpaM vastu' ityanumAnAdapyAtmA'dvaitaprasiddhiH / na cAtrA'siddho hetuH; sAkSAdasAkSAccAzeSavastuno'pratibhAsamAnatve sakalazabdavikalpagocarAtikAntayA vaktumazakteH / tathAgamo'pyasya prtipaadko'sti| "sarva vai khalvidaM brahma neha nAnAsti kiJcana / 20 aurAmaM tasya pazyanti na taM pazyati kazcana // " [ ] iti / tathA "puruSa evaitatsarvaM yadbhUtaM yacca bhAvyaM sa eva hi sakalalokasa~rgasthitipralayahetuH / " [RksaM0 maNDa0 10 sU0 90 R02] uktaJca 1 dossH| 2 zAnasya / 3 rAhityasya / 4 svarUpeNa / 5 svayaM sNvednaaccaaymupaalmbhH| 6 arthe / 7 zAnasya / 8 anavasthAparihArasya vistrenn| 9 jJAnasya / 10 bhAskarIyaH praah| 11 arthe / 12 bhed| 13 jhaTiti / 14 abhede bhedapratibhAso hyvidyaa| 15 ghaTaH paTAdbhinna iti / 16 paTasya / 17 brahma / 18 brahmagrAhakapratyakSaprakAreNAnumAnamapi darzayati / 19 pratibhAsamAnatvAditi / 20 aspsstttyaa| 21 prtykssaanumaanprkaarenn| 22 paramAtmanaH / 23 vivarta / vikaarN| 24 brhmnnH| 25 pratyakSAnumAnAgamaprakAreNa / 26 utpattiH / 1 "sarva khalvidaM brahma tajjalAniti zAnta upAsItAtha..." chAndogyopa0 3 // 14 // 1 // "brahma khalvidaM vAva sarvam" maitryupa0 4 / 6 "manasaivAnudraSTavyaM neha nAnAsti kiJcana / " bRhadA0 4 / 4 / 19 "manasaivedamAptavyaM neha nAnAsti kiJcana / " kaThopa0 4 / 11 "ArAmamasya pazyanti na taM pazyati kazcana / " bRhadA0 4 / 3 / 14 / For Personal and Private Use Only Jain Educationa International Page #229 -------------------------------------------------------------------------- ________________ sU0 115]. brahmAdvaitavAdaH "UrNanAbha ivAMzUnAM candrakAnta ivAmbhasAm / prarohANAmiva plakSaH se hetuH sarvajanminAm // " [ ] bhedadarzino nindA ca zrUyate-"mRtyoH sa mRtyumApnoti ya IMha nAneva pshyti|" [bRhadA0 u04|4|19] iti / na cAbhedapratipAdakAnAyasyA'dhyakSabAdhA; tasyApyabhedagrAhakatvenaiva prvRtteH| taduktam-5 .. "AhurvidhIta pratyakSaM na niSeddha vipazcitaH / naikatve Agamastena pratyakSeNa pravAdhyate // " [ ] kiJca, arthAnAM medo dezabhedAt , kAlabhedAt, AkArabhedAdvA syAt ? na tAvaddezabhedAt ; svato'bhinnasyA'nyamede'pi medAnupapatteH / nAnyabhedo'nyatra saMkrAmati / kathaM ca dezasya bhedaH? 10 anyadezamedAJcedanavasthA / svatazcet ; tarhi bhovabhedo'pi svata evAstu kiM dezabhedAndaikalpanayA? tanna dezabhedAdvastubhedaH / nApi kAlabhedAt; tdbhedsyaivaadhykssto'prsiddhH| taddhi sannihitaM vastumAtramevAdhigacchati nAtItAdikAlabhedaM tadUtArthabhedaM vA AkArabhedo'pyarthAnAM bhedako vyatiriktapramANAtpratibhAti, svato 15 vA? na tAvad vytiriktprmaannaat| tasya nIlasukhAdivyatiriktasvarUpasyApratibhAsamAnatvAd / athAhaMpratyaye bodhAtmA teMdrAhako . 1 kolikaH (kiittvishessH)| 2 lAlArUpatantUnAm / 3 vttH| 4 tathA / 5 yamAt / 6 purussH| 7 brhmnni| 8 bhedamiva / 9 brahmANaM / 10 kiJca / 11 Agamasya / 12 vidhAyakaM snmaatrgraahkmityrthH| 13 niSedhakaM bhedgraahkmityrthH| 14 kaarnnen| 15 svruupenn| 16 svato'bhinnasya bhAskarasya yathA dezabhedAr3hedo na ghaTate tathA padArthAnAmiti bhaavH| 17 anyasya dezasya bhedo'bhinne sUrya na sNkraamti| 18 anavasthAparihArArtha / 19 arthe / 20 dezabhedAditi padaM nAsti ca kcidnthe| 21 bahirvastu / 22 antarvastu / 23 bhinna / 24 aakaarlkssnnmed| - 1 "yathorNanAmiH sRjate gRhyate ca yathA pRthivyAmauSadhayaH saMbhavanti / yathA sataH puruSAt kezalomAni tathA'kSarAt saMbhavatIha vizvam // " muNDakopa0 11117 "sa yathorNanAmiH tantUnuccaret, yathAH kSudrA visphuliGgA vyuccarantyevameva asmAdAtmanaH sarve lokAH sarve devAH sarvANi bhUtAni vyuccaranti..." bRhadA0 211 / 20 "yastUrNanAma iva tantubhiH pradhAnajaiH svabhAvataH / deva ekaH svayamAvRNoti sa no dadhAtu brahmA'vyayam // " zvetAzva0 6 / 10 "UrNanAbhiryathA tantUn..." brAhma0 3 / "UrNanAbhIva tantunA..." kazura0 9 / "UrNanAmo markaTakaH" tattvasaM 0 paM0 / .2 "yato medaH pratyakSapratItiviSayatvenAbhyupagamyamAnaH kiM dezabhedAdabhyupagamyate, Ahosvit kAlabhedAt , uta AkArabhedAt ?" sanmati0 TI0 pR0 273 / syA. ratnA0 pR0 192 / Jain Educationa International For Personal and Private Use Only Page #230 -------------------------------------------------------------------------- ________________ 66 [ prathamapari0 'vasIyate; na; tatrApi zuddhabodhasyApratibhAsanAt / sa khalu 'ahaM sukhI duHkhI sthUlaH kRzo vA' ityAdirUpatayA sukhAdi zarIraM cAvalambamAno'nubhUyate na punastadvyatiriktaM bodhasvarUpam / svatazcAkArANAM bhedasaMvedane svaprakAzaniyaMtatvaprasaGgaH, tathA 5 cAnyo'nyAsaMvedanAtkutaH svato'pyAkArabhedasaMvittiH / prameyakamalamArttaNDe athaikarUpabrahmaNo vidyAsvabhAvatve tadarthAnAM zAstrANAM pravRttInAM ca vaiyarthya nivartyaprAptavyasvabhAvAbhAvAt / vidyAsvabhAvatve cAsatyatvaprasaGgaH; tathAca "satyaM jJAnamanantaM brahma" [ taitta0 21] ityasya virodhaH tadapyasaGgatam, vidyAkhabhAvatve'pyasya zAstrA10 dInAM vaiyarthyAsaMbhavAt avidyAvyApAranivarttanaphalatvAtteSAm / yata eva cAvidyA brahmaNo'rthAntarabhUtA tattvato nAstyata evAsau nivartyate, tatvatastasyAH sadbhAve hi na kazcinnivarttayituM zaknuyAd brahmavat / sarvaireva cAtAttvikAnAdyavidyocchedArtho mumukSUNAM praya to'bhyupagataH / na cAnaditvenAvidyocchedAsambhavaH, prAgabhIve15 nA'nekAntAt / tattvajJAnaprAgabhAvarUpaiva cAvidyA tattvajJAnalakSa vidyotpattI vyAvartata eva ghaTotpattau tatprAgabhAvavat / bhinnASbhinnAdivikalpasya vai vastuviSayatvAt avastubhUtA'vidyAyAmapravRttireva saiveyamavidyA mAyA mithyApratibhAsa iti / na ca zravaNamananadhyAnAdInAM bhedarUpatayA'vidyAsvabhAvatvA20 tkathaM vidyAprAptihetutvamityabhidhAtavyam ? yathaiva hi rajaHsaMparkakaluSodake dravyavizeSacUrNa rajaHprakSiptaM rajo'ntarANi prazamayatsvayamapi prazamyamAnaM svacchAM svarUpAvasthAmupanayati, yathA vA viSaM viSAntaraM zamayati svayaM ca zAmyati, evamAtmazravaNAdibhirbhedAbhinivezocchedAt, svagate'pi bhede samucchinne svarUpe saMsArI samava 18 1 pramANaM / 2 padArthAH svaprakAzaniyatAH / 3 bhA ( tRtIyA) / 4 anuSThAnAnAM / 5 avidyA / 6 vidyA / 7 granthasya / 8 bhinnA / 9 paramArthataH / 10 vAdibhiH / 11 mokSArthinAM / 12 yathA gaganasya / 13 anAdinA / 14 ubhaya / 15 kiJca / 16 svarUpa / 17 zraddhAna / 18 durAgraha / 19 sati / 20 ekatve / 1 "na ca karmA'vidyAtmakaM kathamavidyAmucchinatti, karmaNo vA taducchedakasya kuta uccheda iti vAcyam; sajAtIyasvaparavirodhinAM bhAvAnAM bahulamupalabdheH / yathA payaH payo'ntaraM jarayati svayaM ca jIryati, yathA viSaM viSAntaraM zamayati svayaM ca zAmyati, yathA vA katakarajo rajontarAvile pAthasi prakSiptaM rajontarANi bhindat svayamapi bhidyamAnamanAvilaM pAthaH karoti evaM karma avidyAtmakamapi avidyAntarANyapagamayat svayamapyapagacchatIti / " brahmasU0 zAM0 bhA0 bhAmatI pR0 32 / Jain Educationa International For Personal and Private Use Only Page #231 -------------------------------------------------------------------------- ________________ sU0 115 ] tiSThate / avacchedakyavidyAvyAvRttau hi paramAtmaikasvarUpatAvasthiteH ghaTAdyavacchekabhedavyAvRttau vyomnaH zuddhAkAzatAvat / brahmAdvaitavAdaH na cAdvaite sukhaduHkhabandhamokSAdibhedavyavasthAnupapannAH saMmAropitAdapi bhedAttadbhedavyavasthopapatteH, yathA dvaitinoM 'zirasi me vedanA pAde me vedanA' ityAtmanaH samAropitabheda nimittA 5 duHkhAdimedavyavasthA / pAdAdInAmeva tadvedanAdhikaraNatvAtteSAM ca bhedAttad vyavasthA yuktetyapyayuktam ; yatasteSAmajJatvena bhoktRtvAyogAt / bhoktRtve vA cArvAkamatAnuSaGgaH / tadevamekatvasya pratyakSAnumAnAgamaM pramitarUpatvAtsiddhaM brahmA'dvaitaM tattvamiti // cha // atra pratividhIyate / kiM bhedasya pramANavAdhitatvAdabhedaH 10 sIdhyate, abhede sAdhakapramANasadbhAvAdvA ? tatrAdyavikalpo'yuktaH; pratyakSAderbhedAnukUlatayAM tadvAdhakatvAyogAt / na khalu bhedamantareNa pramANetaravyavasthApi sambhAvyate / dvitIyapakSo'pyayuktaH; medamantareNa sAdhyasAdhakabhAvasyaivAsambhavAt / na cAbhedasAdhakaM kiJcitpramANamasti / 5 anyathA | 1 ghaTe paTasya niSedhakaH medotpAdaka ityarthaH / dattAderbhAvAt / kalpitAt / 4 naiyAyikAdInAM / 7 anumAnAgamau / 8 grAhaka / 9 pravartamAnatvAt iti zeSaH / 11 sAmAnya / 12 virodhAt / 13 vizeSa / 14 idaM sadidaM sat / 67 yaccoktam- "avikalpakAdhyakSeNaikatvamevAvasIyate" tatra kimekavyaktigatam, anekavyaktigatam, vyaktimAtragataM vA tattvena pratIyate ? ekavyaktigataM cet; tatkiM sAdhAraNam, asAdhAraNaM vA ? na tAvatsAdhAraNam; 'ekavyaktigataM sAdhAraNaM ca' iti vipratiSedhAt / asAdhAraNaM cet; kathaM nAto bhedasiddhiH asA 20 dhIraNasvarUpalakSaNatvAdbhedasya / athAnekavyaktigataM sattAsAmAnya Jain Educationa International 2 ghaTAkAzapaTAkAza / 3 deva 6 pareNa bhaTTena / For Personal and Private Use Only 15 10 tadAbhAsa / 1 " - ekasyApi jIvAtmana upAdhimedAt sukhaduHkhAnubhavo dRzyate pAde me vedanA, zirasi me sukhaM vedaneti - " nyAyamaM0 pR0 528 / syA0 rA0 pR0 193 / 2 " tathAhi medasya pramANabAdhitatvAt kimayamabhedAbhyupagamo bhavatAmutasvidabhedasyaiva pramANasiddhatvAditi" nyAyamaM0 pR0 528 / " kiM medasya pramANabAdhitatvAdekatvamucyate, Ahosvid bhede pramANasadbhAvAt ?" sanmati 0 TI0 pR0 285 / 8 "ekavyaktigataM kiM vA'nekavyaktisamAzritam / vyaktimAtragataM yadvA tadekatvaM pratIyate // " syA0 ratnA0 pR0 1991 Page #232 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 rUpamekatvaM pratyakSagrAhyamityucyate; tatkiM vyatyadhikaraNatayA pratibhAti, anadhikaraNatayA vA? prathamapakSe medaprasaGgaH 'vyaktiradhikaraNaM tadadheiyaM ca sattAsAmAnyam' iti, ayameva hi bhedaH / dvitIyapakSe-vyaktigrahaNamantareNApyantarAle tatpratibhAsaprasaGgaH / 5 tathA kimekavyaktigrahaNadvAreNa tatpratIyate,sakalavyaktigrahaNadvAreNa vA ? prathamapakSe virodhaH, ekAkAratA hyanekavyaktigatamekaM rUpam , taccaikasmin vyaktisvarUpe pratibhAte'pyanekavyaktyanuyAyitayA kathaM pratibhAseta ? atha sakalavyaktipratipattidvAreNa tatpratIyate; tadA tasyA'pratipattirevAkhilavyaktInAM grahaNAsambhavAt / bhedasiddhi10 prasaGgazca-akhilavyaktInAM vizeSaNatayA ekatvasya ca vizeSyatvena, ekatvasya vA vizeSaNatayA tAsAM ca vizeSyatvena pratibhAsanAt / tathA tadvyaktibhyastadbhinnam , abhinnaM vA ? ydybhinnm| tarhi vyaktirUpatAnuSaGgo'sya / na ca vyaktiya'tyantaramanvetIti kathaM sakalavyaktyanuyAyitvamekatvasya / athArthAntaram ; kathaM nAnAtvA15'prasaddhiH ? yathA cAnugatapratyayajanakatvenaikatvaM vyaktiSu kailpyate tathA vyAvRttapratyayajanakatvenAnekatvamapyavizeSAt / tannaikatvaM nAnAtvamantareNAvakAzaM labhate / prayogaH vivAdAdhyAsitamekatvaM paramArthasannAnAtvAvinAbhAvi ekAntaikatvarUpatayA'nupalabhyamAnatvAt , ghaTAdibhedAvinAbhUtamRdravyaikatvavat / etena vyaktimAtra20 gatamapyekatvaM pratyuktam , ekAnekavyaktivyatirekeNa vyktimaatrsyaanupptteH| yaccoktam-"bhedasyAnyApekSatayA kalpanAviSayatvam" tadapyuktimAtram ekatvasyaivAnyApekSatayA~ kailpanAviSayatvasambhavAt / taddhyanekavyatyAzritam, bhedastu pratiniyatavyaktikharUpo'dhyakSAva25 seyH| athaikatvaM pratyakSeNaiva pratipannam, anyApekSayA tu kalpanA 29 1 pareNa bhavatA / 2 vsH| 3 vsH| 4 tasyAM vyaktAvAdhIyate Aropyate iti tdaadheyN| 5 prtipttvyktyormdhye| 6 kiJca / 7 kiJca / 8 vyaktisvarUpavat / 9 minnN| 10 idaM sAdedaM sditi| 11 smrthyte| 12 paTAd ghaTo vyAvRtta iti / 13 kalpyatAm / 14 srvthaa| 15 vikalpadvayanirAkaraNapareNa granthena / 16 niraakRtm| 17 pareNa / 18 paTasya / 19 meda / 20 pramIyamAnatvAt / 21 viklp| 22 ekatvaM / 23 ghaTaH san paTaH sannityAdizAnena / 1 "yadapi gaditaM bhedaH punaH parApekSatayA pratIyate ityAdi, tadapi nopapannam / ekatvamapi hi parApekSatayA pratIyate, tatazcaitatpratyayo'pi kalpanApratyayarUpatvenApramANa. tvAt kathamivaikatvaM sAdhayet ?" syA. ratnA0 pR0 200 / Jain Educationa International For Personal and Private Use Only Page #233 -------------------------------------------------------------------------- ________________ sU0 115] brahmAdvaitavAdaH jJAnenAnuyAyirUMpatayA vyavahriyate, tarhi bhedo'pyadhyakSeNa pratipanno'nyApekSayA vikalpajJAnena vyAvRttirUpatayA vyavahiyate itypystu| ko ceyaM kalpanA nAma-jJAnasya smaraNAnantarabhAvitvam , zabdAkArAnuviddhatvaM vA syAt , jAtyAdyullekho vA, asadarthaviSayatvaM5 vA, anyApekSatayA'rthasvarUpAvadhAraNaM vA, upacAramAtraM vA prakArAntarA'sambhavAt ? na tAvadAdyavikalpaH; abhedajJAnasyApi smaraNAnantaramulammena kalpanAtvaprasaGgAt / zabdAkArAnuviddhatvaM ca zAne prAgeva prativihitam / nanu sakalo bhedapratibhAso'bhilApapUrvakastabhAve bhedapratibhAsasyApyabhAvaH syAt ; tanna; vikalpAbhi-10 lApayoH kAryakAraNabhAvasya kRtottaratvAt / astu vAsau, tathApi kiM zabdajanito bhedapratibhAsaH, tajanito vA zabdaH? prathamapakSe kiM zabdAdeva bhedapratibhAsaH, tato'sau bhavatyeveti vA? zabdAdeva bhedapratibhAsAbhyupagame prathamAkSasannipAtAnantaraM citrapaTyAdizAnasya bhedaviSayasyAnutpattiprasaGgaH, nirvikalpakAnubhavAnantaraM 15 saMketasmaraNavivakSAprayatnatAlvAdiparispandakrameNopajAyamAnazabdasyAvikalpakaprathamapratyayAvasthAyAmabhAvAt / zabdAdanekatvapratibhAso bhavatyevetyapyayuktamuktam ; ekaM brahmaNo rUpam' ityAdizabdasya medapratyayajanakatve sati AgamAttasyaikatvapratipatterabhAvAnuSaGgAt / medapratibhAsAcchabde(bdo')stItyabhyupagate ca-anyo-20 nyAzrayatvam-zabdAnedapratibhAsaH, bhedapratibhAsAcchabda iti / 'ghaToyaM paToyam' ityAdibhedapratibhAsasya jAtyAdyullekhitvAtkalpanAtve-abhedajJAnasyApi kalpanAtvAnuSaGgaH; tasyApi saMttAdisAmAnyollekhitvAt / asadarthaviSayatvaM ca bhedprtibhaassyaasiddhm| arthakriyAkAriNo vastubhUtArthasya tatra pratibhAsanAt / visaMvAditvaM 25 1 anusyuutruuptyaa| 2 ghaTasya / 3 ptt| 4 visdRsh| 5 sarva khalvidaM brahmetyAdirUpasya sohamityAdervA / 6 pratItyA / 7 savikalpakasiddhau zabdAdvaite ca / 8 prH| 9 iti cet / 10 sviklpksiddhau| 11 pUrvAvadhAraNam / 12 uttarAvadhAraNam / 13 pareNa / 14 citrANAM paTAnAM samAhAraH citrpttii| 15 bhedo viSayo yasya / 16 nIlAdi / 17 vktumicchaa| 18 utsAha / 19 meda / 20 pratibhAsa / 21 idaM sadidaM st| 22 bhAtmatva / 23 parAmarzitvAt / 24 snAnapAnAdi / 14 1 "kiMcAnyApekSayA bhavanameva bhedapratyayasya kalpanAtvaM syAt , kiMvA smaraNasamanantaramAvitvam , yadvA zabdAnuviddhatvam , uta jAtyAdyullekhitvam , athAsadarthaviSayatvam , upacArarUpatvaM vA?" sthA0 ratnA0 pR0 201 / Jain Educationa International For Personal and Private Use Only Page #234 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ prathamapari0 13 14 bAdhyamAnatvaM ca kalpanAlakSaNametenaM pratyuktam tasyAsadarthaviSayatvAdarthAntaratvasambhavAt / anyApekSatayartha svarUpAvadhAraNaM cAnantarameva pratyAkhyAtam yato vyavahAra evAnyApekSatayA pravartate na svarUpAvadhAraNam / nApi bhedapratibhAsasyopacArarUpaM kalpanA5 tvam ; mukhyAsambhave tasyApyadarzanAnmANavake siMhApacAravat / na cAbhedavAdino mukhyaM bhedAbhyupagamostyaipasiddhAntaprasaGgAt / yaccAnumAnAdapyAtmAdvaitasiddhirityuktam ; tatra svataH pratibhAsamAnatvaM hetuH, parato vA / svatazcet; asiddhiH / paraMtazcet; viruddhodvaite sAdhye dvaitaprasAdhanAt / 'ghaTaH pratibhAsate' ityAdiprati10 bhAsAmAnAdhikaraNyaM tu viSaye viSayidharmasyopacArAt na punaH pratibhAsAtmakatvAt / pratibhAsanaM hi viSayiNo jJAnasya dharmaH sa viSaye ghaTAdAvadhyAropyate / tadadhyAropanimittaM ca pratibhAsanakriyAdhikaraNatvam / tathA ca 'arthamahaM vedmi' ityantaH prakAzamAnAnantaparyAyA'cetanadravyavadbahiH prakAzamAnAnantaparyAyA'cetanadra15 vyamapi pratipattavyam / 'sarva vai khalvidaM brahma' ityAdyAgamopi nAdvaitaprasAdhakaH; abhede pratipAdyapratipAdakabhAvasyaivAsambhavAt / na cAgamaprAmANyavAdinA arthavAdasya praamaannymbhipretmtiprsnggaate| Atmaiva hi sakalalokasargasthitipralayaheturityapyasambhAvyam; advaitaikAnte kAryakAraNabhAvavirodhAt, tasya dvaitAvinAbhAvitvAt / 20 nirAkRtaM ca nityasya kAryakAritvaM zabdAdvaita vicAraprakrame / " 23 kimarthaM cAsau jagadvaicitryaM vidadhAti ? na tAvadyasanitaya; 70 1 asadarthaviSayatvanirAkaraNena / 2 apAdAne kA ( paJcamI) / 3 ekatvapratibhAsa / 4 ghaTa / 5 paTa / 6 kathaM / 7 kintu svApekSatayA eva pratibhAsate / 8 vA / 9 bhedasya | 10 ani / 11 anyathA / 12 pareNa / 13 padArthAnAM / 14 paravAdyasiddho hetuH / nahi padArthAH svata eva pratibhAsante / 15 anyasmAt / 16 Ip / 17 svarUpasya / 18 viSayasya / pareNa / 19 pareNa / 20 prazaMsArUpasya / 21 alAbUni nimajjantI (?) tyAderapi pramANatAprasaGgaH / sAramityetasya prazaMsAvacanasya alAbuSu sadbhAvAt (? grAvANaH plavante andho maNimavindat) / 22 kiJca / 23 brahmA / 24 phalaM vinA pravRttirvyasanam / 1 "tatra svataH pratibhAsamAnatvaM hetuH, parato vA ?" syA0 rA0 pR0 194 / prameyaralamA0 2 / 12 / 2 " jagaccA'sRjatastasya kinnAneSTaM na siddhyati // 54 // prayojanamanuddizya na mando'pi pravarttate / pavameva pravRttizcaizcaitanyenAsya kiM bhavet // 55 // " mI0 zro0 pR0 653 / sammati0 TI0 pR0 715 / syA0 ratnA0 pR0 198 / prameyarala0 2 / 12 / Jain Educationa International For Personal and Private Use Only Page #235 -------------------------------------------------------------------------- ________________ sU0 115] brahmAdvaitavAdaH aprekSAkAritvaprasaGgAt , prekSAkAripravRtteH prayojanavattayA vyAptatvAt / kRpayA paropakArArtha tat karotIti cet ;na; tavyatirekeNa parasyA'sattvAt / sattve vA-nArakAdiduHkhitaprANividhAnaM na syAt , ekAntasukhitamevAkhilaM jagajanayet / kiJca,sRSTeH prAganukampyaprANyabhAvAt kimAlambya tasyAnukampA pravarttate yenAnuka-5 mpAvazAdayaM sraSTA kalpyeta ? anukampAvazAJcAya pravRttau devamanughyANAM sadAbhyudayayoginAM pralayavidhAnavirodhaH, duHkhitaprANinAmeva pralayavidhAnAnuSaGgAt / prANyadRSTApekSo'sauM sukhaduHkhasamanvitaM jagat janayatItyapyasaGgatam ; svAtanyavyAghAtAnuSaGgAt / samarthakhabhAvasyAsamarthakhabhAvasya vA nityaikarUpasya vastuno'nyA-10 pekSA'yogAcca / adRSTavazAcca jagadvaicitryasambhave-kimanenAntargaDunA pIDAkAriNA? adRSTApekSA cAsyAnupapannA, kiM tvavadhIraNamevopapannam , anyathA kRpaalutvvyaaghaatprsnggH| na hi kRpAlavaH paraduHkhaM taddhatuM vA'nvicchanti, paraduHkhatatkAraNaviyogavAjchayaiva prvRtteH| 1 mUrkhatva / 2 brhm| 3 jgtH| 4 kutsitasRSTeH kiM phalam / 5 brahmaNaH / 6 kiJca / 7 brhmnnH| 8 punnypaap| 9 brhmaa| 10 brahmaNaH / 11 avajJA / 12 nraaH| 1 "abhAvAccAnukampyAnAM nAnukampA pravarttate / sRjecca zubhamevaikamanukampAprayojitaH // 52 // mI0 zlo0 pR0 652 // "athAnukampayA kuryAdekAntamukhitaM jagat // 156 // AdhidAridyazokAdivividhAyAsapIDitam / jane tu sRjatastasya kAnukampA pratIyate // 157 // saSTeH prAganukampyAnAmasattve noppdyte| anukampApi yadyogAddhAtA'yaM parikalpyate // 158 // na cAyaM pralayaM kuryAtsadAbhyudayayoginAm / " tattvasaM0 pR0 76 / sanmati0 TI0 pR0 716 / syA. ratnA0 pR0 198 / prameyaratna0 2 / 12 / / . 2 "athA'zubhAdvinA sRSTiH sthitirvA nopapadyate / AtmAdhInAbhyupAye hi bhavetkinnAma duSkaram // 53 // tathAcApekSamANasya svAtantryaM prtihnyte|" mI0 zlo0 pR0 653 / "tadadRSTavyapekSAyAM svAtantrayamavahIyate // 159 // pIDAhetumadRSTaM ca kimartha sa vypeksste| upekSaiva punastatra dayAyoge'sya yujyate // 160 // tattvasaM0 pR0 77 / sanmati0 TI0 pU0 716 / syA. ratnA0 pR0 199 / prameyarana0 2 / 12 / Jain Educationa International For Personal and Private Use Only Page #236 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 nenu yathorNanAbho jAlAdividhAne svabhAvataH pravarttate, tathAtmA jagadvidhAne ityapyasat; UrNanAbho hi na svabhAvataH pravarttate / kiM tarhi ? prANibhakSaNalAmpaTyAtpratiniyatahetusambhUtatayA kAdAcitkAt / 'mRtyoH sa mRtyumApnoti ya iha nAneva pazyati' iti 5 nindAvAdopyanupapannaH; sakalaprANinAM bhedagrAhakatvenaivAkhilapramANAnAM prvRttiprtiiteH| __ yaccoktam-'AhurvidhAtRpratyakSam' ityAdi; tatra kimidaM pratyakSasya vidhAtRtvaM nAma-sattAmAtrAvabodhaH, asAdhAraNavastukharUpaparicchedo vA? prathamapakSo'yuktaH, nityaniraMzavyApino vizeSa10 nirapekSasya sattAmAtrasya svapnepyapratIteH kharaviSANavat / dvitIyapakSe tu-kathaM nAdvaitapratipAdakAgamasyAdhyakSabAdhA? bhAvamedagrAhakatvenaivAsya pravRtteH, anythaa'saadhaarnnvstukhruuppricchedktvvirodhH| yaJca bhedo dezabhedAtsyAdityAdhuktam / tadapyasaGgatam ; sarvatrA15 kArabhedasyaivArthabhedakatvopapatteH / yatrApi dezakAlabhedastatrIpi tadrUpatayA''kArabheda evopalakSyate / sa cAkArabhedaH svasAmagrIto jAto'hamahamikayA pratIyamAnenAtmanA pratIyate / prasAdhayiSyate 1 brahmAdvaitavAdI / 2 kssudhaa| 3 pareNa / 4 visadRza / 5 padArtha / 6 pravRttyabhAve / 7 pareNa / 8 bahirantarvA / 9 sAslAdimattvAdi / 10 gavAdi / 11 vastuni / 12 vastuni / 1 "prANinAM makSaNAccApi tasya lAlA pravartate / " mI0 zlo0 pR0 652 / "prakRtyaivAMzuhetutvamUrNanAbhe'pi neSyate / prANibhakSaNalAmpaTyAllAlAjAlaM karoti yat // 168 // " tattvasaM0 pR0 79, nyAyakumudacaM0 pratya0 pari0, sanmati0 TI0 pR0 717 / syA. ratnA0 pR0 199 / prameyaratnamA0 2 / 12 / 2 "yadapyuktam-AhurvidhAtRpratyakSamiti, tadapyasAdhu; vidhAtR iti ko'rthaH ? idamapi vastusvarUpaM gRhNAti nAnyarUpaM niSedhati pratyakSamiti cenmaivam , anyarUpaniSedhamantareNa tatsvarUpaparicchedasyApyasampatteH / pItAdivyavacchinnaM hi nIlaM nIlamiti gRhItaM bhavati netrthaa|" nyAyamaM0 pR0 529 / "yato vidhAtRtvaM kiM pratyakSasya bhAvasvarUpagrAhitvam , Ahosvidanyat ? sanmati. TI0 pR0 285 / "tatra kimidaM pratyakSasya vidhAtRtvaM nAma sattAmAtrAvabodhaH, asAdhAraNasvarUpapari. cchedo vA?" sthA0 ratnA0 pR. 201 / 3"yadapi-dezakAlAkAramedairbhedo na pratyakSAdibhiH pratIyate ityAyuktam / abheda. pratipattAvapyasya smaantvaat|" sanmati0 TI0 pR0 286 / syA0 ratnA0 pR0 203 / Jain Educationa International For Personal and Private Use Only Page #237 -------------------------------------------------------------------------- ________________ sU0 115] brahmAdvaitavAdaH cAtmA sukhazarIrAdivyatirikto jIvasiddhipraghaTTake / kathaM cAmedasiddhistatpratipattAvapyasya samAnatvAt ; tathAhi-amedo'rthAnAM dezAbhedAt, kAlAbhedAt , AkArAbhedAdvA syAt ? yadi dezAmedAt / tadA dezasyApi kuto'bhedaH ? anyadezAbhedAccedanavasthA / khatazcedAnAmapi khata evAbhedo'stu kiM dezAmedAbhedakalpa-5 nayA ? ityAdisarvamatrApi yojanIyam / tasmAtsAmAnyasya vizeSasya vA svabhAvato'bhedo bhedo vaabhyupgntvyH| yaccedamuktam-'yata evAvidyA brahmaNo'rthAntarabhUtA tattvato nAstyata evAsau nivartyate' ityaadi| tadapyasAram ; yato yadyavastusatyavidyA kathameSA prayatnanivartanIyA syAt ? na hyavastusantaH10 zazazRGgAdayo yatnanivarttanIyatvamanubhavanto dRSTAH / na cAsyAstattvataH sadbhAve nivRttyasambhavaH, ghaTAdInAM satAmeva nivRttiprtiiteH| na cAvidyAnirmitatvena ghaTanAmArAmAdInAmapi tattvato'sattvam / anyo'nyAzrayAnuSaGgAt-avidyAnirmitatve hi ghaTAdInAM tattvato'sattvam , tasmAccAvidyAnirmitatvamiti / abhedasya 15 vidyAnirmitatvena paramArthasattvepi anyonyAzrayo draSTavyaH / na cAnAdya'vidyocchede prAgabhAvo dRSTAntaH; vstuvytiriktsthaanaadestucchsvbhaavsyaasyaa'siddheH| yadapi-'tattvajJAnaprAgabhAvarUpaivAvidyA' ityAdyabhihitam, tadapyabhidhAnamAtram ; prAgabhAvarUpatve tasyA bhedajJAnalakSaNakAryotpAda-20 katvAbhAvAnuSaGgAt, prAMgabhAvasya kAryotpattau saamrthyaasmbhvaat| 1 vicArasya / 2 abhedapakSe / 3 svarUpeNa / 4 pareNa / 5 AtmazravaNamananAdi / 6 bhedasyAvidyAhetutve abhedasya vidyAhetutvamAyAtaM tatrApi dUSaNam / 7 vacana / 8 abhAvarUpatvAtkharaviSANavat / 9 prAgabhAvaH syAtkAryotpAdakatvaM ca syAditi sandigdhAnakAntikatve satyAha / 1 "anAdinA prabandhena pravRttAvaraNakSamA / yatnocchedyApyavidyeyamasatI kathyate katham 1 astitve ka enAmucchindyAditi cet kAtarasatrAso'yam satAmeva hi vRkSAdInAmucchedo dRzyate nAsatAM zazaviSANAdInAm / tadidamucchedyatvAdavidyA nityA mAbhUt satI tu bhavatyeva / " nyAyamaM0 pR0 529 / sanmati0 TI0 pR0 295 / syA. ratnA0 pR0 203 / 2 "na ca tattvAgrahaNamAtramavidhA, saMzayaviparyayAvaSyavithaiva, tau ca bhAvasvabhAvatvAtkathamasantau bhavetAm ? grahaNaprAgabhAvo'pi nA'sanniti zakyate vaktum / amAvasyApyastitvasamarthanAditi sarvathA naastyvidhaa| asattve ca niSiddhe'syAssattvameva balAdbhavet / sadasavyatirikto hi rAziratyantadurlabhaH // " nyAyamaM0 pR0 510 / pra. ka. mA0 7 Jain Educationa International For Personal and Private Use Only Page #238 -------------------------------------------------------------------------- ________________ malamAttaNDa prameyakamalamArtaNDe [prathamepari0 na hi ghaTaprAgabhAvaH kAryamutpAdayandRSTaH / kevalaM ghaTavat prAgabhAvavinAzamantareNa tattvajJAnalakSaNaM kAryamevaM notpadyeta / atha na bhedajJAnaM tasyAH kAryam , kiM tarhi ? bhedajJAnakhabhAvaivAsau, tanna evaM sati prAgabhAvasya bhAvAntarakhabhAvatAnuSaGgAt / na ca jJAnasya 5bhedAbhedagrahaNakRtA vidyetaravyavasthA, saMvAdavisaMvAdakRtatvAttasya satyetaratvavyavasthAyAH / saMvAdazca bhedAbhedajJAnayorvastubhUtArthagrAhakatvAttulya ityuktam / yadapyuktam-'bhinnAbhinnAdivicArasya ca vastuviSayatvAt' ityAdiH tatrAvidyAyAH kimavastutvAdvicArAgocaratvam, vicA10 rAgocaratvAdvA'vastutvaM syAt ? na tAvadyadyavastu tattadvicArayitumazakyam ; itaretarAbhAvAderavastutve'pi 'idamirtham' ityAdizAbdapratibhAsalakSaNavicAraviSayatvAt / nApi vicArAgocaratvenAvastutvam ; ikSukSIrAdimAdhuryatAratamyasya tajanitasukhAdi tAratamyasya vA 'idamittham' iti parasmai nirdeSTumazakyatvepi 15 vasturUpatvaprasiddhaH / kiJca, ayaM bhinnAbhinnAdivicAraH pramANam, apramANaM vA? yadi pramANam / tenAviSayIkRtAyAH kathamavidyAyAH sattvam ? tadasattve ca kathaM mumukSostaducchittaye prayAsaH phalavAn ? athaaprmaannm| kathaM tarhi tasya vastuviSayatvam ? yato 'bhinnAbhinnAdivicArasya vastuviSayatvAt' ityabhidhAnaM zobheta / 20 yaJcoktam-'yathA rajorajontarANi' ityAdi; tadapyasamIcInam / yato bAdhyabAdhakabhAvAbhAve kathaM zravaNamananAdilakSaNA'vidyA' 1 avidyAvinAzamantareNa / kevalaM yathA ghaTaprAgabhAvo ghaTaprAgabhAvavinAzarUpakArya mantarA ghaTapaTAdirUpaM kArya notpAdayitumalaM tathA vidyAprAgabhAvarUpaivAvidyA vidyAprAgabhAvavinAzameva kArya kartuM samarthA na ca vidyArUpaM bhedarUpaM vA kAryamutpAdayituM smrthetyrthH| 2 avidyAyA bhedajJAnasvabhAvatve / 3 bhedazAna / 4 vikalpasya / 5 kharazRGgavat / 6 itarasminnitarasyAbhAvaH itaretarAbhAvaH / yadabhAve niyamena kAryasyotpattiH sa prAgabhAva ztIdRzam / 7 prtipaadyaay| 8 yadi / ___ 1 "yatpunaravidyaiva vidyopAya ityatra dRSTAntaparamparoddhATanaM kRtaM tadapi klezAya nArthasiddhaye / sarvatra upAyasya svarUpeNa sattvAdasataH khapuSpAderupAyatvAbhAvAt / rekhAgakArAdInAM tu varNarUpatayA sattvaM yadyapi nAsti tathApi svarUpato vidyanta eva / " nyAyamaM0 pR0 530 / sanmati0 TI0 pR0 295 / "yacoktaM yathaiva hi rajaHsamparkakaluSe'mbhasi ityAdiH tadapi phalgu; yato bAdhyabAdhakabhAvAbhAve kathaM zravaNamananAdilakSaNAvidyA'vidyAntaraM prazamayet ?" syA. ratnAka pR0 204 / Jain Educationa International For Personal and Private Use Only Page #239 -------------------------------------------------------------------------- ________________ sU0 115] brahmAdvaitavAdaH vidyAM prazamayet ? bAdhyabAdhakabhAvazca satoreva ahinakulavat, na tvasatoH zazAzvaviSANavat / daivaraktA hi kiMzukAH kena rajyante nAma / vidyamAnameva hi rajo rajontarasya svakArya kurvataH sAma rthyApanayanadvAreNa bAdhakaM prasiddham , viSadravyaM vA upayuktaviSadravyasAmarthyApanayane caritArthatvAdannamalAdisadRzatayA na kAryA-5 ntarakaraNe tatprabhavatIti / na ca medasyocchedo ghaTate; vstukhbhaavtyaa'medvttsyocchettumshkteH| nanu svapnAvasthAyAM bhedAbha ve'pi bhedapratibhAso dRSTastato na pAramArthiko bhedastatpratibhoso vA; ityabhedepi samAnam / na khalu tadA vizeSasyaivAbhAvo na punastayApakasAmAnyasya; anyathA kUrma-10 romAdInAmasatvepi tadyApakasya sAmAnyasya sattvaprasaGgaH / kathaM ca svapnAvasthAyAM medasyAsattvam ? bAdhyamAnatvAJcet / tahi jAgravasthAyAM tasyAbAdhyamAnatvAt sattvamastu / ekatrAsya bAdhyamAnatvopalambhAtsarvatrAsattve ca sthANvAdau puruSapratyayasya bAdhyamAnatvenAsatyatopalambhAt AtmanyapyasatyatvaprasaGgaH / tato 15, jAgravasthAyAM svapnAvasthAyAM vA yatra bAdhakodayastadasatyam , yatra tu tadabhAvastatsatyamabhyupagantavyam / - nenu bAdhakena jJAnamapahriyate, viSayo vA, phalaM vA ? na tAvad jhAnasyApahAro yuktaH, tasya pratibhAtatvAt / nApi viSayasya; ata eva / viSayApahArazca rAjJAM dharmo na jJAnAnAm / phalasyApi snAna-20 pAnAvagAhanAdeH pratibhAtatvAnnApahAraH / bAdhaikamapi jJAnam , artho vA ? jJAnaM cet tatkiM samAnaviSayam, bhinnaviSayaM vA? tatra 1 svprruupshrvnnmnnaadilkssnnaa'vidyyoH| 2 asatyoravidyayorvAdhyabAdhakabhAvaH sthAdityukte Aha / 3 yathA daivaraktAH kiMzukAH kenApi na rajyante tathA asatyora. vidhayorbAdhyabAdhakabhAvaH kenApi kartuM na zakyata itybhipraayH| 4 na kenApi / 5 kAluNyalakSaNaM svakArya / 6 kaalussyjnnsaamrthy:(thy)| 7 niraakrnn| 8 maraNamUrchAdi / 9 kiJca / 10 athakatvaM pratyakSeNaiva pratipannam / 11 ghaTapaTAdInAm / 12 bhedazAnaM / 13 bhedasya / 14 vizeSAbhAve sAmAnyasattvaM yadi / 15 romatvasya / 16 marIcikAcakre jalamiti zAne / 17 mhaadaadau| 18 pramANena / 19 idaM jalamiti jJAnasya / 20 jlaadilkssnn| 21 uttaram / 22 uttaram / 1 "kiM punaratra vyabhicAri kimarthaH, Aho jJAnamiti ?" nyAyavA0 pR0 37 / "atha bAdhyamAnatvena mithyAtvamiti cet ; kiM bAdhyate arthaH, zAnam , ubhayaM vA ?... atha zAnaM bAdhyate; tasyApi bAdhA kA ? svarUpavyAvRttirUpA, svarUpApahavarUpA, viSayApahAralakSaNA vA ?" tatvopa0 pR0 19-21 / syA0 ratnA0 pR0 139 / Jain Educationa International For Personal and Private Use Only Page #240 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ prathamapari0 samAnaviSayasya saMvAdakatvameva na bAdhakatvam / na khalu prAktana ghaTajJAnamuttareNa tadviSayajJAnena bAdhyate / bhinnaviSayasya bAdhakatve cAtiprasaGgaH / artho'pi pratibhAtaH, apratibhAto vA bAdhakaH syAt / tatrAdyavikalpo'yuktaH pratibhAto hyarthaH khajJAnasya satya5 tAmevAvasthApayati, yathA paTaH paTajJAnasya / dvitIyavikalpe'pi 'apratibhAto bAdhakaJca' ityanyonyavirodhaH / na hi kharaviSANamapratibhAtaM kasyacidbAdhakam / kiJce, kaicitkadAcitkasyacidvAdhyabAdhakabhAvAbhAvAbhyAM satyetaratvavyavasthA, sarvatra sarvadA sarvasya vA ? prathamapakSe - satyetaratvavyavasthAsaGkaraH; marIcikAcakrAdau 10 jalAdisaMvedanasyApi kvacitkadAcitkasyacidvAdhakasyAnutpatteH satyasaMvedane tUtpatteH pratIyamAnatvAt / dvitIyapakSe tu-sakaladezakAlapuruSANAM bAdhakAnutpatyutpattyoH kathamasarvavidA vedanaM tatpratipattuH sarvaveditvaprasaGgAt ? 76 ityapyanalpatamovilasitam ; rajatapratyayaisya zuktikApratyayeno15 ttarakAlabhAvinaikaviSaiyatayA baudhyatvopalambhAt / jJAnameva hi viparItArthakhyApakaM bAdhakamabhidhIyate, pratipAditAsadartha khyApanaM tu bAdhyam / nanu caitadgatasarpasya vRSTiM prati yaSTyabhihananamivAbhAsate, yato rajataizAnaM cedutpattimAtreNa caritArtha kiM tasyA'tItasya mithyAtvApAdanalakSaNayApi bAdhayA ? tadasat etadeva hi 20 mithyAjJAnasyAtItasyApi bAdhyatvam - yadasmin mithyAtvApadanam kecitpunaH pravRttipratiSedho'pi phalam, anyathA rajatajJAnasya bAdhyatvAsambhave zuktikAdau pravRttiraviratA prApnoti / kathaM 21 1 eka / 2 apratibhAtatvabAdhakatvayoH / 3 viSaye / 4 asatyatva / 5 zAnasya / 6 zAnasya / 7 ekatrAnekeSAM yugapatprAptiH saGkaraH / 8 Adipadena zuktikA / 9 rajatAdi / 10 ajJAna / 11 prabhAcandradevaH paraM prati brUte / 12 idaM rajatamiti jJAnasya / 13 zuktikaikaviSayaH / 14 rajatAdi / 15 uttaram / 16 zuktizakale pratibhAtarajatAdviparIto'rthaH zuktizakalam / 17 zuktikaikaviSayakhyApakam / 18 uttarajJAnena / 19 bodhita / 20 bodhitamasadarthakhyApana ( pratipAdana ) masadarthagrahaNaM yasya pUrvazAnasya / 21 bAdhyabAdhakabhAvalakSaNam / zuktiviSayapratyayaH uttarakAlabhAvI bAdhakaH iti pratipAdanam / 23 mithyAjJAnaM / 24 prayojanam / 25 prathamajJAne / 26 uttarajJAnena / 27 viSaye / 28 mithyAvApAdanAbhAve / 22 rajatapratyayasya 1 "bAdhAvirahaH kiM sarvapuruSApekSayA Ahosvitpratipatra pekSayA ?" Jain Educationa International tattvopa0 pR0 3 / For Personal and Private Use Only Page #241 -------------------------------------------------------------------------- ________________ 70 sU0 15] vijJAnAdvaitavAdaH caivaM vaudino'vidyAvidyayorvAdhyavAdhakabhAvaH syAt tatrApyuktavikalpajAlasya samAnatvAt ? yacca samAropitAdapi bhedAdityAyuktam / tadapyayuktam AtmanaH sAMzatve satyeva medavyavasthopapatterniraMzasyAntarbahirvA vastunaHsarvathApyaprasiddharityAtmAdvaitAbhinivezaM parityajyAntarbahizcAnekaiprakAraM5 vastu vAstavaM pramANaprasiddhamurarIkarttavyam / nanu cAvibhoMgabuddhikharUpavyatirekeNArthasyApratItito'sattvAdvijJaptimAtrameva tattvamabhyupagantavyaM tadrAhakaM ca jJAnaM pramANamiti; tanna; yato'vibhaugasvarUpAvedakapramANasadbhAvato vijJaptimAtraM tattvamabhyupagamyate, bahirarthasadbhAvabAdhakapramANAvaSTaMmbhena vA? yadyAdyaH 10 pakSastatrApi tathAbhUtavijJaptimAtraM grAhakaM (mAtragrAhakaM) pratyakSam , anumAnaM vA? pramANAntarasya saugatairanabhyupagamAt / tatra na tAvatpratyakSaM bahirarthasaMsparzarahitaM vijJaptimAtramevetyadhigantuM samartham; arthAbhAvanizcayamantareNa vijnyptimaatrmevetyvdhaarnnaanupptteH| "ayameveti yo hyeSa bhauve bhavati nirnnyH| naiSa vastvantarAbhAvasaMvittya gmaadRte||" [mI0 zlo0 abhAvapari0 zlo0 20] ityabhidhAnAt / na cArthAbhAvaH pratyakSAdhigamyaH; bAhyArthaprakAzakatvenaivAsyotpatteH / na ca pratyakSe pratibhAsamAnasyApyarthasyAbhAvo 1 bAdhakena jJAnamapahiyate viSayo vetyevaM vaadinH| 2 uktavikalpairatItasyottarakAlInaM na bAdhakamiti / 3 avidyayA kiM jJAnamapahiyate viSayaH phalaM vA / 4 sahAzaH vartate iti saaNshH| 5 sukhAdistambhAdi c| 6 pAramArthikam / 7 bhavatA pareNa / 8 vizAnAdvaitavAdI yogAcAra Aha / 9 grAhyagrAhakasaMvittirUpo vibhAgaH / 10 janAdimiH / 11 idaM zAnamayaM viSaya iti vibhAgaH / 12 zApaka / 13 pareNa / 14 balena / 15 prakRte vijnyaaptimaatre| 16 ghttte| 17 bhirrth| 18 sdbhaavaadinaa| 19 astIti sAdhyaH / 1 brahmAdvaitavAdasya vividharItyA paryAlocanaM nimnagrantheSu draSTavyam-mI0 lokavA. pR0 662-, tattvasaM0 puruSapa0 pR0 75-, nyAyamaM0 pR0 526-, AptamImAMsA aSTaza0 aSTasaha0 pR0 156-dvi0 pari0, nyAyaku0 caM0 prathamapari0, sanmati. TI0 pR0 277-285-, syA. ratA0 pR0 190- / 2 "nanu kimavibhAgabuddhisvarUpAvedakapramANasadbhAvato vijJaptimAtramabhyupagamyate, AhosvidarthasadbhAvabAdhakapramANasadbhAvasaGgateriti vaktavyam ? tatra yadyAdyaH pakSaH sa na yuktaH, yatastathAbhUtavizaptimAtropagrAhakaM pratyakSa vA tadbhavedanumAnaM vaa...|" sanmati. TI0 pR0 349 / Jain Educationa International For Personal and Private Use Only Page #242 -------------------------------------------------------------------------- ________________ 78 prameyakamalamArtaNDe [prathamapari0 vijJaptimAtrasyApyabhAvAnuSaGgAt / na ca taimirikapratibhAse pratibhAsamAnendudvayavanirmalamano'kSaprabhavapratibhAsaviSayasyApyasattva. mityabhidhAtavyam / yatastaimirikapratibhAsaviSayasyArthasya bAdhyamAnapratyayaviSayatvAdasattvaM yuktam, na punaH satyapratibhAsaviSaya5syA'vAdhyamAnapratyayaviSayatvena sattvasambhavAt / bAdhyabAdhakabhAvazcAnantarameva brahmAdvaitapraghaTTake prpnycitH| tnnaarthaabhaavo'dhykssennaadhigmyH| nApyanumAnena adhyakSavirodhe'numAnasyAprAmANyAt / "pratyakSanirAkRto na pakSaH" [ ] ityabhidhAnAt / na ca bAhyArthA10 vedakAdhyakSasya bhrAntatvAnna tenAnumAnabAdhetyabhidhAtavyam ; anyo'nyAzrayAt-siddhArthAbhAve tadrohyadhyakSaMbhrAntaM siddhyet , tatsiddhau cArthAbhAvAnumAnasya tenA'bA~dheti / kiJca, tadanumAnaM kAryaliGgaprabhavam , svabhAvahetusamutthaM vA, anupalabdhiprasUtaM vA? na tAva prathamadvitIyavikalpo; kAryasvabhAvahetvorvidhisAdhakatvAbhyupa15 gmaat| "atra dvau vastusAdhanau" [nyAyabi0 pR0 39] itybhidhaanaat| tRtIyavikalpopyayuktaH, anupalabdherasiddhatvAdbAhyArthasyAdhyakSAdinopalambhAt / kiJca, adRzyAnupalabdhistadabhAvasAdhikA syAt , dRzyAnupalabdhirvA ? prthmpksse'tiprsnggH| dvitIyapakSe tu sarvatra sarvadA sarvathArthAbhAvA'prasiddhiH, pratiniyatadezAdIvevA20 syAstabhAvasAdhakatvasambhavAt / etena bahirarthasadbhAvabAdhakapramANAvaSTambhena vijJaptimAtraM tattvamabhyupagamyata ityetnnirstm| tatsadbhAvavAdhakapramANasyoktaprakAreNAsambhavAt / 1 yatpratibhAsate tadastIti anaikAntiko na / (1) 2 pratibhAsamAnatvAvizeSAt / 3 shaan| 4 bAdyArthasya / 5 pareNa / 6 nemo dvau cndrau| 7 zAnAdvaitavAdinAM bAdhyabAdhakabhAvo nAstItyukte aah| 8 puurv| 9 mA (tRtIyA, tRtIyAsamAsa ityrthH)| 10 pareNa / 11 anumAnAt / 12 arth| 13 siddhaa| 14 astitva / 15 triSu hetuSu madhye / 16 pishaacaaderpybhaabsaadhikaa| 17 kAlaprakAra / 18 bahirAbhAvasAdhakapramANanirAkaraNapareNa granthena / 1 "nApyanumAnaM bAhyAbhAvamAvedayati, pratyakSAbhAve tasyAyogAt / na ca pratyakSavirodhe anumAnaprAmANyaM saMbhavati 'pratyakSanirAkRto na pakSaH' iti vacanAt / " sanmati0 TI0 pR0 351 / 2 "svarUpeNaiva svayamiSTo'nirAkRtaH pakSa iti / (pR0 79) anirAkRta iti / etallakSaNayoge'pi yaH sAdhayitumiSTo'pyarthaH pratyakSAnumAnapravItisvavacanairnirAkriyate na sa pakSa iti pradarzanArtham / " nyAyabi0 pR. 79,83 / - Jain Educationa International For Personal and Private Use Only Page #243 -------------------------------------------------------------------------- ________________ sU0 115] vijJAnAdvaitavAdaH nanu nArthAbhAvadvAreNa vijJaptimAnaM sAdhyate, apitu arthasaMvidoH sahopalambhaniyamAdabhedo dvicandradarzanavaditi vidhidvAreNaiva sAdhyate; tadapyasAram ; abhedapakSasya pratyakSeNa bAdhanAcchabde zrAva(bde'zrAva)Natvavat / dRSTAntopi sAdhyavikalA, vijJAnavyatiriktavAhyArthamantareNa dvicandradarzanasyApyasambhavAt / kAraNadoSavazAt5 khalu bahiHsthitamekamapIn, dvirUpatayA pratipadyamAnaM jJAnamutpadyate, kAraNadoSajJAnAdvAdharkapratyayAccAsya bhrAntatA / arthakriyAkAristambhAdhupalabdhau tu tadabhAvAtsatyatA / sahopalambhaniyama 1 dvndvH| 2 aatmkhyaativaadii| 3 Ip / 4 indriya / 5 kAcakAmalAdi / 6 uttarakAle nemau dvau cndrau| 7 ghaTapaTAdi / 1 "yatsaMvedanamityAdinA nIlAdyAkArataddhiyorabhedasAdhanAya nirAkAracAnavAdinaM prati pramANayati yatsaMvedanameva syAdyasya saMvedanaM dhruvam / tasmAdavyatiriktaM tattato vA na vibhidyate // 2030 // yathA nIladhiyaH svAtmA dvitIyo vA ythoddupH| nIladhIvedanaM cedaM nIlAkArasya vedanAt // 2031 // - etaduktaM bhavati-( yat) yasmAdapRthak saMvedanameva tattasmAdabhinnaM yathA nIladhIH khasvabhAvAt , yathA vA taimirikazAnapratibhAsI dvitIya uDupaH candramAH, nIladhIvedanajvedamiti pakSadhopasaMhAraH / dharmyatra nIlAkArataddhiyau, tayorabhinnatvaM sAdhyadharmaH, yathoktaH sahopalambhaniyamo hetuH| IdRza eva AcAyIMye sahopalambhaniyamAdityAdI prayoge hetvartho'bhipretaH / " tattvasaM0 paM0 pR0 567 / - 2 "-asadetat ; abhedasya pratyakSeNa bAdhanAt ,....zabde'zrAvaNatvavat pakSasya pratyakSeNa niraakRteH|" sanmati0 TI0 pR0 352 / 3 "punaH sa evAha-yadi sahazabda ekArthastadA heturasiddhaH; tathAhi-naTacandramallaprekSAsu na kenaivopalambho nIlAdeH, ...yadA ca sattvaM prANabhRtAM sarve cittakSaNAH sarvanAvasIyante tadA kathamekenaivopalambhaH siddhaH syAt ? nacAnyopalambhapratiSedhasaMbhavaH khabhAvaviprakRSTasya vidhipratiSedhA'yogAt / atha sahazabda ekakAlavivakSayA tadA buddhavizeyacittena cittacaittaizca sarvathA'naikAntikatA hetoH / yathA kila buddhasya bhagavato yadviyaM santAnAntaracittaM tasya buddhazAnasya ca sahopalambhaniyame'pyastyeva ca nAnAtvam , tathA cittacattAnA satyapi sahopalamme naikatvamityato'naikAntiko hetuH|" tatvasaM050 pR0 567 / vidhivi0 nyAyakaNi0 pR264 / sanmati0 TI0 pR0 353 / syA0 ratnA0 pR0 155 / "yadapyavarNi sahopalambhaniyamAdamedo nIlataddhiyoH tadapi bAlabhASitamiva naH pratibhAti; abhede sahAnupapatteH / athaikopalambhaniyamAditi hetvoM vivakSitaH, tadayamasiddho hetuH nIlAdigrAhyagrahaNasamaye tadvAhakAnupalambhAt / " nyAyamaM0 pR0544 / Jain Educationa International For Personal and Private Use Only Page #244 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 zcAsiddhaH; nIlAdyarthopalaMmbhamantareNApyuparatendriyavyApAreNa sukhAdisaMvedanopalambhAt / anaikAntikazcAyam, rUpAlokayorbhinnayo. rapi sahopalambhaniyamasambhavAt / tathA sarvajJajJAnasya tajjJeyasya cetarajanacittasya sahopalambhaniyame'pi bhedaabhyupNgmaadnekaantH| 5nanu sarvajJaH santAnAntaraM vA neSyate tatkathamayaM doSaH? ityasat; sakalalokasAkSikasya santAnAntarasyAnabhyupagamamAtreNA'bhAvADasiddheH / sugatazca sarvazo yadi paramArthato neSyate tarhi kimartha "pramANabhUNya" [pramANasamu0 zlo0 1] ityAdinAsau samarthitaH, stutazcAdvaitAdiprakaraNAnAmAdau dignAgAdibhiH sadbhiH / na khalu 10 teSAmasati sattvakalpane buddhiHpravartate / vicArya punastyAgAdadorSe ityapyasAram ; tyAgAGgatve hi tasya varaM pUrvameva nAGgIkaraNamIzvarAdivat / advaitameva tathA stUyate ityapi vArtam / tatra stotvystotRstutittphlaanaamtyntaasmbhvaat| kiJca, sahopalambhaH kiM yugapadupalambhaH, krameNopalambhIbhAvo 15vA syAt , ekopalambho vA? prathamapakSe viruddho hetuH; 'saha ziSyeNAgataH' ityAdau yogapadyArthasya sahazabdasya bhede satyevo. palambhAt / na hokasmin yogapadyamupapadyate / dvitIyapakSepyasiddho hetuH; krameNopalambhAbhAvamAtrasya vAdiprativAdinorasiddhatvAt / 1 prtiiti| 2 nivRttendriya / 3 purussenn| 4 na caikatvam / 5 pareNa / 6 zAnAntaraM vaa| 7 saugtaiH| 8 jagaddhitaiSiNe praNamya zAstre sugatAya taapine(taayine)| 9 asati satvakalpane buddhipravRttyabhAvalakSaNo dossH| 10 phalgu / 11 diGgAgAdi / 12 sAdhanaM vicAryate / 13 prsjyH| 14 viparItanizcitAvinAbhAvo viruddhaH / 15 upaadhyaaye| 16 aststtaanishcyo'siddhH| 17 yogAcArajainAbhyAM tuccha. khabhAvaprAgabhAvapradhvaMsAbhAvalakSaNA'bhAvayoranabhyupagamAt / 18 tuccharUpAbhAvasya / - "atha sAhAyyaM yaugapadyaM vA vivakSitaM sahopalabhyamAnatvaM tathApi tayo/denaiva vyAptatvAt viruddhatvam / tathA sarvazaH svacittena sahopalabhate paracittaM na ca tasya tasmAdameda iti vyabhicAraH sarveSAM sarvazatAprasaGgAt / " vyomava0 pR0 527 / 1"yacca sahopalambhaniyama uktaH so'pi vikalpaM na shte| yadi zAnArthayoH sAhityena upalambhaH tato viruddho hetu bhedaM sAdhayitumarhati sAhityasya tadviruddhabhedacyAptatvAt abhede tadanupapatteH / athaikopalambhaniyamaH, na, ekatvasyAvAcakaH sahazabdaH / api kimekatvenopalambhaH, Aho eka upalambho jJAnArthayoH 1 na tAvadekarave. nopalambha ityAha-bahirupalabdhezca viSayasya / " brahmasU0 zAM. bhA. bhAmatI 2028 sanmati 0 TI0 pR0 353 / "sahopalambho'pi kiM yugapadupalambhaH, krameNopalambhAbhAvaH, ekopalambho vA'bhipreto yasya niyamo hetuH syAt 1" sthA0 rakhA. pR0 155 / Jain Educationa International For Personal and Private Use Only Page #245 -------------------------------------------------------------------------- ________________ 8.11 sU0 115] vijJAnAdvaitavAdaH kiJca, asmAdabhedaiH-ekatvaM sAdhyeta, medAbhAvo vA? tatrAdyavikalpo'saGgataH, bhAvA'bhAvayostAdAtmyatadutpattilakSaNasambandhAbhAvato gamyagamakabhAvAyogAt / prasiddha hi dhUmapAvakayoH kAryakAraNabhAve-ziMzapAtvavRkSatvayozca tAdAtmye pratibandhe gamyagamakabhAvo dRssttH| dvitIyavikalpepi-abhAvasvabhAvatvAtsAdhyasAdha-5 nayoH sambandhA'bhAvaH, tAdAtmyatadutpattyorarthavabhAvapratiniyamAt / aniSTasiddhizca; siddhapi bhedapratiSedhe vijJaptimAtrasyeSTasyAto'prasiddhaH, medapratiSedhamAtre'sya caritArthatvAt / tatastatsiddhau vA grAhyagrAhakabhAvAdiprasaGgo bahirarthasiddharapi prasAdhaiMko'nuSajyate / athaikopalambhaH shoplmbhH| nanu kimekatvenopalambha eko-10 palambhaH syAt , ekainaiva vopalambhaH, ekalolIbhAvena copalambhaH, ekasyaivopalambho vA? prathamapakSe-sAdhyasamo heturyathA'nityaH zabdo'nityatvAditi / bahirantarmukhAkAratayA cai nIlataddhiyorbhadasya supratItatvAt kathaM tayorekatvenopalambhaH siddhayet ? ekanai 1 hetoH| 2 saadhyvicaarH| 3 arthsNvidoH| 4 prsjyH| 5 sAdhya / 6 abhAvo hetuH| 7 ektv| 8 sAdhyasAdhana / 9 smbndhe| 10 zazaviSANAzvaviSANayoriva / 11 tucchaabhaavsiddhiH| 12 asmaaddhetoH| 13 abhAve / 14 krameNopalambhAbhAvamAtrAt ityasmAtsAdhanAt / 15 kiJca / 16 vyApyavyApaka / 17 yathA grAhyaM grAhakamiti dvaitaM tathA bAhyo'rthaH vijJAnamiti dvaitasiddhirapi syAdityarthaH / 18 arthasaMvidostAdAtmyAt / 19 nIlatadvatoH sarvathA tAdAtmyAt / 20 zAnena / 21 kathaJcittAdAtmya / 22 kiJca / 23 svarUpAsiddho hetuH| 24 jnyaanen|| 1 "kiJca, krameNopalambhAbhAvamAtrAdabheda ekatvaM sAdhyate, bhedAbhAvo vA ?" syA0 ratnA0 pR0 158 / 2 "athaikopalambhaH sahopalambhaH, nanu kimekatvenaivopalambhaH ekopalambhaH, ekenaika vA, ekasyaiva vA, ekalolImAvenaiva vA ?" syA0 ratnA0 pR0 158 / 3 "tadekopaLambhaniyamo'pyasiddhaH sAdhyasAdhanayoravizeSAt / " aSTaza0, aSTasaha0 pR0 243 / "nacaikasyaivopalambhaniyamo hetuH, azabdArthatvAt, sAdhyAviziSTatvAcca / tathA'nekarUpAdhavayavasya hi tasyArthasyopalamme svarUpA'siddho'pIti / " vyomavatI pR0 527 / syA0 ratnA0 pR0 158 / 4 "nApi nIlatadupalambhayorekenaivopalambhaH; tathAhi-nIlopalambhe'pi tadupalambhAnAmanyasantAnagatAnAmupalambhAt / " tatvasaM0 50 50 567 / "athaikenaivopala. bhyamAnatvaM sAdhanam / na; anyavedanA'bhAvasyAprasiddheH / arthastu tatsamAnakSaNairanyairapyupalabhyate ityekenaivopalabhyamAnatvamasiddham / " vyomava0 50 527 / Jain Educationa International For Personal and Private Use Only Page #246 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamaparika vopalambhopyanyavedanA'bhAve siddha siddhayet / na cAsau siddhaH; nIlAdyarthasya tatsamAnakSaNairanyavedanairupalambhapratIterityekenaivopalambho'siddhaH / etenaikalolIbhAvenopalambhaH sahopalambhacitrajJAnAkAravadazakyavivecanatvaM sAdhanamasiddha pratipattavyam ; nIlaMtaddhi5 yorazakyavivecanatvAsiddheH antarbahirdezatayA vivekenAnayoH prtiiteH| ... athaikasyaivopalambhaH; kiM jJAnasya, arthasya vA? jJAnasyaiva cet; asiddho hetuH / na khalu para prati jJAnasyaivopalabdhiH siddhA; arthasyApyupalabdheH / na cArthasyAbhAvAdanupalabdhiH; itaretarAzrayA10 nuSaGgAt-siddhe hyarthAbhAve jJAnasyaivopalambhaH siddhyet, tadupalambha siddhau cArthAbhAvasiddhiriti / athArthasyaivaikasyopalambhaH; nanvevaM kathamarthAbhAvasiddhiH? jJAnasyaivAbhAvasiddhiprasaGgAt / upalambhanibandhanatvAdvastuvyavasthAyAH / svarUpakAraNabhedAccAnayorbhedaH, grAhakasvarUpaM hi vijJAnaM nIlAdikaM tu grAhyasvarUpam / abhede ca 15 tayoAhakatA grAhyatA vA'vizeSeNa syAt / kAraNabhedastu 1 arthasya / 2 upalambhaH / 3 santAnAntaravedanaiH / 4 puruSa / 5 ekatvenopalambhanirAkaraNapareNa grnthen| 6 citrajJAnAdyathA tadAkArANAM zvetAdInAmazakyavivecanatvaM yathA na tthaatr| 7 ayamartha idaM zAnamiti vivekaabhaavH| 8 pareNa / 9 nIlanIlajJAnayoH / 10 pRthktven| 11 arthasaMvidorabhedaH ekasyaivopalambhAt / 12 jainaM prati / 13 arthajJAnayorghaTapaTayoriva / 1 "etenaikalolIbhAvenaivopalambhaH sahopalambhaniyamaH citrazAnAkAravadazakyavivecanatvaM sAdhanamasiddha pratipattavyam , antarbahirdezasthatayA vivekena shaanaarthyoHprtiite|" sthA0 ratnA0 pR0 159 / 2 "api ca sahopalambha; kiM zAnayoH, uta arthayoH, jJAnArthayorvA ?" tattvopa0 pR0 125 / "kiJca, ekasyaivopalambho jJAnasya, arthasya vA?" / sanmati0 TI0 pR0 353 / .3 "atha bAhyArthAbhAvAdekopalambhaniyamaH, tanna; itaretarAzrayatvaprasaGgAt / tathA caikopalambhaniyamAd bAhyArthAbhAvasiddhiH tatsiddhezca ekoplmbhniymsiddhirityekaabhaavaaditraabhaavH|" vyomavatI pR0 527 / 4 "tathA zAnaM grAhakasvarUpaM nIlAdi grAmasvarUpamityanayoH zuklapItayoriva svabhAvabhedAt bhedaH / abhede hi bodho'pi nIlasya grAhyaM syAt nIlaJca bodhasya grAhakamiti syAt , na caitadasti / kAraNabhedAcca nIlAdbodho'rthAntaram ; tathA hi-bodhAd bodharUpatA, indriyAdviSayapratiniyamaH, viSayAdAkAragrahaNamiti bhedAdeSAM bheda eva / " vyomavatI0 pR0 527 / Jain Educationa International For Personal and Private Use Only Page #247 -------------------------------------------------------------------------- ________________ sU0 1 / 5] vijJAnAdvaitavAdaH suprasiddhaH, jJAnasya cakSurAdikAraNaprabhavatvAttadviparItatvAcca niilaadyrthsyeti| / yaccocyate-'yadabhA(yadavabhA)sate tajjJAnaM yathA sukhAdi, avabhAsate ca nIlAdikam' iti; tatra kiM khato'vabhAsamAnatvaM hetuH, parato vA, abhA(avabhA)samAnatvamAnaM vA? tatrAdyapakSe hetu-5 rsiddhH| na khalu 'paranirapekSA nIlAdyo'vabhAsante' iti parasya prasiddham / 'nIlAdikamahaM vedmi' ityahamahamikayA pratIyamAnena pratyayena nIlAdibhyo bhinnena tatpratibhAsAbhyupagamAt / yadi ca paranirapekSAvabhAsA nIlAdayaH paraMsya prasiddhAH syustahi kimato hetostaM prati sAdhyam ? jJAnateti cet ; sA yadi prakAzatA-tarhi 10 hetusiddhau siddhava na sAdhyA / asiddhau vA tasyAH kathaM nAsiddho hetuH? ko hi nAma svapratibhAsaM taMtrecchan jJAnatAM necchet / nanu cauhampratyayo gRhItaH, agRhIto vA, nirvyApAraH, savyApAro vA, nirAkAraH, sAkAro vA, (bhinnakAlaH, samakAlo vA) nIlAdeAhakaH syAt ? gRhItazcet-kiM svataH, parato vA? svata-15 1 prakAza / 2 prAkRtanIlakAraNaprabhavatvAt / 3 pareNa bhavatA / 4 tasmAd jJAnamiti nigamanam / 5 prativAdyasiddhaH / 6 shaan| 7 jainasya / 8 paranirapekSo'vabhAso yeSAM te / 9 jainasya / 1. iSTamabAdhitamasiddha saadhym| 11 zAnatvam / 12 nIlAdInAm / 13 nIlAdau / 1 "prakAzamAnastAdAtmyAtsvarUpasya prakAzakaH / yathA prakAzo'bhimatastathA dhIrAtmavedinI // " pramANa vA0 31327 / "sakRtsaMvedyamAnasya niyamena dhiyA saha / viSayasya tato'nyatvaM kenAkAreNa siddhyati // " pramANavA0 alaM0 pR091 / "yattu saMvedanAdvaitaM puruSAdvaitavanna tt| siyet svato'nyato vA'pi pramANAt sveSTahAnitaH // " AptaparI0 kAri0 56 / nyAyaku0 caM0 prathamapari0 / syA0 ratnA0 pR0 161 / ' 3 "tathA hi-paraH prakAzayan sambaddho'sambaddho vA, gRhIto'gRhIto vA, nirvyApAraH savyApAro vA, nirAkAraH sAkAro vA, bhinnakAlaH samakAlo vA padArthasya prakAzakaH syAt ?" sthA0 ratnA0 pR0 161 / "pratyakSamartha tulyakAlaM vA prakAzayati, minnakAlaM vA?" sanmati0 TI0 pR0 354 / ___"anirbhAsaM sanirmAsamanyanirbhAsameva ca / vijAnAti na ca zAnaM bAhyamartha kathaJcana // 1999 // " tattvasaM0 pR0 559 / Jain Educationa International For Personal and Private Use Only Page #248 -------------------------------------------------------------------------- ________________ 84 [ prathamapari0 zcet; svarUpamAtraprakAza nimagnatvAdbahirarthaprakAzakatvAbhAva eMva syAt / paratazcedanavasthA; tasyApi jJAnAntareNa grahaNAt / na ca pUrvajJAnAgrahaNepyarthasyaiva jJAnAntareNa grahaNamityabhidhArtavyam; tasyAsannatvena janakatvena ca grAhyalakSaNaprAptatvAt / tadAha5 " ta grAhyalakSaNaprAptAmAsannAM janikAM dhiyam / 14 agRhItvottaraM jJAnaM gRhNIyAdaparaM katham // " [ pramANavA0 3 / 513] agRhItazcedrAhako'tiprasaGgaH / na ca nirvyApAro bodho'rthanAhakaH arthasyApi bodhaM prati grAhaketvAnuSaGgAt / vyApAravattve cAto'vyatirikto vyApAraH, vyatirikto vA ? Adyavikalpe-bodha10 svarUpamAtrameva nAparo vyApAraH kazcit / na cAnayorabhedo yuktaH; dharmadharmitayA bhedapratIteH / dvitIyavikalpe tu sambandhAsiddhiH; tatastasyopakArAbhAvAt / upakAre vAnavasthA tannirvartane vyApArasyAparavyApAraparikalpanAt / nirAkAratve vA bodhasyaH ataH pratikarmavyavasthA na syAt / sAkAratve vA - bAhyArthaparikalpanA15 narthakyaM nIlAdyAkAreNa bodhenaiva paryAptatvAt / taduktam 15 20 prameyakamalamArttaNDe 21 "dhiyo (yos)lAdirUpatve bAhyo'rthaH kinnibandhanaH / dhiyo (yo) nIlAdirUpatve bAhyo'rthaH kinnibandhanaH // 1 // " [ pramANavA0 3 / 431] tathA na bhinnakAlo'sau teDrAhakaH; bodhena svakAle'vidyamAnArthasya 20 grahaNe nikhilasya prANimAtrasyAzeSajJatvaprasaGgAt / nApi sama raha - 1 ahampratyayasya / 2 dvitIyena / 3 jainaiH / 4 pUrvazAnasya / 5 uttarazAnasya / 6 prAktanIM / 7 kartR / 8 nIlAdikam / 9 nAzAtaM zApakaM nAma / 10 devadattazAnaM jinadattemAzAtaM sat jinadattasyArthagrAhakaM bhavet / 11 anyathA / 12 nirvyApAratvA vizeSAt / 13 bodhAt / 14 bodhavyApArayoH / 15 svarUpa / 16 bodha I 17 bodhasyAyaM vyApAra iti / 18 vyApArAt / 19 bodhasya / 20 ghaTazAnasya ghaTaH paTajJAnasya paTo viSayaH, iti pratiniyataviSaya | 21 jJAnasya / 22 nirAkAratve / 23 grAhakavyavasthApakAbhAvAt / 24 kimprayojanaH / kiM nibandhanaM nimittaM vyavasthApakaM yasya bAhyArthasya saH / 25 nIlAdi / 26 anyathA / I " na ca pUrvajJAnAgrahaNe'pi ardhasyaiva grahaNamiti vAcyam, teSAmAsannatve sati grAhyalakSaNaprAptatvAt / tadAha - tAM grAhyalakSaNa vyomavatI pR0 524 / 2 Jain Educationa International "dhiyo'sitAdirUpatve sA tasyAnubhavaH katham / dhiyaH sitAdirUpatve bAhyo'rthaH kiM pramANakaH // 2051 // " tattvasaM0 0 pR0 574 / For Personal and Private Use Only Page #249 -------------------------------------------------------------------------- ________________ sU0 115] vijJAnAdvaitavAdaH kAlaH; samasamayabhAvinonizeyayoH pratibandhAbhAvato grAhyagrAhakabhAvAsambhavAt / anyathA'rthopi jJAnasya grAhakaH / athArthe grAhyatApratIteH sa ca grAhyaH na jJAnam ; na tadvyatirekeNAsyAH pratItyabhAvAt / svarUpasya ca grAhyatve-jJAnepi tadastIti tatrApi grAhyatA bhavet / atha jaDatvAnnArthoM jJAnagrAhakaH; nanu kuto'sya5 jaDatvasiddhiH? tadagrAhakatvAccedanyonyAzrayaH-siddhe hi jaDatve tadagrAhakatvasiddhiH, tatazca jaDatvasiddhiriti / atha gRhItikaraNAdarthasya zAnaM grAhakam , nanu sA'rthAdarthAntaram , anarthAntaraM vA tena kriyate ? arthAntaratve arthasya na kiJcitvaMtamiti kathaM tenAsya grahaNam ? tasyeyamiti sambandhAsiddhizca / tayA~pyasya gRhItyanta-10 rakaraNe'navasthA / anantaratve tu tatkaraNe'rtha eva tena kriyate ityasya zAnatA jJAnakAryatvAduttarazAnavat / jaiDArthopAdAnotpaterna doSazcet, nanu pUrvo'rtho'pratipannaH kathamupAdAnamatiprasagA~t ? pratipannazcet ; kiM smaankaalaadbhinnkaalaadvetyaadidossaanussnggH| kiJca, gRhItiragRhItA kathamastIti nizcIyate ? anyazAnena 15 cAsyA grahaNe sa eva doSo'navasthA ca, tato'rtho zAnaM gRhItiriti tritayaM khatantramAbhAtIti na parataH kasyacidavabhAsanamiti nAsiddho hetuH| nanu ca 'arthamahaM vedmi cakSuSA' iti karmakartRkriyAkaraNapratIti 1 ayaM prtyyoniilaadeaahkH| 2 tadutpattilakSaNasambandha / 3 svyetrgovissaannvt| 4 iti na ( ityrthH)| 5 arthasya / 6 bho jaina / 7 pricchitti| 8 ghttaadeH| 9 ghaTasya karaNe paTasya kimAyAtaM yathA tthaa| 10 prathamayA / 21 sambandhasiyartham / 12 abhinntve| 13 mRtpiNDAdi / 14 arthasya / 15 ashaatH| 16 apratipannatvAvizeSAt / 17 kharaviSANAderapyupAdAnavaprasaGgAt / 18 bodhAt / 19 ashaataa| 20 bhinnakAlena samakAlena vetyAdi / 21 anyazanena gRhIto gRhItyantaramAdyagRhIterathena sambandhasiyartha kriyate / evaM cedanyazAnena kriyamANA gRhItiH sA arthAdbhinnA abhinnA veti ubhayapakSe uktadoSAnuSaGgaH / punarapi bhedapakSe 1 "athArthe grAhyatApratIteH sa eva grAhyo na zAnamityucyate; tannaH tavyatireke'NAsyAH pratItyabhAvAt / " syA0 ratnA0 pR0 162 / 2 "nanu tahiM nIlamahaM vebhi cakSuSeti pratibhAsaH katham ? tathA hi-nIlamiti karma, ahamiti kartA, vebhIti kriyA, cakSuSeti karaNameteSAM parasparalyAvRttavapuSAM pratibhAsanAdamedapratipAdanamunmattabhASitam ; naitadevam ; taimirikasya dvicandradarzanavadasyApyupapatteH / yathA hi-taimirikasya arthAbhAve'pi tadAkAraM vijJAnamudeti, evaM karmAdiSvavidyamAneSvapi anAdivAsanAvazAttadAkAraM vijJAnamiti / " vyomavatI pR0 525 / pra. ka. mA. 8 Jain Educationa International For Personal and Private Use Only Page #250 -------------------------------------------------------------------------- ________________ 86 prameyakamalamArtaNDe [prathamapari0 nimAtrAbhyupaMgame katham ? ityapyapezalam ; taimirikasya dvicandradarzanavadasyA apyupapatteH / yathA hi tasyArthAbhAvepi tadAkAraM jJAnamudetyevaM karmAdiSvavidyamAneSvapi anAdyavidyAvAsanAvazAttadAkAraM jnyaanmiti| 5 atra prtividhiiyte| yattAvaduktam-'ahaMpratyayo gRhIto'gRhIto vA' ityAdiH tatra gRhIta evArthagrAhako'sau, tanaha~zca svata eva / na ca khato'sya grahaNe svarUpamAtraprakAza nimagnatvAdvahirarthaprakAzakatvAbhAvaH, vijJAnasya pradIpavatsvaparaprakAzasvabhAvatvAt / yaccoktam-'nirvyApAraH savyApAro vetyAdiH tadapyuktimAtram / 10 svaparaprakAzasvabhAvatAvyatirekeNa jJAnasya svaparaprakAzane'paravyA pArAbhAvAtpradIpavat / na khalu pradIpasya svaparaprakAzasvabhAvatAvyatirekeNAnyastatprakAzanavyApAro'sti / na ca jJAnarUpatve nIlAdeH sapratighAMdirUpatA ghaTate / na ca tadrUpatayA'dhyavasIyamAnasya nIlAdeH 'jJAnam' iti nAmakaraNe kAcinaH kSatiH / nAmakaraNa15 mAtreNa sapratighatvabAhyarUpatvAderarthadharmasyAvyAvRttena ca tadrUpatA jJAnasyaiva khabhAvaH; tadviSayatvenAnanyavedyatayA cAsyAntaHpratibhAsanAt, sapratighAnyavedyasvabhAvatayA cArthasya bahiHpratibhAsanAt / na ca pratibhAsamantareNArthavyavasthAyAmanyannibandhanaM pshyaamH| yadapyabhihitam-nirAkAraH sAkAro vetyAdiH tadapyabhidhAna20 mAtram ; sAkAravAdapratikSepeNa nirAkArAdeva pratyayAt pratikarmavyavasthopapatteH prtipaadyissymaanntvaat| yaccAnyaduktam-na bhinnakAlo'sauM taMdrAhaka ityAdi, tadapyasAram ; kSeNikatvAnabhyupaigamAt / yo hi kSaNikatvaM manyate gRhIterarthena sambandhasidhyarthamandhazAnenAparaM gRhItyantaraM kriyate / aparagRhItirapi arthAdbhinnA abhinnA vetyaadiprkaarennaanvsthaa| 1 pareNa / 2 idamapi zAnaM samakAlaM bhinnakAlaM vetyAdi / anyajJAnamapi gRhItamagRhItamityAdiprakAreNa / 3 grahaNam / 4 pareNa / 5 jJAna / 6 artha / 7 arthasya / 8 kaatthiny| 9 chedanAgrahaNAdi / 10 AsmAkaM jainAnAM / 11 bahirartha / 12 zAna / 13 vayaM jainaaH| 14 pareNa / 15 ahmprtyyH| 16 jJAnAt / 17 viSaya / 18 janaiH / 19 ahmprtyyH| 20 artha / 21 jnyaanaarthyoH| 22 jainAnAm / 1 "nirAkArapakSe'pi bhavadabhimatasAkAravAdapratikSepeNa nirAkArAdeva pratyayAdyathA pratikarmavyavasthA tathA pratipAdayiSyate / " syA. ratnA0 pR0 163 / 2 "yaccedaM grAhyagrAhakayorekakAlAnubhavAbhAvena dUSaNam ; tadapyapAstam / kSaNikatvAnabhyupagamAt / yo hi kSaNikatvaM manyate tasyAyaM doSo jJAnakAle'rthasyAsadbhAvaH arthakAle jJAnasyeti tayorlAhyagrAhakabhAvAnupapattiriti / " vyomavatI pR0 529 / / For Personal and Private Use Only . Jain Educationa International Page #251 -------------------------------------------------------------------------- ________________ sU0 115 ] vijJAnAdvaitavAdaH tasyAyaM doSaH 'bodhakAle'rthasyAbhAvAdartha kAle ca bodhasyAsattva tayorgrAhyagrAhyakabhAvAnupapattiH' iti / yaccavidyamAnArthasya grahaNe prANimAtrasyAzeSaMzatvaprasaktirityuMktam ; tadvyayuktam bhinnakalasya samakAlasya vA yogyasyaivArthasya grahaNAt / dRzyate hi pUrvottaracarAdiliGgaprabhavapratyayAdbhinnakAla- 5 syApi pratiniyatasyaiva zakaTodayAdyarthasya grahaNam / 10 99 kathaJcaivaMvAdino'numAnocchedo na syAt, tathA hi- trirUpA - liGgAGgini jJAnamanumAnaM prasiddham / liGgaM cAvabhAsamAnatvamanyaidvA yadi bhinnakAlaM tasya janakam takasyAnumAnasyAzeSamatItamanAgataM tejanakamita evAzeSAnumeyapratIteranumAnabhedakalpanAna- 10kyam / atha bhikAlatvAvizeSepi kiJcideva liGgaM kasyacijanakamityadoSoyam / nanvevaM tadavizeSepi kiJcideva jJAnaM kasyacidevArthasya grAhakaM kiM neSyate ? athAtItAnutpanne'rthe pravRttaM jJAnaM nirviSayaM syAt, tarhi naSTAnutpannAliGgAdupajAyamAnamanumAnaM nirhetukaM kiM na syAt ? yathA ca khekAle vidyamAnaM svarUpeNa jainakam 15: tathA grAmapi / tanna bhinnakAlaM liGgamanumAnasya janakam / nApi samakAlaM tasya janakatvavirodhat, avirodhe vAnumAnamapyasya 87 1 jJAnakAle / 2 sarvazatva / 3 pareNa bhavatA / 4 grahItuM zakyasya / 5 etadeva darzayati / 6 loke 1 7 anumAnAt / 8 kiyata eva / 9 bhinnakAla : samakAlo vA ahampratyayaH ityAdi / 10 yogAcArasya / 11 sAdhye agnyAdau / 12 sahopalambhAdi / 13 liGgaM / 14 etasmAdanumAnAdeva / 15 sakalasAdhyapadArthAnAM parijJAnAt / 16 liGgAnAmatItAnAgatAdInAm / 17 anumAnasya / 18 liGgaprakAreNa | 19 pareNa / 20 atItakAraNavAdipakSe kSaNikatvena naSTAdityucyate bhAvikAraNavAdipakSe liGgavattAsamAnatvamanutpannaM liGgaM cAnumAnasya kAraNaM tadabhAve anumAnalakSaNakAryAnudayAt / 21 saugatenocyate cet / 22 atItakAraNavAdi pakSe kSaNikatvena / 23 bhAvikAraNavAdipakSe liGgamavabhAsamAnatvamanumAnasya kAraNaM tadabhAve kAryAnudayAt / 24 atIte bhaviSyati kAle / 25 liGgam / 26 anumAnasya / 27 vastu / 28 jJAnasya bhavati / 29 savyetara goviSANavat / 1 "bhinnakAlasyApi yogya syaivArthasya zAnena grahaNAt / dRzyate hi - pUrvacarAdiliGgaprabhavapratyayAdbhinnakAlasyApi pratiniyatasyaiva zakaTodayAdyarthasya grahaNam / " syA0 ratnA0 pR0 163 / 2 "kiJcaivaMvAdinaste kathaM bhinnakAlaM kiJcidapi liGgaM sAdhyasyAnumApakaM syAt ? anumApakatve vA kiJcidekameva bhasmAdiliGgamatItasya pAvakAderiva samasta syApyatItAnAgatAnumeyasya pratipattihetuH syAd bhinnakAlatvAvizeSAt / " syA0 ratnA0 pR0 163 / Jain Educationa International For Personal and Private Use Only Page #252 -------------------------------------------------------------------------- ________________ 88 prameyakamalamArtaNDe [prathamapari0 janakaM bhavet , tathA cAnyonyAzrayAnaikasyApi siddhiH / athAnumAnameva janyam , tatraiva janyatApratIteH; na; anumAnavyatirekeNArthe grAhyatovajanyatAyAH pratItyabhAvAt / na ca svarUpameva janyatA; liGge'pi tatsadbhAvena jnytaaprskteH| tathA cAnyonyajanyatAla5kSaNo doSaH sa evAnuSajyate / arthAnayoH svarUpAvizeSe'pyanumAna eva janyatA liGgApekSayA, natu liGge tadapekSayA setyucyate; tarhi jJAnArthayostadavizeSepi arthasyaiva jJAnApekSayA grAhyatA na tu jJAnasyArthApekSayA setyuryyatAm / na cotpattikaraNAlliGgamanumAnasyotpAdakam , tasyAstato'rthAntarAnAntarapakSayorasambhavAt / sA 10 hi yadyanumAnAdarthAntaram / tadAnumAnasya na kizcittatamityasyA bhAvaH / anumAnasyotpattiriti sambandhAsiddhizcAnupakArAt / upakAre vA'navasthA / athAnantaraMbhUtA kriyate; tadAnumAnameva tenaM kRtaM syAt / tathA cAnumAnaM liGgaM liGgajanyatvAduttaraliGgakSa. Navat / na ca prAktanAnumAnopAdAnajanyatvAnnAnumAnaM linggm| 15 yatastadapyanumAnamanyato liGgAcettarhi tadapyanumAnaM liGgaM tajanyatvAduttaraliGgakSaNavaditi tadvasthaM codyam / uttaramapi tadeveti cet, anavasthA syAt / atha tathApratIterliGgajanyatvAvizeSe kiJciliGgamaparamanumAnam tarhi jJAnajanyatvAvizeSepi kiJcijjJAnamapa ro'rtha iti kinna syAt ? tathA ca 'arthoM jJAnaM jJAnakAryatvAduttara20 jJAnavat' ityayuktam / na ca gRhItividhAnAdarthasya grAhyateSyate; kharUpapratiniyamAttadabhyupagamAt / yathaiva kisAmagryadhInAnAM rUpodInAM cakSurAdInAM samasamaye'pi kharUpapratiniyamAdupAdAnetairatvavyavasthA, tathArthajJAnayo tairatvavyavasthA ca bhaviSyati / nenu yayA pratyAsatyA jJAnamAtmAnaM viSayIkaroti tayaiva cedartha 1 liGgena / 2 tA (SaSThI SaSThayantAnmaturityarthaH) (1) / 3 anumAnasya / 4 linggaanumaanyoH| 5 pareNa bhavatA / 6 prenn| 7 liGgena / 8 utpattyantarAnveSaNAt / 9 abhinnA / 10 linggen| 11 nanu prAktanamanumAnaM linggaadutpdyte| 12 prAktanam / 13 liGgatayA anumaantyaa| 14 anumAnasya / 15 uttarakSaNaM / 16 kiJca / 27 pricchitti| 18 kAraNAt / 19 jnaiH| 20 arthagrAhyatAsvarUpasya prtiniyttvaat| 21 pUrvakSaNa / 22 uttara / 23 uttararUparasayoH uttaracakSurzanayoH / 24 shkaarikaarnn| 25 graahk| 26 yadavabhAsate tajjJAnamityanumAnasya vipakSe bAdhakaM pramANam / 27 shtyaa| 1 "nanu yayA pratyAsattyA zAnamAtmAnaM viSayIkaroti tayaiva cedartha tarhi tayorai. kyam ...athAnyayA tarhi svabhAvadyApattiAnasya bhavet, tadapi svabhAvadvayaM yadyapareNa Jain Educationa International For Personal and Private Use Only Page #253 -------------------------------------------------------------------------- ________________ sU0 115] vijJAnAdvaitavAdaH tayoraikyam / na hyekakhabhAvavedyamanekaM yuktamanyathaikameva na kiJcitsyAt / athAnyayA; svabhAvadvayApattiAnasya bhavet / tadapi svabhAvadvayaM yadyapareNa svabhAvadvayenAdhigacchati tadA'navasthA tadvedanepyaparasvabhAvadvayApekSaNAt / tataH kharUpamAtragrAhyeva jJAnaM nArthagrAhi; ityapyasamIcInam ; svArthagrahaNaikakhabhAvatvAdvijJAnasya / svabhAva-5 tedvatpakSopakSiptadoSaparihArazca svasaMvedanasiddhau bhaviSyatItyalamatisaGgena / kathaJcaivaMvAdino rUpAdeH sajAtIyetarakartRtvam tatrApyasya samAnatvAt ? tathA hi-rUpAdikaM liGga vA yayA pratyAsatyA sajAtIyaHNaM janayati tayaiva ce sAdikamanumAnaM vA; tarhi tayo-10 raikyamityanyataradeva syAt / athAnyayA; tarhi rUpAderekasya svabhAvadvayamAyAtaM tatra cAnavasthA parAparasvabhAvadvayakalpanAt / na khalu yena khabhAvena rUpAdikamekAM zaktiM bibharti tenaivAparAM taiyoraikyaprasaGgAt / atha rUpAdikamekasvabhAvamapi bhinnakhabhAvaM kAryadvayaM kuryAttatkaraNaikasvabhAvatvAttarhi jJAnamapyekasvabhAvaM khArthayoH15 saGkaravyatikaravyatirekeNa grAhakamastu tadrahaNaikakhabhAvatvAt / nanu vyavahAreNa kAryakAraNabhAvo na paramArthatastenIyamadoSaH, tarhi tenaivAhamahamikayA pratIyamAnena jJAnena nIlAdehaNasiddheH kathamasiddhaH svato'vabhAsamAnatvalakSaNo heturna syAt ? 1 dvandvaH / 2 svaarthgrhnn| 3 jnyaan| 4 ekatvamanavasthA ca / 5 shaanaantrprtyksspkssvikssepnnaante| 6 shaan| 7 jJAnAdvaitapakSe doSaparihAravistareNa / 8 svabhAvAnavasthAM bruvaannsy| 9 rasAdiliGgaM ca (?) / 10 svajAtIyaM janayanvijAtIyaM 'janayet (?) / 11 uttararUpamuttaraliGgaM ca / 12 anavasthAdidoSasya / 13 nyAyasya / 14 pUrva / 15 dhUmAdi / 16 pUrva / 17 svabhAvena / 18 shcyaa| 19 uttaraM / 20 rUpaliGgaM c| 21 vijAtIyam / 22 vijaatiiyN| 23 rUparasayorliGgAnumAnayorvA / 24 rUpaM vA raso vA liGgaM vA anumAnaM vA syAt / 25 liGgasya / 26 krtR| 27 anythaa| 28 liGgaM c| 29 ruupaadeH| 30 zAnasya / 31 ruupaadeH| 32 uplkssnnaat| 33 sAdhyasAdhanabhAvAdi / 34 kAraNena / 35 padArthasya / 36 zapti / 37 zAnAt ( zAnena ) prakAzamAnatvAt / svabhAvadvayenAdhigacchati tadAnavasthA...; tadaramaNIyam ; svaarthgrhnnobhysvbhaavtvaadvishaans|" syA0 ratnA0 pR0 165 / 1 "kathaJcaivaMvAdino rUpAderliGgasya vA sajAtIyetarakartRtvaM tavApyasya paryanuyogasya samAnatvAt / tathAhi-rUpAdikaM liGgaM vA yayA pratyAsattyA sajAtIyakSaNaM janayati tayaiva cedrasAdikamanumAnaM vA tarhi tayoraikyamityanyataradeva syAt / athAnyayA tarhi rUpAderekasya svabhAvadvayamAyAtaM tatra caanvsthaa|" syA. ratnA0 pR0 165 / Jain Educationa International For Personal and Private Use Only Page #254 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 na caivaMvAdinaH svarUpasya svato'baMgatirghaTate; samakAlasyAsya pratipattAvarthavat presaGgAt / na ca kharUpasya jJAnatAdAtmyAnnAyaM doSaH; tAdAtmyepi smaanerkaalviklpaantivRtteH| nanu jJAnameva svarUpam , tatkathaM tatra bhedabhAvI vikalpo'vataratIti cet ? kuta 5etat ? tathA pratItezcet ; iyaM yadyapramANaM kathamatastatsiddhiratipresaGgAt ? pramANaM cet ; tarhi svaparagrahaNakharUpatApyasya tathaivAstvalaM taMtrApi tadvikalpakalpanayA pratyakSavirodhAt / tanna svato'vabhAsamAnatvaM hetursiddhtvaat| nApi pairato vaudyasiddhatvAt / na khalu saugataH kasyacitparato'10 vbhaasmaantvmicchti| "nAnyo'nurbhAvyo vujhyAsti tasyA nAnubhaivoparaH"[pramANavA0 3 / 327] itybhidhaanaat| kathaMceM sAdhyasA 1 samakAlo bhinnakAlo vArtho na grAhya ityevaM vAdino yogAcArasya / 2 zAnasya / 3 zAnAt / 4 pricchittiH| 5 dezAntarasthamapi svarUpaM gRhNIyAtsamakAlatve tdutpttilkssnnsmbndhaabhaavaat| 6 dezAntarasthamapi svarUpaM gRhNIyAtsamakAlatvAt / 7 dUSaNam / 8 arthvtprsngglkssnnH| 9 bhinna / 10 anatikramaNAt / 11 api na kuto'pi / 12 zAnasvarUpe / 13 pramANAt / 14 jJAnameva svarUpaM / 15 jJAnasya svruuptyaa| 16 zAnameva svruupsiddhiH| 17 saMzayAderapi ttsiddhiH| 18 jJAnasya / 19 arthgrhnne| 20 samAnetarakAla ityAdi / 21 anyathA / 22 jainasya / 23 zAnAt / 24 yogaacaar| 25 arthH| 26 grAhyaH / 27 graahkH| 28 grAhyagrAhakavaidhuryAtsvayaM saiva prkaashte| (iti uttarArddha zlokasya ) / 29 saugataiH parataH prtibhaasaanbhyupgme| 30 kiJca / 1 "nAnyonubhAvyastenAsti tasyA naanubhvo'prH| tasyApi tulyacodyatvAt svayaM saiva prakAzate // pramANavA0 3 / 327 / "buddhyA yo'nubhUyate sa nAsti paraH, yathA anyo'nubhAvyo nAsti tathA niveditam / tasyAstahiM paro'nubhavo buddharastu, na; tatrApi grAhyagrAhakalakSaNabhAvaH / paraM hi saMvedanasvarUpe'vasthitaM kathaM parasyAnubhavaH sAkSAtkaraNAdikaM pratyAkhyAtam / tatsaMvedanAnupraveze ca tayorekatvameva syAt , tathA ca svayaM saiva prakAzate na tataH para iti sthitam / " pramANavArtikAlaMkAra / 2 "naca prakAzanalakSaNasya hetoH zAnatvena vyAptisiddhiryataH svarUpamAtraparyavasitaM jhAnaM sarvamavabhAsanaM jJAna (natva ) vyAptamiti nAdhigantuM samartham / naca sakalasambandhyapratipattau sambandhapratipattiH / uktaM ca dviSThasambandhasaMvittinaikarUpapravedanAt / dvayasvarUpagrahaNe sati sambandhavedanam // " sanmati0 TI0 pR0 483 / Jain Educationa International For Personal and Private Use Only Page #255 -------------------------------------------------------------------------- ________________ sU0 1 / 5] vijJAnAdvaitavAdaH dhanayoAptiH siddhA? yato 'yadavabhAsate tajjJAnam' ityAdi sUktaM syAt / na khalu svarUpamAtraparyavasitaM jJAnaM 'nikhilamavabhAsamAnatvaM jJAnatvavyAptam' ityadhigantuM samartham / na cAkhilasambadhyapratipattau smbndhprtipttiH| "dviSThasambandhasaMvittiH"[ ] ityAdyabhidhAnAt / na ca vivakSitaM jJAnaM jJAnatvamavabhAsamAnatvaM5 cAmanyeva pratipadya taiyoAptimadhigacchatItyabhidhAtavyam / tatraivAnumAnapravRttiprasaGgAt / tatra ca tatpravRttervaiyarthya sAdhyasyAdhyakSeNa siddhatvAt / atha sakalaM jJAnamAtmyanyanayorvyAptiM pratyetItyucyate; nanu sakalajJAnAjJoMne kathamevaM vAdinA pratyetuM zakyam ? na cAsiddhavyAptikaliGgaprabhavAdanumAnAttathAgatasya khematasiddhiH; 10 parasyApi tathAbhUtAtkAryAdyanumAnAdIzvarAyabhimatasAdhyasiddhiprasaGgAt / na cAnayoH kutazcit pramANAdvyAptiH prasiddhAH; jJAnavajaDasyApi pairato grahaNasiddhyA hetoranaikAntikatvAnuSaGgAt / yadapyuktam-jaDasya pratibhAsAyogAditi, tatrApyapratipannasyAsya pratibhAsAyogaH, pratipannasya vA ? na tAvadapratipannasyAsau 15 1 nizcitam / 2 zAtuM / 3 sambandhinoravabhAsamAnatvajJAnatvayoH / 4 naikarUpapravedanAt / dvayoH svarUpagrahaNe sati sambandhavedanam / 5 pratyakSamanumAnaM vaa| 6 svasminneva / 7 avabhAsamAnatvajJAnatvayoH / 8 prenn| 9 anythaa| 10 zAnasya / 11 jAnAti / 12 pareNa / 13 aparizAne ( sti)| 14 sakalaM shaanmityaadivaadinaa| 15 nIlAdInAM jnyaanruuptaasiddhiH| 16 yaugAderapi / 17 asiddhavyAptikaliGga / 18 kAryA deheMtorutpannAdanumAnAt / 19 tA hetoH sambandhi / 20 kiJca / 21 anyathA / 22 sAdhyasAdhanajJAnayorvyAptijJAnena grahaNam / 23 nIlAderarthasya / 24 zAnAt / 25 pratibhAsamAnatvAdityasya / 26 pareNa / 27 pareNa tvayA ajnyaatsy| 1 "taduktamanyaiH-dvayasambandhasaMvittinaikarUpapravedanAt / ..." tattvArdhazlo0 pR0 421 / 2 "naca zAnatvasvaprakAzanayoH sAdhyasAdhanayoH kutazcitpramANAda vyAptisiddhiH pAramArthikI; zAnavajaDasyApi parato grhnnsiddhrnaikaantiktvprskteH|" saMmati0 TI0 pR0 484 / 3 "jaDasya pratibhAsAyogo'pyapratipannasya pratipattamazakyaH, zakyatve vA santAnAntarasyApi svaprakAzAyogaH pratipattavyaH iti tasyApyabhAvaH prasaktaH / tathA ca parapratipAdanArtha prakRtahetUpanyAso vyarthaH / atha pratipannasya jaDasya prakAzAyogaH; tathApi virodha:-jaDaH pravIyate prakAzAyogazca iti / " saMmati0 TI0 pR0 484 "yadapyucyate-jaDasya pratibhAsAyogAditi; tatrApyaprati pannasya pratibhAsAyogaH pratipannasya vaa|" syA0'ratnA0 pR0 165 / Jain Educationa International For Personal and Private Use Only Page #256 -------------------------------------------------------------------------- ________________ 92 prameyakamalamArttaNDe [ prathamapari0 pratyetuM zakyaH, anyathA santAnAntarasyApratipannasya svapratibhAsAyogasyApi prasiddhestasyApyabhAvaH / tathA ca tatpratipAdanArtha prakRtahetUpanyAso vyarthaH / atha santAnAntaraM svasya svapratibhAsayoga svayameva pratipadyate, jaDasyApi pratibhAsayogaM tadeva pratyetIti -5 kinneSyate ? pratIterubhayatrApi samAnatvAt / athA'pratipannepi jaDe vicArAttadayogaH, nanu tenApyasyAviSayIkaraNe sa eva doSo vicArastatra na pravarttate / 'tata eva vAtra tadayogapratipattiH' iti viSayIkaraNe vA vicAravatpratyakSAdinApyasyeM viSayIkaraNAtpratibhAsAyogo'siddhaH / na ca pratipannasya jaDasya pratibhAsAyoga10 pratipattirityabhidhAtavyam; 'jaDapratItiH, pratibhAsAyogazcAsya' ityanyonyavirodhAt / sAdhyavikalaJcAyaM dRSTAntaH, naiyAyikAdInAM sukhAdau jJAnarUpatvAsiddheH / asmAdeva hetostatrApi jJAnarUpatAsiddhI dRSTantAntaraM mRgyam / tatrApyetaccodye tadantarAnveSaNamityanavasthA / nIlAdeI15 STAntatve cAnyo'nyAzrayaH- sukhAdau zAnarUpatAsiddhau nIlAdestannidarzanAttadrUpatAsiddhiH, tasyAM ca tannidarzanAtsukhAdestadrUpatAsiddhiriti / na ca sukhAdau dRSTAntamantareNApi tatsiddhiH; nIlAdAvapi tathaiva tadApattestatra dRSTAntavacanamanarthaka miti nigrahAya jAyeta / 18 artha sukhAderajJAnatve- tataH pIDAnugrahA~bhAvo bhavet / nanu 20 sukhAdyeva pIDAnugrahau, tato bhinnau vA ? prathamapakSe - ke jJAnatvena vyAptau tau pratipannau; yatastadabhAve na syAtAm / vyApakAbhAve hi 5 pratibhAsa 10 saugatasya 12 pratibhAsAyogaH / 1 ziSyAdikam / 2 saugataiH / 3 svarUpeNa / 4 bodhanArthaM / mAnatvAt / 6 tA / 7 saMbandhaM / 8 jAnAti / 9 pareNa / tava / 11 santAnAntarapratibhAsayoge jaDapratibhAsayoge ca / 13 vicArAt / 14 jaDasya vicAreNa / 15 anumAna / 16 jaDasya / 17 dvitIyavikalpasya / 18 asambhava / 19 pareNa / 20 jJAna / 21 sukhAdiH / 22 pratibhAsamAnatvAdityasmAt / 23 sukhAdidharmI zAnaM bhavatIti sAdhyaM pratibhAsa-mAnatvAt / dRSTAntena bhAvyaM hyatra / 24 yadavabhAsate tajjJAnamityatrAnumAne / 25 du:kh| 26 sukhAdduHkhAt / 27 upakAra / 28 anvayadRSTAnte / 29 pareNa / 1 "naca naiyAyikAdIn prati sukhAderjJAnatA siddheti sAdhyavikalatA dRSTAntasya ... / " saMmati0 TI0 pR0 484 / syA0 ratnA0 pR0 167 / 2 "atha sukhAderajJAnatve tato'nugrahAdyabhAvo bhavet, nanu kiM sukhamevA'nugrahaH, uta tato bhinnam ?..." saMgati0 TI0 pR0 485 / Jain Educationa International For Personal and Private Use Only Page #257 -------------------------------------------------------------------------- ________________ sU0 115] vijJAnAdvaitavAdaH niyamena vyApyAbhAvo bhavati / anyathA prANAdeH sAtmakatvena kvaiciyAptyasiddhAvapyAtmA'bhAve sana bhavet tataH kevalavyatirekihetvargamakatvapradarzanamayuktam / tannAdyapaMkSaH / nApi dvitIyo yato yadi nAma sukhaduHkhayonitvAbhAvaH, arthAntarabhUtAnugrahAdyabhAve kimAyAtam ?' na khalu yajJadattasya gauratvAbhAve devadattAbhAvo5. dRSTaH / nanu sukhAdI jainasya prakAzamAnatvaM jJAnarUpatayA vyAptaM prasiddhamevetyapyasAram / yataH svataH prakAzamAnatvaM jJAnarUpatayA vyAptaM yattasyAtra prasiddhaM tannIlAMdyaye(2) nAstItyasiddho hetuH| yattu parataH prakAzamAnatvaM tatra prasiddhaM tanna jJAnarUpatayA vyAptam / prakAzamAnatvamAtraM ca nIlAdAvupalabhyamAnaM jaDatvenAviruddhatvaM 10 naikAntato jJAnarUpatAM prsaadhyet| yadapyuktam-taimirikasya dvicandrAdivatkAdikamavidyamAnamapi pratibhAtIti, tadapi khamanorathamAtram ; aMtra bodhakapramANAbhAvAt / dvicandrAdau hi viparItArthakhyApakasya bAdhakapramANasya 1jJAnatvena pIDAnugrahayopsyasiddhAvapi jJAnAbhAve pIDAnugrahayorabhAvo yAda / 2 ucchaasaadeH| 3 anvayadRSTAnte / 4 ghttaadau| 5 saugtsy| 6 zreyAn / 7 trhi| 8 piiddaa| 9 dUSaNam / 10 dRssttaante| 11 daarshntike| 12 tRtIyo vikalpaH / 13 shaaymaanN| 14 srvthaa| 15 pareNa / 16 puruSasya / 17 saugata / 18 ghaTamahamAtmanA venIti karnAdau / 19 nedaM kAdikamiti / 20 ekacandra / 1"samprati dvayoreva sandehe anaikAntikatvaM vaktumAha anayoreva anvaya-vyatirekarUpayoH sandehAt saMzayahetuH / udAharaNam 'sAtmakaM jIvaccharIraM prANAdimattvAditi / ' .... (pR0 105) kasmAdanaikAntikaH ? 'sAdhyetarayorato nizcayAbhAvAt' sAdhyasya itarasya ca viruddhasya sandigdhAnvayavyatirekAnnizcayAbhAvAt / sapakSavipakSayohi sapadattva (sadasattva ) sandehena sAdhyasya na viruddhasya siddhiH / naca sAtmakAnAtmakAbhyAM ca paraH prakAraH saMbhavati / tataH prANAdimatvAt dharmiNi jIvaccharIre saMzayaH AtmabhAvAbhAvayorityanaikAntikaH prANAdiriti / " nyAyabindu pR0 110 / 2 "yaccedam 'nIlamahaM vemi' iti zAnaM taimirikasya dvicandradarzanavaddhAntamiti; asadetat ; abAdhyamAnatvAt / tathAhi-taimirikasya timiravinAzAdUrdhvamekatvazAne sati dvicandradarzanaM bhrAntamiti pratibhAti anutpannatimirasyAnyasya, naivaM nIlamityAdizAne viparItArthagrAhakapramANAnupapattemithyAtvamiti / " praza0 vyomavatI pR0 530 / Jain Educationa International For Personal and Private Use Only Page #258 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 sadbhAvAdyuktamasatpratibhAsanam , na punaH karnAdau; tatra tadviparItAdvaitaprasAdhakapramANasya kasyacidasambhavenA'bAdhakatvAt / pratipAditazca bAdhyavAdhakabhAvo brahmAdvaitavicAre tadalamatiprasaGgerne / advaitaprasAdhakapramANasadbhAve ca dvaitApattitonAdvaitaM bhvet| pramANA5bhAve cAdvaitAprasiddhiH prameyaprasiddheH pramANasiddhinibandhanatvAt / kizcAdvaitamityatra prasajyapratiSedhaH, paryudAso vA? prasajyapakSe nAdvaitasiddhiH / pratiSedhamAtraparyavasitatvAttasya / pradhAnopasarjanabhAvenAGgIGgibhAvakalpanAyAmapi dvaitsnggH| paryudAsapakSepi dvaita prasaktireva pramANapratipannasya dvaitalakSaNavastunaH pratiSedhenA'dvaita10 prasiddharabhyupagamAt / dvaitAdadvaitasya vyatireke , dvaitAnuSaGga eva / avyatirekepi dvaitaprasaktireva bhinnAdabhinnasyAbhede (da)virodhAt // ch|| 1 ektv| 2 krnaadeH| 3 jainena myaa| 4 bAdhyabAdhakabhAvasamarthanena / 5 kiNc| 6 pramANamekamadvaitamekaM ceti dvaitaapttiH| 7 prasaktasya pratiSedhaH prasajyaH / 8 sadRzagrAhI pryudaasH| 9 dvaitaniSedhasya pradhAnabhAvena advaitavidherapradhAnatvena / 10 gauNa / 11 kRtvaa| 12 vizeSaNa / 13 vizeSya / 14 idaM vizeSyamidaM ca vizeSaNamityanena prakAreNa dvaitprsnggH| 15 bhinnatve / 16 kinyc| 17 dvaitAt / 18 advaitasya / avyatiriktasya / 19 ekatve / __ 1 hetoradvaitasiddhizced dvaitaM syaaddhetusaadhyyoH|.. - hetunA cedvinA siddhidvaitaM vAGmAvato na kim // " _ AptamImAMsA kA0 26 / aSTasaha0 pR0 160 / "advaitapratipAdakasya pramANasya sadbhAve dvaitApattito nAdvaitam / pramANAbhAve advaitA. siddhiH|" saMmati0 TI0 pR0 428 / "advaitaM na vinA dvaitAdaheturiva hetunaa| saMzinaH pratiSedho na pratiSedhyAdRte kvacit // " ___ AptamImAMsA kA0 27 / aSTasaha0 pR0 161 / "kiJca, advaitamityatra prasajyapratiSedhaH, paryudAso vA ?...dvaitAdadvaitasya vyatireke ca dvaitaprasaktireva, parasparavyAvRttasvarUpAcyAvRttAtmakatve tasya dviruuptaaprskteH| avyatireke punadvaitaprasaktiH / " . saMmati0 TI0 pR0 428 / 3 asya ca vijJAnAdvaitavAdasya vividharItyA khaNDanaM nimnagrantheSu draSTavyamzAbaramA0 bRhatI, paJjikA, zAstradIpikA 11115 / mImAMsAzlo0 nirAlambanavAda / yogasU0, vyAsabhA0, tattvavai0 4 / 14 / brahmasU0 zAM. bhA. bhAmatI 2 / 2 / 25 / vidhivi0 pR0 254 / nyAyamaM0 pR0 526 / AptamI, aSTaza0, aSTasaha 0 pR0 242 / nyAyakumu0 pR0 119 / yaktyanu0 pR0 45 / tattvArthazlo0 pR0 36 / saMmatiTI0 pR0 349 / syA0 ratnA0 pR0 149 / syA0 maM0 kA0 26 / Jain Educationa International For Personal and Private Use Only Page #259 -------------------------------------------------------------------------- ________________ sU0 115] citrAdvaitavAdaH - etena "citrapratibhAsApyekaiva buddhirbAhyacitravilakSaNatvAt , zakyavivecanaM hi bAhyaM citramazakyavivecanAstu buddhIlAdaya AkArAH" ityAdinA citrAdvaitamapyupavarNayannapAkRtaH; azakyavivecanatvasyAsiddheH / taddhi buddharabhinnatvaM vA, sahotpannAnAM nIlAdInAM vuDyantaraparihAreNa vivakSitabuddhyaivAnubhavo vA, bhedena 5 vivecanAbhAvamAtraM vA prakArAntarAsambhavAt ? tatrAdyapakSe sAdhyasamo hetuH; tathAhi-yaduktaM bhavati-'buddherabhinnA nIlAdayastato'bhinnatvAt' tadevoktaM bhavati 'azakyavivecanatvAt' iti / dvitIyapakSepyanaikAntiko hetuH; sacarAcarasya jagataH sugatajJAnena sahotpannasya budhyantaraparihAreNa tajjJAnasyaiva grAhyasya tena sahai-10 katvAbhAvAt / ekatve vA saMsArI sugataH saMsAriNo vA sarve sugatA bhaveyuH, saMsAretararUpatA caikasya brahmavAdaM samarthayate / atha sugatasattAkAle'nyasyotpattireva neSyate tatkathamayaM doSaH ? nanvevaM "pramANabhUtAya" [pramANasamu0 11] ityAdinA kenAsau stUyate ? kathaM cAparAdhIno'sau yenocyate "tiSThantyeva parAdhInA yeSAM ca mahatI kRpA" [pramANavA0 22199] ityAdi / na khalu vandhyAsutAdhInaH kazcidbhavitumarhati / 1 zAnAdvai tanirAkaraNapareNa granthena / 2 naanaaprkaar| 3 pUrvavAde jJAnagatAnAM nIlAyAkArANAM bhrAntatvam / atra (citrAdvaitavAde) jJAnagatAkArANAM satyatvam / 4 visadRza / 5 asiddho heturityukte satyAha / 6 ghaTapaTastambhAdi / 7 iyaM buddhiramI nIlAdaya AkArA iti vibhAgaH kattuM na shkyte| 8 yogaacaarH| 9 nIlAdInAm / 10 buddhyA saha prAdurbhUtAnAm / 11 svruupm| 12 sAdhyena samaM hetuM darzayati / 13 sAdhyamevoktaM bhavati / 14 sAdhyamevoktaM bhvti| 15 nAnyajJAnasya / 16 jagadabhinnatvAt / 17 sugatAbhinnatvAtsugatasvarUpavat / 18 asaMsAra / 19 sugatasya / 20 pareNa myaa| 21 puruSeNa / 22 bhavatA / 23 sugtaaH| 24 (nirvANopi(Ne'pi ) paraprApteH (pare prApte) kRpArTIkRtacetasa ityasyottaramarddha jJeyam ) / 25 nA / ". : 1 "kimidamazakyavivecanatvaM nAma-jJAnAbhinnatvam , sahotpannAnAM nIlAdInAM jJAnAntaraparihAreNa tajzAnenaivAnubhavaH, bhedena vivecanAbhAvamAnaM vA ?" . nyAyakumu0 pR0 127 / "aklpklpaasngkhyeybhaavnaaprivrddhitaaH| tiSThantyeva parAdhInA yeSAM tu mahatI kRpA // " abhisamayAlaMkArAloka pR0 134 / "taduktam-nirvANe'pi pare prApte kRpAdrIkRtacetasAm / / ..... .. tiSThantyeva parAdhInA yeSAM tu mahatI kRpA // " nyAyakumu0 pR0 5 / Jain Educationa International For Personal and Private Use Only Page #260 -------------------------------------------------------------------------- ________________ 96 prameyakamalamArtaNDe [prathamapari0 mArgopadezopi vyarthoM vineyA'sattvAt / nApi tataH kazcitsaugatI gatiM gantumarhati / sugatasattAkAle'nyasyAnutpattestatkAlazcAtyantika iti / buddhyantaraparihAreNa vivakSitabudhyaivAnubhavazvAsiddhaH, nIlAdInAM buddhyantareNApyanubhavAt / jJAnarUpatvAttatsiddhau cAnyo5nyAzrayaH-siddhe hi jJAnarUpatve nIlAdInAM buddhyantaraparihAreNa vivakSitabuddhyaivAnubhavaH sicet, tatsiddhau ca jnyaanruuptvmiti| bhedena vivecnaabhaavmaatrmpysiddhm| bahirantardezasambandhitvena nIlatajjJAnayorvivecanaprasiddhaH / ekasyAkrameNaM nIlAdhanekA kAravyApitvavat krameNApyanekasukhAdyAkAravyApitvasiddheH siddhaH 10 kathaJcidakSaNiko nIlAdyanekArthavyavasthApakaHpraimAtetyadvaitAya datto jlaanyjliH|| ch|| nanu cAkrameNApyekasyAnekAkAravyApitvaM nessyte| "kiM syAtsI citrataikasyAM na syAttasyA matAvapi / yadIdaM khayamarthebhyo rocate tatra ke vayam // " [pramANavA0 32210] 1 anyotpattirahitA (1) / 2 saMsAriNAmevotpattirahitaH (1) / 3 kiJca / 4 ekasya bodhasya / 5 citraadvaitvaadinH| 6 yugapat / 7 graahkH| 8 purussH| 9 jainaM prati mAdhyamiko bruute| 10 bhAvasya / 11 pareNa mayA mAdhyamikena / 12 mama dUSaNaM kiM syAt / 13 citratvenAbhipretAyAM mato ekasyAM sA citratA na syAttadA kiM syAnmama dUSaNam / 14 prsiddhaa| 15 citrtvenaabhipretaayaaN| 16 buddhau| 17 citratvam / 18 jJAnebhyaH / 1 "azakyavivecanatvaM sAdhanamasiddhamuktam-nIlatavedanayoH azakyavivecanatvAsiddheH, antarbahirdezatayA vivekena prtiiteH|" aSTasaha0 pR0 254 / 2 "atra devendravyAkhyA-yadi nAmakasyAM matau na sA citratA bhAvataH syAt / kiM syAt ko doSaH syAt / tathA ca bhAvatazcitrayA matyA bhAvA api citrA sidhyanti" tadvadeva ca satyA bhaviSyantIti praSTurabhiprAyaH / zAstrakAra Aha-na syAttasyAM matAvapi iti / vyAhatanetat-ekA citrA ca iti / ekatve hi satyanAnArUpApi vastuto nAnAkAratayA pratyavabhAsate na punarbhAvataste tasya AkArAH santIti balAdeSTavyam / ekatvadAniprasaMgAt / nahi nAnAtvaikatvayoH sthiteranyaH kazcidAzrayo'nyatra bhAvikAmyAmAkArabhedAbhedAbhyAm / tatra yadi buddhiIvato nAnAkAraikA ceSyate tadA sakalaM vizvamapyekaM dravyaM syAt, tathAca sahotpattyAdidoSaH / tasmAnnaikA'nekAkArA / kintu yadIdaM svayamarthAnAM rocate atadrUpANAmapi satAM yadetattAdUpyeNa prakhyAnaM tadetadvastuta eva sthitaM tattvamiti / tatra ke vayaM niSeddhAraH ? evamastu ityanumanyata iti / " sthA0 ralA0 pR0 180 / Jain Educationa International For Personal and Private Use Only Page #261 -------------------------------------------------------------------------- ________________ sU0 115] zUnyAdvaitavAdaH ___ ityabhidhAnAt / tatkathaM tadRSTAntAvaSTammena krameNApyekasyAnekAkAravyApitvaM sAdhyete ? tadapyasamIcInam evamatisUkSmekSikayA vicArayato mAdhyamikasya sakalazUnyatAnuSaGgAt / tathA hi-nIle pravRttaM jJAnaM pItAdau na pravarttate iti pItAdeH santAnAntaravadabhAvaH / pItAdau ca pravRttaM tannIle na pravartate 5 ityasyApyabhAvastadvat / nIlakuvalayasUkSmAMze ca pravRttimaj jJAnaM netarAMzanirIkSaNe kSamamiti tdNshaanaampybhaavH| saMviditAMzasya cAvaiziSTasya svayamanaMzasyApratibhAsanAtsarvAbhAvaH / nIlakuvalayAdisaMvedanasya svayamanubhavAtsattve ca aMnyairanubhavAtsantAnAntarANAmapi tdstu| athAnyairanubhUyamAnasaMvedanasya sadbhAvAsiddhesteSA-10 mabhAvaH, tarhi taniSedhAsiddhesteSAM sadbhAvaH kinna syAt ? atha tatsaMvedanasya sadbhAvAsiddhirevAbhAvasiddhiH; nanvevaM taniSedhAsiddhireva tatsadbhAvasiddhirastu / bhAvAbhAvAbhyAM parasaMvedanasandehe caikAntataH santAnAntarapratiSedhAsiddheH / kathaM ca grAmArAmAdipratibhAse pratItibhUdharazikharArUDhe sakalazUnyatAbhyupagamaH prekSA-15 vatAM yuktaH pratItibAdhanAt ? dRSTahAneraddeSTakalpanAyAzcAnuSaGgAt / kiJca, akhilazUnyatAyAH pramANataH prasiddhiH, pramANamantareNa 1 bodhasya / 2 bhavatA jainen| 3 citrakazAnasya nAnAtvasamarthanaprakAreNa / 4 zAnena / 5 uddhRtasya / 6 nIlakuvalayasya / 7 citra / 8 svenaiva / 9 nIlakuvala. yasya / 10 santAnAntaraiH / 11 svayam / 12 bho mAdhyamika / 13 sntaanaantraiH| 14 svayam / 15 nIlakuvalayasaMvedanavAdinaM prati / 16 sAdhakapramANAbhAvAt / 17 bAdhakapramANAbhAvAt / 18 bho mAdhyamika / 19 anyairanubhUyamAnasaMvedanasya / 20 mAdhyamiko brate-anyasaMvedanasadbhAve sAdhakaM pramANaM nopanyastaM bhavadbhiH / asmAbhizca bAdhakaM pramANaM nopanyastamiti parasaMvedanasandehaH ( ityukte jainaH prAha ) / 21 grAmAdi / 22 sakalazUnyatvasya / 1 "nanvevaM nIlavedanasyApi pratiparamANubhedAt nIlANusaMvedanaiH parasparaM bhinnairbhavitavyaM tatra ekanIlaparamANusaMvedanasyApyevaM vedyavedakasaMvidAkArabhedAt tritayena bhavi. tavyam / vedyAkArAdisaMvedanatrayasyApi pratyekamaparasvavedyAdisaMvedanatrayeNa iti parAparavedanatrayakalpanAdanavasthAnAnna kacidekavedanasiddhiH saMvidadvaitavidviSAm / " ____ aSTasaha0 pR0 77 / nyAyakumu0 pR0 134 / 2 "pramANAnupapattyupapattibhyAm / nyAyasU0 4 / 2 / 30 / "evaM ca sati sarva nAstIti nopapadyate / kasmAt ? pramANAnupapattyupapattibhyAm , yadi sarva nAstIti pramANamupapadyate; 'sarva nAsti' ityetdvyaahnyte| atha pramANaM nopapadyate; sarva nAstItyasya kathaM siddhiH ? atha pramANamantareNa siddhiH, sarvamasti ityasya kathanna siddhiH ?" pra. ka. mA09 Jain Educationa International For Personal and Private Use Only Page #262 -------------------------------------------------------------------------- ________________ 98 prameyakamalamArtaNDe [prathamapari0 vA? prathamapakSe kathaM sakalazUnyatA vAstavasya tatsadbhAvAvedakapramANasya sadbhAvAt ? dvitIyapakSe tu kathaM tasyAH siddhiH prameya siddheH pramANasiddhinibandhanatvAt ? tadevaM sunizcitAsambhavadvAdhakapramANatvAt pratItisiddhamarthavyavasAyAtmakatvaM jJAnasyAbhyupa5gantavyam , anyathA'prAmANikatvaprasaGgaH syAt // cha / athedAnIM prAk pratijJAtaM svavyavasAyAtmakatvaM zAnavizeSaNaM vyAciMkhyAsuH khonmukhatayetyAdyAhakhonmukhatayA pratibhAsanaM svasya vyavasAyaH // 6 // svasya vijJAnasvarUpasyonmukhatollekhitA tayA itItthaMbhAve bho / 10 pratibhAsanaM saMvedanamanubhavanaM svasya pramANatvenAbhipretavijJAnasvarUpasya sambandhI vyvsaayH| khavyavasAyasamarthanArthamarthavyavasAyaM kheparaprasiddham 'arthasya' ityAdinA dRssttaantiikroti| arthasyeva tadunmukhatayA // 7 // 15 ivazabdo yathArthe / yathA'rthasya ghaTAdestadunmukhatayA svollekhitayA pratibhAsanaM vyavasAyaH tathA jJAnasyApIti / syAnmatam-na jJAnaM svavyavasAyAtmakamacetanatvAd ghaTAdivat / taMdacetanaM pradhAnavivarttatvAttadvat / yattu cetanaM tanna pradhAnavivartaH, yathAtmA; itypysnggtm| tasyAtmavivarttatvena pradhAnavivarttatvA20siddheH; tathAhi-jJAnavivarttavAnAtmA iSTatvAt / yastu na tathA sa 1 pUrvoktaprakAreNa jJAnasyArthavyavasAyAtmakatve samarthite sati / 2 vyAkhyAtumicchuH / 3 graahktaa| 4 tRtiiyaa| 5 vAdiprativAdiprasiddham / 6 artha / 7 tava sAGkhyasya / 8 jnyaanm| 9 jJAnasya / 10 pryaaytven| 11 jainAnumAnam / 12 cetayitRtvAt / nyAyabhA0 4 / 2 / 30 / praza0 vyomavatI pR0 532 / aSTasaha. pR0 115 / sanmati0 TI0 455 / syA0 ma0 kA0 17 / ratnAkarAvatA0 pR0 32 / 1 "prakRtermahAn tto'hkaarH...|" sAMkhyakA0 22 / "tasyAH prakRtermahAn utpadyate prathamaH kazcit / mahAn buddhiH matiH prazA saMvittiH khyAtiH citiH smRtirAsurI hariH haraH hiraNyagarbha iti paryAyAH / " mATharavRtti, gauDapAdabhA0 22 / sAMkhyasaM0 pR0 6 / 2 "tathApariNAmavAnAtmA dRSTa (STra) tvAt / yastu jJAnapariNAmavAnna bhavati nAsau draSTA yathA loSTAdiH, draSTA cAtmA tsmaajjnyaanprinnaamvaaniti|" syA. rtnaa0puu0234|| Jain Educationa International For Personal and Private Use Only Page #263 -------------------------------------------------------------------------- ________________ sU0 117] acetanajJAnavAdaH na draSTA yathA ghaTAdiH, draSTA cAtmA tasmAttadvivarttavAniti / pradhAnasya jJAnavattve tu tasyaiva draSTatvAnuSaGgAdAtmakalpanAnarthakyam / 'cetano'ham' ityanubhavAccaitanyasvabhAvatAvaccotmano 'jJAtA'ham' ityanubhavAd jJAnavabhAvatApyastu vizeSAbhAvAt / jJAnasaMsargAt 'jJAtA'ham' ityAtmani pratibhAso na punanisvabhAvatvAdityAya-5 samIkSitAbhidhAnam ; caitanyAdisvabhAvasyApyabhAvaprasaGgAt / caitanyasaMsargAddhi cetano bhoktRtvasaMsargAdbhoktaudAsInyasaMsargAdudAsInaH zuddhisaMsargAcchuddho na tu svabhAvataH / pratyakSAdipramANabAdhobhayatra / na khalu jJAnasvabhAvatAvikalo'yaM kadAcanApyarnubhUyate, tadvikalasyAnubhavavirodhAt / Atmano jJAnasvabhAvatve'nityatvApattiH pradhAnepi samAnA / tatpariNAmasya vyaktasyAnityatvopagamAt adoSe tu, AtmapariNAmasyApi jJAnavizeSAdera nityatve ko doSaH ? tasyAtmanaH kathaJcidavyatireke bhaGguratvaprasaGgaH pradhAnepi samAnaH / vyaktAvyaktayoravyatirekepi vyaktamevAnityaM pariNAmatvAnna punaravyaktaM pariNAmitvA-15 dityabhyupagame, ata eva jJAnAtmanoravyatirekepi jJAnamevAnityamastu vizeSAbhAvAt / Atmano'pariNAmitve tu pradhAnepi tdstu| / 1 jJAna / 2 AzaGkAyAm / 3 caitanyasvabhAvatayA anubhavaH, zAnakhabhAvatAyA anubhava ityvishessH| 4 kathaM tathA hi| 5 narmalya / 6 AtmanazcaitanyAdisvabhAvAbhAve jJAnasvabhAvAbhAve ca / 7 aatmaa| 8 AtmA aatmnaa| 9 jJAnamanityamiti bacanAt zAnasvarUpavat / 10 mhdaadeH| 11 shaanaadeH| 12 pradhAnasyAnityasvApattilakSaNo'doSaH / 13 kaa| 14 abhede / 15 AtmanaH / 16 vinshvrtv| 17 mahadAdeH / 18 pradhAnasya / OH.! ___ 1 "nanu jJAnasaMsargAjzAtA'hamityAtmani pratibhAso na punarjJAnasvabhAvatvAditi ceta; tadapi nyAyabAhyam ; caitanyAdisvabhAvasyApyevamabhAvaprasakteH / catanyasaMsargAddhi cetano bhoktRtvasaMsargAd bhoktA audAsInyasaMsargAdudAsInaH zuddhisaMsargAta zuddho na tu svabhAvAdityapi vaktuM zakyata ev|" syA0 rakhA. pR0 235 / 2 "hetumadanityamavyApi sakriyamanekamAzritaM liGgam / sAvayavaM paratatraM vyaktaM viparItamatyaktam // " sAMkhyakA0 10 / - "pradhAnasya cA'nityAd vyaktAdanAntarabhUtasya nityatAM pratIyan puruSasyApi zAnAdazAzvatAdanAntarabhUtasya nityatvamupaitu sarvathA vizeSAbhAvAt / " Aptapa0 50 41 / "nacAtmanaH anityazAnapariNAmAtmake bhanityatvApattiH, pradhAne'pi tatprasaGgAt / vyaktA'vyaktayoramede'pi vyaktamevA'nityaM pariNAmatvAt natvavyaktaM pariNAmitvAdityanyatrApi samAnam / " nyAyakumu0 pR0 191 / syA. ratnA0 pR. 235 / Jain Educationa International For Personal and Private Use Only Page #264 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 vyaktApekSayA pariNAmi pradhAnaM na zaikyapekSayA sarvadA sthAsnutvAdityabhidhAne tu AtmApi tathAstu sarvathA vizeSAbhAvAt, apariNAmino'rthakriyAkAritvAsambhavenAgre'sattvapratipAdanAcca / khasaMvedana pratyakSAviSayatve cAsyAH pratiniyatArthavyavasthApakatvaM 5na syAt / tadyavasthApakatvaM hi tadanubhavanam, tatkathaM buddharapratyakSatve ghaTeta ? AtmAntaravuddhitopi tatprasaGgAt, na caivam / tato buddhiH khavyavasAyAtmikA kAraNAntaranirapekSatayA'rthavyavasthApakatvAt, yatpunaH svavyavasAyAtmakaM na bhavati na tatta thA'rthavyavasthApakaM yathA''darzAdIti / arthavyavasthitau tasyAH 10 puruSabhogApekSatvAt "buddhyadhyarvasitamartha puruSazcetaiyate" [ ] ityabhidhAnAt / tato'siddho heturityapi dhaiddhAmAtram; bhedenAnayoranupalambhAt / ekameva hyanubhavasiddhaM saMvidrUpaM harSaviSAdAdyanekAkAraM viSayavyavasthApakamanubhUyate, tasyaivaite 'caitanyaM buddhiradhyava sAyo jJAnam' iti pryaayaaH| na ca shbdbhedmaatraadvaastvo'rthbhe15do'tipraisnggiit| saMsargavizeSavazAdvilabdho buddhicaitanyayoH saMntamapi bheda 1 mahadAdi, dvitIyapakSe sukhaadi| 2 sUkSmasvabhAvA dvitIyapakSe sAmyAvasthA zaktiH / 3 pareNa / 4 vyaktyapekSayA pariNAmyastu / 5 vyatyapekSayA pariNAmyastu / 6 kiJca / 7 buddheH / 8 anythaa| 9 puruSAntara / 10 vasya / 11 vyaktilakSaNAyA buddheH buddhilakSaNAtkAraNAdaparaM kAraNAntaramindriyam / 12 kaarnnnirpeksstyaa| 13 anubhavaH sa eva kAraNam / 14 buddhiprativimbitam / 15 anubhavati / 16 kaarnnaantrsaapeksstyaa| 17 buddheH / 18 bho saangkhy| 19 buddhipuruSayoH / 20 budhynubhvyoH| 21 anythaa| 22 indraH zakra ityAdau sa syAt / 23 sambandha / 24 vaJcito nrH| 25 caitanyaM puruSasya rUpam / 26 vidyamAnam / 1 "ekamevedaM saMvidrUpaM harSaviSAdAdhanekAkAravivarta pshyaamH|" nyAyamaM0 pR0 74 / nyAyakumu0 pR0 193 / "buddhirupalabdhinimityanarthAntaram / nyAyasU0 16015 praza. bhA0 pR0171|| "buddhiradhyavasAyo hi saMvitsaMvedanaM tathA / saMvittizcetanA ceti sarva caitanyavAcakam // " tatvasaM0 kA0 303 / sanmati0 TI0 pR0 300 / syA. ratnA0 pR0 238 / ___"tasmAttatsaMyogAdacetanaM cetanAvadiva liGgam / guNakartatve'pi tathA karteva bhavatyudAsInaH // 20 // yasmAccetanasvabhAvaH puruSaH tasmAt tatsaMyogAdacetanaM mahadAdi liGgam adhyavasAyAbhimAnasaGkalpAlocanAdiSu vRttiSu cetanAvat pravartate / ko dRSTAntaH ? tadyathA Jain Educationa International For Personal and Private Use Only Page #265 -------------------------------------------------------------------------- ________________ sU0 117] acetanajJAnavAdaH nAvadhArayatyayogolakAdivAneH / na cAtrApi bhedo nAstItyabhidhAtavyam ; ubhayaMtra rUpasparzayorbhedapratIteH / ayogolakasya hi vRttasannivezaH kaThinasparzazvAnyo'gni( gnerbhAsurarUpoSNa parzAbhyAM pramANataH pratIyate / tato yathAtrA~'nyo'nyAnupravezalakSaNasaMsargAdvibhAgapratipattyabhAvastathA kRtepItyapyasAmpratam vahnayayogola-5 kayorapyabhedAt / ayogolakadravyaM hi pUrvAkAraparityAgenAgnisanidhAnAdviziSTarUpasparzaparyAyAdhAramekamevotpannamanubhUyate AmAkAraparityAgena pAkAkArAdhAraghaTadravyavat / kathaM tarhi tasyottarakAlaM tatparyAyAdhAratAyA vinAzapratItiH? itypycodym| utpattyanantarameva tdvinaashaaprtiiteH| kiJciddhyopAdhikaM vasturUpa-10 mupodhyapAyAnantaramevApaiti, yathA japApuSpasannidhAnopanItasphaTikaraktimA / kiJcittu kAlAntare, manojJAGganAdiviSayopanItAtmasukhAdivat / sakalabhA~vAnAM svato'nyatazca nivarttanapratIteH / tnnaagyyogolkyorbhedH| tadvadihopyekasmin svaparaprakAzAtmaparyAye'nubhUyamAne nAnya-15 sadbhAvo'bhyupagantavyaH, anyathA na kecidekatvavyavasthA syAt / sakalavyavahArocchedaprasaGgazca; aniSTArthaparihAreNeSTe vastunyekasminnanubhUyamAnepyanyasadbhAvAzaGkayA kvacitpravRttyodyabhAvAt / tato'bAdhitaikatvapratibhAsAdaparaparihAreNAvabhAsamAne vastunye 1 nizcinoti / 2 ayogolakAtyoH / 3 jainena bhavatA / 4 ayogolakAmyoH / 5 vrtulaakaarH| 6 pratyakSAt / 7 ayogolakAmyoH / 8 meda / 9 buddhicaitanye (tnyyoH)| 10 kRSNatvAdilakSaNa / 11 ayogolasya / 12 karaNa / 13 vinAza / 14 apagacchati / 15 upAdhyapAye sati / 16 apaiti / 17 svakcandanAdi / 18 padArtha / 19 pariNamana / 20 cUtaphalAdivat / 21 ayogolakavat / 22 buddhicaitanye (tnyyoH)| 23 svayam / 24 caitanya / 25 pareNa / 26 viSaye / 27 katham / 28 ahikaNTakAdi / 29 vanitAdau / 30 ahikaNTakAdi / 31 viSaye / 32 nivRtti / anuSNAzIto ghaTaH zItAbhiradbhiH saMsRSTaH zIto bhavati, agminA saMyukta uSNo bhavati, evaM mahadAdiliGgamacetanamapi bhUtvA cetanAvad bhavati / " ___ mATharavRtti, gauDapAdabhA0 / 1 "vahnayayogolakayorapi anyonyaM bhedAbhAvAt / ayogolakadravyaM hi pUrvakAraparityAgena agnisannidhAnAd viziSTarUpasparzaparyAyAdhAramekamevotpannamanubhUyate AmAkAraparityAgena pAkAkArAdhAraghaTadravyavat / " nyAyakumu0 pR0 193 / syA0 ratnA0 pR. 237 / Jain Educationa International For Personal and Private Use Only Page #266 -------------------------------------------------------------------------- ________________ 102 prameyakamalamArttaNDe [ prathamapari0 3 katvavyavasthAmicchatAM anubhavasiddhakartRtvabhoktRtvAdyanekadharmAdhAracidvivarttasyApyekatvamabhyupagantavyaM tadavizeSAt / na cAtraikatvapratibhAse kiJcidvAdhakam, yato dvicandrAdipratibhAsavanmithyAtvaM syAt / svasaMvedanaprasiddhakhaparaprakAzarUpacidvivarttavyatirekeNAnya5 caitanyasya kadAcanApyapratIteH / na copadezamAtrAtprekSAvatAM nirvAdha bodhAdhirUDho'rtho'nyathIM pratibhAsamAno'nyathApi kalpayituM yukto'tisaGgAt / caitanyasya ca khaparaprakAzAtmakatve kiM buddhisAdhyaM yenAsau kalpyate ? Jain Educationa International buddhe cetanatve viSayavyavasthApakatvaM na syAt / aukAravattvA10 ttattvamityapyayuktam ; acetanasyAkAratve (ravattve ) pyarthavyavasthApakatvAsambhavAt, anyathA''darzAderapi tatprasaGgAdbuddhirUpatAnuSaGgaH / antaHkaraNatva-puruSopabhogapratyAsanna hetutvalakSaNavizeSopi mano'kSAdinAnaikAntikatvAnna buddherlakSaNam / yadi ca ayamekAntaH'antaHkaraNamantareNArthamAtmA na pratyeti' iti, kathaM tarhi antaH15 karaNepratyakSatA ? anyAntaHkaraNabimbAdeveti cet; anavasthA / anyAntaHkaraNavimbamantareNAntaHkaraNapratyakSatAyAM ca arthapratyakSatApi tathaivAstva N tatparikalpanayA / antaHkaraNapratyakSatAbhAve ca kathaM tadgatIrthavimbagrahaNam ? na hyAdarzAgrahaNe tadgatArthaprativimbagrahaNaM dRSTam / 20 viSayAkAradhAritvaM ca buddheranupapannam, mUrttasyAmUrtte prati1 pareNa / 2 AtmanaH / 3 bodhasya / 4 pramANaM / 5 AgamAt / 6 buddhilakSaNa / 7 ekatvena / 8 svasaMvedanapratyakSa / 9 buddhilakSaNa: / 10 ekatvena pratibhAsamAnaH / 11 buddhicaitanyamiti dvayarUpatayA / 12 anyathA / 13 kena kAraNena / 14 kiJca / 15 arthAkAravattvAt / 16 jalAdeH / 17 madhye (?) / 18 anubhava / 19 kAraNaM -buddhirUpam / 20 vyastalakSaNa / 21 adRSTa / 22 ativyApteH / 23 antaHkaraNatvaM buddherlakSaNamityukte manasA vyabhicAraH / kathaM mano hyantaHkaraNaM bhavati na ca tasya buddhirUpatA puruSopabhogapratyAsannahetutvaM buddherlakSaNamityukte cAkSAdinA vyabhicArastathA hi-puruSopabhogapratyAsannaheturindriyaM bhavati na ca tasya buddhirUpatA / 24 kiJca / 25 buddhim / 26 buddhi | 27 AkAra / 28 buddhi / 29 buddhi / 30 antaHkaraNagatArtha / 1 " na cAsyA vAstavacaitanyAbhAve viSayavyavasthApanazaktiryuktA / " nyAyakumu0 pR0 193 / syA0 rA0 pR0 238 / 2 "na viSayAkAradhAri jJAnamamUrttatvAt yadamUrtta tad viSayAkAradhAri na bhavati yathA AkAzam, amUrtaca zAnamiti / taddhAritve vA amUrttatvamasya virudhyate / " nyAyakumu0 pR0 193 / syA0 ratnA0 pR0 238 / For Personal and Private Use Only Page #267 -------------------------------------------------------------------------- ________________ 103 sU0 117] sAkArajJAnavAdaH bimbAsambhavAt / tathA hi-na viSayAkAradhAriNI buddhiramUrtatvAdAkAzavat, yattu viSayAkAradhAri tanmUrta yathA darpaNAdi / na cAsiddho hetuH; tasyAH sakalavAdibhiramUrttatvAbhyupagamAt / anyathA vAhyendriyapratyakSatvaprasaGgo darpaNAdivadeva / atisUkSmatvAttadapratyakSatve tadgatArthapratibimbapratyakSatApi na syAt / mUrtasya5 cendriyAdidvAreNaiva saMvedanasambhavAt / tadabhAve'saMviditatvaprasaGgazca / sarvathA parokSatvAbhyupagame cAsyA miimaaNskmtaanussnggH|| ch|| etena vAddhopyAkAravatvene jJAne prAmANyaM pratipAdayanpratyAkhyAtaH / pratyakSavirodhAcca pratyakSeNa viSayoMkArarahitameva jJAnaM 10 pratipuruSamahamahamikayA ghaMTAdigrAhakamanubhUyate na punarpaNAdivatpratibimbAkAntam / viSayAkAradhAritve , jJAnasyArthe duurnikttaadivyvhaaraabhaavprsnggH| na khalu svarUpe svato'bhinne'nubhUyamAne sosti, na caivam ; 'dUre parvato nikaTe madIyo bAhuH' iti vyavahArasyA'skheladrUpasya prtiiteH| tatastadanyathAnupapatteni- 15 rAkAraM tat / na cAkArAdhAyakasya dUrAditayA tathA vyavahAro 1 hetoH / 2 pdaarthsy| 3 kiJca / 4 AlokAdi / 5 kiJca / 6 buddheviSayAkAradhAritvanirAkaraNapareNa granthena / 7 yogaacaarH| 8 sautrAntikaH (1) / 9 padArthasya / 10 kiJca / 11 sautrAntikaH (1) / 12 svasaMvedanena / 13 artha / 14 padArtha / 15 svayaM jnyaanen| 16 kiJca / 17 duurnikttaadivyvhaarH| 18 astvevamiti cet / 19 avyabhicarat / 20 pratibhAsanAt / 21 sAkAratve dUranikaTAdivyavahAro na ghaTate ytH| 22 samarpakasya padArthasya / 1 "svasaMvittiH phalaJcAsya tAdrUpyAdarthanizcayaH / viSayAkAra evAsya pramANaM tena mIyate // " pramANasamu. 1 / 10 / "arthasArUpyamasya pramANam / " nyAyabi0 1119 / "dUrAsannAdibhedena vyaktAvyaktaM na yujyte| tatsyAdAlokabhedAccet tatpidhAnApidhAnayoH // tulyA dRSTiradRSTiA sUkSmoMzastasya kazcana / Alokena na mandena dRzyate'to bhidA yadi // " pramANavA0 31408-9 / "svato'bhinnasya cAkArasya jJAnagrAhyatve atheM dUrAtItAdivyavahAro na syAt / " nyAyakumu0 pR0 169 / Jain Educationa International For Personal and Private Use Only Page #268 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 yuktaH, darpaNAdau tathAnupalambhAt / dIrghavApavatazca prabodhacetaso janakasya jAgrahazAcetaso dUratvenAtItatvena cAtrApi dUrAtItAdivyavahArAnuSaGgaH syAt / kiJca, arthAdupajAyamAnaM jJAnaM yathA tasya nIlatAmanukaroti 5tathA yadi jaDatAmapi; tarhi jaDameva tat syAduttarArthakSaNavat / atha jaDatAM nAnukaroti; kathaM tasyA grahaNam ? tadagrahaNe nIlAkArasyApyagrahaNam anyathA tayorbhedo'nekAnto vA / nIlAkAragrahaNepi ca, aMgRhItA jaDatA kathaM tasyetyucyeta ? anyathA gRhItasya stambhasyAgRhItaM trailokya(kyaM)rUpaM bhavet / tathA caikopalambho 10 naikatvasAdhanam / atha nIlAkAravajaDatApi pratIyate kintvatadA kAreNa jJAnena, na; tarhi nIlatApyatadA~kAreNaivAnena pratIyatAm / tathAhi-yadyena svAtmano'rthAntarabhUtaM pratIyate tattenAtadAkAreNa yathA stambhAderjADyam, pratIyate ca khAtmano'rthAntarabhUtaM niilaadikmiti| kiJca, nIlAkArameva jJAnaM jaDatAMpratipadyate, jJAnAntaraM 15vA ? Adyavikalpe nIlAkAratAM khAtmabhUtatayA, jaDatAM tvenyathA tajjAnAtItyarddharatIyanyAyAnusaraNaM jJAnasya / atha jJAnAntareNa sA 1 puruSasya / 2 kiJca / 3 jJAnasya / 4 puruSasya / 5 pricchittiH| 6 jaDasyAgrahaNepi nIlasya grahaNaM cet / 7 niiljddyoH| 8 gRhyamANA'gRhyamANadharmAvekasyAsyati c| 9 kinyc| 10 agRhItApi nIlasya dhrmshcet| 11 ytH| 12 zAnam / 13 kintvnektvsaadhnm| 4 vishesse| 15 ajaDAkAreNa / 16 niraakaarenn| 17 anIlAkAreNa / 18 nIlAdikaM dharmI atadAkAreNa jJAnena pratIyate iti sAdhyo dharmaH / tena svAtmano'rthAntarabhUtatayA pratIyamAnatvAt / 19 jJAnarUpAt / 20 kartR / 21 niilaakaartyaa| 22 ajddaakaartyaa| 23 asyAtma( asvAtma )bhUtatayA cet / ___ 1 "na cAkArAdhAyakasya dUrAtItatvAttathA vyavahAraH ityabhidhAtavyam ; jAya. ccetaso dUrAtItatvena prabodhacetasi tathA vyavahAraprasaGgAt / " nyAyakumu0 pR0 169 / 2 "atha nIlatAM tattadAkAratayA pratipadyate jaDatAM tvatadAkAratayA tadidamarSa. jaratIyanyAyAnusaraNam / " nyAyakumu0 pR0 168 / - "ardha jaratyAH kAmayante ardha neti / " pAta0 mahAbhASya 4 / 1178 / "artha mukhamAtraM vRddhAyAH kAmayate nAGgAni so'yamardhajaratIyanyAyaH / " brahmasU0 zA0 bhA0 ratnaprabhA 1 / 2 / 8 / 3 "arthena sarvAtmanA tatra svAkArAdhAne jJAnasya jaDatAprasakteH uttarArthakSaNavat / " zAstravA0 TI0 pR0 159 pU0 / Jain Educationa International For Personal and Private Use Only Page #269 -------------------------------------------------------------------------- ________________ sU0 17] sAkArajJAnavAdaH 105 pratIyate; tadapyatadAkAraM yathA jaDatAM pratipadyate tathAdya(j)nIlatAmiti vyartha tadAkArakalpanam / / kiJca, zAnAntareNa jaDataiva kevelA pratIyate, tadvannIlatApi vA? na tAvaduttarapakSaH, arddhajaratIyanyAyAnusaraNaprasaGgAt / prathamapakSe tu nIlatAyA jaDateyamiti kutaHpratItiH? nAdyajJAnAt 5 tena nIlAkAramAtrasyaiva prtiiteH| nApi dvitIyAttasya jaDatAmAtraviSayatvAt / athobhayaviSayaM jJAnAntaraM parikalpyate, taccedubhayaMtra sAkAram ; svayaM jaDatA / nirAkAraM cet, paramaitaprasaGgaH / kvcisaakaartaayaamuktdosso'nvsthaa| nanu nirAkAratve jJAnasyAkhilaM nikhilArthavedakaM tatsyAt 10 kacitpratyAsattivika bhAvAdityapyapezalam / pratiniyatasAma \na tettathIbhUtamapi pratiniyatArthavyavasthApakamityagre vakSyate / 'nIlAkAravajaDAkArasyAdRSTendriyAyauMkArasya cAnukaraNaprasaGgaH kAraNatvAvizeSAttyAsattivikarSAbhAvAca' iti codhe bhavatopi yogyataiva shrnnm| yaccocyate-'yathaivAhArakAlAdeH samAne'patyaM jananIpitrostadekamAkAraM dhatte nAnyasya kasyacit, tathA cakSurAdeH kAraNatvAvizeSepi nIlasyaivAkAramanukaroti jJAnaM nAnyasya' iti; tannirAkArajJAnepi samAnam / tatkAryatvAvizeSepi hi yayA pratyAsatyA jJAnaM nIlamevAnukaroti tayaiva saMvatrAnAkAratvAvizeSepi 20 . 1 AdyajJAnam / 2 niiltaarhitaa| 3 jaDatayA yuktA niiltaa| 4 prathamazAnAt / 5 na jddtaayaaH| 6 jJAnAntarAt / 7 na niiltaayaaH| 8 jaDatA nIlatA (ca) viSayo yasya / 9 tRtiiym| 10 prenn| 11 nIlatAyAM jaDatAyAM. c| 12 syAt / 13 svasya / 14 shaansy| 15 jain| 16 nIlatAyAm / 17 uktadoSaparihArArtha jJAnAntareNa jaDatA pratIyate iti cedr(d)nyaanvsthaa| 18 arthe / 19 tApyatadutpattilakSaNasambandha / 20 tadabhAva / 21 zAnam / 22 nirAkAram / 23 pApAdi / 24 mnH| 25 kiJca / 26 jJAnasya / 27 nIlAkAreNa prtyaastti| 28 indriyAdinA viprakarSasya / 29 jainaiH / 30 bauddhasya / 31 sautrAntikena / 32 pitrAdeH / 33 kAraNe / 34 apatyam / 35 yaduktaM tvayA samAdhAnam / 36 zAnasya / 37 svabhAvena / 38 krtR| 39 artha / 40 padArthe / 1 "yathaivAhArakAlAdeH samAne'patyajanmani / pitrostadekamAkAraM dhatte nAnyasya kasyacit // " pramANavA0 32369 / Jain Educationa International For Personal and Private Use Only Page #270 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 kiJcideva pratipadyate na sarvamiti vibhAgaH kiM neSyate ? anyonyAzrayadoSaizcobhayaMtra smaanH| kiJca, pratiniyataghaTAdivatsakalaM vastu nikhilajJAnasya kAraNaM khAkArArpakaM vA kinna syAt ? vastusAmarthyAt kizcideva kasyacit kAraNaM na sarva sarvasyeti cet; 5 tarhi tata eva kiJcitkasyacidrAhya grAhakaM vA na sarva sarvasyetyalaM pratItyapalApena / pramANatvAcAsya tdbhaavH| arthAkArAnukAritve hi tasya prameyarUpatApatteH pramANarUpatAvyAghAtaH, na caivam , pramANaprameyayorbahi rantarmukhAkAratayA bhedena pratibhAsanAt / na cAdhyakSeNa jJAna10 mevA'rthAkAramanubhUyate na punarbAhyo'rtha ityabhidhAMtavyam / jJAnarU patayA bodhasyaivAdhyakSe pratibhAsanAnArthasya / na hyanahaGkArAspadatvenArthasya pratibhAse'haGkArAspabodharUpavat jJAnarUpatA yuktA, ahaGkArAspadatvenArthasyApi pratibhAsopegame tu 'ahaM ghaTaH' iti pratItiprasaGgaH / na cAnyathAbhUtA pratItiranyathAbhUtamartha vyavasthA15 payati; nIlapratIteH piitaadivyvsthaaprsnggaat| bodhasyArthIkAratAM muktvArthena ghaTayitumazakteH 'nIlasyAyaM bodhaH' iti, nirAkArabodhasya kenacitpratyAsattiviprakarSAsiddheH sarvArtharghaTanapresaGgAtsarvaikeMvedanApatteH pratikarmavyavasthA tato na syAdityarthAkAro bodho'bhyupegantavyaH / taduktam 1 bastu / 2 pareNa 3 niyatArthapratipattau niyatasvabhAvasiddhistatsiddhau ca niyatArthapratipattisiddhiriti, niyatanIlAkArAnukaraNe ca siddha niyatAnukaraNayogyatAsiddhirzanasya tatsiddhau ca niyatanIlAkArAnukaraNasiddhiriti / 4 niyatArthagrahaNAnukaraNayoH / 5 kasyacitpadArthasya / 6 kinyc| 7 arthaakaaraanukaaritvaabhaavH| 8 astUbhayaM kA 'no hAniriti cet / 9 indriy| 10 pareNa / 11 arthasya bodhruuptyaa| 12 pareNa / 13 anythaa| 14 padArthena / 15 tAdrUpyatadutpattilakSaNasambandha / 16 tadabhAva / 17 Ipa ( sptmii)| 18 nirAkArabodhasya sambandhAt / 19 sambandha / 20 sarvArthAnAm / 21 paTajJAnasya paTo viSayo ghaTazAnasya ghaTa ityAdi / 22 jainena bhvtaa| 1 "pramANarUpatAvirodhAnuSaGgazca / " nyAyakumu0 pR0 168 / 2 "tadAkAraM hi saMvedanamartha vyavasthApayati nIlamiti pItazceti / " pramANavA0 alaM pR0 2 / "kimartha tarhi sArUpyamiSyate pramANam ? kriyAkarmavyavasthAyAstalloke syAnnibandhanam |."saaruupyto'nythaa na bhavati nIlasya karmaNaH saMvittiH pItasya veti kriyAkarmapratiniyamAmiSyate / " pramANavA0 alaM pR0 119 / Jain Educationa International For Personal and Private Use Only Page #271 -------------------------------------------------------------------------- ________________ sU0 117] sAkArajJAnavAdaH "arthena ghaTayatyenAM na hi muktA(ktvArtharUpatAm / tasmAtprameyA~dhigate pramANa meyruuptaa||"[prmaannvaa0 3 / 305] ityanalpatamovilasitam; yato ghaMTayati sambandhayatIti vivakSitaM jJAnam, arthasambaddhamartharUpatA nizcAyayatIti vA ? prathamapakSo'yuktaH, na barthasambandho jJAnasyArtharUpatayA kriyate, kintu 5 khaikAraNaistajjJAnamarthasambaddhamevotpAdyate / na khalu jJAnamutpadya pazcAdarthena sambadhyAt / na cArtharUpatA jJAnasyArthe sambandhakAraNaM tAdAtmyAbhAvAnuSaGgAt / dvitIyapakSopyasambhAvyaH; smbndhaasiddheH| na khalu jJAnagatArtharUpatA arthasambaddhana jJAnena sahacaritA kvacidupalabdhA yenArthasambaddhaM zAnaM sA nizcAyayet / viziSTa viSa-10 yotpAda eva ca jJAnasyArthena sambandhaH, na tu saMzleSAtmako'sya jJAne'sambhavAt / sa cendriyaireva vidhIyate ityartharUpatAsAdhanaprayAso vRthaiva / na caiva sarvatrA~sau prasajyate; yato nirAkAratvepyavabodhasya indriyavRttyA purovartinyevArthe niyamitatvAnna srvaarthghttnprsnggH| 'kasmAttaistatra teniyamyate' ? ityatra vastusvabhAvairuttaraM 15 vAcyam / na hi kAraNAni kAryotpattipratiniyame paryaY=yogamarhanti tatra tasya vaiphalyAt / sAkAratvepi cauyaM paryanuyogaH samAnaH 1 anyatsannikarSAdikaM kartR / 2 nirvikalpakA buddhim / 3 yasmAt / 4 pramANaM na ghaTayatIti sambandhaH / 5 buddheH / 6 phalajJAnasya / 7 sambandhitvena / 8 naiyAyikAdikalpitam / 9 jJAnasyArtharUpatA / 10 artharUpatA / 11 bhA (1) / 12 kii| 13 bhaa| 14 indriyaadibhiH| 15 arthsmbndhjnyaanaarthruuptyoH| 16 kiJca / 17 anythaa| 18 arthruuptaashaanyoH| 19 bhaa| 20 pUrvasminvikalpe ityAdi draSTavyam / 21 bsH| 22 Ip / 23 kiJca / 24 jnyaane| 25 jJAne / 26 artharUpatAbhAve / 27 asannihite'pyarthe / 28 zAnotpAdalakSaNaH sambandhaH / 29 vyApAreNa / 30 kAraNAt / 31 jJAnam / 32 puurvpksse| 33 asmAbhijanaiH / 34 AkSepam / 35 kiJca / "arthena ghaTayatyanAM na hi muktvArtharUpatAm / anyatsvamedo zAnasya bhedako'pi kathaJcana // 305 // tasmAt prameyAdhigateH pramANaM meyruuptaa|" pramANavA0 / 2 "kiJca, ghaTayatIti sambandhayati ityabhipratam , ardhasambaddhaM nizcAyayati iti vA?" nyAyakumu0 pR0 171 / / 3 "sAkAratve'pi cAyaM paryanuyogaH samAnaH / tathAhi-sAkAramapi jJAnaM kimiti nIlAdikameva purovati tatsannihitameva ca vyavasthApayati ? tenaiva tathA tasya jananAditi cet samAnametannirAkAre'pi / " sanmati0 TI0 pR0 460 / nyAyakumu0 pR0 171 / 1 Jain Educationa International For Personal and Private Use Only Page #272 -------------------------------------------------------------------------- ________________ 108 prameyakamalamArttaNDe [ prathamapari0 " sAkAramapi hi jJAnaM kimiti sannihitaM nIlAdikameva purovartti vyavasthApayati na punaH sarvam ? 'tenaiva ca tathA janenAt' ityuttaraM nirAkAratvepi samAnam / kiJca indriyAdijanyaM vijJAnaM 'kimi - tIndriyAdyAkAraM nAnukuryAt' iti preze bhavatApyatra vastusvabhAva 5 evottaraM vAcyam / sAkAratAca jJAne sAkArajJAnena pratIyate, nirAkAreNa vA ? sAkAreNa cet; tatrApi tatpratipattAvAkArAntaraparikalpanamityanavasthA / nirAkAreNa cedvAhyArthasya tathAbhUtajJAnena pratipattoM ko vidveSaH ? kiJcaM, asya vAdino'rthena saMvitterghaTanA'nyathAnupapatteH sanni10 karSaH pramANam, adhigatiH phalaM syAt, tasyAstamantareNa pratiniyatArthasambandhitvAsambhavAt / sAkAreMsaMvedanasya akhilasamAnAsAdhAraNatvena aniyatArthairghaTanaprasaGgAt nikhilasamAnArthAnAmekavedanApattiH, kenacitpratyAsattiviprakarSAsiddheH / tadutpatterindriyAdinA vyabhicArAnniyAmakatvAyogaH / tadutpatte15 stAdrUpyAccArthasya bodho niyAmako nendriyAderviparyayAdityanyasAspratam ; tadvayalakSaNasyApi samAnArthasamanantarapratyayenAnaikAntika 1 vyavasthApakatvaprakAreNa / 2 jJAnasya / 3 bhavadIyam / 4 jainaiH kRte / 5 pareNa / 6 pUrvapakSe / 7 ardharUpatA / 8 kiJca / 9 nirAkAreNa / 10 sautrAntikasya / 11 jJAnasya / 12 arthapramitiH / 13 kiMca / tAdrUpyaniSedhaM kurvanti / 14 arthAkAramarthAdutpannamarthAdhyavasAyi jJAnaM pramANamimAni vizeSaNAni pratyekaM dUSayanti / 15 Ip / 16 artha / 17 tAdrUpyAbhAvAt / 18 prA (k ) kRtajJAnasya ya eva nIlAdyathoM viSayaH sa evottarajJAnasyeti ekasantAnavattitvena samAno'rthaM eko nIlaH / 19 Ip / 20 prathamakSaNe nIlamidamiti jJAnamutpannaM tacca dvitIyasya janakaM tatra tAdrUpyamasti tadutpattijJAnatvena samAnamavyavahitatvenAnantaramiti / 21 sadRza / 22 prAktanazAnena / 23 tadutpattestAdrUpyAcca yadyarthasya bodho niyAmakaH tadA prAktanajJAnenAnekAntAt katham ? dvitIyabodhasya prAktanabodhAttadutpattitAdrUpyasadbhAvepi dvitIyabodhena pUrvAntarabodhasya niyAmakatvAyogAt / jJAnaM jJAnasya na niyAmakaM jJAnasya svaprakAzakatvAt / 17 1 "sAkAratA vijJAnasya kiM sAkAreNa pratIyate, AhosvinnirAkAreNa ?" 2 Jain Educationa International sanmati 0 TI0 pR0 460 / " tatsArUpyatadutpattI yadi saMvedyalakSaNam / tathA ca syAtsamAnArthavijJAnaM samanantaram // " For Personal and Private Use Only pramANavA0 3 / 323 / Page #273 -------------------------------------------------------------------------- ________________ sU0 1/7 ] tvAt / kathaM carthavadindri'yAkAraM nAnukuryAdasau tadutpatteravizepAt ? tadavizeSepyasya kAraNAntaraparihAreNArthAkArAnukAritvaM putrasyeva pitrAkArAnukaraNamityapyasaGgatam ; khopAdAnamAtrAnukaraNaprasaGgAt / viSayasyAlambanapratyayatayA khopAdAnasya ca samanantarapratyayatayA pratyAsattivizeSasadbhAvAt ubhayAkArAnukaraNe - 5 SagpAdAnasyApi viSayatApaMttiravizeSIt / tejanmarUpAvizeSeyadhyaivasAyaniyamAt pratiniyatArthaniyAmakatve'rthavadupAdAneSyadhyavasAyaprasaGgaH, anyathobhayatrApyasau mA bhUdvizeSAbhAvAt / na caiM tajjanmAditrayasadbhAvepyarthapratiniyamaH; kAmalIMdyupahatacakSuSaH zukle zaGkhe pItAkArajJAnAdutpannasya tadrUpasya tadAkArAdhyavasAyino 10 vijJAnasya samanantarapratyaye prAmANyaprasaGgAt / na caivaMvAdino vijJAnasya svarUpe pramANatA ghaTate tatra sArUpyAbhAvAt / sAkArajJAnavAdaH kiJca, jJAnagatAnIlAdyAkArAt kSaNikatvAdyakAraH kiM bhinnaH, abhinna vA ? bhinnazcet; nIlAdyAkArasyAkSaNikatvaprasaGgastadvyAvRttilakSaNatvAttasya / athAbhinnaH; tarhi tato'rthasya nIlatvAdi- 15 1 kiJca / tAdrUpyaniSedhaM kurvanti / 2 jJAnasya / 3 artha lakSaNAtkAraNAdaparamindriyalakSaNam / 4 bodhasya / 5 kAraNa / 6 avyavahitakAraNa / 7 tadutpattilakSaNa, sambandha / 8 ardhapUrvajJAne / 9 tajjanmatadrUpavizeSAbhAvAt / 10 arthopAdAnAbhyAmutpatteravizeSAt / 11 arthopAdAnAbhyAM / 12 nizcaya / 13 bodhasya / 14 arthopAdAnayoH / 15 tajjanmarUpa / 16 kiJca idAnIM saha dUSayati / 17 arthAttadutpattyAdi / 18 bodha / 19 doSa / 20 puruSasya / 21 kiJca / sAkAratvena jJAnasya prAmANyavAdinaH / 22 niraMzatvAdi / 23 atrAnumAne ghaTAdivad dRSTAntaH / 24 nIlAkArAj jJAnAt / 109 1 " na kevalaM viSayabalAd dRSTerutpattirapi tu cakSurAdizaktezca / viSayAkArAnukaraNAddarzanasya tatra viSayaH pratibhAsate, na punaH karaNam tadAkArAnanukaraNAditi cettarhi; tadarthavatkaraNamanukartumardati, na cArthaM vizeSAbhAvAt / darzanasya kAraNAntarasadbhAve'pi viSayAkArAnukAritvameva sutasyeva pitrAkArAnukaraNamityapi vArttam ; khopA - dAnamAtrAnukaraNaprasaGgAt / viSayasyAlambanapratyayatayA svopAdAnasya ca samanantarapratyayatayA pratyAsattivizeSAd darzanasya ubhayAkArAnukaraNepyanujJAyamAne rUpAdivadupAdAnasyApi viSayatApattiH, atizayAbhAvAt / varNAdervA tadvadaviSayatvaprasaGgAt / " aSTaza0, aSTasaha0 pR0 118 / 2 " darzanasya tajjanmarUpAvizeSe'pi tadadhyavasAyaniyamAd bahirarthaviSayatvamityasAram ; varNAdAviva upAdAne'pi adhyavasAyaprasaGgAt / " aSTaza0, aSTasaha 0 pR0 118 / pra0 ka0 mA0 10 Jain Educationa International For Personal and Private Use Only Page #274 -------------------------------------------------------------------------- ________________ 110 prameyakamalamArtaNDe [prathamapari0 vat kSaNikatvAderapi prasiddhastadarthamanumAnamanarthakam / tadasiddhau vA nIlatvAderapyataH siddhirna syAdavizeSAt / nanu cAnekavabhAvArthAkAratvepi jJAnasya yasminnevAze saMskArapATavAnnizcayotpAdakatvaM tatraiva prAmANyaM nAnyatreti / nanvasau nizcayaH sAkAraH, 5nirAkAro vA? sAkAratve-tatrApi nIlAdyA~kArasya kSaNikatvAdyAkArAdbhedAbhedapakSayoH pUrvoktadoSaprasaGgaH / tatrApi nizcayAntarakalpane'navasthA / atha nirAkAraH; tarhi nizcayAtmanA sarvArtheSvaviziSTasya jJAnasya 'ayamasyArthasya nizcayaH' iti pratikarmaniyamaH kutaH siddhyet ? nirAkArasyApi kuMtazcinnimittAt pratikarma 10 siddhAvanyatrApyata eva tatsiddheH kimAkArakalpanayeti? nanvastu nirAkAratvaM vijJAnasya; na tu svasaMviditatvaM bhUtapariNAmatvAdarpaNAdivadityapyayuktam ; hetorasiddheH / bhUtapariNAmatve hi vijJAnasya bAhyendriyapratyakSatvaprasaGgo darpaNAdivat / sUkSma bhUtavizeSaNapariNAmatvAnna tatprasaGgaH, ityapyasaGgatamhi caita15nyene sajAtIyaH, vijAtIyo vA tadutpAdana(tadupAdAna)hetuH syAt ? prathamapakSe siddhasAdhyatA; sUkSmo hi bhUtavizeSo'cetanadravyavyAvRttakhabhAvo pAdirahitaH sarvadA bAhyendriyAviSayaH 1 arthasya / 2 kSaNikatvAdi / 3 sarva kSaNika sattvAt / 4 nIlAkArazAnAt / 5 abhinnatvasya / 6 yasya zAnasya / 7 niile| 8 vikalpa / 9 kSaNikAMze / 10 bho bauddh| 11 jnyaanenotpaadyH| 12 sAkAranizcayaviSayetheM / 13 nizcayagatasya / 14 akSaNikatvAdi / 15 abhinnapakSe / nizcayagatanIlAdyAkAre / 16 nIlagatakSaNi. katvanizcayaparihArArdham / 17 grnthaanvsthaa| 18 nishcyH| 19 svasvarUpeNa / 20 sAdhAraNasya / 21 nIlasya / 22 yogyatAtaH / 23 nirAkArajJAnapakSepi / 24 kiM prayojanaM na kimapi / 25 jainaM prati cArvAko bruute| 26 hetorasiddhatvameva drshynti| 27 zAnasya / 28 suukssmbhuutvishessH| 29 jnyaanen| 30 asmAkaM jainAnAm / 31 praannii| 32 rasagandhavarNazabdaizca / 1 "sUkSmo bhUtavizeSazcedupAdAnaM cito matam / sa evAtmAstu cijjAtisamanvitavapuryadi // 110 // tadvijAtiH kathannAma cidupAdAnakAraNam / bhavatastejaso'mbhovat tathaivAdRSTakalpanA // 111 // sattvAdinA smaantvaaccidupaadaanklpne| kSmAdInAmapi tatkena nivAryeta parasparam // 112 // sUkSmabhUtavizeSaH caitanyena vijAtIyaH sajAtIyo vA ?" tattvArthazlo0 pR0 29 / nyAyakumu0 pR0 338 / Jain Educationa International For Personal and Private Use Only Page #275 -------------------------------------------------------------------------- ________________ sU0 1/7 ] bhUtacaitanyavAdaH 111 svasaMvedana pratyakSAdhigamyaH paralokAdisambandhitvenAnumeyaMzca AtmAparanAmA vijJAnopAdAna heturiti parairabhyupagamAt / tasyAto vijAtIyatve nopAdAnabhAvaH / sarvathA vijAtIyasyopAdAnatve vahnerjalAdyupAdAnabhAvaprasaGgAt tattvacatuSTayavyAghAtaH / sattvAdinI sajAtIyatvAttasyopAdAnabhAvepi ayameva doSaH | 5 pramANaprasiddhatvAccAtmanastadupAdAnatvameva vijJAnasyopapannam / tathA hi-yaMdyato'sAdharaNalakSaNavizeSaviziSTaM tattvatastattvAntaram yathA tejaso vAyvAdikam pRthivyAdyasAdhAraNalakSaNavizeSaviziSTaM ca caitanyamiti / na cAyamasiddho hetuH caitanyasya janA ( jJAna ) darzanopayogalakSaNatvAt, bhUpayaH pAvakapavanAnAM dhAra- 10 raNadravoSNatAsvabhAvAnAM tallakSaNAbhAvAt / na hi bhUtAni jJAnadarzanopayogalakSaNAni asmadAdyanekapratipatta pratyakSatvAt / yatpunastallakSaNaM tannAsmadodyanekapratipattRpratyakSam yathA caitanyam, tathA ca bhUtAni, tasmAttathaiveti / nanu jJAnadyupayogavizeSavyatirekeNAparasya tadvataH pramANato- 15 pratIteH asiddhamevAsAdhAralakSaNavizeSavizitvam; tathAhi-na tAvatpratyakSeNIsau pratIyate; rUpAdivattatsvabhAvAnavadhAraNAt / nApyanumAnena; asya prAmANyAprasiddheH / na ca tadbhAvAvedakaM kiJcidanumaunamasti ityasaGgatam ; pratyakSeNaivAtmanaH pratIteH 'sukhyahaM " 1 Adipadena puNyapApa / 2 cidvivarttatvAdityataH / 3 jaina: / 4 caitanyasya / 5 anyathA | 6 prameyatvavastutvAdi / 7 kiJca / 8 sa upAdAnaM yasya tat / 9 caitanyaM dharmI pRthivyAdibhyo'rthAntaraM bhavatIti sAdhyo dharmaH / tato'sAdhAraNalakSaNavizeSaviziSTatvAt / 10 pRthivyAdibhyaH / 11 visadRza / 12 pRthivyAdibhyaH / 13 bhinnaM / 14 kA / 15 zAnadarzarUpa eva upayogaH | 16 aneka sarvazapratyakSeNAsmaJcaitanyena vyabhicAraH / 17 anekapratipattRpratyakSatvAdityukte / 18 pratyakSatvAdityukte pratyakSeNa / 19 asmaccaitanyena vyabhicAraH / 20 darzana / 21 AtmanaH / 22 sAdhanam / 23 indriyapratyakSeNa / 24 kiJca / 25 hetuH / 1 "na hi bhUtAni svasaMvedanalakSaNAni asmadAdyanekapratipattRpratyakSatvAt / " aSTasaha0 pR0 64 / 2 " AtmasadbhAve pramANAbhAvAt ; tathAhi na pratyakSeNopalabhyate rUpAdivattatsvabhAvAnavadhAraNAt / nApyanumAnamastyAtmapratibaddham / " praza0 vyo0 pR0 391 / 3 "ahamiti pratyaye tasya pratibhAsanAt tathAca mukhyahaM miti pratyayo dRSTaH / " Jain Educationa International 2 duHkhya ha micchAvAnaha praza0 vyo0 pR0 391 / For Personal and Private Use Only Page #276 -------------------------------------------------------------------------- ________________ 112 prameyakamalamArtaNDe [prathamapari0 duHkhyahamicchAvAnaham' ityAdyanupacaritAhampratyayasyAtmagrAhiNaH pratiprANi saMvedanAt / na cAyaM mithyA'bAdhyamAnatvAt / nApi zarIrAlambanaH; bahiHkaraNa nirpekssaantHkrnnvyaapaarennotptteH| na hi zarIraM tathAbhUtapratyayavedyaM bahiHkaraNaviSayatvAt , tasyAnupa5caritAhampratyayaviSayatvAbhAvAcca / na hi 'sthUlo'haM kRzoham ityAbhinnAdhikaraNatayA pratyayo'nupacaritaH, atyantopakArake bhRtye 'ahamevAyam' iti pratyayasyApyanupacaritatvaprasaGgAt / pratibhAsabhedo bAdhakaH anyatrApi smaanH| na hi bahalatamaHpaTalapaTAva guNThiMtavigrahasya aham' iti pratyayapratibhAse sthUlatvAdidharmopeto 10 vigrahopi pratibhAsate / upacAraizca nimittaM vinA na pravartate ityAtmopakArakatvaM nimittaM kalpyate bhRtyavadeva / 'madIyo bhRtyaH' itipratyayabhedavat 'madIyaM zarIram' iti pratyayabhedastu mukhyH| yaJcoktam-rUpAdivattatsvabhAvAnavadhAraNAt tadayuktam aham' 1 bahiHkaraNanirapekSAntaHkaraNavyApArAdutpadyamAnapratyayavedyam / 2 abhAvo'siddha ityukte styaah| 3 icchAvAnaham / 4 Ip / 5 anukrnne| 6 dehaH / 7 anythaa| 8 upcaarenn| 9 sthuulohmityaadiprtyye| 10 AvRta / 11 puruSasya / 12 sthuultvaado| 13 sthuultvaadeH| 14 prayojanam / 15 zarIrasya / 16 zAne / 17 zarIrasya / 18 zAna / 19 pareNa / 20 Atma / 21 AtmA / "svasaMvedyaH sa bhavati nAsAvanyena zakyate draSTum , nAsAvanyena zakyate draSTuM kathamasau nirdizyeta...asau puruSaH svayamAtmAnamupalabhate / na cAnyasmai zaknotyupadarzayitum / " ___ zAbarabhA0 11115 / "ahampratyayavijJeyaH svayamAtmopapadyate / " mImAMsAlo. AtmavAdazlo0 107 / "svasaMvedanataH siddhaH sadAtmA bAdhavarjitAt / tasya kSmAdivivarttAtmanyAtmanyanupapattitaH // 96 // " 'tattvArthazlo0 pR0 26 / zAstravA0 samu0 zlo0 79 / nyAyakumu0 pR0 343 / .: 1 "na zarIrAlambanamantaHkaraNavyApAreNa utpatteH / tathAhi na zarIramantaHkaraNaparicchecaM bahirviSayatvAt / " praza0 vyo0 pR0 391 / 2 "nanvevaM kRzo'haM sthUlo'hamiti pratyayastahiM katham ? mukhya bAdhakopapatterupacAreNa / tathAhi-madIyo bhRtya iti zAnavanmadIyaM zarIramiti bhedapratyayadarzanAt bhRtyavadeva zarIre'pyahamiti jJAnasya aupacArikatvameva yuktam / upacArastu nimittaM vinA na pravartate ityAtmopakArakatvaM nimittaM kalpyate / " praza0 vyo0 pR0 391 / nyAyakumu0 pR0 349 / sanmati0 TI0 pR0 86 / 3 "ahamiti svabhAvasya pratibhAsanAt / nacArthAntarasya antarasvabhAvenApratyakSatvaM doSaH, sarvapadArthAnAmapratyakSatAprasaGgAt / " praza0 vyo0 pR0 391 / Jain Educationa International For Personal and Private Use Only Page #277 -------------------------------------------------------------------------- ________________ sU0 1/7 ] bhUtacaitanyavAdaH iti tatsvabhAvasya pratibhAsanAt / na cArthAntarasyArthAntarasvabhA venApratyakSatvaM doSaH, sarvapadArthAnAmapratyakSatAprasaGgAt / athAtmanaH kartRtvAdekasmin kAle karmatvAsambhavenApratyakSatvam ; tanna; lakSaNabhedena tadupapatteH, svAtantryaM hi kartRtvaMlakSaNaM tadaiva ca jJAnakriyayA vyApyatvopalabdheH karmatvaM cAviruddham, lakSaNAdhInatvAdvastu- 5 vyavasthAyAH / tathAnumAnenAtmA pratIyate / zrotrAdikaraNAni kartRprayojyAni karaNatvAdvAsyAdivat / na cautra zrotrAdikaraNAnAmasiddhatvam ; 'rUparasagandhasparzazabdopalabdhiH karaNakAryA kriyAtvAcchidikriyAvat' ityanumAnAttatsiddheH / tathA 'zabdAdijJAnaM kacidA- 10 zritaM guNatvAdrUpAdivat' ityanumAnatopyasau pratIyate / prAmANyaM cAnumAnasyAgre samarthayiSyate / zarIrendriyamanoviSeyaguNatvAdvijJAnasya na tadvyatiriktAzrayAzritatvam, yenAtmasiddhiH syAdityapi manorathamAtram vijJAnasya taguNatvAsiddheH / tathAhi na 113 1 Atma | 2 caitanyasya / 3 rUpAdilakSaNAdarthAdarthAntaramAtmA tasya / 4 AtmalakSaNAdarthAdarthAntaraM ghaTAdistasya svabhAvo rUpAdistena / 5 anyathA / 6 ghaTAdInAM / 7 rUparasAdirUpeNa dharmeNa pratyakSatvAsambhavAt / (?) 8 kartRkAle / 9 svataMtraH karteti vacanAt / 10 kriyAvyAptaM karmeti vacanAt / 11 asAdhAraNasvarUpam / 12 pratyakSaprakAreNa / 13 arthaparicchittau / 14 chidau / 15 anumAne / 16 pratyakSAnumAna - prakAre / 17 Atmani / 18 ghaTAdyarthe yathA / 19 AtmA / 20 asmAbhijainaiH / 21 ghaTAdi khagAdi ca / 22 kena / 1 .1 "athAtmanaH karttRtvAdekasmin kAle karmatvAsaMbhavenApratyakSatvam ; tanna; lakSaNabhedena tadupapatteH / tathAhi - zAnacikIrSAdhAratvasya kartRlakSaNasyopapatteH kartRtvam, tadaiva ca kriyayA vyApyatvopalabdheH karmatvaJceti na doSaH / lakSaNatatratvAdvastuvyava sthAyAH / " praza0 vyo0 pR0 392 / 1221" karaNaiH zabdAdyupalabdhyanumitaiH zrotrAdibhiH samadhigamaH kriyate vAsyAdInAM karaNAnAM kartRprayojyatvadarzanAt / zabdAdiSu prasiddhyA ca prasAdhako'numIyate / " praza0 bhA0 pR0. 69-1 zrotrAdIni karaNAni kartRprayojyAni karaNatvAt vAsyAdivat / " praza0 vyo0 pR0 393 / nyAyakumuM0 pR0 349 / 13" zabdopalabdhiH karaNakAryA kriyAtvAt chidikriyAvat / " praza0 vyo0 pR0 393 / syA0 maM0 kA0 17 / 4 " zabdAdijJAnaM kacidAzritaM guNatvAt / " praza0 vyo0 pR0 393 / nyAyakumu0 pR0 349 // For Personal and Private Use Only Jain Educationa International Page #278 -------------------------------------------------------------------------- ________________ 114 prameyakamalamArtaNDe [prathamapari0 zarIraM caitanyaguNAzrayo bhUtavikAratvAd ghaTAdivat / caitanyaM vA zarIravizeSaguNo na bhavati sati zarIre nivartamAnatvAt / ye tu zarIravizeSaguNA na te tasminsati nivartante yathA rUpAdayaH, satyapi taisminnivarttate ca caitanyam , tasmAnna tadvizeSaguNaH / 5 tathA, nendriyANi caitanyaguNavanti karaNatvAdbhUtavikAratvAdvA vAsyAdivat / tahuNatve ca caitanyasyendriyavinAze pratItirna syAhuNivinAze gunnsyaaprtiiteH| na caivam , tasmAnna tahaNaH / tathA ca prayogaH-smaraNAdi caitanya mindriyaguNo na bhavati tadvinAzepyutpa dyamAnatvAt , yo yadvinAzepyutpadyate sa na tahuNo yathA paTavinA10 zepi ghaTarUpAdi, bhavati cendriyavinAzepi smaraNAdikam , tasmAnna thunnH| yadi cendriyaguNazcaitanyaM syAttarhi karaNaM vinA kriyAyAH pratItyabhAvAt karaNAntarairbhavitavyam / teSAM ca pratyeka 1 zarIrasya / 2 caitnysy| 3 shriire| 4 kiJca / 5 sukham / 6 kiJca / 7 gunnii| 8 gunnH| 9 jAnAtIti / 10 caitnylkssnnaayaaH|| 1 "na zarIrendriyamanasAmazatvAt / na zarIrasya caitanyaM ghaTAdivat bhUtakAryatvAt mRte cAsaMbhavAt / " _praza0 bhA0 pR0 69 / "zarIraM caitanyazUnyaM bhUtatvAt kAryatvAcca / "caitanyaM zarIravizeSaguNo na bhavati sati zarIre nivartamAnatvAt / " praza0 vyo0 pR0 394 / nyAyakumu0 pR0 346 / "na zarIraguNazcetanA, kasmAt ? 'yAvaccharIrabhAvitvAt rUpAdInAm / ' 'zarIravyApitvAt' 'zarIraguNavaidhAt' / nyAyasU0 312 / 49,52,55 / "na zarIrasya jJAnAdiyogaH pariNAmitvAt , rUpAdimattvAt , anekasamUhasvabhAva. tvAt , sannivezaviziSTatvAt / " nyAyamaM0 pR0 439 / "dehadharmavailakSaNyAt..." brahmasU0 zA0 bhA0 3 / 3 / 54 / 2 "nendriyANAM karaNatvAt upahateSu viSayAsAnnidhye cA'nusmRtidarzanAt / " praza. bhA0 pR0 69 / "nendriyArthayoH tadvinAze'pi zAnAvasthAnAt / " nyAyasU0 3 / 2 / 18 / "nendriyANAM caitanyaM karaNatvAt vAsyAdivat, bhUtatvAt , kAryavAdityapi draSTavyam / tadupaghAte'pi smRtidarzanAt / " praza0 vyo0 pR0 394 / nyAyakumu0 pR0 346 / 3 "smaraNamindriyaguNo na bhavati yathA ghaTavinAze'pi paTarUpAdiriti / tathA ca smaraNamindriyavinAze'pi bhavati tasmAnna tadguNa iti / " praza0 vyo0 pR0 395 / 4 "yadi cendriyANAM caitanyaM syAt karaNaM vinA kriyAyAzcAnupalabveriti karaNAntarairbhavitavyam / tAni karaNAni indriyANi vivAdAspadAni cAtmAna ile. kasmin zarIre puruSabahutvamabhyupagataM syAt / " praza0 vyo0 pR0 395 / Jain Educationa International For Personal and Private Use Only Page #279 -------------------------------------------------------------------------- ________________ sU0 1/7 ] bhUtacaitanyavAdaH 115 caitanyaguNatve ekasminneva zarIre puruSabahutvaprasaGgaH syAt / tathAca devadattopalabdhe'rthe yajJadattasyevendriyAntaropalabdhe tasmin na syAdindriyAntareNa pratisandhAnam / dRzyate caitattato nendriyagucaitanyam / athaikamevendriyamazeSa karaNAdhiSThAyaka miSyate'toyamadoSaH : tarhi saMjJAbhedamAtrameva syAdAtmanastathA nAmAntarakaraNAt / 5 nApi caitanyaguNavanmanaH karaNatvAdvAsyAdivat | kartRtvo pargame tasya cetanasya sa~to rUpAyupalabdhau karaNAntarAMpekSitve ca prakArAntareNAtmaivoktaH syAt / nApi viSayaMguNaH tadasAnnidhye tadvinAze cAnusmRtyAdidarzanAt / na ca guNino'sAnnidhye vinAze vA guNAnAM pratItiryuktA, 10 guNatvaMvirodhAnuSaGgAt / tataH parizeSAccharI raudivyatiriktAzrayoMzritaM caitanyamito bhavatyevAtmasiddhiH / tato nirAkRtametat- 'zarIrendriyaviSayasaMjJebhyaH pRthivyAdibhUtebhyazcaitanyAbhivyaktiH, piSTodakaguDaghAtakyAdibhyo madazaktivat' / tato'sAdhAraNalakSaNavizeSaviziSTatvepyatattvA (tastattvA) ntaratva - 15 1 caitanyaM guNo yeSAM tAni tattve / 2 cakSuSA dRSTe'rthe zrotreNa pratisandhAnaM na syAt / 3 pratyabhijJAnam / 4 manaH / 5 prerakam / 6 pareNa / 7 vidyamAnasya / 8 manaH / 9 cakSurAdi / 10 caitanyaM / 11 sukhAdi / 12 anyathA / 13 guNino'mI guNA iti / 14 indriyamanoviSaya | 15 Atma / 16 guNatvAdisAdhanAt / 17 jAyate / 18 tebhyazcaitanyasyAbhivyaktiryataH | 19 jJAnadarzanopayogarUpa | 20 caitanyasya 1 1 "yadi caikamindriyamazeSakaraNAdhiSThAyakaM cetanamiSyeta; saMjJAmedamAtrameva syAt / " praza0 vyo0 pR0 395 / svayaM 2 " nApi manasaH kAraNAntarAnapekSitve yugapadAlocana smRtiprasaGgAt karaNabhAvAcca / " praza0 bhA0 pR0 69 / "nApi manoguNaH karaNatvAt vAsyAdivat / " praza0 vyo0 "yugapajjJeyAnupalabdhezca na manasaH / " nyAyasU0 3 / 2 / 19 / 3 "ata eva viSayasyApi na caitanyam / " praza0 kandalI pR0 72 / " viSayAsAnnidhye tadvinAze cAnusmRtirdRSTA / na tat guNatadvinAze bhavatIti / " praza0 vyo0 pR0 395 / nyAyakubhu0 pR0 347 / 4 "ityAha-madazaktivadvizAnam / yathaiva hi madyAGgAnAM kiNvAdInAM dezakAlAvasthAvizeSe madazaktilakSaNAvasthAvizeSaH prAdurbhavati evaM pRthivyAdInAM tadvizeSe pratiniyataghaTAdigrAhakaM jJAnamiti / " nyAyakumu0 pR0 342 / For Personal and Private Use Only Jain Educationa International 0 pR0 395 / nyAyakumu0 pR0 347. Page #280 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 meva / "pRthivya(vyA)pastejovAyuriti tattvAni, tatsamudaye zarIrendriyaviSayasaMjJAH tebhyazcaitanyam" [. ] ityatra 'abhivyaktimupayAti' iti kriyAdhyAhArAdataHsandigdhavipakSavyA vRttiko heturiti; zabdasAmAnyAbhivyaktiniSedhenAsya caitanyA5bhivyaktivAdasya virodhaacc| kiMca, saMto'bhivyaktizcaitanyasya, asato vA syAt , sadasalUpasya vA? prathamakalpanAyAm tasyAnAdyanantatvasiddhiH, sarvadA sato'bhivyaktestAmantareNAnupapatteH / pRthivyAdisAmAnyavat / tathA ca "paralokino'bhAvAtparalokAbhAvaH" [... ] 10 ityaparIkSitAbhidhAnam / prAgasatazcaitanyasyAbhivyaktau pratItivirodhaH, sarvathApyasataH ksycidbhivyktyprtiiteH| na caivavAdino vyaJjakakArakayorbhedaH, 'prAksataH svarUpasaMskArakaM hi vyaJjakam, asataH svarUpanirvartakaM kArakam' ityevaM tayorbhedaprasiddhiH / kathaJcitsato'satazcAbhivyaktau paramatapravezaH-kathaJcidravyataH satazcai15tanyasya paryAyato'satazca kAyAkArapariNataH pRthivyAdipudgalaiH ..1 suutre| 2 caitanyasyAbhivyaktiH / 3 bsH| 4 asAdhAraNalakSaNavizeSa. vishisstttvaaditi| .. 5 AkAzAttadvilakSaNazabdotpatti yaugAbhitAM nirAkurvatazcArvAkasya bhUtebhyastadvilakSaNacaitanyotpattikathanamayuktaM svvcnvirodhaaditybhipraayH| 6 agre / 7 yathA ghaTAnAM pradIpAdyabhivyaJjakavyApArAtpUrva sadbhAvagrAhakaM pramANamasti. tathA tAlvAdivyApArAtpUrva zabdAdisadbhAvagrAhakapramANAbhAvAtkathamabhivyaJjakavyApArAcchandAdInAmabhivyaktiriti cArvAkeNa zabdAdyabhivyaktipakSe mImAMsakaM pratyudbhAvyamAnena dUSaNena caitanyAbhivyaktipakSasyApi nirAkRtatvAt / katham ? abhivyaktAccaitanyAtpUrvamanabhivyaktanityacaitanyasadbhAvagrAhakapramANabhAvAditi / 8 kizca / 9 pRthivItvAdi / 10 anAdyanantAtmasiddhau / 11 satyAm / 12 kharaviSANAdivat / 13 kiJca / '14 mA bhUt / 15 vyaGgyasya / 16 jaina / 17 naranArakAdi / __ 1 idaM vAkyaM tattvopaplava pR0 1, bhAmatI 3 / 3154, tattvasaM paM0 pR0 520, tattvArtha zlo0 pR0 28, nyAyakumu0 pR0 341 ityAdiSu uddhataM vrtte|| 12 "tathAhi-pRthivyApastejovAyuriti catvAri tattvAni / tebhyazcaitanyamiti / atra kecidvRttikArA vyAcakSate-'utpadyate tebhyazcaitanyam' iti / anye 'abhivyajyate' ityAhuH / " - tattvasaM0 paM0 pR0 520 / .. 3 "caitanyazakti satImeva, prAgasatImeva, sadasatI vA abhivynyjyeyuH|" yuktyanuzA0 TI0 pR0 75 / nyAyakumu0 pR0 345 / 4 idaM vAkyaM tattvopaplava0 pR0 58, tattvasaM0 paM0 pR0 523, nyAyakumu0 pR0 343, sanmati0 TI0 pR0 71 ityAdiSu uddhRtaM vartate / Jain Educationa International For Personal and Private Use Only Page #281 -------------------------------------------------------------------------- ________________ sU0 117] bhUtacaitanyavAdaH parairapyabhivyakterabhISTatvAt pRthivyAdibhUtacatuSTayavat / nanvevaM piSTodakAdibhyo madazatyabhivyaktirapi na syAt tatrApyuktavikalpAnAM smaantvaaditypysaamprtm| tatrApi dravyarUpatayA prAksattvAbhyupagamAt, sakalabhAvAnAM tadrUpeNAnAdyanantatvAt / zarIrendriyaviSayasaMjJebhyazcaitanyasyotpattyabhyupagamAt 'tebhyazcai-5 tam' ityatra 'utpadyate' iti kriyAdhyAhArAnnAbhivyaktipakSabhAvI doSo'vakAzaM labhate ityayaH / sopi caitanyaM pratyupAdAnakAraNatvam , sahakArikAraNatvaM vA bhUtAnAm iti pRSTaH spaSTamA. caSTAm ? na tAvadupAdAnakAraNatvaM teSAm ; caitanye bhUtAnvayaprasaGgAt, suvarNopAdAne kirITAdau suvarNAnvayavat , pRthivyAdhupAdAne 10 kAye pRthivyaadynvyvdvaa| na cAtraivam ; na hi bhUtasamudayaH pUrvamacetanAkAraM parityajya cetanAkAramAdadA(dhA)no dhAraNeraNadravo. SNatAlakSaNena rUpAdimattvasvabhAvena vA bhUtakhabhAvenAnvitaH pramANapratipannaH, caitanyasya dhAraNAdisvabhAvarahitasyAntaHsaMvedanenAnubhavAt / na ca pradIpadhupAdAnena kajalAdinA pradIpAdyananvitena 15 vyabhicAraH; rUpAdimattvamAtreNAtrApyanvayadarzanAt / pudgalavikArANAM rUpAdimattvamAtrAvyabhicArAt / bhUtacaitanyayorapyevaM sattvAdikriyAkAritvAdidharmairanvayasadbhAvAt upAdAnopAdeyabhAvaH syAdityapyasamIcInam ; jalAnalAdInAmapyanyonyamupAdAnopAdeyabhAvaprasaGgAt , tddhmesttraapynvysdbhaavaavishessaat / 20 kiJca, 'praoNNinAmAdyaM caitanyaM caitanyopAdAnakIraNakaM cidvivartta. 1 jainaiH / 2 yathA pRthivyAdibhUtacatuSTayasya pudgalarUpeNa sataH ghaTAdiparyAyarUpeNAsatazcakrAdikAraNAdAvirbhAvastathA prakRtasyApi / 3 caitanyAbhivyaktiniSedhaprakAreNa / 4 madazaktau / 5 suutre| 6 aviddhkrnnshcaarvaakvishessH| 7 jainH| 8 anyathA / 9 caitanyaM bhUtAnvayi tadupAdAnatvAt / yadyadupAdAnaM tattadanvayi yathA mRdUpopAdAnako ghttH| 10 pItatvabhAsuratva / 11 dhAraNAdi / 12 upsNhaarH| 13 pratyakSa / 14 pradIpAdi upAdAnaM yasya / 15 kajale pradIparUpAdimattvamAtrAnvayaprakAreNa / 16 jalAnalAdayaH parasparamupAdAnopAdeyabhAvavantaH sttvaadidhmairnvittvaattdbhtcaitnyvt| 17 caitanyaM dharmi bhUto'nvayi bhavatIti sAdhyo dharmaH / tadupAdAnatvAd yathA mRdupAdAnako ghaTo mRdnvyii| 18 tjjnmaapekssyaa| 19 pUrvajanmacaitanya / 20 basaH / 21 pUrvacit / 22 prameya / (paryAya) 1 "bhUtAni kimupAdAnakAraNaM caitanyasya sahakArikAraNaM vA?" / ' tattvasaM0 paM0 pR0 526 / yuktyAnu0 TI0 pR0 78 / nyAyakumu0 pR0 344 / . 2 "prANinAmAcaM caitanyaM caitanyopAdAnakAraNakaM cidvivarttatvAt madhyacaitanyavivarttavat / tathA antyacaitanyapariNAmaH caitanyakAryaH tata eva tadvat / " aSTasaha0 pR063za Jain Educationa International For Personal and Private Use Only Page #282 -------------------------------------------------------------------------- ________________ 118 prathamapari0 tvAnmaMdhyacidvivarttavat / tathAntyacaitanyapariNAmazcaitanya kAryastata eva tadvat' ityanumAnAttasya caitanyAntaropAdAnapUrvakatvasiddherna bhUtAnAM caitanyaM pratyupAdAnakAraNatvakalpanA ghaTate / sahakArikAra - tvakalpanAyAM tu upAdArnamanyadvAcyam, anupAdAnasya kasyaci - 5tkAryasyAnupalabdheH / zabdavidyudAderanupAdAnasyApyupalabdheradoSoyamityapyaparIkSitAbhidhAnam; 'zabdAdiH sopAdAnakAraNakaH kAryatvAt paTAdivat' ityanumAnAttatsAdRzyopAdAnasyApi sopAdAnatvasiddheH / prameyakamalamArttaNDe gomayAderacetanAccetanasya vRzcikAderutpattipratItiH tenAne10 kAntaH ityayuktam ; tasya pakSAntarbhUtatvAt / vRzcikAdizarIraM hyacetanaM gomayAdeH prAdurbhavati na punarvRzcikAdicaitanyavivarttastasya pUrvacaitanyavivarttA devotpattipratijJAnAt / atha yathAdyaiH pathikAgniH araNinirmanthottho'nagnipUrvakaH anyaistvagnipUrvakaH tathAdyaM caitanyaM kAyAkArapariNata bhUtebhyo bhaviSyatyanyattu caitanya - 15 pUrvakaM virodhAbhAvadityapi manorathamAtram ; prathamapathikAgneranayaipAdAnatve jalAdInAmapyajalAdyupAdAnatvApatteH pRthivyAdibhUtacatuSTayasya tattvAntarabhAvavirodhaH / yeSAM hi parasparamupAdAnopAdeyabhAvasteSAM na tattvAntaratvam yathA kSitivivarttAnAm, parasparamupAdAnopAdeyabhAvaJca pRthivyAdInAmityekameva pudgalatattvaM kSityA 1 janmaprabhRti maraNaparyanta / 2 yasaH ( karmadhAraya samAsa: ) / 3 paryAyaH / 4 basaH / 5 bhUtAnAm / 6 kAraNam / 7 pareNa / 8 vRzcikacaitanyena / 9 vRzcikacaitanyasya / 10 yasaH | 11 sandigdhAnaikAntikatvam / 12 cullIsthaH / 13 madhya* caitanyam / 14 kAryatvAdihetoH / 15 kASTha / 16 pRthivyAdayo dharmiNastattvAntaratvaM na prApnuvantIti sAdhyaM parasparamupAdAnopAdeyabhAvavattvAt / 17 saliladahanapavana / "nApi te kArakA vitteH bhavanti sahakAriNaH / svopAdAnavihInAyAstasyAstebhyo'prasUtitaH // 207 // nopAdAnAdinA zabdavidyudAdiH pravarttate / kAryatvAt kumbhavat... // 208 // tattvArthazlo0 pR0 28 / nyAyakumu0 pR0 344 / 2 "gomayAderacetanAcetanasya vRzcikAderutpattidarzanAttena vyabhicArI heturiti cenna; tasyApi pakSIkaraNAt / vRzcikAdizarIrasyAcetanasyaiva tena sammUrcchanaM na punaH vRzcikAdicaitanyavivarttasya, tasya pUrvacaitanyavivarttAdeva utpattipratijJAnAt / " aSTasaha 0 pR0 63 | tattvArthazlo0 pR0 29 // 3 "prathamapathikAzranayupAdAnatve jalAdInAmapyajalAyupAdAnatvopapatteH pRthivyAdibhUtacatuSTayasya tattvAntarabhAvavirodhaH / " aSTasaha 0 pR0 63 / For Personal and Private Use Only Jain Educationa International Page #283 -------------------------------------------------------------------------- ________________ sU0 117] bhUtacaitanyavAdaH 119 divivarttamavatiSTheta sahakAribhAvopaMgame tu teSoM caitanyepi so'stu / yathaiva hi prathamAvirbhUtapAvakAdestirohitapAvakAntarAdipUrvakatvaM tathA garbhacaitanyasyAvirbhUtakhabhAvasya tirohitacaitanya puurvktvmiti| na cAnAghekAnubhavitavyatirekeNeSTAniSTaviSaye pratyabhijJAnAbhi-5 lASAdayo janmAdau yujyante; teSAmabhyAsapUrvakatvAt / na ca mAtrudairesthitasya bahirviSayAdarzane'bhyAso yuktaH, atiprasaGgAt / na cAvalagnAvasthAyAmabhyAsapUrvakatvena pratipannAnAmapyanusandhAnAdInAM janmAdAvatatpUrvakatvaM yuktam ; anyathA dhUmo'gnipUrvako. dRSTopyanagnipUrvakaH syAt / mAtApitrabhyAsapUrvakatvAtteSAmadoSo-10 yamityapyasambhAvyam ; santAnAntarA~bhyAsAdanyatra pratyabhijJAne'tiprasaGgAt / tadupalabdhe 'sarva maiyaivopalabdhametat' ityanusandhAnaM caukhilApatyAnAM syAt / parasparaM vA teSAM pratyabhijJAnaprasaGgaH syAt, ekasaiMntAnodbhUtadarzanasparzanapratyayavat / 'jJAnenAhaM ghaTAdikaM jAnAmi' ityahampratyayaprasiddhatvAzcAtmano 15 naoNpalApo yuktaH / atra hi yathA karmatayA viSayasyAvabhAsastathA krtRtyaatmnopi| na cA~tra dehendriyAdInAM kartRtA; ghaTAdivatteSAmapi karmayA'vabhAsanAt, tadapratibhAsanepyahampratyayasyAnubhavAt / na hi bahalatamaHpaTalapaTAvaguNThitavigraeNhasyoparatendriya 1 basaH / 2 pareNa / 3 ani prtyrnniruuppRthvyaadiinaam| 4 dadhi / 5 zaktirUpasthita / 6 upAdAna / 7 zaktirUpasthita / 8 upAdAna / 9 kiJca / 10 Atma / 11 saMskAra / 12 bAlakasya / 13 triviprakRSTepyarthe'bhyAso bhavatvadarzanAvizeSAt / 14 madhyamAvasthAyAM / 15 pratyabhijJAnAdInAm / 16 anabhyAsa / 17 apatyasya / 18 maataapitRlkssnn| 19 apatye / 20 vstuni| 21 apatyena / 22 kiJca / 23 ekApatyena dRSTe'rthe dvitIyApatyasya pratyabhijJAnaprasaGgaH syaat| 24 AtmalakSaNa / 25 kiJca / 26 nivH| 27 jJAnenAhaM ghaTAdikaM jAnAmIti pratyaye / 28 jJAnenAhaM ghaTAdikaM jAnAmIti prtyye| 29 dehendriyAdikaM jAnAmi / 30 narasya / 1 "pUrvAnubhUtasmRtyanubandhAjAtasya hrssbhyshoksmprtiptteH|" nyAyasU0 3 / 1 / 19 / nyAyamaM0 pR0 470 / "jAtismarANAM saMvAdAdapi sNskaarsNsthiteH| anyathA kalpayaMllokamatikAmati kevalam // nA'smRte'bhilASo'sti na vinA sApi darzanAt / taddhi janmAntarAnnAyaM jAtamAtre'pi lakSyate // " nyAyavini0 2 / 79,80 / nyAyakumu0 pR0 347 / Jain Educationa International For Personal and Private Use Only Page #284 -------------------------------------------------------------------------- ________________ 120 prameyakamalamArtaNDe [prathamapari0 vyApArasya gaurasthaulyAdidharmopetaM zarIraM prtibhaaste| ahampratyayaH khasaMviditaH punastasyAnubhUyamAno dehendriyaviSayAdivyatirikArthAlambanaH siddhyatIti pramANaprasiddho'nAdinidhano dravyAntaramAtmA / prayogaH-anAdyananta AtmA dravyatvAtpRthivyAdivat / 5na tAvadAzrayAsiddhoyaM hetuH; Atmano'hampratyayaprasiddhatvAt / nApi svarUpAsiddhaH; dravyalakSaNopalakSitatvAt / tathAhi-dravyamAtmA guNaparyayavattvAtpRthivyAdivat / na cAyamapyasiddho hetuH; zAnadarzanAdiguNAnAM sukhaduHkhaharSaviSAdAdiparyAyANAM ca taMtra sadbhAvAt / na ca ghaTAdinAnekAntastasya mRdAdiparyayatvAt / / 10 nanu zarIrarahitasyAtmanaH pratibhAse tato'nyo'nAdinidhano'sAviti syAt jalarahitasyAnalasyeva, na caivam , AsaMsAraM tatsahitasyaivAsyAvabhAsanAt / taMtra 'zarIrarahitasya' iti ko'rthaH ? kiM tatsvabhAvavikalasya, AhosvittaddezaparihAreNa dezAntarAvasthitasyeti ? tatrAdyapakSe'styeva tadrahitasyAsya pratibhAsaH15 rUpAdimadacetanakhabhAvazarIravilakSaNatayA amUrtacaitanyakhabhAva tayA cAtmano'dhyakSagocaratvenoktatvAt / dvitIyapakSe tu-zarIradezAdanyatrInupalaMmbhAttatra tadabhAvaH, zarIrapradeza eva vA ? prthmviklpe-siddhsaadhnm| tatra tabhAvAbhyupagot / na khalu naiyAyikavajjainenApi svadehAdanyatrAtmeSyate / dvitIyavikalpe tu20na kevalamAtmano'bhAvo'pi tu ghaTAderapi / na hi sopi svadezA dnytroplbhyte| / kiJca, svazarIrAdAtmano'nyatvAbhAvaH tatsvabhAvatvAt , tahuNatvAt vA syAt, tatkAryatvAdvA prakArAntarAsambhavAt / pakSatrayapi prAgeva dattamuttaram / tatazcaitanyasvabhAvasyAtmanaH pramANataH prasiddhe 1 pazcAt / 2 mnH| 3 AtmA / 4 anAdinidhanasya / 5 Atmani / 6 dravyatvAditi hetoH| 7 sati / 8 parihAramAha / 9 ukte granthe / 10 prtibhaasaabhaavH| 11 prtibhaasaabhaavH| 12 deshe| 13 jIvasya / 14 taa| 15 jainaiH| 16. tatsvabhAvasya yadyato'sAdhAraNalakSaNavizeSaviziSTaM tattatastattvAntaramityAdinA nirastatvAt / 17 jainaiH| "dravyato'nAdiparyantaH sattvAt kSityAditattvavat / sa syAnna vyabhicAro'tra heto zinyasaMbhavAt // 140 // " . tattvArtha zlo0 pR. 32 // 2 "zarIrarahitasyeti ko'rthaH-kiM tatsvabhAvavikalasya Aho taddezaparihAreNa dezA. ntarAvasthitasyeti / " - syA0 ratnA0 pR0 1080 / Jain Educationa International For Personal and Private Use Only Page #285 -------------------------------------------------------------------------- ________________ sU0 118,9] svasaMvedanajJAnavAdaH 121 statsvabhAvameva jJAnaM yuktam / tathA ca svavyavasAyAtmakaM tat cetanAtmapariNAmatvAt , yattu na khavyavasAyAtmakaM na tattathA yathA ghaTAdi, tathA ca jJAnaM tasmAtsyavyavasAyAtmakamityabhyupagantavyam / . nainu vijJAnasya pratyakSatve'rthavatkarmatApatteH karaNAtmano jJAnAntarasya parikalpanA syAt / tasyApi pratyakSatve pUrvavatkarmatApatteH5 karaNAtmakaM jJAnAntaraM parikalpanIyamityanavasthA syAt / tasyApratyakSatvepi karaNatve prathame ko'paritoSo yenAsya tathA karaNatvaM neSyate / na caikasyaiva jJAnasya parasparaviruddhakarmakaraNAkArAbhyupagamo yukto'nyatra tathA'darzanAdityAzaGkaya prameyavatpramAtRpramANapramitInAM pratItisiddhaM pratyakSatvaM pradarzayannAha ghaTamahamAtmanA venIti // 8 // karmavatkartRkaraNakriyApratIteH // 9 // ne hi karmatvaM pratyakSatAM pratyaGgamAtmano'pratyakSatvaprasaGgAt tadvattasyApi karmatvenApratIteH / tadapratItAvapi kartRtvenAsya pratIteH pratyakSatve jJAnasyApi karaNatvena pratIteH pratyakSatAstu vizeSA-15 bhAvAt / atha karaNatvena pratIyamAnaM jJAnaM karaNameva na pratyakSam / tadanyatrApi saMmAnam / kiJca, AtmanaH pratyakSatve parokSajJAnakalpanayA kiM sAdhyam ? tasyaiva svarUpavadvAhyArthagrAhakatvaprasiddhaH? kartuH karaNamantareNa kriyAyAM vyApArAsambhavAtkaraNabhUtaparokSa - 1 vsH| 2 cArvAkeza bhavatA / 3 mImAMsakaH / 4 vijJAnaM kana-pratyakSatvAt , ghaTavat / 5 karaNasvarUpasya / 6 pUrvajJAnasya yathA / 7 prathamazAnasya / 8 aprtyksstve| 9 jainaiH / 10 yatkarma tadeva karaNam / 11 ghtte| 12 arthasya ythaa| 13 karaNabhUtena / 14 anyathA / 15 AtmA na pratyakSaH karmatvenApratIyamAnatvAtkaraNazAnavat / 16 yat karma na bhavati tatpratyakSamapi na bhvtiityukte| 17 karaNazAnavat / 18 ubhayatra karmatvenApratIyamAnatvasya / 19 samAdhAnaparihAram / 20 kartRtvenAtmA pratIyamAnaH kataiva syAnna pratyakSa iti samAnam / 21 pryojnm| 22 prmitilkssnnaayaaN| 1 "karmatvenApratibhAsamAnatvAt karaNazAnamapratyakSamiti cenna; karaNatvena pratibhAsamAnasya pratyakSatvopapatteH / kathaJcit pratibhAsate, karma ca na bhavati iti vyAghAtasya pratipAditatvAt / " tattvArthazlo0 pR0 46 / nyAyakumu0 pR0 176 / pramANapa0 pR061 / 2 "atha karaNatvenAnubhUyamAnaM jJAnaM karaNameva syAnna pratyakSaM tahiM kartRpramANaphalarUpatayA anubhUyamAnayoH AtmapramANaphalayoH kartRpramANakalarUpataiva syAt na prtyksstvmitypystu|"..., sthA0 ratnA0 pR0 213 // pra0ka0 mA0 11 Jain Educationa International For Personal and Private Use Only Page #286 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe 122 [ prathamapari0 jJAnakalpanA nAnarthiketyapyasAdhIyaHH menasazcakSurAdezvAntarbahiHkaraNasya sadbhAvAt tato'sya vizeSAbhAvAcaM / anayoracetanatvAtprardhInaM cetanaM karaNamityapyasamIcInam ; bhAvendriyamanasozcetanatvAt / tatparokSatvasAdhane ca siddhasAdhanam: svArthagrahaNa5 zaktilakSaNAryA labdhermanasazca bhAvakaraNasya chadmasthApratyakSatvAt / upayogalakSaNaM tu bhAvakaraNaM nApratyakSam ; svArthagrahaNavyApAralakSaNasyAsya svasaMvedana pratyakSaprasiddhatvAt 'ghaTAdidvAreNa ghaTAdigrahaNe upayukto'pyahaM ghaTaM na pazyAmi padArthAntaraM tu pazyAmi' ityupayogasvarUpa saMvedanasyAkhilajanAnAM suprasiddhatvAt / kriyAyAH 10 karaNAvinAbhAvitve cAtmanaH svasaMvittau kiGkaraNaM syAt ? svAtmaiveti cet, arthapi sa evAstu kimaddaSTAnyakalpanayA ? tatazcakSurAdibhyo vizeSamicchata jJAnasya karmatvenApratItAvapyadhyakSatvamabhyupagantavyam | phailajJAnAtmanoH phalatvena kartRtvena cAnubhUyamAnayoH pratyakSatvAbhyupagame karaNajJAne karaNatvenAnubhUyamAnepi 15 sosta vizeSabhAvAt / na cAbhyAM sarvathA karaNajJAnasya bhedo 15 25 1 parokSajJAnasya / 2 parokSatvena / 3 ubhayatra / 4 mukhyam / 5 karmatvenApratIyamAnatvAddhetoH / 6 bAhyendriyAzritAyAH / 7 arthagrahaNazakteH / 8 asmadAdi / 9 ardhagrahaNavyApAraH / 10 tadeva darzayati / 11 vyApriyamANaH / 12 kiJca / 13 svsvruupm| 14 karaNa / 15 bhedam / 16 pareNa / 17 karaNarUpasya / 18 ardhaparicchitti / 19 tAdviH (tAsaMjJA SaSThayAH / dviH padena dvivacanaM grAhyam) / 20 pareNa / 21 karaNajJAnaM pratyakSameva svasvarUpeNa pratibhAsamAnatvAtphalajJAnAtmavat / 22 svarUpeNa pratibhAsAvizeSAt / 23 kiJca / 24 kA ( paJcamI vibhakti: ) / 25 anyathA | 1 " indriyamanasoreva karaNatvAt tayoracetanatvAdupakaraNamAtratvAt pradhAnaM cetanaM karaNamiti cenna; bhAvendriyamanasoH pareSAM cetanatayA'vasthitatvAt / " tatvArthalo0 pR0 46 / "manasazcakSurAdezcAntarbahiH karaNasya sadbhAvAt, tAbhyAM jJAnasya parokSatvena vizeSAbhAvAcca / atha manazcakSurAdikAyAdera cetanatvAt jJAnAkhyaM karaNaM cetanatvena tAbhyAM viziSyata ityucyate tadapyanupapannam ; bhAvarUpayorindriyamanasorapi cetanatvAt |" syA0 ratnA0 pR0 214 / 2 " ardhagrahaNazaktiH labdhiH, upayogaH punararthagrahaNavyApAraH / " laghI 0 svavi0, nyAyakumu0 pR0 115 / 3 "cakSurAdidvAreNopayukto'haM ghaTaM pazyAmItyupayogasvarUpa saMvedanasya sarveSAmapi prasiddhatvAt / " syA0 ratnA0 pR0 214 / 4 " tadeva tasya phalamiti cet; pramANAdabhinnaM cenna sarvathA karaNazAnasyApratyakSatvaM virodhAt / " bhinnaM vA ? . . . kathaJcidabhinnamiti tattvArthako 0 pR0 46 / " kiMca, AtmapramANaphalAbhyAM sakAzAt karaNajJAnasya sarvathA medaH, kathacidvA ? syA0 rakhA0 pR0 214 / Jain Educationa International ? For Personal and Private Use Only Page #287 -------------------------------------------------------------------------- ________________ sU0 119] khasaMvedanajJAnavAdaH 123 matAntarAnuSaGgAt / kathaJcidbhede tu nAsyA'pratyakSataikAntaH zreyAn pratyakSakhabhAvAbhyAM krtRphljnyaanaabhyaambhinnsyaikaantto'prtyksstvvirodhaat| kiJca, AtmajJAnayoH sarvathA karmatvAprasiddhiH, kathaJcidvA ? na tAvatsarvathA puruSAntarApekSayA pramANAntarapekSayA ca karmatvAprasi-5 ddhiprasaGgAt / kathaJciccet , yenAtmanoM karmatvaM siddhaM tena pratyakSatvamapi, asmaidAdipramAtrapekSayA ghaTAdInAmapyazaita eva karmatvAdhyakSayoH prasiddhaH / viruddhA ce pratIyamAnayoH karmatvAprasiddhiH, pratIyamAnatvaM hi grAhyatvaM tadeva karmatvam / svataH pratIyamAnatvApekSayA karmatvAprasiddhau parataH kathaM tatsidhyet ? virodhAbhAvAcce-10 tvaMtastatsiddhau ko virodhaH? kartRkaraNatvayoH karmatvena sahAnavasthAnam ; paratastatsiddhau saiMmAnam / 'ghaMTagrAhijJAnaviziSTamAtmAnaM kheto'hamanubhavAmi' ityanubhavasiddhaM khataH pratIyamAnatvApekSayApi karmatvam / tannArthavajjJAnasya pratItisiddhapratyakSatA'palopo 1 naiyAyika / 2 karaNarUpeNa natu zAnarUpeNa / 3 kaa| 4 karaNazAnaM sarvathA na parokSaM pratyakSasvabhAvAbhyAM kartRphalazAnAbhyAmabhinnatvAttatsvarUpavat / 5 karaNasya / 6 krnn| 7 anyathA / 8 assa karaNazAnamasti updeshkRtaarthnishcyaanythaanupptteH| 9 krnn| 10 mama karaNazAnamasti arthpraakttyaanythaanupptteH| 11 khabhAvena / 12 sAkalyena kimiti na syAtpratyakSatvamityukta satyAha / 13 sthUlatvAdau / 14 kiJca / 15 karmatvena karaNatvena ca / 16 aatmjnyaanyoH| 17 svayaM svaM jAnAtIti apekssyaa| 18 parApekSayA svayaM karmatvaM ca katham / 19 (svyN)| 20 karIkaraNayoH parataH karmatvena pratItirasti kathaM samAna sahAnavasthAnaM syAdityukte satyAha / 21 vishessnn| 22 svayaM / 23 anyathA / 1 "sarvathA pratIyamAnatvamasiddha kathaJcidvA ? na tAvatsarvathA; pareNApi pratIyamAnatvAbhAvapraGgAt / kathaJcitpakSe tu nAsiddhaM sAdhanam , tathaivopanyAsAt / svataHpratIyamAnasvamasiddhamiti cet, parataH kathaM tatsiddham ? virodhAbhAvAditi cet, khatastasiddhau ko virodhaH ? kartRtvakarmatvayoH sahAnavasthAnamiti cet, paratastatsiddhau samAnam / " tasvArthalo. pR0 45 / "suprasiddho hi ghaTagrAhizAnaviziSTamAtmAnaM svato'hamanubhavAmItyanubhavaH" nyAyakumu0 pR0 177 / 2 "sakalajagatpratItau hi stambhagrAhizAnaM tato'( svato')hamanubhavAmi ityanubhavaH, tasAca prasiddhaM zAne svarUpApekSayA karmatvaM kathaM nAmApahotuM zakyate " sthA0 ratnA0 pR0 215 Jain Educationa International For Personal and Private Use Only Page #288 -------------------------------------------------------------------------- ________________ 124 prameyakamalamArtaNDe [prathamapari0 'rthapratyakSatvasyApyapalApaprasaGgAt / pratItisiddhasvabhAvasyaikatrApalApe'nyatrApyanAzvAsAnna kaMcitpratiniyatasvabhAvavyavasthA syAt / kiJca, iyaM pratyakSatA arthadharmaH, jJAnadharmo vA ? na tAvadarthadharmaH, nIlatAdivattaddeze jJAnakAlAdanyadApyanekapramAtRsAdhAraNaviSaya5tayA ca prasiddhiprasaGgAt / na caivam , AtmanyevAsyA jJAnakAle eva khAsAdhAraNaviSayatayA ca prasiddheH / tathA ca na pratyakSatA arthadharmaH taddeze jJAnakAlAdanyadApyanekapramAtRsAdhAraNaviSayatayA cA'prasiddhatvAt / yastu taddharmaH sa taddeze jJAnakAlAdanyadApyanekapramAtRsAdhAraNaviSayatayA ca prasiddho dRSTaH, yathA rUpAdiH, 10 taddeze jJAnakAlAdanyadApyanekapramAtRsAdhAraNaviSayatayA cAprasiddhA ceyam tasmAnna tddhrmH| yasyAtmano jJAnenArthaH prakaTIkriyate taidajJAnakAle tasyaiva so'rthaH pratyakSo bhavatItyapi zraddhAmAtram arthaprakAzakavijJAnasya prAkaTyAbhAve tenArthaprakaTIkaraNAsambhavA pradIpavat, anyathA santAnAntaravartinopi jnyaanaadrthpraaktty15prsnggH| cakSurAdivattasya prAkaTyAbhAvepyarthe prAkaTyaM ghaTetetyapyasamIcInam / cakSurAderarthaprakAzakatvAsambhavAt / tatprakAzakajJAnahetutvAt khalUpacAreNArthaprakAzakatvam / kAraNasya cauzAtasyApi kArye vyApArAvirodho jJApakasyaivAzAtasya jJApakatvavirodhAt "nAjJAtaM jJApakaM nAma" [ ] ityakhilaiH parIkSAdakSairabhyupa20 gamAt / pramAturAtmano jJApakasya svayaM prakAzamAnasyopagamAdarthaM prAkaTyasambhave karaNajJAnakalpanAvaiphalyamityuktam / nApi jJAnadharmaH; asya sarvathA parokSatayopagamAt |yNtkhlu sarvathA parokSaM tanna pratyakSatAdharmAdhAro yathA'dRSTAdi, sarvathA parokSaM ca parairabhyupagataM saunmiti| 1 karaNazAnaM pratyakSamarthapratyakSatvAnyathAnupapatteH / 2 pratyakSatvarUpasya / 3 karaNa. jhaane| 4. sthUlatvAdyarthe / 5 avizvAsAt / 6 vastuni / 7 gharapaTAdi / 8 anythaa| 9 sandigdhAnakAntikatvamanena vAkyenArthadharmatvAdityetasya hetoH / 10 karaNajJAnena / 11 krnn| 12 zAnaM nArtha prakaTayati svayamapratyakSatvAtparamANvAdivat / 13 karaNazAnaM pratyakSamarthaprakAzakatvAtpradIpavat / 14 a(pratyakSAdapi zAnAdarthaprAkaTye / 15 puruSAntara / 16 svasya / 17 ubhayatrApi parokSatvAvizeSAt / 18 kArakasya / 19 kiJca / 20 karaNajJAnaM na prAkaTyadharmAdhikaraNaM sarvathA parokSatayopagamAt / 21 karaNam / 1"atha prakAzatAmAtraM tadapi zAnadharmaH, arthadharmaH ubhayadharmaH, svatatraM vA syAt ?" nyAyakumu0 pR0 179 / Jain Educationa International For Personal and Private Use Only Page #289 -------------------------------------------------------------------------- ________________ sU0 1 / 9] svasaMvedanajJAnavAdaH 125 kutazcaivaM dino jJAnesadbhAvasiddhiH-pratyakSAt, anumAnAdevA? na tAvatpratyakSAttasyAtadviSayatayopagamAt / yadyadviSayaM na bhavati na tattajhyavasthApakam , yathAsmAdRpratyakSaM paramANvAdyaviSayaM na taghyavasthApakam / jJAnAviSayaM ca pratyakSaM parairabhyupagatamiti / nApyanumAnAt / tadavinAbhAviliGgAbhAvAt / taddhiM arthazaptiH,5 indriyArthoM vA, tatsahakAripraMguNaM mano vA ? arthazaptizcetsA kiM zaoNnasvabhAvA, arthavabhAvA vA? yadi jJAnasvabhAvA; tadA'siddhatvAttasyAH kathamanumApakatvam ? na khalu jJAnasvabhAvAvizeSepi 'jJaptiH pratyakSA na karaNajJAnam' ityaMtra vyavasthA nibandhanaM pazyAmo'nyatra mahAmohAt / zabdamAtrabhedAcca siddhAsiddhatvabhedaH10 khecchAparikalpito'rthasyAbhinnatvAt / jJAnatvena hi pratyakSatAvirodhe jJaptAvapIyaM na syAdevizeSAt / athArthasvabhAvA jJaptiH tadArthaprAkaTyaM sA, na caitadarthagrAhakavijJAnasyAtmAdhikaraNatvenApi praoNkaTyAbhAve ghaTate, puruSAntarajJAnAdapyarthaprAkaTyaprasaGgAt / AtmAdhikaraNatvaparijJAnAbhAve , jJAnasya jJAnena zAtopyarthaH nAtmAnu-15 bhavitaikatvena jJAto bhavet 'maiyA jJAto'yamarthaH' iti / arthagataprAkaTyasya sarvasAdhAraNatvA~ccAtmAntarabuddheraipyanumAnaM syAt / yadruGyA yasyArthaH prakaTIbhavati tadbuddhimevAsau tato'numi 1 sarvathA proksskrnnshaanmityevNvaadinH| 2 krnn| 3 vItaM pratyakSaM karaNazAnAvyavasthApakaM tadaviSayatvAditi / 4 miimaaNskaiH| 5 bsH| 6 ekAgram / 7 krnnjnyaan| 8 azAtAsiddhatvam / 9 pksse| 10 mahadazAnaM varjayitvA / 11 arthazaptiH krnnshaanmiti| 12 prtykssaaprtykssbhedH| 13 jJAnalakSaNasya / 14 karaNasya / 15 zAnatvena prtyksstaayaaH| 16 karaNazAnasya / 17 jIva ahamadhikaraNamasya jJAnasyeti parizAnAbhAve / 18 atyantaparokSatvAt / 19 sva / 20 kiJca / 21 zAnasya / 22 jiiven| 23 kiJca / 24 sarveSAM karaNazAnamasti arthaprAkaTyAnyathAnupapatteH / 25 tA / 26 arthaprAkaTyAt / 27 jAnAti / ... 1 "kiMca, buddheH svasaMvedanapratyakSAgocaratve kutastatsatvaM siddhyet ? pramANAntarAccet kiM pratyakSarUpAt , anumAnarUpAdvA" . nyAyakumu0 pR0 177 / sthA0 ratnA0 pR0 216 / 2 "taddhi indriyam , arthaH, tadatizayaH, tatsambandhaH, tatra pravRttirvA bhavet ?" , nyAyakumu0 pR. 178 / syA0 ratnA0 pR. 216 / / 3 "yadi punararthadharmatvAdarthaparicchitteH pratyakSateSyate, tadA sA'rthaprAkaTyamucyate, na caitadarthagrahaNavijJAnasya prAkaTyAbhAve ghaTAmaTati atiprasaMgAt / na hyaprakaTe arthazAne santAnAntaravartinikarasya cidarthasya prAkaTyaM ghaTate / " pramANapa0 pR061|| - - Jain Educationa International For Personal and Private Use Only Page #290 -------------------------------------------------------------------------- ________________ .126 prameyakamalamArtaNDe [prathamapari0 mIte nAtmAntarabuddhimityapyasAram; buddhyAtmanorapratyakSataikAnte 'yadbuddhyA yasyArthaH prakaTIbhavati' ityasyaivAndhaparamparayA vyvsthaapyitumshktH| pratyakSatve cAtmanaH siddhaM vijJAnasya svArthavyavasAyAtmakatvam / Atmaiva hi svArthagrahaNapariNato jAnAtIti jJAna5 miti kartRsAdhanajJAnazabdenAbhidhIyate / indriyArthoM linggmitypynaalocitaabhidhaanm| tyorvijnyaansdbhaavaavinaabhaavaasiddheH| yogyadeze sthitasya pratipatturindriyArthasadbhAvepyanyatra gatamanaso vizAnAbhAvAt / tatsiddhau cendriyasyAtIndriyatvenArthasyApi jJAnA'pratyakSatvenAsiddheH kathaM tathApi 10 hetutvaM tayoH ? siddhau vA na sAdhyajJAnakAle jJAnAntarAttatsiddhi yugapad jJAnAnutpattyabhyupagamAt / uttarakAlInajJAnAttatsiddhautadA sAdhyajJAnasyAbhAvAtkasyAnumAnam ? ubhyvissysyaikjnyaansyaanbhyupgmaadnNvsthaaprsnggaanycaanyorsiddhiH| indriyArthasahakAri#guNaM mano liGgamityapyaparIkSitAbhidhA15 nm| tatsadbhAvAsiddheH / yugapad jJAnAnutpattestatsiddhiH, tathA hi-Atmano manasA tasyendriyaiH sambandhe jJAnamutpadyate / yadA cAsya cakSuSA sambandho na tadA zeSendriyairatisUkSmatvAt ; ityapyasaGgatam ; dIrghazaSkulIbhakSaNAdau yugapadrUpAdikSAnapaJcakotpattipratIteH azvavikalpakAle gonizcayAcca tadasiddhaH / na cAtra kramaikA20 ntakalpanA pratyakSavirodhAt / kiJcaivaMvAdinA (kiM) yugapattItaM yenAvayavAvayavyAdivyavahAraH syAt ? ghaTapaTAdikamiti cet na; atrApi tathA kalpanAprasaGgAt / kiJcAtisUkSmasyApi manaso nayanA 1 karaNazAna / 2 taa| 3 zAna / 4 dvitIyavikalpasya / 5 karaNazAnasya / 6 bhA (tRtiiyaa)| 7 ksmiNshcidvissye| 8 karaNazAnasya sarvathA parokSatvAt / 9 indriyaarthyoH| 10 asiddhtvepi| 11 karaNazAnaM prti| 12 karaNazAne / 13 indriyArtha / 14 indriyAlliGgAtkaraNazAnasiddhirindriyArthayorapi siddhiH kasmAda. parakaraNajJAnAttasyApi aprendriyaarthaaditynvsthaa| 15 ekAgram / 16 manasaH / 17 ca zabdaH Adhikye / 18 dIrghazaSkulIbhakSaNAdau yugapad jJAnaM notpadyate ityevaM. vaadinaa| 19 atrAkSepArthe kimiti pUrveNa smbndhH| 20 kramaikAnta / 1 "azvavikalpakAle godarzanAnubhavAt yugapajjJAnAnutpattizcAsiddhA kathaM mano'numApikA? nacAzvavikalpagodarzanayoryugapadanubhave'pi kramotpattikalpanA pratyakSaviro. dhAt / " sanmati0 TI0 pR0 477 / 2 "kiMca, cakSurAcanyatamendriyasambandhAt rUpAdizAnotpattikAle manasaH sambandhAt mAnasazAnaM kinna bhavet ? tathAvidhAdRSTAbhAvAdityuttaram adRSTanimittayugapajzAnAnutpattiprasaktito manaso'nimittatA..." sanmati0 TI0 pR0 477 / Jain Educationa International For Personal and Private Use Only Page #291 -------------------------------------------------------------------------- ________________ bhAnAnutpattisisiGgazca-'vizAvAsyAH prasiddhi sU0 119] svasaMvedanajJAnavAdaH 127 dInAmanyatamena sannikarSasamaye rUpAdijJAnavanmAnasaM sukhAdijJAnaM kinna syAt sambandhasambandhasadbhAvAt ? tathAvidhAdRSTasyAbhAvAJcet ; adRSTakRtA tarhi yugapad jJAnAnutpattistadevAnumApayenna mnH| kiJca, 'yugapad jJAnAnutpattermanaHsiddhistutazcAsyAH prasiddhiH' itynyonyaashryH| cakrakaprasaGgazca-vijJAnasiddhipUrvikA hi yugapad 5 jJAnAnutpattisiddhiH, tatsiddhirmanaHpUrvikA' iti / tasmAttatsahakAri praguNaM mano liGgamityapyasiddham / astu vA kiJcilliGgam , tathApi-jJAnasyApratyakSataikAnte ttsmbndhaasiddhiH| na cAsiddhasambandha(ndhaM) liGgaM kasyacidgamakamatiprasaGgAt / tataH parokSataikAntAgrahagrahAbhinivezaparityAgena 'jJAnaM 10 khavyavasAyAtmakamarthajJaptinimittatvAt Atmavat' ityabhyupagantavyam / netrAlokAdinAnekAnta itypyyuktm| tasyopacArato'rthajJaptinimittatvasamarthanAt, paramArthataH pramAtRpramANayoreva tannimittatvopapatterityalamatiprasaGgena / etene 'AtmA'pratyakSaH karmatvenApratIyamAnatvAtkaraNazAnavat 15 1 manasA sambaddha Atmani sukhAdeH samavAyasambandhaH smbndhsmbndhH| 2 yugapajzAnotpAdakasya / 3 karaNazAnaM karma / 4 karaNazAna / 5 zapti / 6 vishaansiddhiH| 7 indriyArtha / 8 avinAbhAva / 9 bhA / 1. liGgasya / 11 ajJAta / 12 sAdhyasya / 13 anyathA / 14 durAgraha / 15 karaNazAnaM / 16 sAdhyasama syAt svazaptinimittatvAzaGkAtaH / 17 kuThAreNa vybhicaarH| 18 mImAMsakabhATTakaraNazAnadUSaNakathanena / 19 karaNazAnasya parokSatvanirAkaraNapareNa granthena / 1 "tathAhi-siddha tadvibhrame manaHsiddhiH, tatsiddhau ca yugapajjJAnotpattivibhra masiddhiritItaretarAzrayatvAnna mnHsiddhiH|" sanmati0 TI0 pR0 478 / 2 "astu vA kiJcilliGgam , tathApi agRhItapratibandhaM tat na parokSA buddhimanumApayituM samartham ...pratibandhazca liMgaliMginoH avinAbhUtatvena pramANapratipannayoreva bhavati / na ca zAnaM tena cAvinAbhUtaM kiJciliMga pramANena pratipannaM yataH samba. ndhagrahaNapurassaramanumAna prvrtet|" nyAyakumu0 pR0 181 / 3 "jJAnaM svaparicchedakamarthajJAnatvAt / " yuktyanuzA0 TI0 pR0 9 "svavyavasAyAyAtmakaM zAnamarthaparicchittinimittatvAdAtmavat" pramANapa0 pR0 61 / 4 "kiJca aprakAzasvabhAvAni meyAni mAtA ca prakAzamapekSantAm , prakAzastu prakAzAtmakatvAnnAnyamapekSate / jAgrato hi meyAni mAtA ca prakAzante, suSuptasya ca na Jain Educationa International For Personal and Private Use Only Page #292 -------------------------------------------------------------------------- ________________ 128 prameyakamalamArtaNDe [prathamapari0 ityAcaMkSANaH prabhAkairopi pratyAkhyAtaH / premiteH karmatvenApratIyamAnatvepi pratyakSatvAbhyupagamAt / tasyAH kriyAtvena pratibhAsanAtpratyakSatve karaNajJAna-AtmanoH karaNatvena kartRtvena ca pratibhAsanAtpratyakSatvamastu / na cAbhyAM tasyAH sarvathA bhedo'bhedo vA5 matAntarAnuSaGgAt / kathaJcidabhede-siddhaM tayoH kathaJcitpratyakSatvam / pratyakSAdabhinnayoH sarvathA parokSatvavirodhAt / nanu zAbdI pratipattireSA 'ghaTamahamAtmanA vedmi' iti nAnubhavaprabhAvA tasyAstadavinAbhAvAbhAvAt , anyathA 'amulyagre hastiyUthazata mAste' ityAdipratipatterapyanubhavatvaprasaGgaistatkathamataH pramAtrAdInAM 10 pratyakSatAprasiddhirityAha zabdAnuccAraNepi svasyAnubhavanamarthavat // 10 // yathaiva hi ghaTasvarupapratibhAso gheTazabdoccAraNamantareNApi prtibhaaste| tathA pratibhAsamAnatvAJca na zAbdastathA pramAtrAdInAM svarUpasya pratibhA~sopi tacchabdoccAraNaM vinApi pratibhA15sate / tasmAca na shaabdH| tacchabdoccAraNaM punaH pratibhAtapramA 1 bruvan / 2 vRddha / 3 arthaparicchitteH / 4 praabhaakrenn| 5 sati / 6 krmtvenaaprtiiymaanyorpi| 7 kiJca / 8 naiyaayikH| 9 bauddhaH / 10 anythaa| yogasaugatayoH prigrhH| 11 karmatvena parokSatvaM kartRtvena karaNatvena pratyakSatvaM kartRzAnayoH / 12 pramitirUpAt / 13 krnnshaanaatmnoH| 14 bhaa| 15 aha. maatmnaa| 16 svasaMvedanapratyakSa / 17 anubhavena saha / 18 pratItitvAtsampratipannapratItivat / 19 kAraNAt / 20 zAbdhAH pratipatteH za( sa )kAzAt / 21 taa| 22 ayaM ghaTaH / 23 anumAnasadbhAvAcca / 24 mukhAdivat / dvayamapi prakAzate / na ca tadAnIM tannAstyeva prabodhe sati pratyabhijJAnAt , tatra prakAzAtmakatve suSuptidazAyAmapi dvayaM prakAzeta, tasmAdaprakAzAtmakametad dvayamaMgIkriyate / .. meyAnAM mAtuzca svataHprakAzo nopapadyata iti yuktA tayoH parApekSA, mitau ca kAcidanupapattirnAsti iti svayamprakAzaiva mitiH|" praka0 paM0 pR0 57 / 1 teSAM phalazAnahetoya'bhicAraH, karmatvenApratIyamAnasya phalajJAnasya prAbhAkaraiH pratyakSatvAbhyupagamAt / tasya kriyAtvena pratibhAsanAt pratyakSatve pramAturapyAtmanaH kartRtvena pratibhAsanAt pratyakSatvamastu / " pramANapa0 pR. 61 / 2 "tacca phalajJAnamAtmano'rthAntarabhUtamanarthAntarabhUtamubhayaM vA ? na tAvat sarva. thA'rthAntarabhUtamanarthAntarabhUtaM vA; matAntarapravezAnuSaGgAt / nApyubhayam ; pakSadvayaniga. ditadUSaNAnuSakteH / kathaJcidarthAntaratve tu phalajJAnAdAtmanaH kathaJcitpratyakSatvamanivAryam , pratyakSAdaminnasya kathaJcidapratyakSataikAntavirodhAt / " pramANapa0 pR0 61 / Jain Educationa International For Personal and Private Use Only Page #293 -------------------------------------------------------------------------- ________________ sU0 1 / 10] AtmapratyakSatvavAdaH 129 trAdisvarUpapradarzanaparaM nA'nAlambanamarthavat, anyathA 'sukhyaham' ityaadiprtibhaassyaapynaalmbnetvprsnggH| nenu yathA sukhAdipratibhAsaMH sukhAdisaMvedanasyApratyakSatvepyupapanastathArthasaMvedanasyApratyakSatveyarthapratibhAso bhaviSyati ityapyavicAritaramaNIyamaH sukhAdeH saMvedanAdarthAntarasvabhAvasyApratibhA-5 sanAdAlAdanAkArapariNatajJAnavizeSasyaiva sukhatvAt , tasya cAdhyakSatvAt tasyAnadhyakSatve'tyantApratyakSAnagrAhyatve ca-anugrahopaMghAtakAritvAsambhavaH, anyathA parakIyasukhAdInAmapyAtmano'tyantApratyakSajJAnagrAhANAM tatkAritvaprasaGgaH / nanu putrAdisukhAdyapratyakSatvepi tatsadbhAvopalambhamAtrAdAtmano'nugrahAdyupalabhyate 10 tatkathamayamekAntaH ? ityapyazikSitalakSitam ; nahi tatsukhAdyupalambhamAtrAt saumanasyAdijanitAbhimAnikasukhaipariNatimantareNAtmano'nugrahAdisambhavaH, zatrusukhAdyupalambhAhuzceSTitAdinI parityaktaputrasukhAdyupalambhAJca tatprasaGgAt / vigrehAdikamatisanihitamapi AbhimAnikasukhamantareNAnugrahAdikaM na vidadhAti-15 kimaGga punarativyavahitAH putrsukhaadyH| astu nAma sukhAdeH pratyakSatA, sA tu pramANAntareNa na svataH 'svAtmani kriyAvirodhAt' ityanyaH, tasyApi pratyakSavirodhaH / ne khalu ghaTAdivat sukhAdyaviditasvarUpaM pUrvamutpannaM punarindriyeNa sambaddhyate tato jhA~naM 3 grahaNaM ceti loke prtiitiH| prathamameveSTI-20 1 nirviSaya / 2 Ip (sptmii)| 3 zabdadvArasya / 4 zabdoccAraNapUrvakatvAt / 5 bhaatttt| 6 karaNazAnaM prtykssmrthprkaashnimitttvaatprdiipvdaatmvdaa| 7 ardhazaptinimittatvAdityasya sAdhanasyAnaikAntikatvam / 8 karaNazAnasya / 9 paricchittiH / 10 duHkhAdi / 11 karaNazAnasya / 12 karaNazAnasya / 13 bhinna / 14 krnn| 15 duHkhAtsvasya / 16 svasya / 17 anaikAntikatvaM / 18 pramANamAtrAt / 19 svasya / 20 pituH / 21 kathaM / 22 vaimanasya / 23 AtmanaH Atmani / 24 svasya / 25 tAtasya / 26 anyathA / 27 anaikAntikatvaparihAraH kRtaH / 28 suceSTita / 29 zarIra / 30 udAsInapuruSasya / 31 pu(ku)tra / 32 vizeSe / 33 naiyAyiko vaizeSiko vaa| 34 azAta / 35 pazcAt / 36 indriyasambandhAt / 37 karaNarUpamutpadyate / 38 jJAnena / 39 paricchittirUpaM / 40 srakcandanAdi / mm...m 1 "na hi sukhAdyaviditasvarUpaM pUrva ghaTAdivadutpannaM punarindriyasambandhopajAtajJA. nAntarAd vedyate iti lokapratItiH, api tu prathamameva svaprakAzarUpaM tdudymaasaadyduplbhyte|" sanmati0 TI0 pR0 476 / Jain Educationa International For Personal and Private Use Only Page #294 -------------------------------------------------------------------------- ________________ 130 prameyakamalamArtaNDe [prathamapari0 niSTaMviSayAnubhavAnantaraM svprkaashaatmno'syodyprtiiteH| svAtmani kriyAvirodhaM cAnantarameva vicArayiSyAmaH / yadi cArthAntarabhUtapramANapratyakSAH sukhAdayastarhi tadapi pramANaM pramANAntarapratyakSamityanavasthA / vibhinnapramANagrAhyANAM cAnugrahAdikAritvavi. 5rodhaH / na hi strIsaGgamAdibhyaH pratIyamAnAH sukhAdayo'nyesyAtmanastatkAriNo dRSTAH / nanu parakIyasukhAdInAmanumAnagamyatvAmAtmano'nugrahAdikAritvam AtmIyAnAM pratyakSAdhigamyatvAttakAritvamityapyasAram ; yoginopi tatkAritvaprasaGgAt pratyakSAdhigamyatvAvizeSAt / AtmIyasukhAdInAmeva tatkAritvaM nAnyeSA10mityapi phalguprAyam, atyantabhede'rthAntarabhUtapramANagrAhyatve cAtmIyetarabhedasyaivAsambhavAt / AtmIyatvaM hi teSAM taduNatvAt, tatkAryatvAdvA syAt, taMtra samavAyAdvA, tedAdheyatvAdvA, taidRssttnisspaadytvaadvaa|n tAvattahuNatvAt ; teSAmAtmano vyatirekaikAnte tasyaiva te guNA nAkAzAdera. 15nyAtmano vA' iti vyvsthaapyitumshkteH| tatkAryatvAJcetkutastatkAryatvam ? tasmin sati bhAvAt; AkAzAdau tatprasaGgaH / tasya nimittakAraNatvena vyApArAdadoSazcet, Atmanopi tathA tadastu / samavAyikAraNamantareNa kAryA nutpatterAtmanastatkalpyate, gaganAdestu nimittakAraNatvamitya20 pyayuktam ; viparyayeNApi tatkalpanAprasaGgAt / pratyAsattarAtmaiva samavAyikAraNaM cenna; dezakAlapratyAsatternityavyApitvenAtmavadanyatrApi samAnatvAt / yogyatApi kArye sAmarthyam, taJcAkA 1 ahyaadi| 2 sukhAdeH / 3 paricchittilakSaNA / 4 agre| 5 kiJca / 6 sukhAdebhinnapramANAt / 7 sukhAdInAM / 8 kinna / 9 upaghAta / 10 svasya / 11 prkiiysukhaadivddssttaantH| 12 devadattasya purusssy| 13 yazadattasya svasya / 14 jIvanmuktasya / 15 AtmanaH sakAzAtsukhAdInAm / 16 parakIya / 17 devdttaatm| 18 devdttaatm| 19 devdttaatmni| 20 devdttaatm| 21 deva. dttaatm| 22 bhaa| 23 bhedaikAnte / 24 devdttaatmnH| 25 sukhAdayaH / 26 yshdttaatmnH| 27 devdttaatm| 28 devadatte sati / 29 sukhAdayaH AkAzakAryatvAdAkAzAdIyAH syurAkAzAdau sati bhaavaat| 30 upAdAnakAraNaM / 31 AtmA nimittakAraNaM gaganAdi smvaayikaarnnN| 32 sukhaadau| 33 zaktiH kaayotpaadikaa| 34 kiJca / 1 "na cAtmano jJAnAcca arthAntarabhUtA eva sukhAdayo'nugrahAdividhAyino bhaveyuH, itarathA yogino'pi te tathA syuH|" sanmati0 TI0 pR0 476 / . Jain Educationa International For Personal and Private Use Only Page #295 -------------------------------------------------------------------------- ________________ 11 12 13 14. 25 27 28 sU0 1 / 10] AtmapratyakSatvavAdaH zAderapyastIti / athAtmanyAtmanastajananasAmarthya nAnyasyetyapyayuktam / atyantabhede tathA tejananavirodhAt / tatsAmarthyasyA pyAtmano'tyantabhede 'tasyaivedaM nAnyasya' iti kiGkatoyaM vibhAgaH ? samavAyAdezca niSe( tsya )maantvaaniyaamktvaayogH| tannAnvaMyamAtreNa sukhAdInAmAtmakAryatvam / tadabhAve'bhAvAttaccenna; nitya-5 vyApitvAbhyAM tasyAbhAvAsambhavAt / tatra samavAyAdityapyasat; tasyAtrai nirAkariSyamANatvAt , sarvatrAvizeSA~cca; tene teSAM tatraiva saiNmvaayaasmbhvaat| tadAdheyatvAccetkimidaM tadAdheyatvaM nAma tetra samavAyaH, tAdAtmyaM 10 vA, taMtrotkalitatvamAtraM vA? na tAvatsamavAyaH, dattottaratvAt / nApi tAdAtmyam ; matAntarA~nuSaGgAt / teSAmAtmano'tyantabhede sakalAtmanAM gaganA~dInAM ca vyApitve 'tatraivotkalitatvam' ityapi zraddhAmAtragamyam / athA'dRSTAniyamaH 'yadhyAtmIyA'dRSTaniSpAdyaM sukhaM tadAtmIyamanyattu parakIyam' ityapyasAram / adRSTasyApyA-15 tmIyatvAsiddheH / smvaayaadestnniyaamktvepyuktdossaanussnggH|yNtr yadadRSTaM sukhaM duHkhaM cotpAdayati tattasyatyepi manorathamAtram , parasparAzrayAnuSaGgAt-adRSTaM niyame sukhAderniyamaH, tnniymaanycaadRssttsyeti|ysy zraMddhayopaigRhItAni dravyaguNakarmANi yadadRSTaM janayanti tattasya' ityapi zraddhAmAtram , tasyA apyAtmano'tyantabhede prtiniymaasiddheH| 'yasyAdRSTenAsau janyate sA tasya' ityapyanyonyAzrayAdayuktam / 'dravyAdau yasya darzanasmaraNodIni zraddhAmAvirbhA 1 mukhaadi| 2 utpAda / 3 AtmanaH sakAzAtsukhAdikaM sarvathA bhinnaM / 4 sukhaadi| 5 devadattasya / 6 kena kRtH| 7 devadattAtmani sAmarthyasya / 8 agre| 9 tasmin sati bhAvAt / 10 devdttaatm| 11 sukhAdInAM / 12 vyatireka / 13 sukhaadi| 14 devadattasukhAdInAm / 15 devadattAtmanaH / 16 aatmnH| 17 devadattAtmani / 18 granthe / 19 khAdAvarthe / 20 samavAyasya / 21 kaarnnen| 22 sukhAdInAM / 23 devadattAtmanyeva / 24 (sambandha ) / 25 devadattAtma / 26 khAdau / 27 basaH / 28 devadattAtma / 29 devadattAtmani / 30 sukhAdInAM / 31 devadattAtmanA saha / 32 devadattAtmani / 33 AvirbhUtatvaM / 34 jainaiH| 35 anyathA / 36 jainamata / 37 dikAlAdi / 38 devadattAtmani / 39 punnyaadi| 40 sukhAdaya AtmIyA AtmIyAdRSTaniSpAdyatvAt / 41 punH| 42 Atmani / 43 AtmanaH / 44 asyedmdRssttmiti| 45 AtmanaH / 46 vishvaasen| 47 svIkRtAni / 48 zraddhA bhasyeti / 49 zraddhAyA niyame adRSTaniyamastasmiMstanniyamaH / 50 AtmanaH / 51 pratyakSa / 52 pratyabhijJAna / Jain Educationa International For Personal and Private Use Only Page #296 -------------------------------------------------------------------------- ________________ 132 prameyakamalamArtaNDe [prathamapari0 vayanti tasya sA' ityapyuktimAtram , darzanAdInAmapi pratiniyaH maasiddhH| samavAyAtteSAM zraddhAyAzca pratiniyamaH ityapyasamIkSitAbhidhAnam, tasya SaTpadArthaparIkSAyAM nirAkariSyamANatvAt / aitenaitadapi pratyAkhyAtam 'jJAnaM jJAnAntaravedyaM prameyatvAtpaTA5divat' sukhasaMvedanena hetorvyabhicArAnmahezvarajJAnena ca, tasya jJAnAntarAvedyatvepi prameyatvAt / tasyApi jJAnAntarapratyakSatve'na 1 darzanAdInAm / 2 sukhaduHkhAde: svasaMviditatvasamarthanapareNa grnthen| 3 yogamatamapi ( tadeva yogamataM darzayati jnyaanmityaadinaa)| 4 sukhasaMvedanaM jJAnaM bhavati na tu jJAnAntaravedyaM / 5 bhaa| 1 "nAsAdhanA pramANasiddhirnApi pratyakSAdivyatiriktapramANAbhyupagamo... nApi ca tayaiva vyaktayA tasyA eva grahaNamupeyate yenAtmani vRttivirodho bhavet , api tu pratyakSAdijAtIyena pratyakSAdijAtIyasya grahaNamAtiSThAmahe / na cAnavasthA, asti kiMcit pramANaM yaH svajJAnena anyadhI hetuH yathA dhUmAdi, kiMcitpunarajJAtameva buddhisAdhanaM yathA cakSurAdi, tatra pUrva svazAne cakSurAdhapekSam, cakSurAdi tu jJAnAnapekSameva jJAnasAdhanamiti kAnavasthA ? bubhutsayA ca tadapi zakyajJAnaM sA kadAcideva kaciditi nAnavasthA / " nyAyavA0 tA0 TI0 pR0 370 / vivAdAdhyAsitAH pratyayAntareNaiva vedyAH pratyayatvAt , ye ye pratyayAste sarve pratyayAntaravedyAH yathA na pratyayAntareNaiva vedyAH (1) avidyamAnasyAvabhAse'tiprasaMgAt jJAyamAnasyaivAvabhAso'bhyupeyaH / tathA ca vijJAnasya svasaMvedane tadeva tasya karma kriyA ceti viruddhamApayeta / yathoktam aGgulyagraM yathAtmAnaM nAtmanA spraSTamarhati / khAMzena jJAnamapyevaM nAtmAnaM jJAtumarhati // iti / yat pratyayatvaM vastubhUtamavirodhena vyAptam , tadviruddhavirodhadarzanAt svasaMvedanAni. vartamAnaM pratyayAntaravedyatvena vyApyate iti pratibandhasiddhiH / evaM prameyatva-guNatvasavAdayo'pi pratyayAntaravedyatvahetavaH pryoktvyaaH| tathA ca na svasaMvedanaM vijJAnamiti siddham / " vidhivi0 nyAyakaNi0 pR0 267 / / "tasmAt jJAnAntarasaMveyaM saMvedanaM vedyatvAt ghaTAdivat / " . praza0 vyo0 pR0 529 / "anavasthAprasaGgastu avazyavedyatvAnabhyupagamena nirasanIyaH...vivAdAdhyAsitavedanaM vedanAntaragocaraH vedanatvAt puruSAntaravedanavat..." praza0 kiraNAvalI pR.0 283 / 2 "mahezvarArthajJAnena hetorvyabhicArAt , tasya jJAnAntarAvedyatve'pi prameyatvAt / " pramANapa0 pR0 60 / muttyanuzA0 TI0 pR0 10 / nyAyakumu0 pR0 183 / syA0 ratnA0 pR0 222 / "sukhAdisaMvedanena vyabhicArI ca" sanmati0 TI0 pR0 476 / / Jain Educationa International For Personal and Private Use Only Page #297 -------------------------------------------------------------------------- ________________ sU0 1 / 10] jJAnAntaravaidyajJAnavAdaH 133 vasthA-tasyApi jJAnAntareNa pratyakSatvAt / nanu nAnavasthA nityazAnadvayasyezvare sadA sambhavAt , tatraikenArthajAtasya dvitIyena punastajjJAnasya pratIte parajJAnakalpanayA kiJcitprayojanaM tAvataivArthasiddharityapyasamIcInam ; samAnakAlayA~vadravyabhAvisajAtIyaguNadvayasyAnyaMtrAnupalabdheraitrApi tatkalpanA'sambhavAt / 5 sambhave vA tadvitIyaMzAnaM pratyakSam , apratyakSaM vA? apratyakSaM cet, kathaM tenAdyajJAnapratyakSatAsambhavaH? apratyakSAdapyatastatsambhave prathamajJAnasyA'pratyakSatve'pyarthapratyakSatAstu / pratyakSaM cet, khataH, jJAnAntarAdvA? khatazcedAdyasyApi khataH pratyakSatvamastu / jnyaanaantraanycetsvaanvsthaa| AdyajJAnAccedanyonyAzrayaH-siddha hyAdya-10 jJAnasya pratyakSatve tato dvitIyasya pratyakSatAsiddhiH, tatsiddhau caadysyeti| kiJca, anayoniyormahezvarAnede kathaM tadIyatvasiddhiH samavAyAderagre dattottaratvAt ? taidAdheyatvAttattvepyuktam / tadAdheyatvaM ce taMtra samavetatvam , tacca kena pratIyate? na tAvadIzvareNa,15 1 dvayorzAnayormadhye / 2 aadhen| 3 samUhasya / 4 prayojanam / 5 kthmnvsthaa| 6 guNadvayAnupalabdherityukte mAtuliGge rUparasAbhyAM vyabhicArastatra tadupalabdherataH sajAtIyetyuktaM tathApi krameNAtmani sukhA[sukhA]khyaguNadvayasyopalabdherataH samAnakAletyuktaM tathApi nAnApuruSairuccAryamANazabdAnAM samAnakAlasajAtIyaguNatvena AkAze upalabdherato yAvadravyabhAvItyuktaM na cAkAzasthitiparyantaM zabdAnAmanavasthAnaM teSAmanityatvenopagamAt trikSaNasthAyitvAcca / 7 yAvadravyaM tAvadbhAvIti / 8 AtmaghaTAdau / 9 Izvaro vItaguNadvayAdhAro na bhavati drvytvaatpttvt| 10 tnmtprkriyaapekssyaa| 11 Izvarasya / 12 prathamameva / 13 Ipa / 14 tadAdheyatvaM samavAyaH tAdAtmyaM tatrotkalitatvamityAdau dUSaNam / 15 kiJca / 16 iishvre| 17 Izvare samavetaM (samavAyena sambaddhaM) jnyaandvyN| 1 "samAnakAlayAvavyabhAvisajAtIyaguNadvayasthAnyatrAnupalabdhekhyambake'pi tatkalpanAyA asaMbhavaH / tathAca prayogaH-IzvaraH samAnakAlayAvadvyabhAvisajAtIyaguNadvayasyAdhAro na bhavati dravyatvAt...ghaTavat / " syA. ratnA0 pR0 228 / 2"tadapyarthajJAnamIzvarasya pratyakSamapratyakSa vA ? yadi pratyakSam / tadA svato jJAnAntarAdvA ? svatazcet ; prathamamapyarthajJAnaM svataH pratyakSamastu kiM vijJAnAntareNa ? yadi tu jJAnAntarAtpratyakSaM tadapISyate, tadA tadapi jJAnAntaraM kimIzvarasya pratyakSamapratyakSa beti sa eva paryanuyogo'navasthAnaM ca duHzakyaM parihartum / " pramANapa0 pR0 60 3"kiMcAnayoniyoH pinAkapANeH sarvathA bhede kathaM tadIyatvasiddhiH ?" syA0 ratA0 pR0 228 / pra. ka. mA0 12 Jain Educationa International For Personal and Private Use Only Page #298 -------------------------------------------------------------------------- ________________ 134 prameyakamalamArtaNDe [prathamapari0 tenAtmano jJAnadvayasya cAgrahaNe 'atredaM samavetam' iti pratItyayogAt / tasya tatra samavetatvameva tadbrahaNamityapi nottrm| anyonyAzrayAt-siddhe hi 'idamatra' iti grahaNe tatra samavetatvasiddhiH, tasyAzca taMdrahaNasiddhiH / yazcAtmIyajJAnamAtmanyapi sthitaM 5na jAnAti sorthajAtaM jAnAtIti kazcetanaH zraddadhIta? nApi jJAnena 'sthANAvaha samavetam' iti pratIyate; tenApyAdhArasyAtmanazcA. grahaNAt / na ca tadagrahaNe 'mamedaM rUpamatra sthitam' iti smbhvH| astu vA samavetatvapratItiH, tathApi-khaMjJAnasyApratyakSatvAtsarvajJatvevirodhaH / tadapratyakSatve caanenaashessaarthsyaapydhyksstaa10virodhH| kathamanyathAtmAntarajJAnenApyarthasAkSAtkaraNaM na syAt ? tathA cezvarAnIzvaravibhAgAbhAvaH-svayamapratyakSeNApIzvarajJAnenAzeSaviSayeNAzeSasya prANino'zeSArthasAkSAtkaraNaprasaGgAt / tatastadvibhAgamicchatA mahezvarajJAnaM khataH pratyakSamabhyupegantavyamitya nenAnekAntaH siddhH| 15 athAsmadAdizAnApekSayA jJAnasya zAnAntaravedyatvaM prameyatvahe tunA sAdhyate'to nezvarajJAnenAnekAnto'syAsmadAdijJAnAdvizi 1 zAnavikalo gRhNAti zAnasahito vA / zAnavikalazcet zAnadvayakalpanAnarthakyamAtmaivArthazAnasya grAhakostu / zAnasahitazcet / tadapi jJAnamAtmani samavetamiti kuto jAnAti Atmaiva zAnaM vetyaadivicaarH| 2 atredN| 3 kiJca / 4 zAnavAn / 5 zAnadvayena prtiiyte| 6 Ize / 7 jJAnAdbhede satyAsthANusadRza ityarthaH / 8 iishvrsy| 9 zAnarUpasya / 10 svsmin| 11 jJAnasya svasaMviditatvAt / 12 svaprakriyAmAtreNa / 13 AtmAntarajJAnenApyarthasAkSAtkaraNaM bhavatviti cet / 14 IzvarajJAnasya / 15 mahezvarasya / 16 kiJca / 17 svasya saMsArizAnenApIti adhyA( hA )raH / 18 Izvara / 19 bsH| 20 prenn| 21 yogen| 22 hetorIzvarajJAne vyabhicAraH / 23 pareNa myaa| __ 1 "yadi punarapratyakSamevezvarArthazAnajJAnaM tadezvarasya sarvazatvavirodhaH svazAnasyApratyakSatvAt / tadapratyakSatve ca prathamArthajJAnamapi na tena pratyakSam , svayamapratyakSeNa jJAnAntareNa tasyArthajJAnasya sAkSAtkaraNavirodhAt / kathamanyathA AtmAntarajJAnenApi kasyacit sAkSAtkaraNaM na syAt / tathA cAnIzvarasyApi sakalasya prANinaH svayamapratyakSe. NApi IzvarajJAnena sarva viSayeNa sarvArthasAkSAtkaraNaM saMgacchet tataH sarvasya sarvArthaveditvasiddheH IzvarAnIzvaravibhAgAbhAvo bhUyate / " pramANapa0 pR0 60 / 2 "syAnmatireSA te yuSmAkamassadAdijJAnApekSayA arthajJAnasya jJAnAntaravedyatvaM prameyatvahetunA sAdhyate tato nezvarajJAnena vyabhicAraH, tasyAssadAdijJAnAdiziSTatvAt / For Personal and Private Use Only Jain Educationa International Page #299 -------------------------------------------------------------------------- ________________ sU0 1110] jJAnAntaravedyajJAnavAdaH 135 STatvAt , na khalu viziSTe dRSTaM dharmamaviziSTepi yojayan prekSAvacA labhate nikhilArthaveditvasyApyakhilajJAnAnAM tadvatprasaGgAt / ityapyasamIcInam, svabhAvAvalambanAt / khaparaprakAzAtmakatvaM hi jJAnasAmAnyasvabhAvo na punarviziSTavijJAnasyaiva dhrmH| taMtra tasyopalambhamAtrAttaddharmatve bhAnau khaparaprakAzAtmakatvopalambhAt pradIpe5 ttprtissedhprsnggH| tatsvabhAvatve taMdvatteSAM nikhilArthaveditvAnu SaGgazcet, tarhi pradIpasya svaparaprakAzAtmakatve bhAnuvannikhilArthodyotakatvAnuSaGgaH kinna syAt ? yogyatAvazAttadAtmakatvAvizeSepi pradIpAderniyatArthodyotakatvaM jJAnepi samAnam / tato jJAnaM khaparaprakAzAtmakaM jJAnatvAnmahezvarajJAnavat, avyavadhAnenArthapra-10 kA~zakatvAdvo, arthagrahaNAtmakatvAdvA tadvadeva, yatpunaH svaparapra. kAzAtmakaM na bhavati na tad jJAnam avyavadhAnenArthaprakAzakam arthagrahaNAtmakaM vA, yathA cakSurAdi / AzrayA~siddhazca 'prameyatvAt' ityayaM hetuH, dharmiNo jJAnasyAsiddheH / tatsiddhiH khalu pratyakSataH, anumAnato vA pramANAntarasyA-15 trAnadhikArAt ? tatra na tAvatpratyakSataH; tasyendriyArthasanikarSajatvAbhyupagamAt, tajjJAnena cakSurAdIndriyasya sannikarSAbhAvAt / anyadindriyaM tena cAsya sannikarSoM vaacyH| manontaHkaraNam , tena cAsya saMyuktasamavAyaH sambandhaH, tatprabhavaM cAdhyakSaM dharmisvarUpagrAhakam-mano hi saMyuktamAtmanA tatraiva samavAyastajjJAnasyeti 20 tayuktam ; manaso'siddheH / atha 'ghaTAdijJAnajJAnam indriyArtha 1 svaparaprakAzAtmakatvaM svasaMviditatvaM / 2 asmadAdijJAne / 3 anyathA / 4 nikhilaM zAnamakhilArthavedi zAnatvAdIzvarazAnavat / 5 tA / 6 mahezvarazAne zambhau c| 7 svaprakriyAmAtrAt / 8 rvau| 9 IzvarajJAnavat / 10 asadAdizAnAnAM / 11 shktiH| 12 ktipy| 13 cakSurAdinA vybhicaarH| 14 bhinnavizeSaNaM / 15 pricchitti| 16 abhinnvishessnnN| 17 bsH| 18 kinyc| 19 ghaTAdizAnasya / 20 prenn| 21 ckssuraadipnycbhyH| 22 pareNa / 23 indriyaM / 24 mnH| 25 ghaTAdizAna / na hi viziSTe dRSTaM dharmamaviziSTe'pi ghaTayan prekSAvattAM labhate iti; sApi na parIkSAsahA, zAnAntarasyApi prajJAnena vedyatve anavasthAnuSaMgAt / " pramANapa0 pR060| nyAyakumu0 pR0 183 / syA0 ratnA0 pR0 222 / 1 "atra prayoge heturAzrayAsiddhaH svarUpAsiddhazca dharmiNo jJAnasyApratipattau tadAzritajJeyatvadharmAprattipatteH |...ttprsiddhiH adhyakSato'numAnato vA pramANAntarasyAbAnadhikArAt / " sanmati0 TI0 pR0 475 / Jain Educationa International For Personal and Private Use Only Page #300 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 sannikarSajaM pratyakSatve sati jJAnatvAt cakSurAdiprabhavarUpAdizAnavat' ityanumAnAttatsiddhirityabhidhIyate, tadapyabhidhAnamAtram / hetoraprasiddhavizeSaNatvAt / na hi ghaTAdijJAnajJAnasyAdhyakSatvaM siMddham, itaretarAzrayAnuSaGgAt-manaHsiddhau hi tasyAdhyakSatva5 siddhiH, tatsiddhau ca svishessnnhetusiddhermnHsiddhiriti| vizeSyAsiddhatvaM ca na khalu ghaTajJAnAdbhinnamanyajjJAnaM tdraahkmnubhuuyte| mukhAdisaMvedanene vyabhicArazca; taddhi pratyakSatve sati jJAnaM na tajanyamiti / asyApi pakSIkaraNAnna doSa ityayuktam ; vyabhi cAraviSayasya pakSIkaraNe na kazciddhaturvyabhicArI syAt / anityaH 10 zabdaH prameyatvAd ghaTavat' ityAdepyAtmAdinA na vyabhicArastasya pakSIkRtatvAt / pratyakSAdibAdho yatra samAnA / na hi 'ghaTAdivatsukhAdyaviditakharUpaM pUrvamutpannaM rpunarindriyeNa sambadhyate tato jJAnaM grahaNaM ca' iti loke pratItiH, prathamameveSTAniSTaviSayAnu bhavAnantaraM svprkaashaatmno'syodyprtiitiH| 15 vAtmani kriyAvirodhAnmithyeyaM pratItiH, na hi sutIkSNopi khaDga AtmAnaM chinatti, suzikSitopi vA naTabaTuH svaM skandhamArohatItyapyasamIcInam; svAtmanyeva kriyAyAH pratIteH / khAtmA hi kriyAyAH svarUpam , kriyAvadAtmA vA ? yadi svarUpam , kathaM tasyAstatra virodhaH kharUpasyAvirodhakatvAt? anyathA sarvabhAvAnAM 1 anumAnazAnena vyabhicArastatparihArArtha pratyakSatve sati grahaNam / 2 anyathA / 3 hetoH| 4 ghaTajJAna / 5 indriyArthasannikarSajaM na bhvti| 6 prameyena / 7 Atmano'nityatve sukhAdisaMvedanasyendriyArthasannikarSajatve ca / 8 pazcAt / 9 mAnasaM karaNarUpam / 10 sukhAdisaMvedanasya / 11 prkaashlkssnnaayaaH| 12 tA / 13 aatmaarthvaacksvshbdpksse| 14 aatmiiyaarthvaacksvshbdpksse| 15 virodhakatve / 16 ghaTAdi / ___ 1 "na; asya hetoraprasiddhavizeSaNatvAt , nahi ghaTAdijJAnajJAnasya adhyakSatvaM siddham . itaretarAzrayatvAt / " sanmati0 TI0 pR0 476 2 "sukhasaMvedanena vyabhicArI ca; tathAhi-tatsaMvedanamadhyakSatve sati jJAnaM na ca tajjanyamiti vyabhicAraH / athAsyApi pakSIkaraNAdadoSaH, tathAhi-sukhAdisaMvedanamindriyArthasannikarSajam adhyakSajJAnatvAt cakSurAdiprabhavarUpAdivedanavat, sukhAdirvA minajJAnavedyaH jJeyatvAt ghaTavat / " sanmati0 TI0 pR. 476 3 "svAtmani vRttivirodhAt , nahi tadeva aMgulyagraM tenaiva aMgulyagreNa spRzyate, saivAsidhArA tayaivAsidhArayA chidyate / " sphuTArtha-abhidha0 pR0 78 4 "svAtmA hi kriyAyAHsvarUpaM kriyAvadAtmA vA ?" Aptapa0 pR0 47 / nyAya-- kumu0 pR0 188 / sthA0 ratnA0 pR. 229 / Jain Educationa International For Personal and Private Use Only Page #301 -------------------------------------------------------------------------- ________________ jJAnAntaravedyajJAnavAdaH sU0 1110 ] 137 svarUpe virodhAnnissvarUpatvAnuSaGgaH / virodhasya dviSThatvAcca na kriyAyAH svAtmani virodhaH / kriyAvadAtmA tasyAH svAtmA ityapyasaGgatam, kriyAvatyeva tasyAH pratItestatra tadvirodhAsiddheH' anyathA sarvakriyANAM nirAzrayatvaM sakaladravyANAM cA'kriyatvaM syAt / na caivam; kaeNrmasthAyAstasyAH karmaNi kartRsthAyAzca kartari 5 pratIyamAnatvAt / kiJca taMtrotpattilakSaNA kriyA virudhyate, parisyandAtmikA, dhAtvartharUpA, jJaptirUpA vA ? yadyutpattilakSaNA, sA virudhyatAm / nakhalu 'jJAnamAtmAnamutpAdayati' ityabhyanujAnImaH svasAmagrIvizeSavazAttadutpattyabhyupagamAt / nApi parispandAtmikAsau tatra virudhyate, tasyAH dravyavRttitvena jJAne sattvasyaivAsa - 10 mbhavAt / atha dhAtvartharUpAH sA na viruddhI 'bhavati tiSThati' ityAdikriyANAM kriyAvatyeva sarvadopalabdheH / zaiptirUpakriyAyAstu virodho dUrotsArita eva svarUpeNa kaisyacidvirodhAsiddheH, anyathA pradIpasyApi svaprakAzanavirodhastaddhi svakAraNakalApAtsvaparaprakAzAtmakamevopajAyate pradIpavat / jJAnakriyAyAH karmatayA svAtmani virodhastato'nyatraiva karmatvadarzanAdityapyasamIkSitAbhidhAnam; pradIpasyApi svaprakAzanavirodhAnuSaGgAt / yadi caikatraM dRSTo dharmaH sarvatrAbhyupagamyate, tarhi ghaTe prabhAsvarauSNyAdidharmAnupalabdheH pradIpepyasyAbhAvaprasaGgaH, rathyApuruSe vA'sarvajJatvadarzanAnmahezvarepyasarvajJatvAnuSaGgaH / atra 20 vastuvaicitryasambhave jJAnena kimaparAddhaM yenAtroMso neSyate ? kiJca jJAnAntarApekSayA taMtra karmatvavirodhaH, svarUpApekSayA vA ? 1 abhAva / 2 ardha / 3 svarUpa / 4 odanaM pacati devadattaH / 5 na virodhaH / 6 grAmaM gacchati devadattaH / 7 jJAne / 8 bhavatA pareNa / 9 pareNa / 10 vayaM jainAH / 11 svAtmani / 12 devadattAdau / 13 jAnAti / 14 svAtmani / 15 ardhasya / 16 asmadAdizAna | 17 kutaH | 18 ghaTAdau / 19 kiJca / 20 svacchidikriyAM prati karmatvavirodhalakSaNaH / 21 khaDDAdau / 22 jJAne / 23 bhAsvarauSNyasarvazatvalakSaNa | 24 kena / 25 svaparaprakAzarUpoM vaicitryasambhavaH / 26 pareNa / 27 jJAnakriyAyAM / 1 " kA punaH svAtmani kriyA viruddhA parispandarUpA dhAtvartharUpA vA ? tattvArthako0 pR0 42 / syA0 rA0 pR0 228 / " kA punaH svAtmani kriyA virudhyate jJapti - rutpattirvA ?" Aptapa0 pR0 47 / syAdvAdamaM0 pR0 93 / "utpattirUpA, parispandAtmikA, dhAtvarthasvabhAvA, iptilakSaNA vA ?" nyAyakumu0 pR0 187 / 2 "kiMca, jJAnAntarApekSayA tatra karmatvavirodhaH svarUpApekSayA vA ?" nyAyakumu0 pR0 188 / Jain Educationa International 15 For Personal and Private Use Only Page #302 -------------------------------------------------------------------------- ________________ 138 prameyakamalamArtaNDe [prathamapari0 prathamapakSe-mahezvarasyAsarvajJatvaprasaGgastajjJAnena tasyA'vedyatvAt / AtmasamavetAnantarazaunavedyatvAbhAve ca "khasamavetAnantarajJAnavedyamarthajJAnam" [ ] iti granthavirodho mImAMsarkaMmata~pravezazca syAt / jJAnAntarApekSayA tasya 5 karmatvAvirodhe ca-svarUpApekSayApyavirodho'stu sahasrakiraNavatvaparodyotanasvabhAvatvAttasya / karmatvavaMca jJAnakriyAto'rthAntarasyaiva karaNatvadarzanAttasyApi tatra virodho'stu vizeSAbhAvAt / tathA ca 'jJAnenAhamartha jAnAmi' ityatra jJAnasya karaNatayA pratItirna syAt / 10 vizeSaNajJAnasya karaNatvAdvizeSyajJAnasya tatphalatvena kriyA tvAttayorbheda evetyapi zraddhAmAtram ; 'vizeSaNajJAnena vizeSyamahaM jAnAmi' iti pratItyabhAvAt / 'vizeSeNajJAnena hi 'vizeSaNa vizeSyajJAnena ca vizeSyaM jAnAmi' ityakhilajano'numanyate / kiJca, anayorviSayo bhinnaH, abhinnovaa|prthmpksse-vishessnnvi15shessyjnyaandvypriklpnaa vyrthaa'rthbhedaabhaavaaddhaaraavaahivijnyaanvt| dvitIyapakSe caunayoH pramANaphalavyavasthAvirodho'rthAntaraviSayatvAd ghaTapaTajJAnavat / na khalu ghaTajJAnasya paTazAnaM phalam / na caoNnyatra vyApRte vizeSaNazAne tato'rthAntare vizeSye paricchitti yuktA / na hi khadirAdAvutpatananiya(pa)tanavyApAravati pairazau 20 tato'nyatra dhavAdau chidikriyotpadyate ityetatprAtItikam / liGga 1 asmadAdizAnasya / 2 prathamazAna / 3 dvitIyazAnena / 4 kiJca / 5 yogasya / 6 karaNajJAnaM na pratyakSaM krmtvenaaprtiiymaantvaat| 7 jJAnAntareNApyapratyakSatvAt / 8 svarUpApekSayA karmatvavirodhaM bramaH / jJAnAntarApekSayA kiM karmatvavirodhosti / 9 prennaanggiikRte| 10 kiJca / 11 kutthaaraadeH| 12 jJAnAdbhinnasya karaNatvasyAvizeSAtkarmatvavat / 13 zAnakaraNatvavirodhe sati / 14 karaNazAnena / 15 pakSe / 16 loke| 17 krnnshaankriyaashaanyoH| 18 nIlAdizAnena daNDAdizAnena vaa| 19 jAnAmi / 20 utpalAdikaM daNDItyAdikaM / 21 taa| 21 vishessnnshaanvishessyjnyaanyoH| 23 vizeSaNazAna vishessyjnyaanyoH| 24 bhinnaviSayatvAt / 25 kizca / 26 nIlAdau vishessnne| 27 sati / 28 utpalAdau / 29 jJAnaM / 3. kathaM / 31 sti| 32 dhUmAdizAnasya / "pramANaphalate buddhyorvizeSaNavizeSyoH / yadA tadApi pUrvoktA'bhinnArthatvanirAkriyA // " mImAMsAzo0 pR0 156 / 1 "vizeSaNazAnaM karaNaM vizeSyajJAnaM tatphalatvAt jJAnakriyeti cet, syAdevaM yadi vizeSaNazAnena vizeSyaM jAnAmIti pratItirutpadyate / " syA. ratnA0 pR0 228 / Jain Educationa International For Personal and Private Use Only Page #303 -------------------------------------------------------------------------- ________________ sU0 1110] jJAnAntaravedyajJAnavAdaH 139 jJAnasyAnumAnajJAne vyApAradarzanAdatrApyavirodha ityapyasambhAvyaM tadvatkramabhAvenAtra jJAnadvayAnupalabdheH, ekameva hi teyoAhakaM jJAnamanubhUyate / na cAtra viSayabhedAjjJAnabhedakalpanA; samAnendriyagrAhye yogyadezAvasthiterthe ghaTapaTAdivadekasyApi jJAnasya vyApArAvirodhAt / na ca ghaTAdAvapi jJAnabhedaH saMmAnaguNAnAM yugapadbhA-5 vAnabhyupagamAt / kramabhAve ca pratItivirodhaH sarvajJAbhAvazca / yugapadbhAvAbhyupagame cAnayoH savyetaragoviSANavatkAryakAraNabhAvAbhAvaH / vizeSaNavizeSyajJAnayoH kramabhAvepyAzuvRttyA yogapadyAbhimAno yathotpalapatrazataccheda ityapyasaGgatam; nikhilabhAvAnAM kSaNikatvaprasaGgAtsarvatraikatvAdhyavasAyasyAzuvRttipravRtta-10 tvAt / pratyakSapratipannasyAsya dRSTAntamAtreNa niSedhavirodhA~cca, anyathA zukle zaGkha pItavibhramadarzanAtsuvarNepi tadvibhramaH syAt / mUrtasya sUcyagrasyauttarAdharyasthitamutpalapatrazataM yugapatprAnumazakteH kramacchedepyAzuvRttyA yogapadyAbhimAno yuktaH, puMsastu vAvaraNa. kSayopazamApekSasya yugapatsvaparaprakAzanasvabhAvasya samagrendriyasyA-15 prAptArthagrAhiNaH svayamamUrtasya yugapatsvaviSayagrahaNe virodhAbhAvAt kinna yuMgapajjJAnotpattiH ? na ca maiMnopi sUcyagravanmUrttamindriyANi tUtpalapatravatparasparaparihArasthitAni yugapatprAptuM na samarthamiti vAcyam tthaabhuutsyaasthaa'siddheH| yugapajjJAnotpattivibhramAttatsiddhau parasparAzrayaH-20 1 agnyAdizAne / 2 vishessypricchittau| 3 vizeSaNazAnavyApArasya / 4 liGgaliGgizAnasya / 5 nIlotpalayorvizeSaNavizeSyayoH / 6 ek| 7 agnyAdi / 8 jnyaanaanaaN| 9 naiyAyikAnAmanabhyupagamAt / 10 praiH| 11 kRtvaa| 12 klpnaa| 13 kathaM / 14 ghaTapaTAdipadArthe / 15 ekoymitydhyvsaayH| 16 vizeSaNavizeSyajJAnayogapadyasya / 17 kiJca / 18 avirodhe| 19 vizeSaNavizeSyarUpa / 20 kartR / 21 karmarUpANi / 22 pareNa / 1"na cAtra viSayabhedAjzAnabhedakalpanopapattimatI; samAnendriyagrAhye yogyadezAvasthite'rthe ghaTapaTAdivadekasyApi zAnasya vyApArAvirodhAt / " syA. ratnA0 pR0 230 // 2 "mUrtasya sUcyagrasyauttarAdharyavyavasthitamutpalapatrazataM yugapad vyAptumazakteH kramabhede'pyAzuvRttaH yaugapadyAbhimAna iti yuktam , Atmanastu kSayopazamasavyapekSasya yugapat svaparaprakAzanasvabhAvasya svayamamUrtasyAprAptAthagrAhiNo yugapat svaviSayagrahaNe na kazcidvirodha iti kinna yugpjjnyaanotpttiH|" sanmati0 TI0 pR0 478 / / 3 "naca mano'pi sUcyAvanmUrttamindriyANi tUtpalapatravat parasparaparihArasthita. svarUpANi na yugapadyAptaM samarthamiti na yugapajjJAnotpattiH, tathAbhUtasya tsyaivaaddsiddhH|" sanmati0 TI0 pR0 478 / Jain Educationa International For Personal and Private Use Only Page #304 -------------------------------------------------------------------------- ________________ 22 prameyakamalamArtaNDe . [prathamapari0 tadvibhramasiddhau hi manaHsiddhiH, tatastadvibhramasiddhiriti / 'cakSurAdikaM kamavatkAraNopekSaM kAraNAntarasAkalye satyapyanutpAdyotpAdakatvAdvAsIkataryAdivat' ityanumAnAttatsiddhirityapi manorathamAtram bhavadabhyupagatena manasaivAnekAntAt / na hi tatsAkalye tat 5tathAbhUtamapi kaimavatkAraNAntarApekSamanavasthAprasaGgAt / kiJca, anutpAdyotpAdakatvaM yugapat , krameNa vA? yugapaJcedviruddho hetuH, tathotpAdakatvasyAkramikAraNAdhInatvAt prasiddhasahabhAvyanekakAryakArisAmagrIvat / krameNa cedasiddhaH, karkaTIbhakSaNAdau yugapadrUpAdijJAnotpAdakatvapratIteH / AzuvRttyA vibhramakalpanAyAM tUMktam / 10 tanna manasaH siddhiH| siddhau vA na saMyogaH, niraMzeyorekadezena saMyoge sAMzatvam / sarvAtmanaikatvam ubhayavyAghAtakAri syAt / yatra saMyuktaM maiMnastatra 1 mnH| 2 yadyadutpAdakaM tattatkramavatkAraNApekSam / 3 AlokarUpAdi / 4 jJAna / 5 taa| 6 utpAdakatvAdityucyamAne nAnAGkarotpAdakai nAbIjairanekAntastabyavacchedArthamanutpAdyotpAdakatvAdityuktaM tathApi bIjairevAnekAntastavyavacchedArtha kAraNAntasAkalye satItyuktam / ekasmAccakSurAdilakSaNAtkAraNAdaparamAlokarUpalakSaNaM kAraNAntaraM kAraNAntarasAkalye satyanutpAdyotpAdakaM na bhavati kintUtpAdakameva bIjam / 7 hastaH kramavatkAraNamatra / 8 manaH / 9 para / 10 sAdhanasya / 11 mnH| 12 anyathA / 13 kramasAdhye akramameva sAdhayet / 14 nityaH zabdaH kRtakatvAt / 15 aGka raadi| 16 bIjAni / 17 kssityudkaadilkssnnaa| 18 yathA bIjalakSaNA sAmagrI kssityudkaadilkssnnaa'krmkaarnnaadhiinaa| 19 cakSurAdInAM / 20 tadvibhramasiddhau hi manaHsiddhistatastavibhramasiddhiriti duussnnN| 21 svaprakriyAmAtreNa / 22 AtmanA / 23 aatmmnsoH| 24 ghaTate / 25 sNyoge| 26 manobhyupagamya tatra kiJca / 27 Atmani / 28 samavAyini / ___ 1 AtmendriyArthAH karaNAntarApekSAH sadbhAve'pi anutpaadyotpaadktvaat| ye hi sadbhAve'pi kAryamanutpAdya pazcAdutpAdayanti te sApekSAH yathA tantvAdayaH antyasaMyogApekSA iti / " praza0 vyo0 pR0 424 / praza0 kanda0 pR0 90 / .2 "kiMca, anutpAdyotpAdakatvamasya krameNa, yugapadA vivakSitam / " nyAyakumu0 pR0 271 / 3 "siddhau vA na saMyogaH, niraMzayorAtmamanasorekadezena saMyoge sAMzatvam / " nyAyakumu0 pR0 272 / "naca niraMzayorAtmamanasoH saMyogaH saMbhavI, ekadezena tatsaMyoge sAMzatvaprasakteH, sarvAtmanA saMyoge ubhayorekatvaprApteH / " sanmati0 TI0 pR0 476 / 4 "yadica yatra manaH saMyuktaM tatra samavetaM zAnaM samutpAdayati tadA sarvatmanAM Jain Educationa International For Personal and Private Use Only Page #305 -------------------------------------------------------------------------- ________________ 1920 sU0 1110] jJAnAntaravedyajJAnavAdaH 141 samavete jJAnamutpAdayati' ityabhyupaigame cAkhilAtmasamavetasukhAdI jJAnaM janayet teSAM nityavyApitvena manasA saMyogo'. vizeSAt / tathA ca pratiprANi bhinnaM manontaraM vyartham / yasya yanmanastattatsamavAyini jJAnaheturityapyasAram , pratiniyatAtmasambandhitvasyaivAtrAsiddheH / taddhi tatkAryatvAt , tadupakriyamANa-5 tvAt , tatsaMyogAt, tadadRSTapreritatvAt, tadAtmapreritetvAdvA syAt ? ne tAvatatkAryatvena tatsambandhitA; nitye tadayogAt / nApyupakriyamANatvena; adheiyApraheyotizaye tasyApyasambhavAt / nApi saMyogAt; sarvatrausyAvizeSAt / nApi 'yadRSTapreritaM . pravartate nivartate vA tattasya' iti vAcyam; acetanasyAdRSTA 10 syAniSTadezAdiparihAreNeSTadezAdau tatpreraNAsambhavAt , anyathezvarakalpanAvaiphalyam / na cezvarasyAdRSTapreraNe vyApArAtsAphalyam, manasa evAsau prerakaH kalpyatAm kiM paramparayA? tasya 1 sukhAdau / pareNa / 3 manaH krt| 4 nikhilAtmanAm / 5 ekasyaiva manasaH sambhave sati / 6 mAnasAntaraM / 7 vyartha bhavatItyukte paraH prAha / 8 aatmnH| 9 kartR / 10 sukhaadau| 11 bhavati / 12 jiiv| 13 asyAtmana idaM mana iti| 14 mnsi| 15 mano dharmi pratiniyatAtmasambandhi bhavatIti sAdhyam / 16 prtiniytaatm| 17 mnsH| 18 mnsH| 19 manasaH / 20 taa| 21 bhaa| 22 mnsH| 23 mnsH| 24 manasaH / 25 manasaH / 26 nityaparamANuparimANaM mana iti vacanAt / 27 aatmnaa| 28 aaropyitumshky| 29 sphottyitumshky| 30 atizaye mnsi| 31 Atmasu / 32 taa| 33 aniSTAt / 34 pareNa / 35 kAla / 36 mnH| 37 vissye| 38 pareNa / 39 mahezvareNA* dRSTaM preryate adRSTena mana iti paramparA tyaa| 40 adRSTasya / vyApitayA samAnadezatvena manasastaiH saMyuktatvAt sarvAtmasamavetasukhAdiSu tadevaika zAnamutpAdayatIti pratiprANi bhinnamanaHparikalpanamanardhakamAsajyeta / " sanmati0 TI0 pR0 476 / nyAyakumu0 pR0 271 / 1"na hi tatkAryatvena tatsambandhitA, tasya nityatvAbhyupagamAt , tatra cAnAdhe-- yApraheyAtizaye tatkAryatA'yogAt / " sanmati0 TI0 pR0 476 / 2 "nApi saMyogAt , tasyApi tatraikadezena sarvAtmanA vA'yogAt / " sanmati0 TI0 pR0 476 / nyAyakumu0 pR0 272 / 3 "naca yadadRSTapreritaM tatpravartate tatsambandhIti vaktavyam; adRSTasya acetanatvena pratiniyataviSaya (ye) tatprerakatvAyogAt , prerakatthe vA IzvaraparikalpanAvaiyarthyaprasakteH" sanmati0 TI0 pR0 476 / nyAyakumu0 pR0272 / Jain Educationa International For Personal and Private Use Only Page #306 -------------------------------------------------------------------------- ________________ 142 prameyakamalamArtaNDe [prathamapari0 sarvasAdhAraNatvAJcAto na taniyamaH / cAdRSTasyApi pratiniyamaH siddhaH; tasyAtmano'tyantabhedAt samavAyasyApi sairvatrAvizeSAt / 'yenAtmanA yanmanaH preryate tattasya' ityayuktam , anupalabdhasya prernnaasmbhvaat| 5 kiJca, IzvarasyApi khasaMviditajJAnAnabhyupagaime 'sadasadvargaH kasyacidekajJAnAlambano'nekatvAtpaJcAGgulavat' ityatra pakSIkRtaikadezenaM vyabhicAraH-tajjJAMnAnyasadasadvargayoranekatvAvizeSepyekajJAnAlambanatvAbhAvAdekazAkhAprabhavatvAnumAnavat / khasaMviditatvAbhyupagame cAsya anenaivai prameyatvahetorvyabhicAra ityuktam / 10'asmadAdijJAnApekSayA jJAnasya jJAnAntaravedyatvaM sAdhyate' ityatrApyuktam / kiJcAye jhoMne sati, asati vA dvitIyajJAnamutpadyate ? sati cet-yugapajjJAnAnutpattivirodhaH / asati cet, kasya tadrAhakam ? asato grahaNe dvicandrAdijJAnavadasya bhraanttvprsnggH| 15 kiJca, amadAdInAM tajjJAnAntaraM pratyakSam , apratyakSa vaa| yadi pratyakSam-svataH, jJAnAntarAdvA? svatazcet, prathamamapyarthazAnaM svataH pratyakSamastu / zAnAntarAtpratyakSatve tadapi jJAnAntaraM jJAnAntarAtpratyakSamityanavasthA / apratyakSaM cet kathaM tenAdyajJAnagrahaNam ? svaya 1 kiJca / 2 asyedamadRSTamiti / 3 Atmasu gaganAdau / 4 praiH| 5 dravyaguNakarmasAmAnyavizeSasamavAyarUpaH srgH| 6 praakprdhvNsetretraatyntaabhaavruupo'sdvrgH| 7 pArizeSyAdIzvarasya / 8 guNarUpena vijJAnena / 9 sadvargeNa / 10 Izvara / 11 dvandaH / 12 IzvarazAnAnyapadArthayorekajJAnAlambanatve svsNvidittvprsnggH| 13 pakAni etAni phalAni / 14 evN| 15 hetuH| 16 vyabhicAraparihArArtha / 17 praiH| 18 Izvarasya / 19 guNarUpeNa mheshvrjnyaanen| 20 svabhAvAlamba. naaditi| 21 svbhaavaalmbnaadityaadi| 22 asmdaadeH| 23 jJAnAntaram / 24 bhvnmte| 25 zAnasya / 26 arthazAnaM bhrAntamasadhaNAt / 27 dvitIyam / 25 1"naca yenAtmanA yanmanaH preryate tattatsambandhi iti pratiniyamaH adRSTavadAmano'pi acetanatvena tatpratyaprerakatvAt / cetanatve'pi nAnupalabdhasya preraNam / " sanmati0 TI0 pR0 477, nyAyakumu0 pR0 272 / 2 "kiMca, svasaMviditajJAnAnabhyupagame 'sadasargaH kasyacidekajJAnAlambanaH bhanekatvAtpaJcAGgulavat' ityatra pakSIkRtaikadezena vyabhicAraH, tajjJAnAnyasadasadargayoranekatvAvizeSe'pi ekajhAnAlambanatvAbhAvAt ekazAkhAprabhavatvAnumAnavat / " sanmati0 TI0 pR0 477 / Jain Educationa International For Personal and Private Use Only Page #307 -------------------------------------------------------------------------- ________________ sU0 1110] jJAnAntaravedyajJAnavAdaH 143 mapratyakSeNa jJAnAntareNAtmAntarajJAnenevAsya grahaNavirodhAt / nanu jJAnasya svaviSaye gRhItijanakatvaM grAhakatvam , tacca hAnAntareNAgRhItasyApIndriyAdivadyuktamityapi manorathamAtram ; arthajJAnasyApi jJAnAntareNAgRhItasyaivArthagrAhakatvAnuSaGgAt / tathA ca jJAnajJAnaparikalpanAvaiyarthaM mIsAMsakamatAnuSaGgazca / liGgazabdasAdRzyAnAM caugRhItAnAM khaMviSaye vijJAnajanakatvaprasaGgAttadviSayavijJAnAnveSaNAnarthakyam / 'ubhayathopalambhAdadoSaH' ityabhyupaigamepi kiJcilliGgAdikamazAMtameva cakSurAdikaM tu jJAtameva svaviSaye pramitimutpAdayettata eva / atha cakSurAdikamevA. jJAtaM svaviSaye pramitinimittam , na liGgAdikaM tattu jJAtameveM 10 nAnyathA'to nobhaiyatro)yathAprasaGgaHpratItivirodhAt, nainvevaM yathA arthajJAnaM jJAtamarthe zaptinimittam , tathA jJAnajJAnamapi jJAne'stu, tatrApyubhayathAparikalpane pratItivirodhAvizeSAt / yathaiva hi"vivAdApannaM cakSuraudyajJAtamevAthai jJaptinimittaM tattvAdasaccakSurAdivat / liGgAdikaM tu jJAtameva kvacijjJaptinimittaM tattvAdubhayavAdi-15 1 dvitiiyen| 2 sntaanaantr| 3 jhAnasya / 4 dvitIyaM / 5 arthazAne / 6 pricchitti| 7 kathyate / 8 tRtIyazAnena / 9 dvitIyazAnasya / 10 adRSTAdi / 11 I / 12 mImAMsakamate agRhItasyaiva (parokSasya ) zAnasyArthagrAhakatvAt / 13 gAmabhyAjetyAdi / 14 saMjJAsaMzisambandhapratipatteH kAraNaM sAdRzyaM / 15 kiJca / 16 anumeye| 17 gAmabhyAjetyAdivAkyArthe / 18 liGgAdizcAsau viSayazca / 19 indriyasyAzAtasya liGgAderzAtasya / 20 na tvajJAtaM jJApakaM nAma / 21 gRhItasyAgRhItasya ca gRhItijanakatvena / 22 arthazAnatadvAhakajJAnavacca / 23 pareNa / 24 parakIyaM / 25 amadAdikaM liGgantu jJAta meva / 26 parakIyaM / 27 parasya / 28 cakSurAdau liGgAdau ca / 29 yathAkramaM jJAtatvAzAtatvaprakAreNa / 30 iti cet / 31 ubhayathobhayatra vikalpe pratItivirodhaprakAreNa / 32 jJAtaM / 33 zaptinimittaM / 34 jnyaane| 35 ekaM jJAtamaparaM cAjJAtaM svaviSaye pramitijanakam / 36 parasya / 37 parakIyam / 38 apratyakSatvAvizeSAbhAvAt / 39 parasya / 40 svvissye| 1"syAnmatam-cakSurAdikamevAzAtaM svaviSayazaptinimittaM dRSTaM na tu liMgAdikam , tadapi jJAtameva nAnyathA tato nobhayatrobhayathAprasaGgaH pratItivirodhAditi; tahiM yathA arthazAnaM vyavasitamarthazaptinimittaM tathA jJAnajJAnamapi jJAne'stu, tatrApi ubhayathA parikalpanAyAM pratItivirodhasyAvizeSAt / kayA punaHpratItyA atra virodha iti cet / cakSurAdiSu kayeti smHprynuyogH| vivAdApannaM cakSurAdikamajJAtameva arthazaptinimitra cakSurAditvAt. tathA vivAdAdhyAsitaM liMgAdikaM jJAtameva kacidvizaptinimittam liGgAditvAt , yaditthaM taditthaM yathobhayavAdiprasiddhaM dhUmAdi, tathA ca vivAdAdhyAsitaM Jain Educationa International For Personal and Private Use Only Page #308 -------------------------------------------------------------------------- ________________ 144 prameyakamalamArtaNDe . [prathamapari0 prasiddhadhUmAdivat' ityanumAnapratItyAtrobhayathA kalpane virodhH| tathA 'jJAnajJAnaM jJAtameva svaviSaye jJaptinimittaM jJAnatvAdarthajJAnavat' ityatrApi sarvathA vizeSAbhAvAt / yadi caupratyakSeNApye nenArthajJAnapratyakSatA; tIzvarajJAnenAtmano'pratyakSeNAzeSaviSayeNa 5prANimAtrasyAzeSArthasAkSAtkaraNaM bhavet , tathA cezvaretaravibhA gAbhAvaH / svajJAnagRhItamAtmano'dhyakSamityapyasaGgatam; khesaM. viditatvobhAve svajJAnatvAsiddheH / 'svasminsamavetaM svajJAnam' ityapi vArtam ; samavAyaniSedhAttadavizeSa|cca / 'kAryam' itya pyasamyaka samavAyaniSedhe taidAdheyatayotpAdasyApyasiddheH / jana10 katvamAtreNa tattve dikkAlAdau ttprsnggH| nityajJAnaM cezvarasyApi na syAt tetaH svato jJAnaM pratyakSam anythoktdossaanussnggH| nanu jJAnAntarapratyakSatvepi nAnavasthA, arthajJAnasya dvitIyenAsyApi tRtIyena grahaNAdarthasiddheraiparajJAnakalpanayA prayojanAbhA 1 jJAna / 2 prtiitivirodhH| 3 kiJca / 4 dvitiiyjnyaanen| 5 syAt / 6 assdaadeH| 7 asdaadi| 8 arthshaanN| 9 asmdaadeH| 10 kathyate / 11 asmdaadinaa| 12 dvitIyajJAnasya / 13 aatmni| 14 sarveSvAtmasu / 15 AtmanaH / 16 svajJAnam / 17 Atmani / 18 sati / 19 vivakSitAtmani / 20 svazAnasya / 21 jnmnH| 22 nimittakAraNa / 23 svakIyatve / 24 jJAnasya svakIyatva / 25 tajjanakatvAvizeSAt / 26 kiJca / 27 zAtatvAt / 28 kAryasyAnityatvAt / 29 jJAnatvAt / 30 anavasthA / 31 caturtha / liMgAdi, tasmAttathetyanumAnapratItyA tatrobhayathAkalpane virodha iti cet ; tarhi vivAdApannaM jJAnaM jJAtameva svaviSaye jJaptinimittaM jJAnatvAt , yadevaM tadevaM yathA arthajJAnam, tathA ca vivAdAdhyAsitaM jJAnajJAnam , tasmAttathetyanumAnapratItyaiva tatrobhayathA kalpanAyAM virodho'stu sarvathA vizeSAbhAvAt , tathA cAnavasthAnaM durnivArameva naiyAyikammanyAnAm / " - yuktyanu0 TI0 pR0 8 / 1"svayamasiddhena jJAnena gRhItasyApyagRhItarUpatvAt , anyathA sarvajJajJAnagRhItasya rathyApuruSajJAnagRhItatvaM bhavediti tasyApi srvjnytaaprsktiH|" sanmati0 TI0 pR0 478 / 2 "na ca svazAnagRhItaM tadgRhItamiti nAyaM doSaH; svasaMviditajJAnAbhAve svajJAnamityasyaivAsiddheH / " sanmati0 TI0 pR0 478 / 3 "svasmin samavetaM svajJAnamabhidhIyata iti nAyaM doSaH iti cet ; na; tasyAmAvAt , bhAvepyaviziSTatvAt / " sanmati0 TI0 pR0 478 ___4 .... tena ghaTAdizAnasya dharmiNaH dvitIyena, tasyApi tRtIyena grahaNAdarthasiddhenIparazAnakalpanamiti nAnavasthA iti yaduktam ; tadapyasaGgatam ; tRtIyAderzAnasyAgrahaNe prathamasyApya siddheraktanyAyAt" sanmati0 TI0 pR0 471 / yuktyanu0 TI0 pR09| Jain Educationa International For Personal and Private Use Only Page #309 -------------------------------------------------------------------------- ________________ sU0 1110] jJAnAntaravedyajJAnavAdaH 145 vAt / arthajijJAsAyAM hyarthe jJAnam, jJAna jijJAsAyAM tu jJAne, pratIterevaMvidhaitvAt ; ityapyasamIkSitAbhidhAnam tRtIyajJAnasyAgrahaNe tena prAktanajJAnagrahaNavirodhAt, itarathA sarvatraM dvitIyAdijJAnakalpanAnarthakyaM tatra cokto dossH| kiJca, 'arthajijJAsAyAM satyAmahamutpannam' iti tajJAnAdeva5 pratItiH, jJAnAntarAdvA? prathamapakSe jainamatasiddhistathApratipadyamAnaM hi jJAnaM khaparaparicchedakaM syAt / dvitIyapakSepi 'arthajJAnamajJAtameva mayArthasya paricchedakam' iti jJAnAntaraM pratipadyate cet / tadeva svArthaparicchedakaM siddhaM tathAdyamapi syAt / na pratipadyate cetkathaM tathApratipattiH? kiJca, arthajJAnamarthamAtmAnaM ca pratipadya 'ajJAtameva mayA sonamartha jAnAti' iti jJAnAntaraM pratIyAt, apratipadya vaa| prathamapakSe triviSayaM jJAnAntaraM presajyeta / dvitIyapakSe tu atipra. saGgaH 'mayA'jJAtamevAdRSTaM sukhAdIni karoti' ityapi tejAnIyAdavizeSAt / 1 jAtaM / 2 zAnaM jAtaM / 3 jijJAsApUrvakatvAt / 4 caturthena / 5 dvitIya / 6 arthazAne / 7 Atmani / 8 prathamazAnenAlam / 9 azeSasya prANimAtrasyAzeSazatva. lkssnnH| 10 arthshaanN| 11 mityAdi / 12 prathama / 13 kartR / 14 jAnAti / 15 zAnAntaram / 16 arthjnyaanN| 17 jnyaantvaadvitiiyshaanvt| 18 kartR / 19 jJAnasvarUpaM / 20 tritayamapi dvitIyajJAnasya karmabhUtam / 21 jJAtvA / 22 kartR / 23 krtR| 24 bsH| 25 apsiddhaantprsnggH| 26 kartR / 27 tritayAviSayIkaraNasya / 1 "svayamarthajJAnaM mamedamityapratipattau tathApratIterasaMbhavAt , pratipattau tu svata eva tatpratipattiH, zAnAntarAdA ? svatazcet ; svArthaparicchedakatvasiddhivedanasya vastubalaprAptA, 'kvacidarthe jijJAsAyAM satyAmahamutpanna miti svayaM pratipadyamAnaM hi jJAnaM svArthaparicchedakamabhyanujJAyate nAnyatheti jainamatasiddhiH / yadi punarzAnAntarAttathApratipattistadApi tadathaMjJAnam ajJAtamevamayA'rthasya paricchedakamiti svayaM jJAnAntaraM pratipadyate cettadeva khArthaparicchedakaM siddham / na pratipadyate cetkathaM tathA pratipattiH / " yuktyanu0 TI0 pR0 9 / nyAyakumu0 pR0 186 / / 2 "kiMcedaM vicAryate-jJAnAntaram arthazAnamarthamAtmAnaJca pratipadya acAtameva mayA zAtamartha jAnAtIti pratipAdya, apratipAdya vA ? prathame pakSe arthasya tajjJAnasya khAtmanaH svaparicchedakatvaviSayaM zAnAntaraM prasajyeta / dvitIyapakSe punaratiprasaGgaH, mukhAdikamajJAtamevAdRSTaM mayA karotItyapi jAnIyAdavizeSAt / " yuttayanu0 TI0 pR0 9 / nyAyakumu0 pU0 186 / pra0 ka0 mA0 13 Jain Educationa International Fof Personal and Private Use Only Page #310 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [prathamapari0 nApi zaiktikSayAt , IzvarAt, viSayAntarasaJcArAt , adRssttaadvaa'nvsthaabhaavH| na hi zaktikSayAccaturthAdijJAnasyAnutpatteranavasthAnAbhAvaH / tadanutpattau prAktanazAnAsiddhidoSasya tevasthatvAt / tatkSaye ca kuto rUpAdijJAnaM sAdhanAdijJAnaM vA yato 5vyavahAraH pravarteta ? na ca caturthAdijJAnajananazaktareva kSayo netarasyAH; yugapadanekazatyabhAvAt / bhAve vA tathaiva jJAnotpattiprasaGgaH / nityasyoparAMpekSApyasambhAvyA / krameNa zaktisadbhAve kuto'sau ? na tAvadAtmano'zaktAt , tadasambhavAt / zakyantarakalpane ciinvsthaa| 10 IzvarastAM nivArayatItyapi bAlavilasitam; kRtakRtyasya tanni vAraNe prayojanAbhAvAt / paropakAraH prayojanamityasat; dharmigrahaNAbhAvasya teMvasthatvaprasaGgAt , apratIteniSiddhatvAccAsya / na ca viSayAntarasaJcArAttanivRttiH, viSayAntarasaJcAro hi dharmijJAnaviSayodanyatra sAdhanAdiviSaye jnyaanotpttiH| na ca tajjJA 1 kiJca / 2 prtipttuH| 3 paJcaSaSThAdi / 4 prthmdvitiiytRtiiy| 5 puurvniruupit| 6 zakti / 7 dRssttaantaadi| 8 kutH| 9 rUpAdijJAnajanitAyAH zakteH / 10 apsiddhaantH| 11 aatmnH| 12 jJAnotpattau / 13 zakti / 14 zaktibhavet / 15 asamarthAt / 16 taa| 17 zaktAdAtmanazcenna / 18 AtmagatAH zaktayaH zaktimata evAtmanaH utpadyante ityanena prkaarenn| 19 AdhazAnazAnAbhAvasya / 20 pUrvanirUpita / 21 ghttaadishaanshaanmityaadau| 22 dhrmijnyaanjnyaansy| 23 tRtIyazAnAt / 24 taa| 25 bsH| 26 AdyajJAnasya / 17 tRtIyazAnAt / 28 tRtIyazAnasya / 29 dvitiiy| 1 "na ca zaktiprakSayAccaturthajJAnAderanutpatteranavasthAnivRttiH dharmigrahaNasyaivamabhAvApatteH / ... kiMca, yadi zaktiprakSayAdanavasthAnivRttiH, bAlaviSayamapi jJAnaM na bhavet zaktiprakSayAdeva / " sanmati0 TI0 pR0 479 / 2 "naca caturthAdijJAnajananazaktareva prakSayaH na bAhyaviSayajJAnazaktaH, yugapadaneka zaktyabhAvAt , bhAve vA yugpdnekjnyaanotpttiprsktiH|" sanmati0 TI0 pR0 479 / 3 "etena IzvarAdanavasthAnivRttiriti prativihitam ; tasyAdRSTakalpanatvAt , pratiSiddhatvAcca / " sanmati0 TI0 pR0 479 / 4 "na ca viSayAntarasaJcArAdanavasthAnivRttiH, yato dharmijJAnaviSayAt sAdhanAdiviSayAntaram , tatra jJAnasyotpattaH viSayAntarasaJcAraH / na cAparAparajJAnagrAhizAnasantatyutpattau avazyambhAvibAhyasAdhanAdiviSayasannidhAnam , yena tatra jJAnasya saJcAro bhavet / sannidhAne'pi antaraGgabahiraGgayorantaraGgasyaiva balIyastvAt nAntaraGgaviSayaparihAreNa bAhyaviSaye zAnotpattirbhavediti kuto'navasthAnivRttiH 1" sanmati0 TI0 pR0 479 / Jain Educationa International For Personal and Private Use Only Page #311 -------------------------------------------------------------------------- ________________ sU0 110] jJAnAntaravedyajJAnavAdaH 147 nasannidhAne'vazyaM sAdhanAdinA sannihitena bhavitavyamasiddhAderabhAvApatteH / sannihitepi vA jighRkSite dhurmiNyahIte kathaM viSayAntare grahaNAkAMkSA? kathaM vI tajjJAnamekorthasamavetatvena sannihitaM vihAya tadviparIte dRSTAntAdau jJAnaM jJAyet ? - adRSTAttanivRttau svasaMviditajJAnotpattirevAto'stu kiM mithyauM-5 bhinivezena ? tanna prtykssaaddhrmisiddhiH| nApyanumAnAt tatsadbhAvAvedakasyaM tasyaivAsiddheH / siddhau vA taMtrApyAzrayAsiyAdidoSopanipAtaH syAt / punaratrApyanumAnAntarAttatsiddhAvanavasthA / ityuktadoSaparijihIrSayA pradIpavatsvaparaprakAzanazaktidvayAtmakaM jJAnamabhyupagantavyam / tadapahnave 10 vastuvyavasthAbhAvaprasaGgAt / nanu caparaprakAzo nAma yadi bodharUpatvaM tadA sAdhyavikalo dRSTAntaH pradIpe bodharUpatvasyAsambhavAt / atha bhAsurarUpasambandhitvaM tasya jJAne'tyantAsambhavAtkathaM sAdhyatA ? anyathA pratyakSabAdhastadapyasamIcInam / tatprakAzo hi svapararUpodyotanarUpo'-15 bhyupagamyate / sa ca kecidbodharUpatayA kvacittu bhAsurarUpatayA vA na virodhmdhyaaste| - 1 tRtIyajJAnasyaikAtmasamavetatvena / 2 dRSTAntAdi / 3 anyathA / 4 Azraya / 5 dRssttaant| 6 saadhnaadaa| 7 arthjnyaane| 8 tRtIyena dvitIyasyAgrahaNe dvitIyena prathamasyAgrahaNe / 9 pratipattuH / 10 kiJca / 11 dhrmijnyaantRtiiyjnyaanN| 12 ekaatmni| 13 tRtIyaM cturth| 14 jJAnAntareNaiva vedyaM jJAnamiti / 15 dvitiiyviklpH| 16 grAhakasya / 17 dharmijJAna / 18 taa| 19 hetorsiddhiH| 20 dvitIyes. numaane| 21 IzvarajJAnena sukhasaMvedanena cAnekAntaH dhrmysiddhiH| 22 pareNa / 23 ghttaadishaan| 24 jJAnaM svprprkaashkmrthprkaashktvaaprdiipvt| 25 pradIpe bodharUpatve jJAne bhAsurarUpasambandhitve sati / 26 jJAne bhAsurarUpasambandhitvaM vidyate cet / 27 prakaTana / 28 jainaiH / 29 jnyaane| 1"nacAdRSTavazAdanavasthAnivRttiH; svasaMviditajJAnAbhyupagamenApi anavasthAnivRttaH saMbhavAt , anyathA kArye'nupapadyamAne adRSTaparikalpanAyA upapatteH / svasaivedane'pi adRSTasya zaktiprakSayAbhAvAt / " sanmati0 TI0 pR0 479 / 2 "yadi prakAzakatvaM bodharUpatvaM vivakSitaM tadA sAdhanavikalamudAharaNam , pradIpa bodharUpatvasyAsaMbhavAt / atha prakAzakatvaM bhAsvararUpasambandhitvaM tad vijJAne nAsti / " praza0 vyo0 pR0 529 / 3 "yataH arthaprakAzakatvamarthodyotakatvamucyate, tacca kacidbodharUpatayA kvacidrAsurarUpatayA vA na virodhmdhyaaste|" nyAyakumu0 pR0 189 / syA0 ratnA0 pR0 231 // Jain Educationa International For Personal and Private Use Only Page #312 -------------------------------------------------------------------------- ________________ 148 prameyakamalamArtaNDe [prathamapari0 nanu 'yenAtmanA jJAnamAtmAnaM prakAzayati yena cArtha tau cettato'bhinnau; tarhi toveva na jJAnaM tasya tatrAnupravezAttatsvarUpavat, jJAnameva vA tayostatrAnupravezAt , tathA ca kathaM tasya khaparaprakAzanazaktidvayAtmakatvam ? bhinnau cetsvasaMviditau, svAzraya5jJAnaviditau vA / prathamapakSe svasaMviditajJAnatrayaprasaGgastatrApi pratyekaM svaparaprakAzasvabhAvadvayAtmakatve sa eva paryanuyogo'navasthA ca / dvitIyapakSe'pi svaparaprakAzahetubhUtayostayoryadi jJAnaM tathAvidhena svabhAvadvayena prakAzakaM tInavasthA / tadaprakAzakatve pramANatvAyogaistayorvA tatsvabhAvatvavirodha iti' ekAntAdinA10mupalambho nAsmAkam ; jotyantaratvAtsvabhAvatadvatormedAbhedaM pratya nekAntAt / jJAnAtmanA hi khabhAvatadvatorabhedaH, svaparaprakAzaisvabhauvAtmanA ca bhedai iti jJAnamevAbhedo'to bhinnasya jJAnAtmano'pretIteH / svaparaprakAzasvabhAve ca bhedastayatiriktayostarapratIyamAnatvAdiyuktadoSAnavakAzaH / kalpitayostu bhedAbhedaikAnta15yostaSaNapravRttau sarvatra pravRttiprasaGgAt na kasyacidiSTatattvavyavasthA syAt / khaiparaprakAzasvabhAvau ca pramANasya tatprakAzanasAmarthyameva, tadrUpatayA cAMsya parokSatA tatprakAzanalakSaNa 1 svabhAvena / 2 bhvtH| 3 tau| 4 zAnAt / 5 dvau svabhAvau zAnaM ca / 6 pratyekaM svaparaprakAzanasvabhAvau bhinnAvabhinnau vA / abhinnapakSe prAguktameva dUSaNaM bhinnapakSe svasaMviditau svAprayajJAnavidito vetyAdi / 7 bhaavyoH| 8 minena / 9 svabhAvadvayaprakAzanAt / 10 jJAnasya / 11 jJAnasya / 12 shaan| 13 bhaa| 14 pareSAM bhavatAm / 15 janAnAm / 16 prakArAntaratvAt / 17 kazcid bhedAbhedarUpatvAt / 18 asmtprtyksssy| 19 aniyamAt / 20 svarUpeNa / 21 iiyekH| 22 vA dviH| 23 jJAnasya / 24 taa| 25 taa| 26 iti / 27 jJAnarUpasvabhAvarUpAmedAyAM / 28 svbhaavtdvtoH| 29 svaparaprakAzanasvabhAvabhedAbhedapakSayoH / 30 bhavatpakSe mayA yogena / 31 sukhAtmanorabhedo brahmAdvaitavAdinA kalpitastatrAbhede tvayA dUSaNamudbhAvyate bhedapratibhAso na syAdekAtmani saugatena bhedaH kalpitastatra bhede tvayA dUSaNamudbhAvyate anusandhAnaM na syAditi / tathApi bhedAbheda. pakSadUSaNaM syAt / kathaM tvayA dravyaguNayorbhedo'bhyupagataH AtmanyabhedastvatpakSepi pareNodAvyamAnaM dUSaNaM prasajyeta / 32 vastuni / 33 kArako na jhApako zApyasya / 34 jnyaansy| - 1 "yaccAnyaduktaM yenaivAtmanA zAnamAtmAnaM prakAzayati tenaivArtham ityaadi| tadasamIkSitAbhidhAnam ; svabhAvatadvatoH bhedAbhedaM pratyanekAntAt / " nyAyakumu0 pR0 189 / sthA0 ratnA0 pR. 232 / (tatvAdhazlo0 pR0 125) Jain Educationa International For Personal and Private Use Only Page #313 -------------------------------------------------------------------------- ________________ sU0 1111-13] prAmANyavAdaH 149 kaaryaanumeytvaattyoH| sakalabhAvAnAM sAmarthyasya kAryAnumeyatayA nikhilavAdibhirabhyupagamAt / arvAgdRzAM cAntarbahirvArtho naikA ntataH pratyakSa ityatrAkhilavAdinAmavipratipattirevetyuktadoSAnavakAzatayA pramANasya pratyakSatAprasiddharalaM vivAdene / aKmevArtha samarthayamAnaH kovetyAdinA |karaNArthamupasaMharati / ko vA tatpratibhAsinamarthamadhyakSamicchaMstadeva tathA necchet // 11 // pradIpavat // 12 // ko vA lo( lau )kikaH parIkSako vA tatpratibhAsinamarthamedhyakSamicchaMstadeva pramANameva tathA pratyakSaprakAreNa necchet ! 10 api tu pratIti pramANayanicchedeva / atraivArthe parIkSaketarajanaprasiddhatvAt pradIpaM dRSTAntIkaroti? yathaiva hi pradIpasya svaprakAzatAM pratyakSatAM vA vinA tatpratibhAsinorthasya prakAzakatA pratyakSatA vA nopapadyate / tI pramANasyApi pratyakSatAmantareNa tatpratibhAsinorthasya pratyakSatA na syAdityuktaM prAk prabandhenetyuparamyate / 15 tadevaM sakalapramANavyaktivyApi sAkalyenApramANavyaktibhyo vyAvRttaM pramANaprasiddha svApUrvArthavyavasAyAtmakaM jJAnaM pramANalakSaNam / naktalakSaNapramANasya prAmANyaM khataH parato vA syAdityAzaGkhya prtividhtte| tatprAmANya khataH paratazca // 13 // tasya svApUrvArthatyAdilakSaNalakSitapramANasya prAmANyamutpattau parata ev| zaptau vaMkAya ca svataHparatazca abhyaasaanbhyaasaapekssyaa| 1 khaparaprakAzarUpayoH / 2 kiJcijjJAnAm / 3 vyaktyapekSayA pratyakSaH zaktayapekSayA prokssH| 4 jJAnaM svaprakAzakamarthaprakAzakatvAt / 5 vaparaprakAzakasamarthaprakAzakatvAt / 6 mImAMsakena jJAnaparokSatArUpo yogena svAtmanikriyA'bhAvarUpazca / 7 svasaMvidita / 8 zAna / 9 adhyakSaviSayaM / 10 pradIpavat / 11 prdiipprkaarenn| 12 dUSaNam / 13 asaabhinaiH| 14 pratyakSaparokSa / 15 avyaaptyaadiprihaarH| 16 satrikarSAdi / 17 ativyaaptiprihaarH| 18 asambhavaparihAraH / 19 vApUrvetyAdi / 20 avisaMvAditvaM / 21 jainH| 22 arthAvyabhicAritvam / 23 prvRttyrthpricchittilkssnne| 20 1 "tatrAbhyAsAtpramANatvaM nizcitaM svata eva naH / anabhyAse tu parataH ityAhuH kecidAsA // Jain Educationa International For Personal and Private Use Only Page #314 -------------------------------------------------------------------------- ________________ 150 prameyakamalamArtaNDe [prathamapari0 ye tu sakalapramANAnAM svataH prAmANyaM manyante te'tra praSTavyAHkimutpattau, jJaptau, svakArye vA svataH sarvapramANAnAM prAmANyaM prArthyate prakArAntarAsambhavAt ? yadyutpattau, tatrApi "svataH prAmANyamutpadyate' iti korthaH ? kiM kAraNamantareNotpadyate, vasA5magrIto vA, vijJAnamAtrasAmagrIto vA gatyantarAbhAvAt / prathamapakSe-dezakAla niyamena pratiniyaMtapramANAdhAratayA prAmANyapravRttivirodhaH svato jAyamAnasyaivaMrUpatvAt , anyathA tdyogaat| dvitIyapakSe tu siddhasAdhyatA, svasAmagrItaH sakalabhAvAnAmutpattya bhyupagamAt / tRtIyapakSopyavicAritaramaNIyaH; viziSTaMkAryasyA10 viziSTakAraNaprabhavatvAyogAt / tathA hi-prAmANyaM viziSTakAraNa prabhavaM viziSTakAryatvAdaprAmANyavat / yathaiva prAmANyalakSaNaM viziSTaM kArya kAcakAmalAdidoSalakSaNaviziSTebhyazcakSurAdibhyo jAyate tathA prAmANyamapi guNavizeSaNaviziSTebhyo vishessaabhaavaat| 1 bhaattttaaH| 2 smrthet| 3 AtmavAcaka AtmIyavAcakazca / 4 aatmvaackpksse| 5 aatmiiyvaackpksse| 6 aatmiiypksse| 7 ghttaadi| 8 tadavirodhe / 9 kAraNamantareNa pravRtterayogAt / 10 prAmANyasya / 11 jJAnena vyabhicAraH / 12 prAmANyaM na vizAnasAmagrIjanyaM vijJAnAnyatve sati kAryatvAt / prAmANyavijJAne bhinnasAmagrIjanye bhinnakAryatvAd ghaTapaTAdivat / 13 viziSTakAryatvasya / tacca syAdvAdinAmeva svArthanizcayanAt sthitam / natu svanizcayonmuktaniHzeSajJAnavAdi nAm // " tattvArthazlo. pR0 177 / "iti sthitametat-pramANAdiSTasaMsiddhiH anyathA'tiprasaGgataH / prAmANyaM tu svataH siddhamabhyAsAtparato'nyathA // " pramANapa0 pR0 63 / "AbhyAsikaM yathA jJAnaM pramANaM gamyate svataH / mithyAjJAnaM tathA kiJcidapramANaM svataH sthitam // " tattvasaM0 kAri0 3100 / "nahi bauddhaiH eSAM caturNAmekatamo'pi pakSo'bhISTaH, aniyamapakSasyeSTatvAt / tathAhi-ubhayamapyetat kiJcit svataH kiMcit parata iti......|" __tatvasaM. paM0 pR0 811 / 1 "tatki svato jJAyate, svato vA jAyate, svato vA vyApriyate ?" praza0 kandalI pR0 218 / 2 "tatrApi svataH kAraNamantareNa Atmanaiva prAmANyamutpadyate ityarthaH syAda, Atmano vA sakAzAt , AtmIyAyAH sAmagrIto vA ?" nyAyakumu0 pR0 199 / 3 "pramA jJAnahetvatiriktahetvadhInA kAryatve sati tadvizeSatvAt mapramAvat / " praza0 kiraNA0 pR0 318 / Jain Educationa International For Personal and Private Use Only Page #315 -------------------------------------------------------------------------- ________________ sU0 1 / 13 ] prAmANyavAdaH 151 jJaptAvapyanabhyAsadazAyAM na prAmANyaM svato'vatiSThate, sandehaviparyayAkrAntatvAttadvadeva | abhyAsadazAyAM tUrbhayamapi svataH / nApi pravRttilakSaNe svakArye tatsvato'vatiSThate, svagraheNa sApekSatvAdaprAmANyavadeva / taddhi jJAtaM sannivRttilakSaNasvakAryakAri nAnyathA / nainu guNavizeSaNaviziSTebhyaH ityu (tyayuktam ; teSAM pramANato'nupalambhenAsattvAt / na khalu pratyakSaM tAnpratyetuM samartham ; atIndriyendriyApratipattau taguNAnAM pratItivirodhAt / nApyanumAnam ; tasya pratibandhabalenotpatyabhyupagamAt / pratibandhazcendriyaguNaiH saha liGgasya pratyakSeNa gRhyeta, anumAnena vA / na tAvatpratyakSeNa, 10 guNAgrahaNe tatsambandhagrahaNavirodhAt / napyanumAnena, asyApi gRhItasambandhaliGgaprabhavatvAt / taMtrApyanumAnantareNa sambandhagrahaNe'navasthA / prathamAnumAnenAnyonyAzrayaH / apratipannasambandhaprabhavaM cAnumAnaM na premANamatiprasaGgAt / kiJca, svabhAvahetoH, kAryAt, anupalabdhervA tatprabhavet ? na 15 tAvatsvabhAvAt, tasya pratyakSagRhIterthe vyavahAramAtrapravartanaphalatvAdRkSAdau zizapAtvAdivat / na cAtyakSA'kSAzritaguNalisambandhaH pratyakSataH pratipannaH / kAryaheto siddhe kAryakAraNabhAve kAraNapratipattihetutvam, tatsiddhizcAdhyakSAnupalambhapramANasampAdyA / na cendriyaguNAzrita sambandha grAhakatvenAdhyaikSapravRttiH, yena tatkA - 20 1 satyamasatyamiti / 2 prAmANyamaprAmANyam / 3 abhyAsadazAyAM viSayaM prati gamanam / 4 satyatva / 5 svasya jJAnena / 6 prAmANyasya / 7 arthavyabhicAritva / 8 asatyamidamiti / 9 viSayaM pratyagamanam / 10 ajJAtam / 11 abhyAsadazAyAM svataH / 12 mImAMsakaH / 13 cakSurAdibhyaH / 14 aparijJAne / 15 prAmANyaM vijJAnakAraNAtiriktakAraNaprabhavaM vijJAnAnyatve sati kAryatvAdaprAmANyavat / 16 avinAbhAva / 17 prAmANyasya / 18 liGgasya / 19 prAmANyaM guNaniyataM tadanvayavyatirekAnuvidhAyitvAt / 20 dvitIyAnumAne / 21 tadanvayavyatirekAnuvidhAyitvaM guNasadbhAvAvinAbhAvi tasmi ( guNe ) nsatyevotpadyamAnatvAt / 22 agRhIta / 23 anumAnAbhAsam / 24 tatputratvAderutpannasya prAmANyaprasaGgAt / 25 vRkSoyaM ziMzapAtvAt / 26 hetoH / 27 vRkSoyaM zizapAtvAt / 28 tA / 29 prAmANyaM ( kArya ) sAdhyena ( guNena ) sambandhi anumAnakAryatvAddhUmavat / 30 hetuH kAryam / 31 sambandhaH kAraNam / 32 anvayavyatirekAbhyAm / 33 asatya sadbhAva | 34 kAryakAraNabhAva / 35 tA / 1 " hi cakSurAdiSu guNA nAma kecidupalabhyante / " 5 Jain Educationa International mI0 zro0 nyAyaratnA0 pR0 59 / For Personal and Private Use Only Page #316 -------------------------------------------------------------------------- ________________ 152 prameyakamalamArtaNDe [prathamapari0 yatvena kasyacilliGgasyApyadhyakSataH pratipattiH syAt / anupalabdhestvevaMvidhe viSaye pravRttireva na sambhavatyabhAvamAtrasAdhakatvenAsyAH vyApAropagamAt / na cAtra liGgamasti / yathArthopalabdhirastItyapyasaGgatam ; yato 5yathArthatvAyathArthatve vihAya yadi kAryasyolaMbdhyAkhyasya svarUpaM nizcitaM bhavettadA yathArthatvalakSaNaH kAryavizeSaH pUrvasmAtkAreNakalApAdaniSpadyamAno guNAkhyaM svotpattau kAraNAntaraM parikalpayet / yadA tu yathAthaivopalabdhiH skhayo(skho)tpAdakakAraNakalApA numApikA tadA kathaM tadvyatiriktaguNasadbhAvaH? ayathArthatvaM tUpala10bdhervizeSaH pUrvasmAtkAraNasamUhAdanutpadyamAnaH khotpattau sAmagryantaraM parikalpayatIti parato'prAmANyaM tasyotpattau doSApekSatvAt / na cendriye nairmalyAdireva guNaH; nairmalyaM hi tatsvarUpam , na tu kharUpAdhiko guNaH tathA vyapadezastu doSAbhAvanibandhanaH / tathAhi-kAmalAdidoSAsattvAnnirmalamindriyaM tatsatve sadoSam / 15manasopi nidrAdyabhAvaH svarUpaM tatsaddhAvastu doSaH / viSayasyApi nizcalatvAdikharUpaM calatvAdistu dossH| pramAturapi kSudhAdyabhAvaH svarUpaM tatsadbhAvastu dossH| na caitadvaktavyam-'vijJAnajanakAnAM svarUpamayathArthopalabdhyA samadhigatam yathArthatvaM tu pUrvasmAtkAraNakalApAdanutpadyamAnaM 20 guNAkhyaM sAmayyantaraM parikalpayati' iti; thaito'tra lokaH pramA Nam / na cAtra mithyAjJAnAtkAraNasvarUpamAtramevAnuminoti kintu samyagjJAnAt / kiJca, arthatathAbhAvaprakAzanarUpaM prAmANyam, tasya cakSu. 1 prAmANyasya / 2 smbndh| 3 taa| 4 kiJca / 5 nayanaguNe saadhye| 6 nayane guNAH santi ythaarthoplbdheH| 7 vishessruupe| 8 kAryamAtrasya / 9 upalambhasAmAnyasya / 10 satya / 11 kartA / 12 zuddhaM cakSuH / 13 anyat / 14 indriy| 15 indriy| 16 indriya / 17 kaa| 18 nirmalaM cakSuriti / 19 indriyasvarUpam / 20 paTAdipadArthasya / 21 AsannatvAdi / 22 vakSyamANam / 23 jainH| 24 cakSurAdInAM / 25 liGgena / 26 ayathArthopalabdhijanakAdi. ndriyAt / 27 vishaansaamgynumaane| 28 ckssuraadi| 29 prAmANyaM vijJAnakAraNa (cakSurAdi ) prabhavaM vijJAnasvabhAvatvAt vijJAnasvarUpavat / 30 pramANasya kAryAtathAbhAvaprakAzanarUpaM prAmANyam / 1 "vaimalyaM guNa iti cet / nanvevaM doSAmAvo guNaH / " mI. zvo0 nyAyaratA0 pR0 59 / Jain Educationa International For Personal and Private Use Only Page #317 -------------------------------------------------------------------------- ________________ sU0 1 / 13 ] prAmANyavAdaH 153 rAdisAmagrIto vijJAnotpattAvapyanutpatyupagame vijJAnasya svarUpaM vaiktavyam / na ca tadrUpavyatirekeNa tasya svarUpaM pazyAmo yena teMdupattAvapyanutpannamuttarakAlaM tatraivotpattimadabhyupagamyate prAmANyaM bhittAviva citram | vijJAnotpattAvapyanutpattau vyatirikta sAmagrItazcotpattyabhyupagame viruddhadharmAdhyAsAtkAraNa medAcca 5 tayorbhedaH syAt / kiJca, arthatathAtvaparicchedarUpA zaiktiH prAmANyam, zaktayaca bhAvAnAM sata (svata) evotpadyante notpAdakakAraNAdhInaH / taduktam "svataH sarvapramANAnAM prAmANyamiti gamyatAm / 19 na hi svato'satI zaktiH kartumainyena pAryate // " [mI0 zlo0 sU0 2 zlo0 47 ] na caitat satkAryadarzana samAzrayaNAdabhidhIyate kintu yaH kAryagato dharmaH kAraNe samasti sa kAryavaittata evodayamAsAdayati yathA mRtpiNDe vidyamAnA rUpAdayo ghaTepi mRtpiNDAdupajAyamAne 15 mRtpiNDarUpAdidvAreNopajAyante / ye tu kAryadharmAH kAraNeSvavidyamAnA na te tataH kAryavat jAyante kintu svata eva, yathA tasyaivodAharaNazaktiH / evaM vijJAnepyarthatathAtvaparicchedazakticakSurAdiSvavidyamAnA tebhyo nodayamAsAdayati kintu svata evAvirbhavati / uktaM ca 20 "AtmalAbhe hi bhavAnAM kAraNApekSitA bhavet / labdhAtmanAM svakAryeSu pravRttiH svayameva tu // " [mI0 zlo0 sU0 2 zlo0 48 ] yathA - mRtpiNDadaNDacakrAdi ghaTo janmanyapekSate / udakAharaNe tvasya tadapekSA na vidyate " // [ ] 25 1 prAmANyasya / 2 jainaiH / 3 vayaM mImAMsakAH / 4 vijJAnasya / 5 vizAne / 6 bhittisadbhAve citraM notpadyate vinaSTe tu bhavatIti / 7 prAmANyasya / 8 prAmANyasya / 9 vijJAnasya kAraNamindriyaM prAmANyasya guNa iti / 10 utpattyanutpattilakSaNa / 11 indriyaguNo / 12 pramANaprAmANyayoH / 13 pramANaprAmANye bhinne / 14 iti parasyAniSTApattiH pareNAbhedAbhyupagamAt / 15 pramANasya bhAvazaktiH / 16 vijJAnakAraNAtiriktakAraNAdhIno guNaH / 17 bhavati / 18 nizcIyatAm / 19 kAraNe / 20 svarUpeNa / 21 vijJAnakAraNAtiriktakAraNAdhInena guNena / 22 aparArddhastham / 23 saangkhymt| 24 kAraNadharmAdeva / 25 ghaTalakSaNakAryasya / 26 kAryANAM / 1 "sarve hi bhAvA: svAtmalAbhAyaiva karaNamapekSante / ghaTo hi mRtpiNDAdikaM svajanmanyeva apekSate, nodakAharaNe'pi / tathA jJAnamapi svotpattau guNavaditaradvA karaNama 10 Jain Educationa International For Personal and Private Use Only Page #318 -------------------------------------------------------------------------- ________________ 154 prameyakamalamArtaNDe [prathamapari0 cakSurAdivijJAnakAraNAdupajAyamAnatvAttasya parato'bhidhAne tu siddhsaadhytaa| anumAnAdibuddhistu gRhItAvinAbhAvAdiliGgAderupajAyamAnA pramANabhUtaivopajAyate'to'trApi teSAM na vyaapaarH| tannotpattau tadanyAMpekSam / 5 nApi jJaptau, ta~ddhi tatra kiM kAraNaguNAnapekSate, saMvAdapratyayaM vA? prathamapakSo'yuktaH; guNAnAM pratyakSAdipramANAviSayatvena prAgevAsattvapratipAdanAt / saMvAdajJAnApekSApyayuktA; tatkhalu samAnajAtIyam , bhinnajAtIyaM vA ? prathamapakSe kimekasantAnapraibhavam / bhinnasantAnaprabhavaM vA? na tAvadbhinnasantAnaprabhavam ; devadattagha10 TazAne yajJadattaghaTajJAnasyApi saMvAdakatvaprasaGgAt / ekasantA. naprabhavamapyabhinna viSayam , bhinnaviSayaM vA ? prathamavikalpe saMvAdyasaMvAdakabhAvAbhAvo'vizeSAt / abhinnaviSayatve hi yathottaraM pUrvasya saMvAdakaM tathedamapyasya kinna syAt ? kathaM cAsya pramANatvanizcayaH? taduttarakAlabhAvino'nyasmAt tathAvidhAdeveti 15cet, tarhi tasyApyanyasmAttathAvidhAdevetyanavasthA / prathamapra mANAttasya prAmANyanizcaye'nyonyAzrayaH / bhinnaviSayamityapi vArtam / zuktizakale rajatajJAnaM prati uttarakAlabhAvizuktikA. zakalajJAnasya prAmANyavyavasthApakatvaprasaGgAt / nApi bhinnajAtIyam; taddhi kimarthakriyAzInam , utAnyat ? na 20 tAvadanyat ghaTajJAnAtpaTajJAne prAmANyanizcayaprasaGgAt / naapyrthkriyaajnyaanm| promANyanizcayAbhAve pravRttyAbhAvenArthakriyAjJAnA 1 prAmANyasya / 2 aagm| 3 saGketAdi / 4 shbd| 5 guNAnAM / 6 prAmANyaM / 7 gunn| 8 prAmANyaM / 9 prAmANyasya / 10 arthajJAnena samAnA sadRzA jAtivi(vi)Sayo yasya tatsamAnajAtIyam / 11 puruSa / 12 anyathA / 13 bhinnasantAnaprabhavatvAvizeSAt / 14 ekasya jalajJAnaM jalazAnamiti / 15 abhinaviSayasya / 16 saMvAdakaM / 17 kiJca / 18 uttarajJAnasya / 19 dvitIyajJAnAt / 20 jJAnAt / 21 abhinnaviSayAt / 22 prathamapramANAduttarasya nizcayaH uttarajJAnAtprathamanizcaya iti / 23 jJAnAt / 24 pUrvajJAtaM / 25 sadRzaviSayatvena samAnajAtIyatve sati bhinnaviSayatvasyAvizeSAt / 26 sNvaadjnyaanN| 27 dvitIyavikalpaM pratyAha prH| 28 slAnAvagAhanAdi / 29 taa| 30 marIcikAcake jalajJAnAtpazcAnmarIcikAzAnam / 31 anyathA / 32 AdyazAnasya / pekSatAM nAma svakArye tu viSayanizcaye anapekSameva / " mI0 zlo0 nyAyaratnA0 pR0 60 / kArikeyaM tattvasaMgrahe (pR0 757) pUrvapakSarUpeNa vartate / Jain Educationa International For Personal and Private Use Only Page #319 -------------------------------------------------------------------------- ________________ 155 sU0 1113] prAmANyavAdaH... ghaTanAt / cakrakaprasaGgazca / kathaM cArthakriyAjJAnasya tainizcayaH ? anyArthakriyAjJAnAccedanavasthA / prathamapramANAccedanyonyAzrayaH / arthakriyAjJAnasya svataHprAmANya nizcayopaigame caudyasya tathAbhAve kikRtaH pradveSaH? taduktam "yathaiva prathamajJAnaM tatsaMvAdamapekSate / saMvAdenApi saMvAdaH paro mRgyastathaiva hi // 1 // [ ] kasyacittu yadISyeta khata eva pramANatA / prathamasya tathAbhAve pradveSaH kena hetunA // 2 // [mI0 zlo0 sU0 2 zlo0 76] . saMvAdasyAtha 'pUrveNa sNvaaditvaatprmaanntaa| anyonyAzrayabhAvena prAmANyaM na prakalpate // 3 // [ ] iti| arthakriyAjJAnasyArthAbhAve'dRSTaMtvAnna svaprAmANyanizcaye'nyApekSA sA~dhanajJAnasya tvarthAbhAvepi dRSTatvAtaMtra tadapekSA yuktA; ityapya. saGgatam tasyApyarthamantareNa svapnadazAyAM darzanAt / phalAvAptirUpatvAttasya taMtra nAnyApekSA sAdhananirbhAsijJAnasya tu phalAvApti-15 rUpatvAbhAvAttadapekSA; ityapyanuttaram phalAvAptisaiMpatvasyAprayojakatvAt / yathaiva hi sauMdhananirbhAsino jJAnasyAnyatra vyabhicAradarzanAtsatyAsatyavicAraNAyAM prekSAvatAM pravRttistathA tesyApi vizeSAbhAvAt / kiJca, samAnakAlamarthakriyAjJAnaM pUrvajJAnaprAmANyavyavasthApa-20 kam , bhinnakAlaM vA? yadyekakAlam / pUrvajJAnaviSayam , tadaviSayaM - 1 arthakriyAzAnotpattau pUrvajJAnasya prAmANyaM pUrvajJAnaprAmANye ca pravRttiH pravRttau caarthkriyaashaanotpttiriti| 2 kinyc| 3 prAmANya / 4 jainaiH| 5 zAnasya / 6 svvissye| 7 svvissye| 8 dvitIyajJAnasya / 9 zAnasya / 10 AdyazAnena / 11 na ghttte| 12 jainH| 13 apratIteH / 14 jalajJAnasya / 15 jalalakSaNa / 16 mriicikaacke| 17 sAdhanazAnaprAmANye / 18 khAnapAnAdilakSaNa / 19 svpraamaannynishcye| 20. prathamatRtIyazAna / 21 snAnAdikriyAyAH sAdhanaM jalAdi. tasmin / 22 yuktA / 23 anyAnapekSatvaM prati / 24 arthkriyaayaaH| 25 jl| 26 marIcikAyAM / 27 jAgraddazAyAM suptAvasthAyAM ca satyAsatyatvasya / 28 svapnadazAyAM vyabhicAradarzanasya / 29 saMvAdakaM / 30 bsH| 31 basaH / 32 basaH / 1 "kArikeyaM tasvasaMgrahe (pR0 757) pUrvapakSarUpatayA dhRtA'sti / Jain Educationa International For Personal and Private Use Only Page #320 -------------------------------------------------------------------------- ________________ 156 prameyakamalamArtaNDe [prathamapari0 vA? / na tAvattadaviSayam; cakSurAdijJAne jJAnAntarasyApratibhAsanAt, pratiniyatapAdiviSayatvArtasya / tadaviSayatve ca kathaM tajjJAnaprAmANya nizcAyakatvaM tadagrahe taddharmANAM grahaNavirodhAt / bhinnakAlamityapyayuktam / pUrvajJAnasya kSaNikatvena nAze 5 tadagrAhakatvenottarajJAnasya tatprAmANyanizcAyakatvAyogAt / sarvaprANabhRtAM prAmANye saMndehaviparyayAkrAntatvAsiddhezca / samu. tpanne khalu vijJAne 'ayamitthamevArthaH' iti nizcayo na sandeho viparyayo vaa| taduktam "pramANaM grahaNAtpUrva svarUpeNaiva saMsthitam / 10 nirapekSaM vakArye ca gRhyate pratyayAntaH , // 1 // " [mI0 zlo0 sU0 2 zlo0 83] iti pramANApramANayorutpattau tulyarUpatvAnna saMvAdavisaMvAdAvantareNa tayoH prAmANyAprAmANyanizcaya iti ca manorathamAtram ; apra mANe bAdhakakAraNadoSajJAnayoravazyaMbhAvitvAdaprAmANyanizcayaH, 15pramANe tu tyorbhaavaatpraamaannyaavsaayH| 1 sparzanarasanaghrANazrotra / 2 dvitIye jnyaane| 3 Adyasya jalajJAnasya / 4 rsgndhsprshshbd| 5 bsH| 6 baahyendriyjnitshaansy| 7 prAmANyasattvAdInAm / 8 yadA jJAnamutpadyate tadA saMzayAdirahitamevotpadyate'taH kathamaparApekSA / 9 kinna / 10 bhvti| 11 prAmANyaM / 12 prAmANyalakSaNasya dharmasyAtrAntarbhAvAddharmipradhAno'yaM nirdeshH| 13 pricchittH| 14 arthpricchittiprvRttilkssnne| 15 purussaiH| 16 sNvaadruupaiH| 17 snnikrssruupaiH| 18 parataH / 19 nishcyH| 20 bhavati / 1 "arthAnyathAtvahetUtthadoSajJAnAdapodyate // 53 // "doSanimittaM hi jJAnasyAyathArthatvam , doSAnvayavyatirekAnuvidhAnAt / ato. duSTakAraNajanyena jJAnena AtmanaH prAmANyaM viSayasyArthasyAtathAbhUtasyApi tathAtvamavagatamapi arthAnyathAtvajJAnena doSajJAnena vaa'podyte|" mI0 zlo0 nyAyaratnA0 pR062| "evameva svataH sarvajJAnAnAM prAmANyam ; aprAmANyaM tu parata evetyAzritya pratyakastheyam; tathAhi-vijJAnaM jAyamAnaM yathAbhUtamarthamavabhAsayati tathAbhUta evArtha iti nizcAyayatyeva na tu nizcaye jJAnAntaramapekSaNIyam , tena khata eva prAmANyam / aprAmANyaM tu arthasyAtathAbhAvanizcayanirapekSaM sannAvagamayitumalamiti parato'prAmA. Nyam / api ca pramANApramANasAdhAraNatve nizcayasya nizcayAnusAreNa pazcAdAzaMkopajAyate; sA parata eveti parata evAprAmANyam / na cApi sarvatrAzaMkA, kintu yAdRze vyabhicAradarzanaM tAdRza eva zaMketi / naca sarvAvasthe jJAne vyabhicAradarzana miti sarvatrAzaMkA; sarvatraivAzaMkAyAM parato'pi prAmANyaM na syAt , tasyApi zaMkAspadatvAditi / " . . mImAMsAbhASyapari0 pR0 8 / Jain Educationa International For Personal and Private Use Only Page #321 -------------------------------------------------------------------------- ________________ sU0 1 / 13 ] 157 yApi tattulyarUpe'nyaMtra tayordarzanAttadazaGkAH sApi tricaturajJAnApekSAmAtrAnnivarttate / na ca tadapekSAyAM svataH prAmANyavyAghAdiseasthA vA saMvAdakajJAnasyAprAmANya vyavacchede eva vyApArAdanyaijJAnAnapekSaNAcca / taduktam "evaM tricaturajJAnajanmano nAdhikA maMtiH / prAMrthyate tAvataiveyaM svataH prAmANyamazrute // 1 // " [ mI0 zlo0 sU0 2 zlo0 61] yo'pyanutpadyamAnaH saMzayo balAdutpAdyate sopyarthakriyArthinAM sarvatra pravRttyAdivyavahArocchedakAritvAnna yuktaH / uktaJca" AzaGketaM hi yo mohadajAtamapi bAdhakam / sa sarvavyavahAreSu saMzayAtmA kSayaM vrajet // 1 // " [ prAmANyavAdaH 5 pacamasya 1 apramANe / 2 aprAmANya | 3 pramANe / 4 parijJAne / jJAnasya / 6 svagranthoktaprakAreNa kathamAdyajJAnasya dvitIyAdisaMvAdajJAnApekSitva prakAreNa // 7 utpatteH / 8 kA / 9 jJAnam / 10 vAJchate puruSeNa / 11 prApnoti / 12 yathA''jJAyajJAnaM dvitIyaM dvitIyaM ca tRtIyaM tRtIyaM ca caturthamapekSate / tathA caturthenApi paJcamamapekSaNIyamityAdiprakAreNAnavasthA kimiti na syAdityukte satyAha / 13 viSaye / 14 ajJAnAt / 15 pravRttinivRttirUpeSu / 16 yataH / 2 ] 1 "nanu yathA Adyasya dvitIyena doSo'vagataH tasyApi tRtIyena tathA tRtIyasyApi doSAzaGkA bhavatyeva, tathA sarvatraiveti na kvacidAzvAsaH syAdata Aha- 'doSajJAne tvanutpanne na zaGkayA niSpramANatA' iti | dikkAlAvasthendriyaviSayadoSA hi mithyAtva hetavo lokaprasiddhA yatra naitra saMbhavanti yathA jAgaryAyAmAloke svasthendriyamanaskasya sannihitaghaTajJAne / tatra naiva doSAzaGkA, tadabhAvAccAprAmANyAzaGkApi naiva bhavati / yathAvidheSu hi aprAmANyasaMbhavaH tathAvidheSveva tadAzaGkA bhavati, saMbhAvitadoSeSu ca tatsaMbhava iti kathamanyatra zaGkayate ? nahi jJAnatvamAtreNa saMzayo yuktaH; saMzayasya sAdhAraNadharmAdinizvAdhInatvAt / tadavazyaM kAnicijjJAnAni asandigdhaprAmANyAnyevotpadyante / tasmAnna sarvatrAzaGkA / yatrApi dUratvAdidoSasaMbhavAdaprAmANyAzaGkA, tatrApi pratyAsattigamanAdinA'nyatarapadArthanirNayAnnAtidUragamanamiti / evaM ca tRtIyajJAne doSo yadi na saMbhAvitaH tatastadavadhireva nirNayaH / atha tu saMbhAvitaH tatastannirAkaraNaprayatnena catujJAnAvasAno nirNaya iti nAdhikajJAnApekSA / tAvataiva tRtIyena caturthena vA dvitIyasya tRtIyasya bAdhe sati yasyaivAdyasya dvitIyasya vA prAmANyaM samarthyate tasya svAbhAvikaM prAmANyamanapoditaM bhavati / itaraccApavAdAdapramANamiti nAnavasthA / " mI0 lo0 nyAyaratnA0 pR0 64 / Jain Educationa International 10 "utprekSeta hi yo mohAdajAtamapi bAdhakam / sa sarvavyavahAreSu saMzayAtmA kSayaM vrajet // 2872 // tattvasaM 0 ( pUrvapakSe ) pra0 ka0 mA0 14 For Personal and Private Use Only Page #322 -------------------------------------------------------------------------- ________________ 158 prameyakamalamArtaNDe [prathamapari0 codanAjanitA tu buddhirapauruSeyatvena doSarahitAcodanAvAkyAdupajAyamAnA liGgAptotyakSabuddhivatvataH pramANam / taduktam"codanAjanitA buddhiH praMmANaM dossvrjitaiH| kAraNairjanyamAnatvAlliGgAptotyakSabuddhivat // 1 // " [mI0 zlo0 sU02 zlo0 184] tanna zaptau pairaapekssaa| nApi svakArye; tatrApi hi kiM tatsaMvAdapratyayamapekSate, kAraNaguNAn vA? prathamapakSa cakrakaprasaGgaH-pramANasya hi svakArye pravRttau satyAmarthakriyArthinAM pravRttiH, tasyAM cArthakriyAjJAnotpatti10 lakSaNaH saMvAdaH; tatsadbhAve ca saMvAdamapekSya pramANaM svakArye'rthaparicchedalakSaNe pravarttata / bhAvinaM saMvAdapratyayamapekSya tattatra pravarttate; ityapyanupapannam ; tasyAsattvena svakArye pravarttamAnaM vijJAnaM prati shkaaritvaayogaat|| dvitIyapakSe'pi gRhItAH svakAraNaguNAH tasya svakArye pravarta15mAnasya sahakAritvaM pratipadyante, agRhItA vA? na tAvaduttaraH pakSaH; atipraMsaGgAt / prathamapakSe'navasthA-svakAraNaguNajJAnApekSaM hi pramANaM khakArye pravarteta tadapi vakAraNaguNajJAnApekSaM pramANakAraNaguNagrahaNalakSaNe svakArye pravarteta tadapi ca khakAraNaguNa zAnApekSamiti / tasya svakAraNaguNajJAnAnapekSasyaiva pramANakAraNa20guNaparicchedalakSaNe svakArye pravRttau prathamasyApi kAraNaguNajJAnA napekSasyArthaparicchedalakSaNe svakArye pravRttirastu vizeSAbhAvAt / taduktam "jAtepi yadi vijJAne tAvannArtho'vadhAryate / yAvatkAraNazuddhatvaM na premANAntarAdgatam // 1 // 1 veda / 2 iti gunnvyaapaaraabhaavH| 3 pratyekaM smbdhyte| 4 svataH / 5 anAptoktatvalakSaNa / 6 vedvaakyH| 7 sNvaadaanumaan| 8 prAmANyasya / 9 parApekSaM prAmANyaM na / 10 prAmANyaM krtR| 11 prAmANyalakSaNasya dharmasyAtrAntarbhAvAddharmipradhAnoyaM nirdeshH| 12 ardhpricchittiruupe| 13 nRNAm / 14 avidyamAnatvena / 15 arthpricchittilkssnne| 16 pramANasya / 17 santAnAntaralocanaguNA api sahakAriNo bhakntu agRhItatvAvizeSAt / 18 indriyanairmalyAdi / 19 bhavaccakSunirmalamiti zabdaH parokSa iti / 20 pramANakAraNaguNazAna / 21 shbd| 22 aaptokttvlkssnn| 23 pramANakAraNaguNazAnasya / 24 anapekSatvasya / 25 prathamazAnasya / 26 cakSuH / 27 nairmalyaM / 28 zabdazAnAt / 29 jJAtam / Jain Educationa International For Personal and Private Use Only Page #323 -------------------------------------------------------------------------- ________________ 159 sU0 1113] prAmANyavAdaH taMtra jJAnAntarotpAdaH pratIkSyaH kAraNAntarAt / yAvaddhi na paricchinnA zuddhistAvadasatsamA // 2 // tasyApi kAraNe zuddha tajjJAnasya prmaanntaa| tasyApyevamitItthaM ca na kaMciyavatiSThate // 3 // " [mI0 zlo0 sU0 2 zlo0 49-51] iti / 5 atra pratividhIyate / yattAvaduktam-'pratyakSaM na tonpratyetuM samartham' iti; taMtrendriye zaktirUpe, vyaktirUpe vA teSAmanupalammenAbhAvaH sAdhyate ? prathamapakSe-guNavaddoSANAmapyabhAvaH / nahAdhArApratyakSatve A~dheyapratyakSatA nAmAtiprasaGgAt / atha vyakti rUpe; tatrApi kimAtmapratyakSeNa guNAnAmanupalambhaH, parapratyakSeNa 10 vA? prathamavikalpa doSANAmapyasiddhiH / na hyAtmIyaM pratyakSaM khacakSurAdiguNadoSavivecane pravarttate ityetatprAtItikam / spArzanAdipratyakSeNa tu cakSurAdisadbhAvamAtrameva pratIyate ityatopi guNadoSasadbhAvAsiddhiH / atha parapratyakSeNa te nopalabhyante; tadasiddham ; yathaiva hi kAcakAmalAdayo doSAH paracakSuSi pratya-15 kSataH pareNa pratIyante tathA nairmalyAdayo guNA api / jAtamAtrasyApi nairmalyAdyupetendriyapratIteH teSAM guNarUpatvAbhAve jAtitaimirikasyApyupalambhAdindriyasvarUpavyatiriktatimirAdidoSANAmapyabhAvaH / kathaM vau~ rUpAdInAM ghaTAdiguNasvabhAvatA 1 tdaa| 2 shaabdlkssnnsy| 3 anvekssyH| 4 zabdalakSaNAt / 5 prathamazAnakAraNa(netra)sya / 6 dvitIyasya tRtIyajJAnasyApi / 7 dossrhite| 8 dvitIyasya tRtIyasyApi / 9 shaane| 10 jainH| 11 jainaiH| 12 svkaarnnaashritaangunnaan| 13 granthe / 14 golake / 15 guNAnAm / 16 zaktirUpe indriye / 17 zaktirUpendriyasya / 18 gunndoss| 19 anyathA AtmAntarapratyakSatvAbhAvepi tajjJAnapratyakSatAprasaGgAt / 20 guNAnAm / 21 gunnaaH| 22 praanninH| 23 kintu nayanasvarUpataiva / 24 prANinaH / 25 kAmalAdikaM nayanasvarUpAnatireki jAtamAtrasya nayanaviziSTatvenopalabhyamAnatvAdguNavat / 26 na nairmalyAdayo guNA iti / 27 kinna syAt / 28 ghaTAdirUpAdayo dharmiNo guNA na bhavantIti sAdhyam / / 1"tatra kimindriye parokSazaktirUpe guNAnAM pratyakSeNAnupalambhAdabhAvaH sAdhyate, Ahosvit pratyakSe cakSurgolakAdau bAhyarUpe?" syA0 ratnA0 pR0 244 / 2"jAtamAtrasyApi nairmalyAdinendriyapratIte malyAdInAM guNarUpatvAbhAva ityucyate; tarhi jAtataimirikasya jAtamAtrasyApi timirAdiparikaritendriyapratIterindriyasvarUpAtiriktatimirAdidoSANAmapyabhAvaH kathanna syAt ? kathazcaivaM rUpAdInAmapi kumbhAdiguNasvabhAvatA utpatterArabhya kumme teSAM pratIyamAnatvAvizeSAt / " syA0 ratnA0 pR0245| Jain Educationa International For Personal and Private Use Only Page #324 -------------------------------------------------------------------------- ________________ 160 prameyakamalamArtaNDe [prathamapari0 utpattiprabhRtitaHpratIyamAnatvAvizeSAt? 'yaMccakSurAdivyatiriktabhAvAbhAvAnuvidhAyi tattatkAraNakam , yathA'prAmANyam, tathA ca prAmANyam / yacca tadyatiriktaM kAraNaM te guNAH' ityanumAnatopi teSAM siddhiH| . 5 yaccendriyaguNaiH saha liGgaisya pratibandhaH pratyakSeNa gRhyeta, anumAnena veaadyuktm| tadapyayuktam UhAkhyapramANAntarAtta. pratibandhapratIteH / kathaM cAprAmANyapratipAdakadoSapratItiH? taMtrApyasya samAnatvAt / nairmalyAdermalAbhAvarUpatvAtkathaM guNa rUpatetyapyasAmpratam; doSAbhAvasya pratiyogipaidArthasvabhAva. 10 tvAt / niHsvabhAvatve kAryatvadharmAdhAratvavirodhAt kharaviSANavat / tathAvidhasyApratIteranabhyupagamAJce, anyathA "bhAvAntaravinimukto bhAvo'trInupalambhavet / abhAvaH samasta (sammatasta)sya hetoH kinna smudbhvH||"[] . 1 prAmANyaM dharmi cakSurAdivyatiriktapadArthakAraNakaM bhavati cakSurAdivyatiriktapadArtha. bhAvAbhAvAnuvidhAyitvAt / 2 kAraNasya / 3 yathArthopalabdhilakSaNaviziSTakAryatvAdi. tyasya / 4 avinAbhAvaH / 5 guNasadbhAve prAmANyasya sadbhAvastadabhAve prAmANyasyAmAva iti / 6 pareNa / 7 indriygunnlinggsy| 8 doSapakSepi doSaissaha liGgasya sambandhaH pratyakSeNa gRhyate'numAnena vetyAdidoSasya / 9 bhAvAntarasvabhAvatvAdabhAvasya / 10 yad (guNa) nirUpaNAdhInaM nirUpaNaM yasya (doSasya) ttttprtiyogi| 11 guNa / 12 abhAvasya / 13 aJjanAdinA kriymaanntvlkssnnkaarytv(nairmlyaadi)| 14 nisvabhAvAbhAvasya / 15 tvayA pareNa / 16 abhyupgme| 17 guNAddoSalakSaNaM kapAlakSaNAdanyo ghaTo vaa| 18 guNaH kapAlaM vaa| 19 miimaaNskmte| 20 ekasmAdbhUtalopalambha. lakSaNAdbhAvAdaparo ghaTopalambhalakSaNo bhAvo bhAvAntaraM tena vinirmukto bhAvo bhUtalopalambhalakSaNaH sa eva ghaTasyAnupalambho yathA / 21 liGgasya / . . __ 1 "tathAhi-atIndriyalocanAdyAzritA doSAH kiM pratyakSeNa pratIyante, uta anumAnena ? na tAvat pratyakSeNa indriyAdInAmatIndriyatvena tadvatadoSANAmapyatIndriyatvena teSu pratyakSasyApravRtteH / nApyanumAnena; anumAnasya gRhItapratibandhaliGgaprabhavatvAbhyupagamAt / liGgapratibandhagrAhakasya ca pratyakSasyAnumAnasya cAtra viSaye'sambhavAt / pramANAntarasya cAtrAnantarbhUtasyAsattvena pratipAdayiSyamANatvAt ityAdi sarvamaprAmANyotpattikAraNabhUteSu locanAdyAzriteSu doSeSvapi samAnamiti / " sanmati0 TI0 pR0.9 / 2 "padArthAntareNa vinirmuktaH tyaktaH bhinna iti yAvat , itthambhUto bhAva evAbhAvaH na punarbhAvAdatiricyate ityarthaH / tatra dRSTAnto'nupalambhaH, yathA ghaTAnupalambho ghaTAtiriktasya paTAderupalambhe paryavasyati, tathA doSA['bhAvo]bhAvAntare paryavasAyI vAcya ityAzaya iti" gu0 tti0| ....... sanmati0 TI0 Ti0 pR0 10 / Jain Educationa International For Personal and Private Use Only Page #325 -------------------------------------------------------------------------- ________________ sU0 1113] prAmANyavAdaH ityasya virodhH| , tathA ca guNadoSANAM parasparaparihAreNAvasthAnAhoSAbhAve guNasadbhAvo'vazyAbhyupagantavyo'gyabhAvezItasadbhAvavat , abhA vAbhAve bhAsadbhAvavadvA / anyathA kathaM hetau niyamAbhAvo doSaH syAt abhAvasya guNarUpatAvaddoSarUpatvasyApyayogAt ? tathAca-5 nairmalyAdivyatiriktaguNarahitAccakSurAderupajAyamAnaprAmANyavanniyamavirahavyatiriktadoSarahitAddhetoraprAmANyamapyupajAyamAnaM khato, vizeSAbhAvAt / tathA ca "aprAmANyaM tridhA bhinnaM mithyAtvAjJAnasaMzayaiH / vastutvAdvividhasyAtra sambhavo duSTakAraNAt // " 10 [ mI0 zlo0 sU0 2 zlo0 54] , ityasya virodhH| tato hetorniyamavirahasya doSarUpatve cendriye malApagamasya guNarUpatAstu / tathAca sUktamidam "tasmAdguNebhyo dossaannaambhaavstdbhaavtH| aprAmANyadvayAsattvaM tenotsargo'nepoditaH // " . ---- [ mI0 zlo0 sU0 2 zlo0 65 ] iti / 'guNebhyo hi doSANAmabhAvaH' ityabhidaidhatA 'guNebhyo [NAH' evAbhihitAstathA prAmANyamevAprAmANyadvayAsattvam, tasya guNebhyo bhAve kathaM na parataH prAmANyam ? kathaM vA tasyau . 1 nissvabhAvatvAbhAve / 2 ghaTasya / 3 kapAlasya / 4 ghaTasya / 5 naiva / 6 sAdhane / 7 avinAbhAvAbhAvaH / 8 svtH| 9 bhAvAntararahitakAraNamAtrajanyatvasya / 10 viparyaya / 11 zAnAbhAvaH svpnaavsthaayaam| 12 azAnasya zAnabhAvarUpatayA svataHsiddhatvAnna tatra kAcidapekSA / 13 bhAvarUpatvAt / 14 saMzayaviparyayarUpasya / 15 triSu mdhye| 16 kaackaamlaadidossduussitaacckssussH| 17 granthasya / 18 anumAnasya prAmANye guNAnAM vyApAro na dRSTo ytH| 19 saMzayaviparyaya / 20 kAraNena / 21 prAmANyam / 22 abAdhita Aste / 23 pareNa / 24 guNA. bhAvarUpatvAdoSANAM doSAbhAva eva ca gunnH| 25 yathA guNebhyo doSANAmabhAvaH / 26 kiJca / - 1"doSAbhAvo hi paryudAsavRttyA guNAtmaka eva bhavet , tatazca tatparijJAnamapi guNajJAnAtmakaM prApnoti / " tatvasaM0 paM0 pR0 799 / nyAyakumu0 pR0 198 / sanmati0 TI0 pR0 10 / syA0 ratnA0 pR0 248 / Jain Educationa International For Personal and Private Use Only Page #326 -------------------------------------------------------------------------- ________________ N prameyakamalamArtaNDe [prathamapari0 sargikatvam duSTakAraNaprabhavAsatyapratyayeSvabhAvAt ? aprAmANyasya cautsargikatvamastu doSANAM guNApageme vyaapaaraat| bhavatu vA bhAvA. dbhinno'bhAvaH, tathApyasya prAmANyotpattau vyApriyamANatvAtkathaM tatvataH? na cAbhAvasyA'rjanakatvam , kuDyAdyabhAvasya parabhAgA5vasthitaghaTAdipratyayotpattau janakatvapratIteH, pramANapaJcakAmAvasya caabhaavNprmaannotpttau| yopi-yathArthatvAyathArthatve vihAyopalambhasAmAnyasyAnupalambhA-sopi vizeSaniSThatvAttatsAmAnyasya yuktH| na hi nirvizeSa gotvAdisAmAnyamupalabhyate guNadoSarahitamindriyasAmAnyaM vA, 1 naisargikatvam / 2 autsargikatvasya / 3 kiJca / 4 kutH| 5 nirAkaraNe nAze / 6 guNarUpAt / 7 guNebhyo bhinno doSANAmabhAva ityarthaH / 8 prAmANyaM prti| 9 pramiti / 10 na hi sarvathA yathArthatvAyathArthatvavizeSAdbhinnamupalambhasAmAnyam / / 1 "tasmAdguNebhyo dossaannaambhaavaattdbhaavtH| aprAmANyadvayAsatvaM tenotsago'napoditaH // 3057 // sarvatraivaM pramANatvaM nizcitaM cedihApyasau / pUrvodito doSagaNaH prasaktA cAnavasthitiH / 3058 // tasmAdeva ca te nyAyAdaprAmANyamapi svataH / prasaktaM zakyate vaktuM yasmAttatrApyadaH sphuTam // 3066 // tasmAddoSebhyo guNAnAmabhAvastadabhAvataH / pramANarUpanAstitvaM tenotsargo'napoditaH // 3067 // " tattvasaM0 pR0 800 / nyAyakumu0 pR0 198 / sanmati0 TI0 pR0 9 / 2 "(pUrvapakSaH) yadi hi yathArthatvAyathArthatvarUpadvayarahitameva kiJcidupalabdhyAkhyaM kArya bhavet tadA kAryatraividhyamadhyavasIyeta yaduta yathArthoMpalabdherguNavanti kArakANi ayathArthopalabdherdoSakaluSitAni ubhayarUparahitAyAH punarupalabdheH svarUpAvasthitAnyeveti, natvevamasti, dvedhA hIyamupalabdhiranubhUyate yathArthA cAyathArthA ca / tatra ayathArthopalabdhistAvat dRSTakAraNajanyaiva saMvedyate / yathAhi-duSTakAraNakalApAhaHzikSitakulAlAdeH kuTilakalazAdikAryamavalokyate tathA timirAdidoSaduSTAnnayanAdikAraNakadambakAda kumudabAndhavadvitayapratyayAdikA ayathArthopalabdhirapi, ata eva utpattI doSApekSatvAdaprAmANyaM parata eveti kathyate / taditthamayathArthopalabdhI duSTakAraNajanyatvena prasiddhAyAmidAnIM tRtIyakAryAbhAvAt yathArthopalabdhiH svarUpAvasthitebhya eva kAraNebhyo'vakalpyate iti na guNakalpanAyai sA prabhavati...(pR0 243 ) (uttarapakSa:-) yatpunaruktamdvedhA hIyamupalabdhiranubhUyate yathArthA ca ayathArthA ceti; tatra na vipratipadyAmahe / na hi yathArthatvAyathArthatve vihAya nirvizeSamupalabdhisAmAnyamupapadyate vizeSaniSThatvAt sAmAnyasya, na khalu zAbaleyabAhuleyAdivizeSavikalaM gotvAdisAmAnyaM pratIyate yenedamupalabdhisAmAnyaM yathArthatvAyathArthatva vizeSarahitaM pratIyeta..." syA0 ratnA0 pR0 246 / Jain Educationa International For Personal and Private Use Only Page #327 -------------------------------------------------------------------------- ________________ sU0 1113] prAmANyavAdaH yenopalambhasAmAnye'dhyayaM paryanayogaH syAt / lokaM ca pramANayatobhayaM parataH pratipattavyam / suprasiddho hi loke'prAmANye doSAvaSTabdhacakSuSo vyApAraH, prAmANye nairmalyAdiyuktasya, 'yatpUrva doSAvaSTabdhamindriyaM mithyApratipattihetustadevedAnI nairmalyAdiyuktaM samyakpratipattihetuH, iti prtiiteH| yaccocyate-kacinirmalamapIndriyaM mithyApratItiheturanyatrAratAdisvabhAvaM satyapratItihetuH, tatrApi pratipatturdoSaHsvacchanIlyAdimale nirmalIbhiprAyAt / anekaprakAro hi doSaH prakRtyAdibhedAt, tedabhAvopi bhAvAntarasabhAvastathAvidhastata eva / na cotpanna sadvijJAnaM prAmANye nairmalyAdikamapekSate yenAnayobhadasyAt / 10 guNavaJcakSurAdibhyo jAyamAnaM hi tadupAttaprAmANyamevopajAyate / arthatathAbhAvaparicchedasAmarthyalakSaNaprAmANyasya khato bhAvAbhyupagame ca arthAnyathAtvaparicchedasAmarthyalakSaNAprAmANyasyApyavidyumAnasya ke citkartumazakteH khato bhAvo'stu / kathaM caivaM vAdino jJAnarUpatAtmanyavidyamAnendriyairjanyate? tasyA-15 1 vizeSarahitagotvAdisAmAnyopalambhaprakAreNa / guNadoSarahitendriyasAmAnyopalambhaprakAreNa ca / 2 api zabdotra evkaaraatheN| 3 yato yathArthatvAyathArthatve vihaayetyaadiH| 4 upalambhasAmAnyasyAnupalambhalakSaNaH / 5 api tu vizeSepyayaM paryanuyogo jJAtavyaH / 6 prAmANyAmaprAmANyaM / 7 ckssussH| 8 nare / 9 puruSAntare / 10 puruSasya / 11 nirmala iti / 12 vAtapittAdi / 13 nairmalyAdiguNa / 14 anekprkaarH| 15 guNam / 16 kAlabhedaH / 17 zAnaM kartR / 18 na hi svato'satI zaktirityasya doSamAha / 19 pareNa / 20 svaashrykaarnne| 21 kAraNena / 22 yatkAraNe'vidyamAnaM tatsvata eva jAyate ityevNvaadinH| 23 ghaTAyAkAra vishessitjnyaanruuptaa| 1 "yato yadi lokavyavahArasamAzrayaNena prAmANyAprAmANye vyavasthApyate tadA aprAmANyavat prAmANyamapi parato vyavasthApanIyam..." sanmati0 TI0 pR0 9 / 2 kiccAprAmANyamapyevaM svata eva prasajyate / nahi svato'satastasya kutazcidapi saMbhavaH // 2843 // ...tathAhyaprAmANyamapi viparItArthaparicchedotpAdikA zaktiH, zaktezca vijJAnAdhitAyAH kAlatraye'pyakaraNAt prAmANyavadaprAmANyAtmikA zaktiH svata eva prasajyeta / " tattvasaM0 paM0 pR. 755 / "evamabhidhAne'yathAvasthitArthaparicchedazakterapyaprAmANyarUpAyA asatyAH kenacikartumazaktestadapi svataH syAt / " sanmati0 TI0 pR. 9 / 3"kiMca, yadyAtmanya vidyamAnaM rUpaM kAraNaina dhIyate kAyeM tadA kathamindriyAdayo jJAne (jJAna) rUpatAmAtmanyasatImAdadhati vijJAne ? yathA'vidyamAnApi sA tairAdhIyate arthaparicchedazaktiM kinnAdadhIran ?" tatvasaM0 paM0 pR0 753 / sanmati0 TI0 pR09| Jain Educationa International For Personal and Private Use Only Page #328 -------------------------------------------------------------------------- ________________ [ prathamapari0 statrAvidyamAnatvepyutpattyupagame'rthagrahaNazacyA koparAdhaH kRto yenAsyAstataH samutpAdo neSyate ? na cemAH zaktayaH svAdhArebhyaH samAsAditavyatirekAH yena khAdhArAbhimatavijJAnavat kAraNebhyo nodayamAsAdayeyuH / pAzcAtyasaMvAdapratyayena prAmANya5 syAjanyatvAtsvatobhAve'prAmANyasyApi sostu / na khalutpanne vijJAne tadapyuttarakAlabhAvivisaMvAdapratyayAdbhavati / 164 15 prameyakamalamArttaNDe coktam -' labdhAtmanAM svakAryeSu pravRttiH svayameva tu tadapyuktimAtram ; yathAvasthitArtha vyavasAyarUpaM hi saMvedanaM pramANam, tasyAtmalAbhe kAraNApekSAyAM ko'nyoM vakArye pravRttiryA svayameva 10 syAt ? ghaTasya tu jalodvahanavyApArAtpUrva rUpAntareNApi khahetorutpatteryuktA mRdAdikAraNa nirapekSasya taMtra pravRttiH pratItinibandhanatvAdvastuvyavasthAyAH / vijJAnasya tutpatyanantarameva vinAzopagamAtkuto labdhAtmano vRttiH svayameva syAt ? taduktam" na hi tatkSaNamapyAste jIyate vA'pramAtmakam / yenArthagrahaNe paJcadyApriyetendriyAdirvet // 1 // tene janmaiva buddherviSaye vyApAra ucyate / 21. 1 pareNa / 2 kartRbhUtayA / 3 sApi jJAne'vidyamAnA indriyairjanyatAm / 4 pareNa / 5 jJAnebhyaH / 6 prAptabhedAH / 7 AkSepe / 8 yathA zaktyA AdhArIbhUtavijJAnaM kAraNebhyo na tathemA ityarthaH / 9 pareNAGgIkRte / 10 pareNa / 11 prAmANyaM kathyate / 12 AkSepoktiH / 13 prAmANya | 14 arthaparicchittirUpe pravRttirUpe ca / 15 na kApi / 16 riktatArUpeNa / 17 jalAharaNalakSaNe svakArye / 18 paramate / 19 na hi / 20 apramiti / 21 AkSepe / 22 jJAnasya lakSaNAntare ava - sthAnaprakAreNa apramAtmakabhavanaprakAreNa / 23 utpattyanantaram / 24 AtmanaH ! 25 kSaNamapi nAste apramAtmakaM vA na jAyate yena prakAreNa / 26 vyApRtiH / 1 "aprAmANyamapi caivaM svataH syAt, nahi tadapi utpanne jJAne visaMvAdapratyayAduttarakAlabhAvinaH tatrotpadyate iti kasyacidabhyupagamaH / " sanmati 0 TI0 pR0 10 1 2 " tatazca svArthAvabodhazaktirUpaprAmANyAtmalAme cet kAraNApekSA kAnyA svakArye pravRttiryA svayameva syAt... ghaTasya jalodvahanavyApArAtpUrvaM rUpAntareNa svahetorutpatteryuktaM mRdAdikAraNanirapekSasya svakArye pravRttiriti visadRzamudAharaNam / " sanmati 0 TI0 pR0 10 / . 3 " yattu jJAnaM tvayApISTaM janmAnantaramasthiram / labdhAtmano'sataH pazcAdvyApArastasya kIdRzaH // 2922 // Jain Educationa International For Personal and Private Use Only tattvasaM0 pR0 770 / Page #329 -------------------------------------------------------------------------- ________________ 1v sU0 1113] prAmANyavAdaH tadevaM ca premArUpaM tadvatI karaNaM ca dhIH // 2 // " [mI0 zlo0 sU02 zlo0 55-56 ] iti|| kiJca, premANasya kiM kArya yatrAsya pravRttiH khayamevocyateyathArthaparicchedaH, pramANamidamityavasAyo vA? tetrAdyavikalpe 'AtmAnameva karoti' ityAyAtam, taccAyuktam ; svAtmani kriyAvirodhAt / nApi pramANamidamityavasAyaH; bhrAntikAraNasadbhAvena kaicittadabhAvAt , kvacidviparyayadarzanAcca / ___ anumAnotpAdakahetostu sAdhyAvinAbhAvitvameva guNo yathA tadvaikalyaM dossH| sAdhyAvinAbhAvasya hetukharUpatvAhuNarUpatvAbhAve tavaikalyasyApi hetoH svarUpavikalatvAddoSatA mA bhuut| augamasya tu guNavatpuruSapraNItatvena prAmANyaM suprasiddham , apauruSeyatvasyAsiddhaH, nIlotpalAdiSu dahanAdInAM vitarthapratItijanakatvopalambhenAnekAntAt, parasparaviruddhabhAvanAniyogAMdyatheSu : 1 evaM cedvizAnasya karaNarUpatA kriyArUpatA na syAdityukte Aha / 2 janmaiva / 3 paricchitti / 4 svazapti / 5 tayormadhye / 6 svasvarUpam / 7 tatra pravartanAttasya / 8 utpttilkssnnaayaa| 9 sadoSanayana / 10 satyajalazAne pramANasvabhAve / 11 bhrAntazAne pramANamityadhyavasAyadarzanAt / 12 zabdasya / 13 punaH / 14 "pUrvAcAyoM hi dhAtvartha vede bhaTTastu bhAvanAm / prAbhAkaro niyogaM tu zaGkaro vidhimbrviit| 15 Agamo dharmI prAmANyaM bhavatIti sAdhyam / 16 svarNa / 17 yadapauruSeyaM tatpramANamityukta'nekAntAt / 18 vidhi / 19 bodhe| . 1 "naca jJAnasya kiJcitkAryamasti yatra vyaapriyet| svArthaparicchedAtmakamastIti cenna; jJAnaparyAyatvAdasya AtmAnameva karotIti suvyAhRtametat ! pramANametat iti nizcayajananaM svakAryamiti cenna; kacidanizcayAdviparyayadarzanAcca / " tattvasaM0 paM0 pR0 770 / sanmati0 TI0 10 11 / - 2 "avinAbhAvanizcayasyaiva guNatvAt tadanizcayasya viparItanizcayasya ca doSasvAt / " sanmati0 TI0 pR0 11 / 3 "punarapyapauruSeyasyAnaikAntikatA pratipAdayannAha na narAkRtamityeva yathArthazAnakAri tu / dRSTA hi dAvavahathAdemithyAzAne'pi hetutA // 2403 // nahi puruSadoSoSadhAnAdevArtheSu jJAnavibhramaH, tadrahitAnAmapi dAvavaDhyAdInAM nIlotpalAdiSu vitathazAnajananAt / dAvo vanagato vahniH, sa punaryaH svayameva veNvAdInAM saGgharSasamudbhUtaH sa iha vyabhicAraviSayatvena draSTavyaH / yastvaraNinirmathanAdipuruSainivRttaM tatrApauruSeyatvAsaMbhavAt tato na hetorvyabhicAra iti bhAvaH / Adiza. bdena marIcyAdiparigrahaH / tAmeva mithyAjJAnahetutAM darzayannAha-- Jain Educationa International For Personal and Private Use Only Page #330 -------------------------------------------------------------------------- ________________ 166 prameyakamalamArtaNDe [prathamapari0 prAmANyaprasaGgAcca / nikhilavacanAnAM loke guNavatpuruSapraNItatvena prAmANyaprasiddhaH, aMbAnyathApi tatparikalpane pratItivirodhAcca / api ca apauruSeyatveNyAgamasya na svato'rthe pratItijanakatvam sarvadA tatprasaGgAt / nApi puruSaprayatnAbhivyaktasya; teSAM rAgA5didoSaduSTatvenopagamAt ttkRtaabhivykterythaarthtaanupptteH| tathAca aprAmANyaprasaGgabhayAdapauruSeyatvAbhyupagamo gajanAnamanukaroti / taduktam "asaMskAryatayA puMbhiH sarvathA syAnirarthatA / saMskAropagame vyaktaM gajanAnamidaM bhavet // 1 // " [pramANavA0 1232] tanna prAmANyasyotpattau priinpekssaa| naupi zaptau / sAhi nirnimittA,sanni(sani)mittA vA? na tAvaninimittA pratiniyatadezakAlakhabhAvAbhAvaprasaGgAt / sanimi ttatve kiM khanimittA, anyanimittA vA? na tAvatsvanimittA, 15khaMsaMviditatvAnabhyupagamAt / anyanimittatve tatkiM pratyakSam, utAnumAnam ? na taavtprtykssm| tasya taMtra vyApArAbhAvAt / taddhIndriyasaMyukte viSaye tadyApArAdudayamAsAdayatpratyakSavyapadezaM labhate / na ca prAmANyenendriyANAM saMmprayogo yena tadyApArajanitapratyakSeNa tatpratIyeta / nApi manovyApArajepratyakSeNa, evaM. 20 vidhAnubhavAbhAvAt / 1 vede / 2 apaurusseytven| 3 anythaa| 4 jJAtasya / 5 apauruSeyatvasya / 6 apauruSeyasya vedasya / 7 vedasya puruSakRtAbhivyaktito'the pratItijanavAtve c| 8 tava parasya / 9 vedasya / 10 nishcitaa| 11 puNbhiH| 12 guNa / 13 mImAMsakamataprakSepaM kroti| 14 anythaa| 15 prAmANyamAtmAnaM khenaiva jaanaati| 16 atyantaparokSatvAdvijJAnasya / 17 miimaaNskaiH| 18 praamaannyshptau| 19 jaaymaanm| 20 snnikrssH| 21 api tu n| 22 tatpratIyeta / 23 prAmANyazaptirUpa / 24 praamaannyshpteH| raktaM nIlasarojaM hi vahnayAloke sa hISyate / vayAdiH kRtakattvAcana heturupapadyate // 2404 / / tatvasaM0 paM0 pR0 656 / 1 "yato nizcayastatra bhavan kiM ninimittaH uta sanimittaH iti kalpanAdvayam / tatra na tAvanninimittaH, pratiniyatadezakAlasvabhAvAbhAvaprasaGgAt / sanimittatve'pi kiM svanimitta uta svavyatiriktanimittaH ?" sanmati0 TI0 pR0 13 / Jain Educationa International For Personal and Private Use Only Page #331 -------------------------------------------------------------------------- ________________ sU0 1113] prAmANyavAdaH 167 nApyanumAnataH, liGgAbhAvAt / athArthaprAkaTyaM liGgam ; tatki yathArthatvavizeSaNaviziSTam , nirvizeSaNaM vA? prathamapakSe tasya yathArthatvavizeSaNagrahaNaM prethamapramANAt, anyasmAdvA? AdyapakSe parasparAzrayaH doSaH / dvitIye'navasthA / nirvizeSaNAttatpratipattau caatiprsNnggH| pratyakSAnumAnAbhyAM tatprAmANyanizcaye svataH prAmA-5 NyavyAghAtazca / yacca saMvAdAtpUrvasya prAmANye cakradUSaNam ; tadapyasaGgatam ;na khalu saMvAdAtpUrvasya prAmANyaM nizcitya pravarttate, kintu vahnirUpadarzane satyekadA zItapIDito'nyArtha taddezamupaisapan kRpAlunA vA kenacittaddezaM vaDherAnayane tatsparzavizeSamanubhUya tadrUpasparzayoH samba-10 ndhamavagamyAnabhyAsadazAyAM 'mamAyaM rupapratibhAso'bhimaitArthakriyAsAdhanaH evaMvidhapratibhAsatvAtpUrvotpannaivaMvidhapratibhAsavat' ityanumAnAtsAdhananirbhAsijJAnasya prAmANyaM nizcitya pravartate / kRSIvalAyopi hyanabhyastabIjAdiviSaye prathamataraM tAvaccharAvA 1 prAkaTyaM prAmANyAvinAbhAvi bhavati tacca yatra jJAnesti tatra prAmANyamiti / 2 pramANaprAmANyamasti yathArthaprAkaTyAt / 3 prAkaTyamAtram / 4 liGgasya / 5 prathamajalazAnAt / 6 pramANAt / 7 pramANabhUtaprathamazAnAtsAdhanasya yathArthatvavizeSaNagrahaNaM gRhItavizeSaNaviziSTAtsAdhanAtprathamajJAnasya prAmANyanizcaya iti / 8 liGgAt / 9 prAmANyazaptau / 10 mithyAzAne'pi prAmANyaM syaadityrthH| 11 pUrvazAnagrAhi dvitIya pratyakSam / 12 pUrvajJAnasya / 13 kiJca / 14 arthakriyArUpAt / 15 paroktam / 16 jalAdijJAnasya / 17 nrH| 18 nrH| 19 pusspaarth| 20 gacchan / 21 ussnnsprshm| 22 avinAbhAvam / 23 bhAsvara / 24 zItApaharaNalakSaNa / 25 piGgAGgabhAsurarUpa / 26 zItApanodasya sAdhanamagniH / 27 jala / 1"taddhi phalaM nirvizeSaNaM vA svakAraNasya jJAtRvyApArasya prAmANyamanumApayed , yathArthatvaviziSTaM vA ?" nyAyamaM0 pR0 168 / nyAyakumu0 pR0 201 / sanmati. TI0 pR0 14 / syA0 ratnA0 pR0 256 / / 2 "yacca saMvAdazAnAt sAdhanazAnaprAmANyanizcaye cakrakadUSaNamabhyadhAyi; tadasaGgatam ; yadi hi prathamameva saMvAdazAnAt sAdhanajJAnasya prAmANyaM nizcitya pravarteta tadA syAttadUSaNam , yadA tu vahirUpadarzane satyekadA zItapIDito'nyArtha taddezamupasarpa. statsparzamanubhavati kRpAlunA vA kenacittaddezaM vaDherAnayanetadA'sau vahnirUpadarzanazAnayoH sambandhamavagacchati evaM svarUpo bhAvaH evaMbhUtaprayojananivartakaH iti... " sanmati0 TI0 pR0 16 / sthA0 ratnA0 pR0 255 / 3 "kRSIvalAdayo'pi hi anabhyaste bIjAdigocare prathamam vihitamadhuranIrAva. siktamakumAramRdi zarAvAdau katipayazAlyAdibIjakaNagaNAvapanAdinA bIjAbIje Jain Educationa International For Personal and Private Use Only Page #332 -------------------------------------------------------------------------- ________________ - - - 168 prameyakamalamArtaNDe [prathamapari0 dAvalpatarabIjavapanAdinA bIjAbIjanirdhAraNAya pravartante, pazcAdRSTasAdhAtpariziSTasya bIjAbIjatayA nizcitasyopayogAya parihArAya ca abhyastabIjAdiviSaye tu niHsaMzayaM pravarttante / yacAbhyadhAyi-saMvAdapratyayAtpUrvasya prAmANyAvagame'navasthA 5tasyApyaparasaMvAdApekSA'vizeSAt; tdpybhidhaanmaatrm| tasya saMvAdarUpatvenAparasaMvAdApekSAbhAvAt / prathamasyApi saMvAdApekSA mA bhUdityapyasamIcInam / tasyAsaMvAdarUpatvAt , aMtaH saMvAdakadvAreNaivAsya prAmANyaM nizcIyate / arthakriyAzAnaM tu sAkSAdavisaMvAdyarthakriyAlambanatvAnna tathA prAmANyanizcayabhA / tenaM 'kasyacittu yadIpyeta' ityAdi pralApamAtram / na cArthakriyAjJAnasyApyavastuvRttizaGkAyAmanyapramANApekSayAnavasthAvatAraH, / asyArthAbhAve'dRSTatvena nirArekatvAt / yathaiva hiM-kiM 'guNavyatiriktena guNinA'rthakriyA sampAditA 1 prenn| 2 jJAnasya / 3 jainaiH| 4 saMvAdapratyayo dhI aparasaMvAdApekSo bhavatIti sAdhyaM pratyayatvAt / 5 pratyayatvena / 6 jalAdijJAnasya / 7 pUrvajJAnaviSaye uttarazAnasya vRttiH sNvaadH| 8 asaMvAdarUpatvaM ytH| 9 prekSAvadbhiH / 10 saMvAda / 11 slAnapAnAvagAhanAdi / 12 punaH / 13 yasaH (krmdhaarysmaasH)| 14 bsH| 15 avisaMvAdApekSAprakAreNa / 16 bhavati / 17 kaarnnen| 18 svata eva pramANatA / prathamasya tathAbhAve pradveSaH kena hetunaa| 19 apizabdAtsAdhanajJAnasya grahaNam / 20 vidyamAnepi snAnAdike avidyamAnalAnAdilakSaNA'vastuvRttizaGkAyAm / 21 niHsaMzayatvAt / 22 rUpasparzAdi / 23 yogH| nirdhArya pazcAdRSTasAdhamryeNAnumAnAt pariziSTasya bIjAbIjatayA nizcitasyopAdAnAya hAnAya ca yatante / tadanantaraM punarabhyaste bIjAdigocare paridRSTasAdharmyAdi liGganirapekSA eva niHzakaM kInAzAH kedAreSu bIjavapanAya pravartante / " syA0 ratnA0 pR0 255 / 1 "ucyate vastusaMvAdaH prAmANyamabhidhIyate / tasya cArthakriyAbhyAsajJAnAdanyanna lakSaNam // 2959 // arthakriyAvabhAsaM ca jJAnaM saMvedyate sphuTam / nizcIyate ca tanmAtrabhAvyAmarzanacetasA // 2960 // atastasya svataH samyak prAmANyasya vinizcayAt / nottarArthakriyAprAptipratyayaH samapekSyate // 2961 // jJAnapramANabhAve ca tasmin kAryAkmAsini / pratyaye prathamepyasmAddhetoH praamaannynishcyH|| 2962 // -- tatvasaM0 pR0 778 / sanmati0 te0 pR0 14 / 2 "yathA arthakriyA kimavayavavyatiriktena avayavinA'rthena niSpAditA, utAvyatiriktena, AhokhidubhayarUpeNa, athAnubhayarUpeNa, kiMvA triguNAtmakena, paramANusamUJain Educationa International For Personal and Private Use Only Page #333 -------------------------------------------------------------------------- ________________ sU0 1 / 13] prAmANyavAdaH 169 utA'vyatiriktenobhayarUpeNAnubhayarUpeNa, triguNAtmanA vArthena, paramANusamUhalakSaNena vA' ityAdyarthakriyArthinAM cintA'nupayoginI niSpannatvAdvAJchitaphailasya, tatheyamapi 'kiM vastubhUtAyAmavastubhUtAyAM vArthakriyAyAM tatsaMvedanam' iti / vRddhicchedAdikaM hi phalamabhilaSitam , taJcenniSpannaM nRvi(tRDvi)yogijJAnAnubhave kiM5 taJcintAsAdhyam ? naM ca svapnArthakriyAjJAnasyArthAbhAvepi dRSTatvAjApradarthakriyAjJAnepi tathA zaGkA; tasyaitadviparItatvAt / svapnArthakriyAzAnaM hi sabAgham / tadraSTurevottarakAlamanyathApratIteH na jAgraddezAbhAvIti / 1 saaycaarvaako| 2 vytiriktaavytirikt| 3 jainmiimaaNsko| 4 bauddhavizeSaH / 5 sattvarajastamolakSaNA gunnaaH| 6 sAGkhyaH / 7 prdhaanen| 8 bauddhaH / 9 avyvii| 10 yogH| 11 nRNAm / 12 laanpaanaavgaahnaadeH| 13 arthkriyaashaancintaa| 14 aGgamalApahAra / 15 puruSasya / 16 puruSeNa / 17 kA / 18 arthakriyAzAnam / 19 na sabAdham / hAtmakena vA, atha jJAnarUpeNa, Ahosvit saMvRtirUpeNa ityAdicintA arthakriyAmAtrAthinAM niSprayojanA niSpannatvAdvAnchitaphalasya, tatheyamapi kiM vastusatyAmarthakriyAyAM tatsaMvedanajJAnamupajAyate AhosvidavastusatyAm iti / tRDdAhavicchedAdikaM hi phalamabhivAJchitam , taccAbhiniSpannam , tadviyogijJAnasya svasaMviditasyodaye iti tacintAyA nissphltvm|" sanmati0 TI0 pR0 14 / - 1 "tathAhi loke saddhi ( vRddhi ) cchedAdikaM phalamabhivAnchitam taccAhAdaparitApAdirUpajJAnAvirbhAvAdeva nivRttamityetAvataivAhitasantoSA nivartante janA iti svata eva siddhirucyte|" tattvasaM0 paM0 pR0 778 / 2 "nanu cArthakriyAmAsi jJAnaM svapne'pi vidyate / na ca tasya pramANatvaM taddhetoH prathamasya ca // 2980 // naivaM bhrAntA hi sAvasthA sarvA bAhyAnibandhanA / na bAdyavastusaMvAdastAsvavasthAsu vidyate // 2981 // evamarthakriyAjJAnAt pramANatvavinizcaye / nAnavasthA parAkAsAvinivRtteriti sthitam // 2986 // * kiJca, pramANamavisaMvAdizAnamityanena ardhakriyAdhigamalakSaNaphalaprApakahetonisvadaM lakSaNamucyate, tatazca phalajJAne lakSaNAnavatArAt kathaM tasyApi prAmANyamavasIyate ityasya cocasyAvakAzaH kathaM bhavet ? tathAhi-aGkurasya hetu/jam iti lakSaNe sati aGkurasyApi kathaM bIjatvamiti kiM viduSAM prazno jAyate ? yathA ca bIjasya tadbhAvo'GkuradarzanAdavagamyate tathA pramANasyApi tadbhAvo'rthakriyAlakSaNaphaladarzanAt / " tattvasaM0 paM0 pR. 784 / nyAyakumu0 pR0 202 / sanmati0 TI0 pR0 15 / pra0ka0 mA0 15 Jain Educationa International For Personal and Private Use Only Page #334 -------------------------------------------------------------------------- ________________ 170 prameyakamalamArtaNDe [prathamapari0 yadi cAtrArthakriyAjJAnamarthamantareNa syAt kimanyajjJAnamarthAvyabhicAri yadbalenArthavyavasthA ? api ca, arthakriyAheturmAnaM pramANam' iti pramANalakSaNaM tatkathaM phalepyAzayate ? yathA 'aDarahetu/jam' iti bIjalakSaNasyA5Gkure bhAvAt naivaM praznaH 'kathamaGkure bIjarUpatA nizcIyate' iti, evmNtraapi| yaccedamuktam "zrotradhIzcApramANaM syaaditraabhirsnggtiH(tH)|" [mI0 zlo0 sU0 2 zlo0 77] iti; tdpyyuktm| vINAdirUpavizeSopalambhatastacchabdavizeSe 10 zaGkAvyAvRttipratIteH kathamitarAbhirasaGgatiH? zrotrabuddherarthakri yAnubhavarUpatvena svataH prAmANyasiddhezca gandhAdibuddhivat / saMzayAdyabhAvAnnAnyena snggtypekssaa| yatraiva hi saMzayAdistatraiva sA'pe. kSate nAnyatra aMtisaGgAt / athocyate arthakriyA'visaMvAdAtpUrvasya prAmANyanizcaye maNi15prebhAyAM maNibuddherapi prAmANyanizcayaH syAt / tadapyaparyAlocitAbhidhAnam ; evaMbhUtArthakriyAjJAnAnmaNibuddheraprAmANyasyaiva nizca5. 1 kiJca / 2 jAgraddazAbhAvyarthakriyAyAm / 3 sthitiH / 4 kintu naiva zaGkanIyam / 5 pareNa / 6 arthakriyAzAne pramANalakSaNAzaGkA kathaM syAt / arthakriyAjJAnarUpe phale arthakriyAhetutayA pramANatA nizcIyate kathamiti praznaH syAt / 7 svgrnthe| 8 ckssuraadijnitdhiibhiH| 9 ruupaadishaanH| 10 arthasya zabdasya kriyA, utpadyamAnatvaM tasyAnubhavarUpatvena / 11 kiJca / 12 sparzarasa / 13 apareNa sajAtIyenArthakriyAzAnena / 14 saMvAda / 15 jnyaane| 16 syAt / 17 anyathA / 18 pratIyamAnepi svakIye sukhe anyApekSA syaat| 19 bAnasya / 20 aGgIkriyamANe / 21 taa| 22 bhinndeshaarthsmbddhaa| 1 ... tasmAcchotradhIH pramANaM bhavatyeva tadanyAbhizcakSurAdimatibhiryathoktasambandhasadbhAvAt , tathAhi-dUrAd vINAdizabdazravaNAt tadarthino veNyAdizabdasAdhAdupajAtasaMzayasya puMsaH pravRttI vINArUpadarzanAyaH prAgupajAtaH saMzayaH kimayaM vINAdhvaniH uta veNugItAdizabda iti sa vyAvartate / yatra ca deze mRdaGgAdipratizabdazravaNAt pravRttasya tadarthAdhigatirna bhavati tatra visaMvAdAdaprAmANyaM pratyeti / " tattvasaM0 paM0 pR0 803 / 2 "yaca zaGkha pItajJAnaM maNiprabhAyAM maNijJAnaM tadapyapramANameva, tatra yathArthaprati. bhAsAvasAyayorabhAvAt / pratibhAsavazAddhi pratyakSasya grahaNAgrahaNe natvarthAvisaMvAdamAtrAt / nacAtra yathA svabhAvadezakAlAvasthitavastupratibhAso'sti narA (vA?) dezakAlaH sa eva bhavati / dezakAlayorapi vastusvabhAvabhedakatvAt / " tattvasaM0 50 pR0 782 / nyAyakumu0 pR0 202 / / Jain Educationa International For Personal and Private Use Only Page #335 -------------------------------------------------------------------------- ________________ sU0 1313] prAmANyavAdaH yAttene saMvAdAbhAvAt / kuJcikAvivarasthAyAM hi maNiprabhAyAM maNijJAnam apara(apavara)kAntardezasambaddhe tu maNAvarthakriyAjJAnamiti bhinnadezArthagrAhakatvena bhinnaviSayayoH pUrvottarajJAnayoH kathamavisaMvAdastimirAdyAhitavibhramajJAnavat ? . yaccAnyaduMktam-kvacitkUTepi jayatuGge jJAnaM pramANaM syAtkati-5 payArthakriyAdarzanAt, taMtra kUTe kUTajJAnaM pramANamevA'kUTajJAnaM tu na pramANaM tatsaMvAdAbhAvAt / sampUrNacetanAlAbho hi tasyArthakriyA na katipayacetanAlIbha iti / / yaccaikaviSayaM bhinnaviSayaM vA saMvaudkamityuktam / tatraikAdhAravartirUpAdInAM tAdAtmyapratibandhenAnyonyaM vyabhicArAbhAvAt / 10. jogradazArasAdijJAnaM rUpAdyavinAbhAvi rasAdiviSayatvAt / bhinnaviSayatvepyA~zaGkitaviSayAbhAvasya rUpajJAnasya prAmANyanizcayAtmakam / dRzyate hi vibhinnadezAkArasyApi vINAde rUpavizeSadarzane zabdavizeSe zaGkAvyAvRttiH kiM punarnA* ? avinAbhAvo hi saMvAdyasaMvAdakabhAvanimittaM naunyat / 1 pUrvajJAnasya / 2 abhuut| 3 jnit| 4 vibhramazAnasya yathA minnadezasambandhArthakriyAzAnarUpasaMvAdAnna prAmANyam / 5 zuktikAdau rajatAdijJAnaM vibhrmH| 6 pareNa / 7 draGge / 8 dUSaNamucyate / 9 akUTajayatuGgasya / 10 artha / 11 pUrvazAnasya / 12 prenn| 13 mAtu(li)GgAdi / 14 smbndhen| 15 dvitIyam / 16 ruuprsjnyaanyoH| 17 jaagrdshaabhaavi| 18 Adyasya jAgraddazAbhAvinaH / 19 Adyasya / 20 rUpAdau / 21 vibhinna viSayayoH rUparasajJAnayoH zaGkAvyAvRttiH kuta ityukte Aha / 22 ekaviSayatvaM bhinnaviSayatvaM vaa| 1 "ekasantAnavartino viSayadvayasyAvinAbhAvAdanyAlambanamapi jJAnamanyaviSayasya zAnasya prAmANyaM sAdhayiSyati, nahi tau rupaspazI vinirbhAgena vartete ekasAmagryadhInatvAt / " tattvasaM. paM0 pR0 802 / 2 "kvacitkhalu samAnajAtIyaM saMvAdakajJAnaM bhavati, yathA devadattasya prathamaM ghaTajJAne pravRtte yajJadattasyApi tasminneva ghaTe ghaTajJAnam / "kacittu bhinnajAtIyamapi, saMvAdakajJAnaM bhavati / yathA prathamasya pravartakajalajJAnasya uttarakAlabhAvikhAnapAnAvagAhanAdyartha kriyAzAnam |...bhvti hi ekasantAnaprabhavam andhakArakaluSitAlokaprabhavasya kumbhajJAnasya uttarakAlabhAvinistimirAlokaprabhavaM tasminneva kumme kumbhajJAnam / bhinnaviSayaM tu ekasantAnaprabhavaM saMvAdakaM yathA rathAGgamithunAdekataradarzanasya anyataradarzanam |"n khalu nikhilaM bhinnaviSayaM saMvedanaM saMvAdakamiti brUmaH / kiMtarhi ? yatra pUrvottarajJAnagocarayoH avinAbhAvastatraiva bhinnaviSayatve'pi zAnayoH saMvAdyasaMvAdakabhAva iti / ... avinAmAvo hi saMvAdyasaMvAdakabhAvanimittaM nAnyat / " syA0 ratnA0 pR0 253 / Jain Educationa International For Personal and Private Use Only Page #336 -------------------------------------------------------------------------- ________________ 172 prameyakamalamArcaNDe [prathamapari0 saMvAdajJAnaM kiM pUrvajJAnaviSayaM tadaviSayaM vA; ityAdyapyasamIkSitAbhidhAnam ne khalu saMvAdajJAnaM tadAhitvenAsya prAmANyaM vyavasthApayati / kiM tarhi ? tatkAryavizeSatvenAzyAdikamiva dhUmAdikam / sarvaprANabhRtAM prAmANye sandehaviparyayAsiddhezca; ityapyayuktam / 5prekSApUrvakAriNo hi pramANApramANacintAyAmadhikriyante netre| te ca kAsAzcidajJA(zcijjJA)navyaktInAM visaMvAdadarzanAjAtAzaGkAH kathaM jJAnamAtrAt 'ayamitthamevArthaH' iti nizcinvanti prAmANyaM vAsya ? anyathaiSAM prekSAvattaiva hIyeta / - pramANe bAdhakakAraNadoSajJAnAbhAvAtprAmANyAvasAyaH; ityapya10 bhidhAnamAtram, tadabhAvo hi bAdhakAgrahaNe, tadabhAvanizcaye vA syAt ? prathamapakSe bhrAntajJAne tadbhAvepi tadagrahaNaM kaJcitkAlaM dRSTam , evamatrApi syAt / 'bhrAntajJAne kazcitkAlamahepi kAlAntare bAdhakagrahaNaM, samyagjJAne tu kAlAntarepi tadagrahaNam' ityayaM vibhaugaH sarvavidAM nAsmAdRzAm / bAdhakAmAvanizcayopi 15samyagjJAne pravRtteH prAka, uttarakAlaM vA? Adyavikalpe bhrAnta jJAnepi pramANatvaprasaGgaH / dvitIyavikalpe tannizcayasyAkiJcitkaratvaM tamantareNaiva pravRtterutpannatvAt / na ca bAdhakAmAvanizcaye kiJcinimittamasti / anupalabdhirastIti cekiM prAkAlA, uttarakAlA vA? na tAvatprAkAlA; tasyAH pravRttyuttarakAla20bhAvibAdhakoMbhAvanizcayanimittatvAsambhavAt / na hanyakAlAnu. 1 pUrvajJAna viSayo yasya / 2 arthkriyaajnyaanN| 3 ka / 4 azyAdikaM karmatAmApannaM yathA vyavasthApayati dhUmAdikaM kartR, kutastatkAryatvAnna tu tadrAhakatvAdityarthaH / 5 kartR / 6 bAdhaka / 7 aprekSAkAriNo narAH / 8 marIcikAdau / 9 kintu naiva / 10 bAdhakAbhAvaH / 11 ubhyoH| 12 styjljnyaane| 13 ubhayoH (kottyoH)| 14 deshkaalaapekssyaa| 15 snaanpaanaadilkssnnaayaaH| 16 kiJca / 17 kAraNam / 18 vivAdApanne pramANe bAdhakaM nAsti anupalabdheriti / 19 nedaM jalamiti / 1 "nahi saMvAdazAnaM tabAhakatvena tasya prAmANyaM vyavasthApayati, kintu tatkAryavizeSatvena yathA dhUmo'gnim iti praabhyupgmH|" sanmati0 TI0 pR0 16 / 2 "tadabhAvo hi bAdhakAgrahaNe, tadabhAvanizcaye vA?" tattvopa0 li. pR0 3 / sanmati0 TI0 pR0 17 / 3 "bAdhakAnupalabdhiH kiM pravRtteH prAgbhAvinI bAdhakAmAvanizcayasya pravRttyuttarakAlabhAvino nimittam, atha pravRttyuttarakAlabhAvinI iti vikalpadvayam ?" sanmati0 TI0 pR0 17 / Jain Educationa International For Personal and Private Use Only Page #337 -------------------------------------------------------------------------- ________________ sU0 1113] prAmANyavAdaH 173 palabdhiranyakAlamabhAvanizcayaM ca viddhAtyatiprasaGgAt / nApyuttarakAlA, prAk pravRtteH 'uttarakAlaM bAdhakopalabdhirna bhaviSyati' ityasarva vidA nizcetumazakyatvenAsiddhatvAt / pravRttyuttarakAlabhauvinizcayamAtranimitatve na kiJcitphalam tsyaaNkinycitkrtvaat| kiJca, asau sarvasambandhinI, AtmasambandhinI vA ? prathama-5 pakSe asiddhA; na khalu 'sarve pramAtAro bAdhakaM nopalabhante' ityarvAgdarzinA nizcetuM zakyam / nApyAtmasambandhinI; tasyAH paracetovRttivizeSairanaikAntikatvAt / tnnaanuplbdhirnimittm| nApi sNvaadonaivsthaaprsnggaat| kAraNadoSAbhAvepyayameva nyaayH| evaM tricaturajJAna' ityAdyapi svagRhamAnyam ; 'kasyacidvijJAnasya 10 prAmANyaM punaraprAmANyaM punaH pramANatA' ityavasthAtrayadarzanAdvAdhake tadbAdhakAdau vAvasthAtrayamAzaGkamAnasya parIkSakasya kathaM nAparApekSA yenAnavasthA na syAt ? _ 'AzaGketa hi yo mohAt' ityAdyapi vibhISikAmAtram , yato . nAbhizApamAtrAtprekSAvatAM premANamantareNa bAdhakozaGkA vyAvarttate / 15 na cAsyA vyAvartakaM pramANaM bhavanmate'stItyuktam / kAraNedoSaijJAnepi pUrveNa jAtAzaGkasya tatkAraNadoSAntarApekSAyAM kathamanavasthA na syAt ? tasya tatkAraNadoSagrAhakajJAnAbhAvamAtrataH pramANatvAnnAnavasthA, yadAha "yadA svataHpramANatvaM tadAnyannaiva muMgyate / 20 1 pUrveNa jAtAzaGkasya / 2 bAdhakasya / 3 sampratyatra ghaTAnupalabdhiH kAlAntarepyatra ghaTAbhAvaM kuryAdityatiprasaGgAt / 4 jlaadijnyaane| 5 baadhkaamaav| 6 anupalambhasya / 7 pravRttyartho hi nizcayo'valokyate pravRttezca jAtatvAnnizcayasyAkiJcitkaratvam / 8 anuplbdhiH| 9 kiJcijjena / 10 anuplbdheH| 11 labdhumazakyaiH / 12 bAdhakAmAvanizcayaM nimittam / 13 anythaa| 14 pUrveNa jAtAzaGkasya saMvAde saMvAdAntarApekSaNAt / 15 idaM jalaM punaridaM jalaM punaridaM jalam / 16 vivakSitasya / 17 bAdhakAt / 18 paJcamazAnalakSaNasaMvAdapramANam / 19 caturthazAnasya / 20 pratyakSAdinA prAmANyagrahaNAbhAve prAmANye bAdhakAzaGkAvyAvartanasya kartumazakyatvAt / 21 dvitIyavikalpaH / 22 vizAnakAraNanetrAdikam / 23 kAcakAmalAdi / 24 shaanen| 25 indriyaannaamtiindriytvaadbhaavH| 26 sNvaadkjnyaanm| 27 kutH| 1"kiJca, bAdhakAnupalabdhiH sarvasambandhinI kiM tannizcayahetuH uta AtmasambadhinI iti punarapi pakSadvayam / " sanmati0 TI0 pR0 17 / Jain Educationa International For Personal and Private Use Only Page #338 -------------------------------------------------------------------------- ________________ 10 Ex 15 prameyakamalamArttaNDe nivarttate hi mithyAtvaM doSAjJAnAdayatnataH" // [ mI0 zlo0 sU0 2 zlo0 52] prAgeva vihitottaram / na ce doSAjJAnAttadadbhavaH, satsvapi teSu tdjnyaansmbhvaat| samyagjJAnotpAdanazaktivaiparItyena mithyApratya5yotpAdanayogyaM hi rUpaM timirAdinimittamindriyadoSaH, sa cAtIndriyatvAtsannapi nopalakSyate / na ca doSAH jJAnena vyAptA yena tannivRttyA nivartteran / tato'yuktamidaMm [ prathamapari0 "tasmAtsvataH pramANatvaM sarvatrautsargikaM sthitam bAMdhakaraNaduSTatvajJAnAbhyAM tadapodyate // parodhInepi vai tasminnAnavasthA prasajyate pramANadhInametaddhi svatastacca pratiSThitam // premANaM hi pramANena yathA nAnyena sAdhyate / na sidhyatyapramANatva pramANAttathaiva hi // bA~dhaka pratyayastAvadarthAnyatvA'vadhAraNam / so'napekSaH premANatvAtpUrvajJAna pohate // tat avaidasya syAdapekSI kaicitpunaH / jItAzaGkasya pUrveNa sApyanyena nivarttate // 11 evaM 1 zaGkayA yadApAditamaprAmANyam / 2 svacchanItyAdi / 3 saMvAdamantareNa / 4 kAraNadoSAbhAvepyayameva nyAya iti / 5 kiJca / 6 doSAbhAvaH / 7 kiJca / 8 anavasthA samarthitA yataH / 9 agre vakSyamANalakSaNam // 10 mImAMsakagranthe / pramathajJAnaprAmANye saMvAdajJAnApekSAyA anavasthAcakra ketaretarAzrayA yataH / cetsarvasya jJAnasya bhrAntAdeH pramANatA syAdityukte satyAha / 12 yathAprAmANyaM bAdhakakAraNadoSajJAnApekSaM tathA bAdhakAdinA'paramapekSaNIyama pareNApya paramapekSaNIyamityanavasthA kuto na syAdityukta Aha / 13 bhrAntAderaprAmANye | 14 aprAmANyaM / 15 pramANAdhInaM syAdyadi aprAmANyaM tadA'navasthA na syAdeva kiM tarhi aprAmANyasya pramANamantareNaiva siddhiH syAttatazcAprAmANyaM svataH syAdityukte Aha / 16 pramANamantareNa / 17 bAdhapratyayaH punaH ka ityukte Aha / 18 jJAnaM / 19 parAnapekSaH / 20 svataH / 21 marIcikAyAM jalazAnam / 22 bAdhate / 23 viSaye / 24 yadA bAdhakapratyayo'paramapekSeta ti tadA kim / 25 bAdhakajJAnasya / 26 apavAdAntarasya / 27 arthe / 28 narasya / 29 pUrveNa jJAnena / 30 apareNa bAdhakapratyayena pUrvasajAtIyena saMvAdakena / 1 "na ca doSA jJAnena ye vyAptA yena tannivRttyA nivarteran" sanmati 0 TI0 pR0 18 // 2 tasmAtsvataH ityAdayo navalokAH tattvasaMgrahe kiJcit pAThabhedena pUrvapakSa rUpeNa upalabhyante ( pR0 758-60 ) / sanmati 0 TI0 pR0 18-19 Jain Educationa International For Personal and Private Use Only Page #339 -------------------------------------------------------------------------- ________________ sU0 1113] prAmANyavAdaH 175 vodhakAntaramutpannaM yadyasyAnvicchato'param / tato medhyamabAdhena pUrvasyeva pramANatA // athAnyadaprayatnena samyaganveSaNe kRte / {lAbhAvAnna vijJAnaM bhavedvAdhakabAdhanam // tato nirapavAdatvAttenaivaudyaM balIyasA / .. bAdhyate tene tasyaiva pramANatvamapodyate // evaM parIkSakajJAnaM tRtIyaM nAtivartate / tatazcAjAtabAdhena nAzayaM vAdhakaM punH||" kathaM vA codanAprabhavacetaso niHzaGka prAmANyaM guNavato vakturabhAvenA'pavAdakadoSAbhAvAsiddheH ? nanu vaktaguNairevApavAdakado-10 pAbhAvo neSyate tadbhAvepyanAzrayANAM teSAmanupapatteH / taduktam "zabde doSodbhavastAvadvakradhIna iti sthitam / tabhAvaH kecittaavhunnvdvktRktvtH|| tahuNairepakRSTAnAM zabde saGkrAntyasambhavAt / yadvA vakturabhAvena na syurdoSA niraaNshryaaH||" [ mI0 zlo0 sU0 2 zlo0 62-63] ityapi pralApamAtramapauruSeyatvasyAsiddheH / tatazcedamayuktam "taMtrApAda nirmuktirvkrbhaavaallghiiyaisii|| vede tenApramANatvaM nAzaGkAmapi gacchati // 1 // " [mI0 zlo0 sU0 2 zlo0 68] 20 sthitaM caitaccodanAjanitA buddhirna pramANamanirAkRtadopakAraNaprabhavatvAt dvicandrAdibuddhivat / na caitadasiddham , guNavato vakturabhAve tatra doSAbhAvAsiddheH / nApyanaikAntikaM viruddhaM vA; duSTa 1 bAdhakapratyayasya sajAtIyasaMvAdarUpAparabAdhakotpattyabhAvena vijAtIyaM bAdhakAntaramutpadyate yadA tadA kim / 2 tA / 3 tRtIyazAnasya bAdhakaM caturthajJAnaM / 4 icchAmantareNa / 5 utpdyte| 6 prAmANya / 7 tRtIyasya / 8 tRtIyasthAnavattiM jJAnam / 9 bAdhakasya dvitIyajJAnasya / 10 bAdhakazAnaM na bhvedytH| 11 dvitIyazAnena / 12 shaanN| 13 kaarnnen| 14 nirAkriyate / 15 dvitiiyjnyaanen| 16 evaM cedanavasthA kuto na syAdityukte satyAha / 17 tRtIyaM jJAnaM nAtivartate yataH / 18 nrenn| 19 svataH prAmANye dUSaNAntaram / 20 kiJca / 21 zAnasya / 22 pareNa myaa| 23 doSANAM / 24 vaakye| 25 nirAkRtAnA doSANAm / 26 zabde / 27 puruss| 28 vede / 29 aprAmANya / 30 anAthA sasAdhyA / 31 syAt / 32 kAraNena / 33 zAna / 34 vede| Jain Educationa International For Personal and Private Use Only Page #340 -------------------------------------------------------------------------- ________________ 176 prameyakamalamArtaNDe [prathamapari0 kAraNaprabhavatvAprAmANyayoravinAbhAvasya mithyAjJAne suprasiddhi(dha)tvAditi // siddhaM sarvajanaprabodhajananaM sadyo'kalAzrayam , vidyAnandasamantabhadraguNato nityaM manonandanam / nirdoSaM paramAgamArthaviSayaM proktaM premAlakSaNam / yuktyA cetasi cintayantu sudhiyaHzrIvarddhamAnaM jinam // 1 // paricchedAvasAne AziSamAha / cintayantu / kam ? zrIvarddhamAnaM tIrthakaraparamadevam / bhUyaH kathambhUtam ? jinam / ke ? sudhiyH| ka? cetasi / kayA? yuktyA jJAnapradhAnatayA / bhUyopi kathambhU10tam ? siddhaM jIvanmuktam / bhUyopi kIdRzam ? sarvajanaprabodhajananam sarve ca te janAzca teSAM prabodhastaM janayatIti sarvajanaprabodhajananastam / katham ? sadyaH jhaTiti / bhUyopi kIdRzam ? akalaGkAzrayam-kalaGkAnAM dravyakarmaNAmabhAvaH akalaGkastasyAzrayastam / bhUyopi kathambhUtam ? manonandanam / katham ? nityaM sarvadA / 15kutaH? vidyAnandasamantabhadraguNataH-vidyA kevalajJAnamAnandaH sukhaM samantato bhadrANi kalyANAni samantabhadrANi vidyA cAnandazva samantabhadrANi ca tAnyeva guNAstebhyaH ttH| bhUyopi kIdRzam ? nirdoSa rAgAdibhAvakarmarahitam / bhUyopi kathambhUtam ? paramAga mArthaviSayam-paramAgamArtho viSayo yasya sa tathoktastam / bhUyopi 20 kIdRzam ? proktaM prakRSTamuktaM vacanaM yasyAsau proktastam / bhUyopi kathambhUtam ? pramAlakSaNam // shriiH|| iti zrIprabhAcandraviracite prameyakamalamArtaNDe parIkSAmu khAlaGkAre prathamaH paricchedaH samAptaH // zrIH // 1 na samyagzAne / 2 kRtakRtyam / 3 jhaTiti / 4 utpannAnantaram / 5 asminpade siddhapramANalakSaNavarddhamAnasvAmisambandhitvenArthatrayaM boddhavyam / 6 dravyabhAvakarmaNAmabhAvastasyAzrayam / 7 pramANalakSaNasya samyagjJAnarUpatvAt / 8 sarvadA / 9 raagaadibhaavkrmrhitm| 10 basaH (bahuvrIhisamAsasaMzeyamupanibaddhA jainendrvyaakrnne)| 11 pramANalakSaNasya samyagjJAnarUpatvAt / 12 nAzAnapradhAnatayA / Jain Educationa International For Personal and Private Use Only Page #341 -------------------------------------------------------------------------- ________________ atha pramANasAmAnyalakSaNaM vyutpAdyedAnIM tadvizeSalakSaNaM vyutpAdayitumupakramate / pramANalakSaNavizeSavyutpAdanasya ca pratiniyatapramArNavyaktiniSThatvAttadabhiprAyavAMstadvyaktisaMkhyApratipAdanapUrvakaM talakSaNavizeSamAha - tadvedheti // 1 // tatsvApUrvetyAdilakSaNalakSitaM pramANaM dvedhA dviprakAram, sakalapramANabhedaprabhedAnAmatrAntarbhAvavibhAvanAMt / 'pairaparikalpitaikadvitryAdipramANasaMkhyAniyame tadghaTanAt' ityAcAryaH svayamevAgre pratipAdayiSyati / ye hi pratyakSamekameva pramANamityAcakSate na teSAmanumAnAdipramANAntarasyAntrAntarbhAvaH sambhavati tadvilakSaNa- 10 tvAdvibhinnasAmagrIprabhavatvAce / 14 / zrIH / 2 atha pratyakSoddezaH nanu cAsyAprAmANyAnnAntarbhAvavibhAvanayA kiJcitprayojanam / pratyakSamekameva hi pramANam, agauNatvAtpramANasya / arthanizcAyakaM rce jJAnaM pramANam, na cAnumAnAdarthanizcayo ghaTate- sAmAnye siddhasAdhanAdvizeSe'nugamAbhAvAt / taduktam -- vizeSe'nugamAbhAvaH sAmAnye siddhasAdhanam [ ] iti / kiJca, vyAptigrahaNe pakSadharmatAvagame ca satyanumAnaM pravarttate / na ca vyAptigrahaNamadhyakSataH asya sannihitamAtrArtha grAhitvenAkhilapadArthAkSepeNa vyAptigrahaNe' sAmarthyAt / nApyanumAnataH asya vyApti 1 anantaram / 2 kathayitvA / 3 vizadIkartuM / 4 prArabhate / 5 paricchedAvatAraH / 6 bheda | 7 AdyaM trividhamantyaM paJcavidhamityAdilakSaNa | 8 vyaktibhedepi lakSaNaikatvamantarbhAvaH / 9 nizcayanAt / 10 kuta etat / 11 tadaghaTanaM kathamAcAryaH pratipAdayiSyatIyukte Aha / 12 cArvAkAH / 13 vaizadyAvaizadya / 14 indriyaliGge / 15 anumAnAdeH / 16 kiJca / 17 sAdhye | 18 na hi agnimAtre kasyacidvipratipattirasti sAmAnyAcca pravarttamAnaH kathaM niyatamabhimukhamevAvazyaM pravartteta / 19 yo yo dhUmavAn sa sa tArNenAgnimAnityanvayAbhAvaH / 20 nAnumAnaM pramANaM syAnnizcayAbhAvatastataH / 21 hetoH / 22 utpadyate / 23 abhyAdhAradhUmAdhAramaddAnasAdi / 24 svIkaraNena / 25 pratyakSasya / 26 sarvatra dhUmo'gninA vyAptaH tadanvayavyatirekAnuvidhAnAt / 27 vyAptigrahaNam / For Personal and Private Use Only Jain Educationa International 15 Page #342 -------------------------------------------------------------------------- ________________ 178 prameyakamalamArtaNDe [2. pratyakSapari0 grahaNapurassaratvAt / tatrApyanumAnato vyaaptigrhnne'nvsthetretraashrydossprsnggH| na cAnyatpramANaM tadrAhakamasti / tatkutonumAnasya prAmANyam ? ityasamIkSitAbhidhAnam / anumAnAderapyadhyakSavatpratiniyatakhaviSayavyavasthAyAmavisaMvAdakatvena prAmANyaprasiddhaH / 5pratyakSepi hi prAmANyamavisaMvAdakatvAdeva prasiddham , taccAnyatrApi samAnam anumAnAdinApyadhyavasitethe visaMvAdAbhAvAt / yacca-agauNatvAtpramANasyetyuktam , tatrAnumAnasya kuto [gauNatvam,] gauNArthaviSayatvAt , pratyakSapUrvakatvAdvA? na tAvadAdyo vikalpaH; anumAnasyApyadhyakSavAstavasAmAnyavizeSAtmakArthavi10 SayatvAbhyupagamAt / na khalu kalpitasAmAnyArthaviSayamanumAnaM saugatavajainairiSTam , tadviSayatvasyAnumAne nirAkariSyamANatvAt / pratyakSapUrvakatvAccAnumAnasya gauNatve pratyakSasyApi kasyacidanumAnapUrvakatvAdgauNatvaprasaGgaH, anumAnAtsAdhyArtha nizcitya pravartta: maansyaadhykssprvRttiprtiiteH| UhAkhyapramANapUrvakatvAcAsyAdhyakSa15 pUrvakatvamasiddham / yaJcoktam 'na ca vyAptigrahaNamadhyakSataH' ityAdiH tadapyuktimA. tram ; vyApteH prtykssaanuplmbhblodbhuutohaakhyprmaannaatprsiddhH| na ca vyaktInAmAnantyaM dezAdivyabhicAro vA tatprasiddharbAdhakaH, sAmAnyadvAreNa-pratibandhAvadhAraNAttasya cAnugatA'bAdhitapratyaya20viSayatvAdastitvam / prasAdhayiSyate ca "sAmAnyavizeSAtmA tadarthaH" [parIkSAmukha 4-1] ityatra vstubhuutsaamaanysdbhaavH| nacohapramANamantareNa 'pratyakSameva pramANamagauNatvAt' ityAdyabhidhAtuM zakyam / tathAhi-agauNatvamavisaMvAditvaM vA liGgaM nApra. - 1 AdyAnumAne'parAnumAnena vyAptipratipattau anavasthA / AdyAnumAnena dvitIyAnumAne vyAptipratipattau itretraashryH| 2 pakSadharmatAvagame ca satyanumAnaM pravartata ityuktaM tatra pakSapratipattizca pratyakSato'numAnato vA / na tAvatpratyakSataH pakSapratipattiranumAnAnarthakyaprasaGgAt / nApyanumAnataH pakSapratipattiranumAnepi pakSapratipattiH pratyakSato'numAnato vA / na tAvatpratyakSataH uktadoSAnuSagAt / nApyanumAnato'navasthAprasaGgAt / kthmnumaanepynumaanaatpkssprtipttiriti| 3 vyAptigrahaNAbhAve sti| 4 grnthe| 5 upcrit| 6 prmaarthruup| 7 anyaapohruup| 8 vyAptizAnaM pratyakSam / 9 nuH| 10 taa| 11 kinyc| 12 sAdhanam / 13 agnidhUmavyaktayo'nantA ataH sambandhovadhArayituM na zakyaH, yo dhUmavAn so'gnimAn parvata iti dezAdivyabhicAro vA tjjnypterbaadhkH| 14 kAla / 15 shpteH| 16 dhuumtvenaagnitven| 17 saadhysaadhnyorvinaabhaav| 18 gaurityaaunusyuut| 19 prmaannaarthH| 20 kiJca / 21 sarvamanumAnamapramANaM gauNatvAdityAdi ca / 22 uktameva samarthayante AcAryAH / Jain Educationa International For Personal and Private Use Only Page #343 -------------------------------------------------------------------------- ________________ sU0 2 / 1] pratyakSaikapramANavAdaH 179 siddhapratibandhaM sat pratyakSasya prAmANyamanumApayedatiprasaGgAt / prativandhaprasiddhizcAnavayavenAbhyupagantavyA, anyathA yasyAmeva pratyakSavyaktau prAmANyenAMgauNatvAderasau siddhastasyAmevAgauNatvAdestatsidhyet, na vyatyantare tatra tasyAsiddhatvAt / na cAsau sAkalyenAdhyakSAtsidhyettasya sannihitamAtraviSayakatvAt / athaikatra 5 vyaktau pratyakSeNAnayoH sambandha pratipadyAnyatrApyevaMvidhaM pratyakSa pramANamityagauNatvAdiprAmANyayoH sarvopasaMhAreNa pratibandhapraisiddhirityabhidhIyate; nai aviSaye sarvopasaMhAreNa pratipatterayo. gaut / sarvopasaMhAreNa pratipattizca nAmAntareNoha evoktaH syAt / agnidhUmAdInAM caivemavinAbhAvapratipattiH kinna syAt ? yena 10 'anumAnamapramANamavinAbhAvasyAkhilapadArthAkSepe pratipattumazakyatvAt' ityuktaM shobhet| kizcAnumAnamAtrasyAprAmANyaM pratipAdayitumabhipretam , atI. ndriyArthAnumAnasya vA? prathamapakSe pratItisiddhasakalavyavahArocchedaH / pratIyante hi kutazcidavinAbhAvino'rthAdarthAntaraM prati-15 niyataM pratiyanto laukikAH, na tu sarvasmAtsarvam / dvitIyapakSe tu kathamatIndriya pratyakSatarapramANAnAmagauNatvAdinoM prAmANyetaravyavasthA? kathaM vA paracetaso'tIndriyasya vyApAravyAhArAdikAyavizeSAt pratipattiH?, svargApUrvadevatAdestathAvidhaMsya pratiSedho 1 saadhyenaajnyaataavinaabhaavm| 2 zApayet / 3 bhUbhavanavarddhitotthitasyApi dhUmaliGgAtsAdhyapratipattiH syAdazAtasambandhatvAvizeSAt / 4 saaklyen| 5 pareNa / 6 sAkalyena pratibandhasiddharanabhyupagame / 7 agnipratyakSavizeSe mahAnasAgnizAne / 8 saha / 9 avisaMvAditva / 10 avinaabhaavH| 11 prtyksspraamaannym| 12 prakRtavyakteranyavyaktau / 13 ghttprtykssvishesse| 14 avinAbhAvasya / 15 agnipratyakSavizeSe / 16 agauNatvAdiprAmANyayoH saadhysaadhnyoH| 17 avinAbhAvam / 18 ghaTAdisakalapratyakSe vyktyntre| 19 agauNamavisaMvAdakam / 20 yAvatpratyakSaM taavtsrvmgaunnmvisNvaadkmiti| 21 avinaabhaavjnyptiH| 22 prenn| 23 iti cenn| 24 svIkAreNa / 25 avinAbhAvasya / 26 kiJca / 27 pratyakSapramANaprakAreNa / 28 svIkAreNa / 29 bhvtaa| 30 taveSTam / 31 nAzaH / 32 zAyante / 33 dhUmalakSaNAt / 34 agmilakSaNam / 35 jaanntH| 36 pratyakSANi cetarANi cAnumAnAdIni pratyakSatarANi atIndriyANi ca tAni pratyakSatarANi cAtIndriyapratyakSe. tarANi / tAni ca tAni pramANAni ca / santAnAntaravattittvena pratyakSAnumAnayoratIndriyatvam / 37 avisaMvAditvavisaMvAditvena / 38 kiJca / 39 ziSyAdijJAnasya / 40 kathaM vA / 41 adRSTa / 42 sarvajJa / 43 atIndriyasya / .. Jain Educationa International For Personal and Private Use Only Page #344 -------------------------------------------------------------------------- ________________ 180 prameyakamalamArtaNDe [2. pratyakSapari0 'nupalabdheH syAt ? soyaM cArvAkaH "pramANasyAgauNatvAdanumAnAdarthanizcayo durlabhaH"[ ] ityAcaMkSANaH kathamata evAdhyakSAdeH prAmANyAdikaM prasAdhayet ? prasAdhayanvA kathamatIndriyetarArthaviSayamanumAnaM na pramANayet ? uktaM ca5 "pramANetarasAmAnyasthiteranyadhiyo gteH| pramANAntarasadbhAvaH pratiSedhAca kasyacit // " [ ] iti / tmnaanumaansyaapraamaannym|| astu nAma pratyakSAnumAnabhedAtpramANadvaividhyamityArekApanodA. rtham pratyakSatarabhedAt // 2 // ityAha / na khalu pratyakSAnumAnayorvyAkhyeyAgamAdipramANabhedAnAmantarbhAvaH sambhavati yataH saugatopakalpitaH pramANasaMkhyAniyamo vyvtisstthet| prameyadvaividhyAt pramANasya dvaividhyamevetyapyasambhAvyam , tadai15 vidhyAsiddheH, eka eva hi sAmAnyavizeSAtmArthaH prameyaHpramANasya' ityagre vakSyate / kizcAnumAnasya sAmAnyamAtragocaratve tato vizeSeSvapravRttiprasaGgaH / na khalvanyaviSayaM jJAnamanyatra pravartakam atisaGgAt / atha liGgAnumitAtsAmAMnyAdvizeSapratipattestaMtra pravRttiH, nanvevaM liGgAdeva tatpratipattirastu kiM pairamparayA ? 20 nanu vizeSeSu liGgasya pratibandhapratipatterabhAvAtkathamatasteSAM pratipattiH? tadetatsAmAnyapi samAnam / athApratipannaprativandhamapi sAmAnyaM teSAM gamakam / liGgamapyevaMvidhaM tadgamakaM kinna syAt ? 1 pratyakSaM pramANamagauNatvAt , anumAnamapramANaM gauNatvAdityAcakSANaH / 2 AdipadenAnumAnasyAprAmANyam / 3 indriyANyatikrAntAH svargAdayaH / te ca itare ca pratyakSagrAhyA anyAdayaH / atIndriyetare te ca te arthAzca te viSayA yasyAnumAnasya tt| 4 apramANa / 5 tv| 6 kA / 7 parijJAnAt / 8 prokss| 9 svrgaadeH| 10 Aha saugtH| 11 parokSa / 12 api tu na kutopi sthiti kuryAt / 13 cturthaadhyaaye| 14 (tato'numAnAdityarthaH) agniparamANulakSaNasvalakSaNeSu / 15 ghaTaviSayaM jJAnaM paTe pravartakaM syAt / 16 dhuum| 17 agnimttvaat| 18 vizeSeSu puruSatvasya / 19 yathA liGgAtsAmAnyasya pratipattirevaM teSAM vizeSANAm / 20 prayojanam / 21 liGgAsAmAnyapratipattiH sAmAnyAdvizeSapratipattiriti / 22 vizeSeSu sAmAnyasya pratibandhapratipatterabhAvAtkathaM tatasteSAM pratipattiriti / 23 apratipannapratibandhatvAvizeSAt / Jain Educationa International For Personal and Private Use Only Page #345 -------------------------------------------------------------------------- ________________ sU0 2 / 2] prameyadvitvAt pramANadvitvavicAraH 181 sAmAnyasyApi sAmAnyenaiva vizeSeSu pratibandhapratipattAvanavasthAsAmAnyAddhi sAmAnyapratipattau vizeSeSvapravRttau punastato'pyaparasAmAnyapratipattau sa eva doSaH / ataH sAmAnyatadanumAnAnAmanavasthAnAdapravRttirvizeSeSu syAt / / kiJca vyApakameva gamyam avyabhicArasya tatraiva bhAvAt / 5 vyApakaM ca kAraNaM kAryasya, svabhAvo bhAvasya / tacca skhalakSaNameva, atastadeva gamyaM syAt na sAmAnyamavyApakatvAt / atha tadapi vyApakam , khalakSaNavadvastutvam , anyathA tasminnadhigatepi prayojanAbhAvAttatrAnumAnamapramANameva syAt / kiJca, tatprameyadvitvaM pramANadvitvasya jJAtam , ajJAtaM vA jJApakaM 10 bhavet ? yadyajJAtameva tattasya jJApakam ; tarhi tasya sarvatrAvizeSAtsarveSAmavizeSeNa tatpratipattiprasaGgato vivAdo na syAt / jJAtaM cetkutastajjJaptiH? pratyakSAt, anumAnAdvA~ ? na tAvatpratyakSAt, tena sAmAnyAgrahaNAt / grahaNe vAtasya savikalpakatvaprasaGgo viSayasaGkarazca pramANadvitvavirodhI bhavato'nuSajyeta / nApyanumAnataH, 15 ata eva / valakSaNaparAGmukhatayA hi bhaivatAnumAnamabhyupagatam - "aMtadbhedaparAvRttavastumautrapravedanAt / sAmAnyaviSayaM proktaM liGga bhedaaNtisstthiteH||"[ ] ityabhidhAnAt / dvAbhyAM tu prameyadvitvasya jJAne(s)sya pramANadvitvazApakatvAyogaH, anyathA devadattayajJadattAbhyAM pratipannAddhamadvi-20 tvAt tadanyatarasyAgnidvitvapratipattiH syAt / dvaividhyamiti hi dviSTho dhrmH| sa ca dvayorjJAne jJAyate nAnyathA / na hyajJAtasA 1 vizeSeSvapravRttirUpaH / 2 avinAbhAvasya / 3 vyApake / 4 vahniH / 5 dhuumsy| 6 vRkSatvam / 7 ziMzapAtvasya / 8 sAdhyam / 9 liGgasya / 10 sAmAnyasya / 11 avastutve / 12 vizeSeSu prvRttilkssnn| 13 saamaanyvishessbheden| 14 ajJAtaprameyadvitvasya / 15 deshe| 16 nRNAm / 17 dvAbhyAM vaa| 18 anumAnasyAbhAva ityrthH| 19 saugatasya / 20 ata evetyasya hetorasiddhatvaM pariharati / 21 svlkssnnaagocrtven| 22 saugten| 23 angniruup| 24 animAtra / 25 anyApoha / 26 anyApoha / 27 skhalakSaNasya / 28 avyavasthiteH / kuto'vyavasthitiH ? bhedAnAmAnantyena grahaNAsambhavAt / 29 pratyakSAnumAnAbhyAm / asau tRtIyo vikalpaH / 30 parizAne sati asya prameyadvitvasya / 31 prameyadvitvasya pramApadvitvacApakatvaM cet / 32 bhinndeshe| 33 devadattasya yazadattasya vA / 34 prameyadvitvasya pramANadvitvazApakatvAyogaM darzayati / 35 skhalakSaNasAmAnyayoH prameyayoH / 36 sati / 37 puruSeNa / Jain Educationa Intezaron0 mA0 1r Personal and Private Use Only Page #346 -------------------------------------------------------------------------- ________________ 182 prameyakamalamArtaNDe [2. pratyakSapari0 vindhyasya tadtadvitvapratipattirasti / parasparAzrayAnuSaGgazca-siddha hi pramANadvitve'taH prameyadvitvasiddhiH, tasyAzca pramANadvitvasiddhiriti / athAnyataHpramANadvitvasya siddhiH, vyarthastarhi prmeydvitvopnyaasH| tadapyanyadekaM vA syAt, anekaM vA? ekaM cedvissysNngkrH| 5pratyakSaM hi skhalakSaNAkAramanumAnaM tu sAmAnyAkAram , taddayasyaikajJAnavedyatve suprasiddho viSayasaGkaraH / athAnekajJAnavedyam; taMdapyapareNAnekajJAnena vedyaM tadapyapareNetyanavasthA / . nanu skhalakSaNAkaritA pratyakSeNAtmabhUtaiva vedyate sAmAnyAkAratA tvanumAnena, tayozca svasaMvedanapratyakSasiddhatvAt pratyakSasiddhameva 10 pramANadvitvaM prameyadvitvaM ca, kevalam yastathoM pratipadyamAnopi na vyavaharati sa prasiddhena prameyadvaividhyena pramANadvaividhyavyavahAre 4vaya'te; tadapyasAram ; jJAnAdarthAntarasyAnarthAntarasya vA kevalasya sAmAnyasya vizeSasya vA kvacijjJAne pratibhAsAbhAvAt, ubhayA~tmana evAntarbahirvA vastuno'dhyakSAdipratyaye pratibhAsamAnatvAt / 15preyogaH-asati bAdhake yadyathA pratibhAsate tattathaivAbhyupagantavyam yathA nIlaM nIlatayA, pratibhAsate cAdhyakSAdi pramANaM sAmAnyavizeSAtmArthaviSayatayeti / nanu mA bhUtprameyabhedaH, tathApyAgamAdInAM nAnumAnAdarthAntaratvam / zabdAdikaM hi parokSArtha saMmvaddham , asambaddhaM vA gama20 yet ? na tAvadasambaddham ; gavAderapyazvAdipratibhAsaprasaGgot / sambaddhaM cet ; talliGgameva, tajanitaM ca jJAnamanumAnameva / ityapyasAmpratam ; pratyakSasyApyevamanumAnatvaprasaGgAt-tadapi hi svaviSaye 1 narasya / 2 shyvindhyprvtgt| 3 itaretarAzrayaparihArArtha paraH prAha / 4 zAnAt / 5 kiJca / 6 tyoH| 7 jJAnam / 8 yugapadvayoH prtipttivissysngkrH| 9 viSayasaGkaraH kathamityukte satyAha / 10 tahIti shessH| 11 anavasthA pariharati prH| 12 pratyakSasya / 13 vruupgtev| 14 anumAnasya / 15 vedyte| 16 sAmAnyaM vizeSaM vaa| 17 iti / 18 naraH (shissyH)| 19 svasaMvedanapratyakSeNa prameyadvitvaM pramANadvitvaM c| 20 pramANaM dvividhaM prameyadvaividhyAdityanumAnaM pradaya / 21 AcAryeNa / 22 ardhagatasya / 23 jhAnagatasya / 24 sAmAnyavizeSAtmanaH / 25 pratyakSAdi pramANaM dharmi sAmAnyavizeSArthaviSayatvenAbhyupagantavyaM bhavatIti sAdhyo dhrmH| asati bAdhake tathA pratibhAsamAnatvAditi hetuH / 26 sambaddhArthaviSayatvAt / 27 Adizabdena sAdRzyArthApattyutthApakArthAdi / 28 kartR / 29 parokSArthe / 30 parokSArdham / 31 gavAdizabdAt / 32 asambaddhatvAvizeSAt / 33 AgamAdInAmanumAnatvaprakAreNa / Jain Educationa International For Personal and Private Use Only Page #347 -------------------------------------------------------------------------- ________________ sU0 2 / 2] AgamavicAraH 183 sambaddhaM sattasya gamakam nAnyathA, sarvasya pramAtuH sarvArthapratyakSatvaprasaGgAt / atha viSayasambaddhatvAvizeSepi pratyakSAnumAnayoH sAmagrImedAtpramANAntaratvam ; zAbdAdInAmapyevaM pramANAntaratvaM kinna syAt ? tathAhi-zAbdaM tAvacchabdasAmagrItaH prabhavati "zabdAdudeti yajjJAnamapratyakSepi vastuni / zAbdaM taditi manyante prmaannaantrvaadinH||" [ ] ityabhidhAnAt / na cAsya pratyakSatA; savikalpakAspaSTasvabhAvatvAt / nApyanumAnatA; trirUMpaliGgAprabhavatvAdanumAnagocarArthAviSayatvAcca / taduktam "tasmAdana mAnatvaM zAbde pratyakSadbhavet / trairUpyarahitatvena tAgviSayavarjanAt // 1 // " [mI0 zlo0 zabdapari0 zlo0 18] yAdRzo hi dhUmAdiliGgajasyAnumAnasya viSayo dharmaviziSTo dharmI tAdRzA viSayeNa rahitaM zAbdaM suprasiddhaM trairUpyarahitaM ca / tathA hi-na zabdasya pakSadharmatvam ; dharmiNo'yogAt / na cArthasyai 15 dharmitvam ; tena tasya sambandhIsiddheH / na cApratItethe taddharmatayA~ zabdasya pratItiH sambhavinI / pratIte cArthe na taddharmatayA pratipattiH zabdasyopayoginI, tAmantareNApyarthasya prAgeva pratIteH / atha zabdo dharmI, arthavAniti sAdhyo dharmaH, zabda eva ca hetuH, na prtijnyaarthNkdeshtvpraapteH| atha zabdatvaM heturiti na prati-20 jJArthaMkadezaitvam ; nai; zabdatvasyAgamakatvAt, gozabdatvasya ca niSetsyamAnatvenAsiddhatvAt / uktaM ca "sAmAnyaviSayatvaM hi paidasya sthAyiSyate / 1 anyathA cet / 2 zabdAdIni pramANAntarANi-sAmagrIbhedAt pratyakSAdivat / 3 sAmagrImedaprakAreNa / 4 merurastIti jJAnam / AgamajJAnamityarthaH (hetvntrmidm)| 5 jainaadyH| 6 pakSadharmatvAdi / 7 zabdAdutpannatvAt / 8 Ip / 9 anumeya / 10 ca / 11 agnimttv| 12 parvataH / 13 bhA / 14 golakSaNasya / 15 avinAbhAva / 16 arthadharmatvena / 17 phlvtii| 18 iti cenna / 19 pakSavacanaM pratijJA tasyA arthaH pakSastasyaikadezo dharmI dharmazca / 20 gozabdo jagati nityo vyApakatvenaika eveti gozabdatvasAmAnyAbhAvaH hetoH| 21 iti cennetyarthaH / 22 gozabdavadazvazabdepi zabdatvasya bhAvAdagamakattvam / 23 tasminniSedhopi gozabdasvAtItAderekatvAt , naikavyaktau sAmAnyamiti vyApakatvenaikatvAcca goshbdtvsaamaanyaabhaavH| 24 arthasya / 25 arthasya sAdhyasya zApakatvam / 26 gottva / 27 gavAderAgamasya / 28 svgrnthaapekssyaagre| Jain Educationa International For Personal and Private Use Only Page #348 -------------------------------------------------------------------------- ________________ 184 prameyakamalamArtaNDe [2. pratyakSaparika dharmI dharmaviziSTazca liGgItyetaJca sAdhitam // ne tAvadanumAnaM hi yAvattadviSayaM na tt|" [mI0 zlo0 zabdapari0 zlo0 55-56] "atha zabdo'rthavattvena pakSaH kasmAnna kalpyate // pratijJArthaMkadezo hi hetustatra pNsjyte|" [mI0 zlo0 zabdapari0 zlo0 62-63] "zabdatvaM gamakaM nAtra gozabdatvaM niSetsyate // vyaktireva vizeSyAto hetuzcaikA prsjyte|" [mI0 zlo0 zabdapari0 zlo064] 1. na cArthAnvayosyAsti vyApAreNa hi sadbhAvena sattayeti yaavt| vidyamAnasya hyanvetRtvaM, nAvidyamAnasya / 'yatra hi dhUmastatrAvazyaM vahnirasti' ityastitvena prasiddho'nvetI bhavati dhUmasya / na tvevaM zabdasyArthenAnvayosti, na hi tatra zabdAkrAnte deze'rthasya sadbhAvaH / na khalu yatra piNDakhajUrAdizabdaH zrUyate tatra piNDa15kharjUrAdyarthopyasti / nApi zabdakAle'rtho'vazyaM sambhavati; rAvaNazaGkhacakravartyAdizabdA hi vartamAnAstadarthastu bhUto bhaviSyazcai, iti kuto'thaiH zabdasyAnvetRtvam ? nityavibhutvAbhyAm tattve cautisnggH| taduktam "anvayo na ca zabdasya prameyeNa nirUpyate / vyApAreNa hi sarveSAmanvetRtvaM pratIyate // 1 // yatra dhUmosti tatrAgnirastitvenAnvayaH sphuttH| na tvevaM yatra zabdosti tatrArthostIti nishcyH||2|| 1 anumAnaviSayaH / 2 svgrnthaapekssyaa| 3 ubhayasya (zAbdAnumAnayoH) ubhaya(sAmAnyavizeSa )viSayatvaM yadyapi tathApi zabdasyAnumAnarUpatA bhaviSyatItyukte satyAha / 4 dhrmvishissttdhrmivissym| 5 zAbdam / 6 bauddhana na samarthyate / 7 gozabdasya nityavibhutvAvizeSAbhAvAt / 8 khgrnthaapekssyaa| 9 zabdakhalakSaNA / 10 dhrminnii| 11 zabdatvaM na gamakaM gozabdatvatya pratiSedho vA ytH| 12 tatazca pratizArthaikadezAsiddho heturitybhipraayH| 13 arthena shaavinaabhaavH| 14 zabdasya / 15 shbdsy| 16 vyApAreNeti padasya sadbhAveneti sattayeti vA pryaayshbdau| 17 vyApakatvamanvayazca / 18 vyApakaH / 19 dhUmAgniprakAreNa / 20 iti deshaanvyaabhaavH| 21 kaalaanvyaabhaavH| 22 anvayo vyApakatvaM vaa| 23 gozabdAdazvArthapratIti: syAt / 24 zabdasya sarveSvartheSvanugamo ytH| 25 smbndhH| 26 vidvdbhiH| 27 kutastathAhi / 28 sadbhAvena sattayA vaa| 29 arthAnAm / 30 dhUmAgniprakAreNa / Jain Educationa International For Personal and Private Use Only Page #349 -------------------------------------------------------------------------- ________________ sU0 2 / 2] upamAnavicAraH na tAvadyatra deze'sau na tatkAle ca gamyate / bhavennityavibhutvAccetsarvArtheSvapi tatsamam // 3 // tene sarvatra dRSTavAvyatirekasya caagteH| sarvazabdairazeSArthapratipattiHprasajyate // 4 // " [mI0 zlo0 zabdapari0 zlo0 85-88] 5 anvayAbhAve ca vyatirekasyApyabhAvaH "anvayena vinA tasAvyatirekaH kathaM bhavet / "[ ] ityabhidhAnAt / tataH zAbdaM pramANAntarameva / upamAnaM ca / asya hi lakSaNam"dRzyamAnAdyadanyatra vijnyaanmupjaayte|| sAdRzyopodhitastajjairupamAna miti smRtam // 1 // " [ ] yena hi pratipatrA gaurupalabdho na gavayo, na cAtidezavAkyaM 'gauriva gavayaH' iti zrutaM tasyAraNye paryaTato gavayadarzane prathame upajAte parokSe gavi sAdRzyajJAnaM yadutpadyate 'anena sadRzo gauH' iti, tasya viSayaH sAdRzyaviziSTaH parokSo gaustadviziSTaM vA15 sAdRzyam , tacca vastubhUtameva / yadAha "sAdRzyasya ca vastutvaM na zakyamapavAdhitum / bhUyovayavasAmAnyayogo jAtyantarasya tat // " [mI0 zlo0 upamAnapari0 zlo0 18] iti / asya cAnadhigatArthAdhigantRtayA prAmANyam / gavayaviSayeNa 20 hi pratyakSeNa gavayo viSayIkRto, na tvasannihitopi sAdRzyaviziSTo gaustadviziSTaM vA sAdRzyam / yacca pUrva 'gauH' iti pratyakSamabhUttasyApi gavayotyantamapratyakSa eva / iti kathaM gavi tedepekSaM tatsAdRzyajJAnam ? uktaM ca 1 tatra pradeze'rtho'stIti nizcayo naastiityrthH| 2 arthH| 3 anvetRtvam / 4 kAraNena / 5 artheSu / 6 zabdasya / 7 aprtiptteH| 8 anvayAvinAbhAvitvaM vyatirekasya ytH| 9 zabdArthayoranvayavyatireko na sto ytH| 10 anumAnAt / 11 bhATTo bravIti / 12 gvyaat| 13 gvi| 14 upAdhirvizeSaNam / 15 kArikA bhaavyti| 16 grAmAdau / 17 anyatra prsiddhsyaanytraaropnnmtideshH| 18 gogayyoH| 19 tadupamAnam / 20 gavayasya / 21 srymaanno| 22 maryamANagoviziSTam / 23 yasmAtkAraNAt / 24 nirAkartum / 25 bhUyasAM bahUnAmavayavAnAM samAnatA sAmAnyaM tena yogH| 26 ekasyA gavayajAteranyA gojAtirjAtyantaram / ekasyA gojAteranyA gavayajAtirjAtyantaram , tasya / 27 upamAnasya / 28 gavayasya / 29 gopratyakSApekSam / 30 taa| 31 pratyakSAt / Jain Educationa International For Personal and Private Use Only Page #350 -------------------------------------------------------------------------- ________________ 186 prameyakamalamArtaNDe [2. pratyakSapari0 "tasmAdyatsmayate tatsyAtsAdRzyena vizeSitam / prameyamupamAnasya sAdRzyaM vA tadanvitam // 1 // pratyakSeNAvabuddhapi sAdRzye gavi ca smRte| viziSTasyAnyato'siddharupamAnapramANatA // 2 // pratyakSepi yathA deze maryamANe ca pAvake / viziSTaviSayatvena nAnumAnApramANatA // 3 // " _ [mI0 zlo0 upamAnapari0 zlo0 37-39] iti / na cedaM pratyakSam ; parokSaviSayatvAtsavikalpakatvAJca / nApyanumAnam ; hetvabhAvAt / tathA hi-gogatam , gavayagataM vA sAdRzya10 maitra hetuH syAt ? tatra na gogatam ; tasya pakSadharmatvenAgrahaNAt / yadA hi sAdRzyamAnaM dharmi, 'maryamANena gavA viziSTam' iti sA~dhyam ,yadA ca tAdRzo gauH tadA ne taiddharmatayA grhnnmsti| ata eva na ga~vayagatam / gorgatasAdRzyasya gorvA hetutve pratijJArthaMka dezatvaprasaGgazca / na ca sAdRzyamatra prAkprameyeNe pratibaddhaM prati15 nm| na cAnvayapratipattimantareNa hetoH sAdhyapratipAdakatvamupala bdham / tato gavArthadarzane gavayaM pazyataH sAdRzyena viziSTe gavi pakSadharmatvagrahaNaM saimbandhAnusmaraNaM cAntareNa pratipattirutpadyamAnA nAnumAne'ntarbhavatIti pramANAntaramupamAnam / uktaM ca 1 gavayAt / 2 golakSaNaM vstu| 3 saryamANagavAnvitam / 4 upamAnaM gRhItagrAhitvAdapramANaM syAdityukta Aha / 5 gavayagate / 6 sAdRzyaviziSTasya / 7 sAdRzyaviziSTo gaustadviziSTaM vA saadRshymitivishissttvissyH| 8 sAdRzyaviziSTasya gostadviziSTasya vA sAdRzyasya / 9 smaraNapratyakSAbhyAm / 10 asminnarthe dRSTAntamAha / 11 prvtaadau| 12 deshaadiniyttven| 13 upamAnam / 14 upamAnasyAnumAnatve sAdhye / 15 kaH pakSastaddharmatvenAgrahaNaM vA kathaM sAdRzyasyetyetadAha / 16 sAmAnyam / 17 gogatasadRzatvAditi hetuH| 18 gavayasadRzo gauriti vA pkssH| 19 gavayagatasadRzatvAditi hetuH| 20 gogatasAdRzyasya / 21 pkss| 22 hetUpanyAsAtpUrva sAdRzyasyAprasiddhatvAt / 23 pakSadharmatvenAgrahaNAdeva / 24 hetuH| 25 sAdRzyam / 26 yadyapi pakSadharmatvenAgrahaNaM gogatasAdRzyasya tathApi hetutvenopanyAsaH kriyate ityukte Aha / 27 gaurgavayena sadRzaH gogatasAdRzyAt / gaurgavayena sadRzaH gaurytH| 28 uktayuktyA pakSadharmatvaM nAsti cenmA bhUdanvayo bhaviSyatItyukta Aha / 29 hetuH| 30 upamAnasyAnumAnatve saadhye| 31 hetUpanyAsAtpUrvam / 32 sAdRzyaviziSTo gaustadviziSTaM vA sAdRzyamiti vishissttvissyenn| 33 avinAbhUtam / 34 tathA prtiiterbhaavaat| 35 sapakSe satva / 36 sAdRzyasya pakSadharmatvenAgrahaNamanvayapratipattyabhAvo vA ytH| 37 bsH| 38 sati / 39 anvaya / Jain Educationa International For Personal and Private Use Only Page #351 -------------------------------------------------------------------------- ________________ sU0 2 / 2] / arthApattivicAraH 187 "na caitasyAnumAnatvaM pakSadharmAdyasambhavAt / prAkprameyasya sAdRzyaM dharmitvena na gRhyate // 1 // gavaye guMhyamANaM ca na gavArthAnumApakam / pratijJArthaMkadezatvAdgogatasya na liGgatA // 2 // gevayazcApyasambandhAna gorliGgatvamRcchati / sAdRzyaM na ca sarveNa pUrva dRSTaM tadanvayi // 3 // ekasminnapi dRSTathai dvitIyaM pazyato vne| sAdRzyena sahaivAmistadaivotpadyate mtiH||4||" [mI0 zlo0 upamAnapari0 zlo0 43-46] iti / tathArthApatirapi pramANAntaram / tallakSaNaM hi-"arthApattirapi 10 dRSTaHQto vArthonyathA nopapadyate ityadRSTArtha klpnaa"|[shaabrbhaa0 2115] kumArilopyetadeva bhASyakAravaco vyAcaSTe / "pramANaSakavijJAto ya~trArtho'nanyathA bhavan / aMdRSTaM kalpayedainyaM sArthApattirudAhRtA // " [ mI0 zlo0 arthA0 pari0 zlo0 1] 15 4tyakSAdibhiH SaDbhiH pramANaiH prasiddho yorthaH sa yena vinA nopapadyate tasyArthasya klpnmaapttiH| tatra pratyakSapUrvikArthApattiryathAgneH pratyakSeNa pratipannAddauhAddahanazaktiyogo'rthApattyA prklpyte| na hi zaktiH pratyakSeNa paricchedyA; atIndriyatvAt / pyanumAnena; asya pratyakSAvagatapratibandhaliGgaprabhavatvenAbhyupagamAt, arthApa-20 ttigocarasya cArthasya kadAcidapyadhyakSAgocaratvAt / anumAnapU. vikA tvarthApattiryathA sUrye gamanAttacchaktiyogitA / atra hi 1 mAdizabdena sapakSe sttvm| 2 anumAnakAlAtpUrvam / 3 hetuH| 4 pakSadharmatvena sAdRzyam / 5 tarhi gavayo heturbhaviSyatItyukte Aha / 6 gavArthena / 7 pakSadharmatvaM nAsti cenmA bhUdanvayo bhaviSyatItyukta Aha / 8 puNsaa| 9 hetUpanyAsApUrvam / 10 prameyeNa / 11 uktArthopasaMhAramAha / 12 golakSaNe / 13 gavayam / 14 pakSadharmatvagrahaNaM vinA sAdhyasAdhanasambandhasmaraNaM ca vinA kortho gavayadarzanakAla eva / 15 zAbdopamAne yathA pramANAntare bhvtH| 16 sAmarthyAtprAptA / 17 ucyate / 18 punH| 19 pratyakSAdipramANamAtragamyaH / 20 Agame / 21 adRSTArtha vinaa| 22 upari vRssttilkssnn| 23 ApAdanam / .24 buddhau / 25 ndiipuuraadiH| 26 adRSTArthe satyeva bhavannityarthaH / 27 upari vRSTilakSaNam / 28 pUrAdanyam / 29 kArikAM bhAvayati / 30 vRsstteH| 31 arthApattiSu madhye / 32 sphoTAt / 33 agnidahanazaktiyuktaH daahaanythaanuppttriti| 34 aatmaadivt| 35 bhA / 36 zaktilakSaNasya / Jain Educationa International For Personal and Private Use Only Page #352 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 2. pratyakSapari0 dezAddezAntaraprAptyA sUrye gamanamenumIyate tatastacchattisambandha iti / zrutArthApattiryathA - 'pIno devadatto divA na bhuGkte' iti vAkyazravaNAdvAtribhojanapratipattiH / upamAnArthApattiryathA - gavayopami - tayA gostjjnyaangraahytaashktiH| arthApattipUrvikA'rthApattiryathA5 zabde'rthApattiprabodhitAdvAcakasAmarthyAdabhidhAnasidhyarthe tannityatvajJAnam / zabdAddhyarthaH pratIyate, tato vAcakasAmarthya, tatopi tannityatvamiti / abhAvapUrvikA'rthApattiryathA - pramANAbhAvapramitacaitrAbhAvavizeSitAdnehAJcaitra bahirbhAvasiddhiH, 'jIvaMzcaitro'nyatrAsti gRhe abhAvAt' iti / taduktam 10 15 20 188 "taMtra pratyakSato jJAtAddAhAddahanazaktatA / vahneranumitAtsUrye yAnAttacchaktiyogitA // 1 // " [ mI0 zlo0 arthA0 lo0 3] "pIno divA na bhuGge cetyevamAdivacaH zrutau / rAtribhojana vijJAnaM zrutArthApattirucyate // 2 // " [mI0 lo0 arthA0 lo0 51] " gavayopamitAyA gostaijjJAnagrAhyazaktatA / abhidhAnaprasiddhyarthamarthApattyAvabodhitAt // 1 // zabde vAcakasAmarthyAttannityatvaprameyatA / abhidhAnAnyathA'siddheriti vAcakazaktatA // 2 // arthApattyAvagamyaiva tadanyatvaMgeteH punaH / arthApattyantareNaiva zabdanityatvanizcayaH // 3 // 1 Adityo gamanazaktiyukto gatimavAnyathAnupapatteH / gatimAnAdityo dezAddezAntaraprApteH, bANAdivat / 2 sUryo gamanazaktiyukto gatimatvAnyathAnupapatteH / 3 Agama / 4 devadatto rAtrau bhuGkte pInatve sati divAbhojanAbhAvazravaNAnyathAnupapatteH / 5 gaurupamAnajJAnagrAhyatAzaktiyuktA upameyatvAnyathAnupapatteH / 6 uccAraNa 7 zabdo nityo vAcakasAmarthyAnyathA ( nityatvaM vinA ) 'nupapatteH / asyArthApattipUrva kavaM nirUpyate / zabdo vAcakazaktiyuktaH tato'rthapratItyanyathA ( vAcakazakti vinA )SnupapatteH / 8 zabda / 9 abhAvapramANa / 10 tA / 11 bhA / 12 vizeSaNa | 13 arthApattiSu madhye / 14 satyAm / 15 upamAna / 16 yasaH / 17 abhidhAnasiddhyarthaM tannityatvaprameyatA syAt / 18 niyatvaM vinA / 19 vAcakazaktatA arthApattyavagamyA na bhaviSyati atazcArthApattipUrvikAryApattiH kathaM syAdityukta Aha / 20 atIndriyatvAt / 21 zaktatAyAH sakAzAdanyatvaM bhinnatvaM nityatvasya / 22 parizAnAt / 23 yayaivArthApattyA vAcakazaktatAvagamyate tathaiva zabdanityattvaM pratIyate iti kRtArthApattipUrvi kArthApattervaiyarthyamityukte Aha / For Personal and Private Use Only Jain Educationa International Page #353 -------------------------------------------------------------------------- ________________ sU0 2 / 2] abhAvavicAraH 189 darzanasya pairArthatvAdityasminnabhidhAsyate / pramANAbhAvanirNItacaitrAbhAvavizeSitAt // 4 // gehAccaitrabahirbhAvasiddhiryA tviMha darzitA / tAmabhAvotthitAmanyAmApattimudAharet // 5 // " [mI0 zlo0 arthA0 zlo0 4-9] ityaadi| 5 tathA'bhAvapramANamapi pramANAntaram / taddhi niSedhyAcAravastu. grahaNAdisAmagrItastriprekAramutpannaM sat kvacitapradezAdau ghaTAdInA mabhAvaM vibhAvayati / uktaM ca "gRhItvA vastusadbhAvaM smRtvA ca prtiyoginm| mAnasaM nAstitAjJAnaM jAyate'kSonapekSayA // [mI0 zlo0 abhAva0 zlo0 27] "pratyakSAdenutpattiH pramANAbhAva ucyate / sAtmano'pariNAmo vA vijJAnaM vAnyavastuni // ". [mI0 zlo0 abhAva0 zlo0 11] "pramANapaJcakaM yatra vasturUpe na jaayte| vastusattAvabodhArtha tatrAbhAvapramANatA // " [mI0 zlo0 abhAva0 zlo0 1] iti / na cAdhyakSeNAbhAvo'vasIyate; tasyAbhAvaviSayatvavirodhAt, bhAvAMzenaivendriyANAM sambandhAt / taduktam "na tAvadindriyeNaiSA nAstItyutpAdyate mtiH| bhAvAMzenaiva sambandho yogyatvAdindriyasya hi // " [mI0 zlo0 abhAva0 18] iti / nApyanumAnenosau sAdhyate; hetorabhAvAt / na ca viSayabhUtasyA - 1 abhidhAnAnyathAsiddheriti yaduktaM tatsamarthanIyamityukta Aha / 2 uccAraNasya / 3 ziSyArthatvAt / 4 svagranyApekSayAgre vkssymaanngrnthe| 5 arthaapttiniruupnnprstaave| 6 pramANapaJcakAdbhinnAm / 7 bhaassykaarH| 8 ghaTAdi / 9 zuddhabhUtala / 1. niSedhyasmaraNamupalabdhilakSaNaprAptasya ghaTAderanupalambhazca / 11 abhaavprmaannsaampriitH| 12 triprakAramityetatpadaM pratyakSetyAdinA''ha / 13 bhuutle| 14 Adi. padena kaale| 15 baahyndriyaanpekssyaa| 16 svarUpam / 17 pramANapaJcakarUpalenAbhAvapramANasya / 18 prsjyprtissedhotr| 19 jIvasya pramANapaJcakarUpatayA / 20 svruupm| 21 pryudaasotr| 22 bhuvi / ghaTAMzalakSaNe / 23 ghaTAMzAstikhAvabodhArtham / 24 anumaanaapekssyaa| 25 kAraNAdeH prAgabhAvAdinA vibhAgaH kRtH| abhAva iti vaa| 26 padArthasya / Jain Educationa International For Personal and Private Use Only Page #354 -------------------------------------------------------------------------- ________________ 190 prameyakamalamArtaNDe [2. pratyakSapari0 bhAvasyAbhAvAdabhAvapramANavaiyarthyam; kAraNAdivibhAgaMto vyavahArasya lokapratItasyAbhAvaprasaGgAt / uktaMca "na ca syAdvyavahoroyaM kaarnnaadivibhaagtH| prAgabhAvAdibhedena nAbhAvo yadi bhidyate // 1 // " [mI0 zlo0 abhAva0 zlo07] prAgabhAvAdibhedAnyathAnupapattezcAsyArthApattyA vasturUpatAvasIyate / uktaMca "na cAvastuna ete syubhadAstenAsya vstutaa| kAryAdInAmabhAvaH ko bhAvo yaH kaarnnaadinH(naa)||1||" [mI0 zlo0 abhAva0 zlo08] anumAnAvaseyA cAsya vstutaa| yadAha"yadvAnuvRttivyAvRttibuddhigrAhyo yatastvayam / tasmAdvAdivadvastu prameyatvAcca gRhyatAm // 1 // " [mI0 zlo0 abhAva0 zlo09] 15 catuHprakArazcAbhAvo vyavasthitaH-prAkpradhvaMsetaretarA'tyantAbhAvabhedAt / uktaM ca "vastva'saGkarasiddhizca tatprAmANyaM smaashritaa| kSIre dhyAdi yannAsti prAgabhAvaH sa ucyate // 1 // nAstitA payaso dani pradhvaMsAbhAvalakSaNam / gavi yo'zvAdyabhAvastu sonyonyAbhAva ucyate // 2 // ziraso'vayavA nimnA vRddhikaatthinyvrjitaaH| zazazRGgAdirUpeNa so'tyantAbhAva ucyate // 3 // " [mI0 zlo0 abhAva0 zlo0 2-4] yadi caiteSAM vyavasthApakamabhAvAkhyaM pramANaM na syAttadA prati25 niyatavastuvyavasthAvilopaH syAt / taduktam "kSIre dadhi bhavedevaM dani kSIraM ghaTe pttH| zaze zRGgaM pRthivyAdau caitanyaM mUrtitAtmani // 1 anythaa| 2 kssiir| 3 kArya dadhi / 4 prAgabhAvAdikRtaH kaarnnaadivibhaagH| 5 lokprtiitH| 6 [a]bhAvapramANamantareNa / 7 praagbhaavaadyH| 8 kAraNena / 9 svarUpAdInAM ca / 10 athvaa'rthaapttypekssyaa| 11 abhAvo vasturUpoM bhavati anuvRttivyAvRttibuddhigrAhyatvAdvAdivatprameyatvAcca tadvat / 12 zazasya / 13 kaaltrye| Jain Educationa International For Personal and Private Use Only Page #355 -------------------------------------------------------------------------- ________________ . sU0 2 / 2] abhAvavicAraH 191 apsu gandho rasazcAgnau vAyau rUpeNa to sh| vyoni saMsparzatA te ca na cedasya pramANatA // " [mI0 zlo0 abhAva0 zlo05-6] iti / na ca niraMzatvAdvastunastatvarUpagrAhiNAdhyakSaNAsya sarvAtmanA grahaNAdagRhItasya cAparasyAdaMzasya tatrAbhAvAt kathaM tadvyavasthApa-5 nAya pravarttamAnamabhAvAkhyaM pramANaM prAmANyamaznute ? ityabhidhAtavyam ; yataH sadasadAtmake vastuni pratyakSAdinA tatra sadaMzagrahaNepyagRhItasyAsadaMzasya vyavasthApanAya pramANAbhAvasya pravarttamAnasya na praamaannyvyaahtiH| uktaM ca "kharUpapararUpAbhyAM nityaM sdsdaatmke| vastuni jJAyate kizcidrUpaM kaizcitkadAcana // 1 // yasya yaMtra yaMdodbhutirjighRkSA copajAyate / vedyatenubhavastasya tena ca vyapadizyate // 2 // tasyopakArakatvena vrttte'shstaidetairH| ubhayorapi saMvityA ubhayAnugamosti hu~ // 3 // " [mI0 zlo0 abhAva0 zlo0 12-14] pratyakSAdyavatAraca bhAvAMzo gRhyate ydaa| vyApArastadanutpatterabhAvAMze jikSite // 4 // " [mI0 zlo0 abhAva0 zlo0 17] na ca dharmiNo'bhinnatvAdbhAvAMzavadabhAvAMzasyApyadhyakSeNaiva grahaH 20 sadasadaMzayodharma(ya)medepyanyonyaM bhedAnnAyanarazmirUpAdivadabhAvasyAnudbhUtatvAt / na cAbhAvasya bhAvarUpeNa pramANena paricchitti 1 gandhAdayaH / 2 sadrUpasya vastunaH / 3 samarthanAya / 4 vyAnoti / 5 saugatena / 6 srvdaa| 7 prmaannaiH| 8 kizcidrUpamityetatpadaM yasyetyAdinA vivRNoti / sadaMzasyAsadaMzasya vaa| 9 ubhayAtmake vastuni / 10 sdNshgrhnnkaale| 11 abhivyaktiH / 12 puruSANAm / 13 nraiH| 14 pricchittiH| 15 sadaMzasthAsadaMzasya vaa| 16. abhivyaktena sadaMzena asadaMzena vA / 17 puMbhirvastu / 18 ya evAMzo gRhyate sa evAMzosti na tadvitIya ityukte aah| 19 gRhyamANasadaMzasya / 20 sadaMzagrahaNakAle / . 21 asadaMzaH / 22 sadasadaMzayoH / 23 saMvedanAt / 24 ubhayAtmake vstuni| 25 kaizcidityetatpadaM pratyakSAcavatAra ityAdinA Aha / 26 tadA bhavet / 27 syAt / 28 abhAvasya / 29 grahItumiSTe vastuni / 30 tadanutpattarityatadaparArddhArtha vighaTayati / 31 vastunaH / 32 ekatvAt / 33 medepyubhayadharmayoH pratyakSeNa grahaNaM kuto na syAdityukta Aha / anyonyamiti / 34 sadaMzasyodbhUtatvAt // Jain Educationa International For Personal and Private Use Only Page #356 -------------------------------------------------------------------------- ________________ 192 prameyakamalamArtaNDe [2. pratyakSapari0 yuktaa| prayogaH-yo yathAvidho viSayaH sa tathAvidhenaiva pramANena paricchi(cche)dyate, yathA rUpAdibhAvo bhAvarUpeNa cakSurAdinA, vivAdAspadIbhUtazcAbhAvastasmAdabhAvaH (dabhAvena) paricchedyata iti| uktaM ca "na tu (nanu) bhAvAdabhinnatvAtsaprayogosti tena ca / na hatyantamabhedosti rUpAdivadihApi nH||1|| dharmayorbheda iSTo hi dharmyabhedepi naH sthiteH| udbhavAbhibhavAtmatvAdrahaNaM vitiSThate // 2 // " [mI0 zlo0 abhAva0 zlo0 19-20] "meyo yadvadabhAvo hi mAnamapyevamipyatAm / bhAvAtmake yathA meye nAbhAvasya prmaanntaa|| tathaivAbhAvameyepi na bhAvasya prmaanntaa|" [mI0 zlo0 abhAva0 45-46] iti / tataHzAbdAdInAM pramANAntaratvaprasiddhaH kathaM pratyakSAnumAnabhedA15tpramANadvaividhyaM pareSAM vyavatiSTheta ? nanvevaM pratyakSatarabhedAtkathaM bhaivatopi pramANadvaividhyavyavasthAteSAM pramANAntaratvaprasiddharavizeSAditi cet? teSAM 'parokSe'ntarbhAvAt' iti brUmaH / tathAhi-yadekalakSaNalakSitaM tadvyaktibhedepyekameva yathA vaizabaikalakSaNalakSitaM cakSurAdipratyakSam, avaizabai20 kalakSaNalakSitaM ca zAbdAdIti / cakSurAdisAmagrImedepi hi tajjJAnAnAM vaizabaikalakSaNalakSitatvenaivAbhedaH prasiddhaH pratyakSarUpatAnatikramAt , tadvat zabdAdisAmagrImedepyavaizabaikalakSitatvenaivAbhedaH zAbdAdInAm parokSarUpatvAvizeSAt / nanu parokSasya smRtyAdibhedena parigaNitatvAt upamAnAdInAM pramANAntaratvameve 1 abhAvo abhAvapramANaparicchedyaH-tathAvidhaviSayAt / 2 bhAvena paricchedyo'bhAvena veti / 3 tathAvidhaviSayatvAt / 4 pdaarthaat| 5 amaavsy| 6 indriyANAm / 7 asadaMzena / 8 razmi / 9 yathA rUpAderatyantamabhedosti, evaM bhAvAbhAvadharmayoratyantamabhedo nAsti / 10 dharmasyAtyantamabhedo nAstIti kutaH / 11 svakIyapramANA. bhyAmubhayadharmayorapi grahaNaM kamAnna syAdityukte Aha / 12 sadasadaMzayoH / 13 prtykssaadiprmaannaiH| 14 agrahaNaM ca / 15 abhAvarUpam / 16 saugavena / 17 dRssttaantmaah| 18 bauddhAnAm / 19 saugtmtprsiddhprmaanndaividhyaavyvsthitiprkaarenn| 20 jainsy| 21 vayaM jainAH / 22 zabdAdi dharmi vyaktimedeSyekaM bhavatyekalakSaNalakSitatvAt / 23 sparzanAdi / Jain Educationa International For Personal and Private Use Only Page #357 -------------------------------------------------------------------------- ________________ sU0 2 / 2] arthApatteH anumAne'ntarbhAvaH 193 tyapyasamIkSitAbhidhAnam teSAmatraivAntarbhAvAt / upamAnasya hi pratyabhijJAnentarbhAvo vakSyate / - arthApattestvanumAne'ntarbhAvaH; tathA hi-arthApattyutthApako'thonyathAnupapadyamAnatvenAnavagataH, avagato vA'dRSTArthaparikalpanAnimittaM syAt ? na tAvadanavagataH; atiprasaGgAt / yene hi vino-5 papadyamAnatvenAvagatastamapi parikalpayet , yena vinA nopapadyate tamapi vA na kalpayet , anyathAnupapadyamAnatvenAnavagatasyArthApatyutthApakArthasyAnyathAnupapadyamAnatve satyapyadRSTArthaparikalpakatvAsambhavAt / sambhave vA liGgasyApyanizcitAvinAbhAvasya parokSA numApakatvaM syAt / tatazcedaM nArthApattyutthApakArthAd bhidyeta / 10 nApyavagataH; arthApattyanumAnayorbhedAbhAvaprasaGgAdeva, avinAbhAvitvena pratipannAdekasmAtsambandhino dvitIyapratIterubhayatrAvizeSAt / kiJca, asyonyathAnupapadyamAnatvAvagamo'rthApattereva,pramANAntarAdvA? prathamapakSe'nyonyAzrayaH; tathAhi-anyathAnupapadyamAnatvena pratipannArthAdarthApattipravRttiH, tatpravRttezcAsyAnyathAnupapadyamAna-15 tvapratipattiriti / tato nirAkRtametat "avinAbhAvitA cAtra tadaiva parigRhyate / ___ naugavagatetyevaM satyapyeSA na kAraNam // 1 // " [mI0 zlo0 arthA0 zlo0 30] . "terne sambandhavelAyAM saMmbandhyanyataro dhruvam / 20 arthApattyaiva gantavyaH pazcAdastvanumAnatA // " [mI0 zlo0 arthA0 zlo0 33] iti / ...1 adhHpuuraadiH| 2 upari vRSTiM vinA / 3 upari vRSTayAdilakSaNa / 4 kAraNam / 5 raasbhaagmnaadinaa| 6 dhUmAdeH / 7 nAlikeradvIpAyAtaM naraM prati / 8 liGgam / 9 anythaa| 10 dhUmAdihetoradhaHpUrAdikalpakAdvA / 11 abhyAdisAdhyasyoparivRSTayAdikalpyasya vaa| 12 adhHpuuraadeH| 13 upari vRSTayAdikaM vinaa| 14 adha:pUrAt / 15 arthApattyutthApakArthAvagamaH / 16 arthasya / 17 anyonyAzrayo ytH| 18 vakSyamANam / 19 arthApattyanumAnayoramedaH-nizcitAvinAbhAviliGgaprabhavatvAvizeSAdityukte Aha paraH / 20 arthApattikalpite'dhaHpUrAdau / 21 arthApattyutpatte:pUrvamabinAbhAvitA naavsitaa| 22 stii| 23 arthApatti prati / 24 ato'numaanaadrthaapttedH| 25 sambandhe gRhItepatteranumAnarUpatA bhaviSyatItyukte Aha / 26 yena kAraNenAvinAbhAvitAs pattisamaye eva gRhyate tena kAraNena sambandhe / 27 grahaNasya / 28 anumAnasya / 29 sambandhinovRSTipUrayormadhye anyataro vRSTiH / 30 pUrvamarthApattirevetyarthaH / 31 uttarakAlaM cet tdaa| . pra. ka. mA0 17 Jain Educationa International For Personal and Private Use Only Page #358 -------------------------------------------------------------------------- ________________ 194 prameyakamalamArtaNDe [2. pratyakSapari0 atha pramANAntarAtaMdavagamaH; tatkiM bhUyodarzanam , vipakSe'nupalambho vA? Adyavikalpe kAya bhUyodarzanam-sAdhyadharmiNi, dRSTAntadharmiNi vA? na tAvadAdyaH pakSaH, zakteratIndriyatayA sAdhyadharmiNyasya taMdavinAbhAvitvena bhUyodarzanAsambhavAt / dvitIyapakSo5pyaMta evaayuktH| kiJca, dRSTAntadharmiNi pravRttaM bhUyodarzanaM sAdhyadharmiNyapyasyAnyathAnupapannatvaM nizcAyayati, dRSTAntadharmiNyeva vA? tatrottaraH pakSo'yuktaH, na khalu dRSTAntadharmiNi nizcitAnyathAnupa* padyamAnatvortho'nyatra sAdhyadharmiNi tathAtvenAnizcitaH khaMsAdhyaM prasAdhayati atiprasaGgIt / prathamapakSe tu liGgArthApattyutthApakArtha10 yorbhedAbhAvaH syaat| nanu liGgasya dRSTAntardharmiNi pravRttapramANavazAtsarvopasaMhariNa svasAdhyaniyatatvanizcayaH, arthApatyutthApakArthasya tu sAdhyadharmiNyeva pravRttapramANAtsarvopasaMhAreNAdRSTArthAnyathAnupapadyamAnatvani zcaya ityanayorbhedaH, naitadyuktam, na hi liGgaM sa~pakSAnugamamAtreNa 15gamakam vaijrasya lohalekhyatve pArthivatvavat, zyAmatve tatputratva vdvaa| kiM tarhi ? 'antarvyAptivalena' iti pratipAdayiSyate, tatra ca kiM sapakSAnugameneti ? tadabhAve gamakatvamevAsya kathamiti cet ? yathArthApatyutthApakaoNrthasya / tathA cArthApattirevAkhilamanumAnamiti ssttprmaannsNkhyaavyaaghaatH| bhavatu vA sa~pakSAnugamAna20 gamabhedaH, tathApi naitAvatA tayorbhedaH, anyathA pakSadharmatvasahi 1 arthaapttyutthaapkaarthaavinaabhaavaavgmH| 2 yatra vRSTirnAsti sa vipakSastasmin / 3 arthApattyutthApakArthasya kalpyAvinAbhUtakalpakasya / 4 sAdhyadharmo dahanazaktilakSaNo. syAgnerastIti sAdhyadhI tasmin / 5 dRSTAnta eva dhrmii| 6 agnau| 7 dAhasya sAdhanasya / 8 shkkyaa| 9 dRSTAnte dharmiNi zaktayAvinAbhUtasphoTalakSaNakalpakAs. darzanAdeva / 10 dAhasya / 11 zaktiM vinaa| 12 zaktiM vinaa| 13 dAhaH / 14 dAhasya zaktim / 15 maitraputratvAderapi svasAdhyaM prati gamakatvaprasaGgAt / 16 mhaansaadau| 17 pratyakSa / 18 yo yo dhUmavAnsa so'gnimAniti / 19 avi. nAbhAva / 20 pakSe / 21 arthaapaattiruupaat| 22 yo yaH sphoTaH sa sarvopi zaktiyuktAgnikAryaH / 23 sphoTasya / 24 pASANakASThAdi / 25 anvaya / 26 vajraM lohalekhyaM pArthivatvAtpASANavadyallohalekhyaM na tatpArthivaM na, yathAkAzam / 27 anta. Aptibaleneti korthaH pakSe eva sAdhyasAdhanayorvyAptirantarvyAptiH / 28 etadvayamevAnumAnAGgaM nodAharaNamityAdi vicaaraavsre| 29 antarvyAptibalenaiva gamakatve c| 30 prtipaadyissyte| 31 yathArthApattyutthApakasyAntAptibalena gamakatvaM tathA liGgasyApi / 32 dAhasya / 33 dRSTAntAbhAve hetorgamakatvaM c| 34 dRSTAnte / 35 arthApattaH / 36 arthaapttynumaanyoH| 37 etAvatA bhedazcet / Jain Educationa International For Personal and Private Use Only Page #359 -------------------------------------------------------------------------- ________________ sU0 2 / 2] arthApatteH anumAne'ntarbhAvaH 195 tAyA arthApattestadrahitArthApattiH pramANAntaraM syAditi prmaannsNkhyaavyaaghaatH| asti cApattiH pakSadharmatvarahitA "nedIpUropyadhodeze dRSTaH sannupari sthitAm / niyamyo gamayatyeva vRttAM vRSTiM niyAmikAm // 1 // pitroca brAhmaNatvena putrabrAhmaNatAnumA / sarvalokaprasiddhA na pakSadharmamapekSate // 2 // evaM yatpakSadharmatvaM jyeSThaM hetvaGgamiSyate / tatpUrvoktAnyadharmasya darzanAdvyabhicAryate // 3 // " [ ] itybhidhaanaat| niyamavato'rthAntarapratipatteravizeSAttayorabhede svasAdhyAvinA-10. bhAvinorthAdarthAntarapratipatteratrApyavizeSAtkathamanumAnAdApattebhaidaH syAt ? atha vipakSe'nupalambhAttasyAnyathAnupapadyamAnatvAvagamaH na pArthivatvAderapyevaM svasAdhyAvinAbhAvitvAvagamaprasaGgAt vipekSenupalambhasyAvizeSAt, sarvAtmasambandhino'nupalambhasyAsiddhAnakAntikatvAcca / nanvevaM sakalAnumAnocchedaH, astu nAma 15 tasyAyam yo bhUyodarzanAdvipakSe'nupalambhAvyApti prasAdhayati bhArasAm, pramANAntarA~ttatprasidhabhyupagamAd / bhaivatopi tatastadabhyupagame pramANasaMkhyAvyAghAtaH / / nanu vahnisvarupasyAdhyakSata eva prasiddhastadatiriktAtIndriyazatisadbhAve pramANAbhAvAtkathaM tatrArthApatteH prAmANyam ? nijA hi 20. 1 hetoApyavRttitvaM pakSadharmatvam / 2 upari vRSTo devo nadIpUradarzanAnyathAnupapattarityetasya apakSadharmatvaM bhinnadezatvAt / yatra deze vRSTistatra nadIpUro na / yatra nadIpUrastatra vRSTirna / atra pakSaH uparidezaH / 3 punaH / 4 vyaapyH| 5 vyApikAm / 6 putro brAhmaNaH-pitrorbrAhmaNyAnyathAnupapatteH / 7 anumA arthApattiH / apratyakSA no buddhirityAdhabhidhAnAt / 8 uktprkaarenn| 9 anyasya pakSAvyatiriktasya dharmo nadIpUra: pitRbrAhmaNyaM ca / pUrvokto nadIpUrAdiH sa cAsAvanyadharmazca tasya / 10 yo yo hetuH sa sa pakSadharmatvasahita ityasya vyabhicAraH / pakSadharmarahitopi heturvidyate yataH / 11 sphoTAtpUrAcca / 12 pakSadharmasahitAsahitArthApattyoH / 13 liGgAtpUrAcca / 14 agnivRSTayoH / 15 anumAne'rthApattau ca / 16 AkAze lohalekhitvasyAbhAvAt / 17 dAhasya / 18 iti cenna / 19 sAdhanasya / 20 alohalekhye AkAzalakSaNe vipakSe pArthivatvasyAnupalambhaprakAreNa / 21 vajrasya lohlekhitv| 22 gagane / 23 vipakSenupalambhaH sarvasambandhItyAdiprakAreNa / 24 paraH / 25 dRSTAnte / 26 jainAnAm / 27 UhAt / 28 miimaaNsksy| 29 naiyAyikaH / 30 vahitvasya / 31 svarUpAtirikta / Jain Educationa International For Personal and Private Use Only Page #360 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSaparika zaktiH pRthivyAdInAM pRthivItvAdikameva tadabhisambandhAdeva teSAM kAryakAritvAt / antyA tu caramasahakArirUpA, tatsadbhAve kArya karaNAdabhAve cAkaraNAt / tathAhi-santopi tantavo na kAryamArabhante antyatantusaMyogaM vineti saiva zaktisteSAm / nanu kathamarthA5ntaramarthAntarasya zaktiH ? anarthAntaratvepi samAnametat-'sa eva tasyaiva na zaktiH' iti / atha yadi pUrveSAM sahakAryeva zaktistarhi tasyApyazaktasyAkAraNatvAdanyA zaktirvAcyetyanavasthA; tadayuktam; caramasya hi sahakAriNaH pUrvasahakAriNa eva zaktiH itaretarAbhisambandhena kAryakaraNAt / sa eva saimagrANAM bhAvaH sAmagrIti 10 bhAvapratyayenocyate, tena saMtA saimagravyapadezAt / / kiJca, asau zaktirnityA, anityA vA syAt ? nityA cetsavaMdA kaaryotpttiprsnggH| tathA ca sahakArikAraNApekSA vyarthArthAnAm tallAbhAtprAgeva kAryasyotpannatvAt / athAnityAsoH kuto jAyate ? zaktimatazcet, kiM zaktAt, azaktAdvA ? zaktAccecchakya. 15ntaraparikalpanAto'navasthA syAt / azaktAttadutpatto kAryameva tathAvidhAttataH kinnotpadyeta? almtiindriyshktiklpnyaa|.. . tathA, zaktiH zaktimato bhinnA, abhinnA vA syAt ? abhinnA 'cet, zaktimAtraM zaktimanmAtraM vA syAt ? bhinnA cet, 'tasyayam' iti vyapadezAbhAvaH anupakArAt / upakAre vA tayA tasyopakAraH, 20 tena vA'syAH? prathamapakSe zaktimataH zatyopakAro'rthAntarabhUtaH, .. anarthAntarabhUto vA vidhIyate ? arthAntarabhUtazcedanavasthA, tasyApi 1 pRthiviitvaadisvruup| 2 zaktiH / 3 antya / 4 jainaadiH| 5 bIjasya / 6 naiyAyikaH / 7 vahniH / 8 vaheH / 9 aparasahakArizaktyabhAvAdazaktaH / 10 atIndriyayA zattayA zaktimataH upakAraH kriyate ityasminpakSe zatayA kriyamANa upakAraH zaktimato bhinnshcettdaanvsthaa| katham ? upakAropi zaktimato bhinno yadi tadA zaktimato'yamupakAra iti sambandho na syAt bhinnatvAt / upakAreNApi svasambandhasiddhyarthamupakArAntaraM kriyate cettadA zaktenA'zaktena vopakAreNopakArAntaraM kriyate ? na tAvadazaktena-azaktasyopakArakaraNe akSamatvAt / zaktena cedupakAreNa svasambandhasidhdharthamupakArAntaraM vidhIyate tarhi yayA zaktyA svayaM zaktaH upakAraH sApi bhinnA'minnA vA ? bhinnA cettadopakArasyeyaM zaktiriti na-tasmAdbhinnatvAt / zaktayApi svasambandhasidhdyartha. mupakArAntaraM kriyate ityAdiprakAreNAnavasthA / 11 kAraNAnAm / 12 vidymaanen| 13 tantUnAm / 14 ityanavasthA prihtaa| 15 yayA zaktayA zaktimAn zaktaH sApi nityA'nityA vA? na tAvannityA-sarvadA kAryotpattiprasaGgAt / athAnityA, sApi kuto jAyeta ? zaktimatazcecchakkAdazaktAdvetyAdiprakAreNa / 16 sphoTAdi / 17 shktiH| 18 zaktimataH sakAzAt / 19 pUrvavat / 20 na kevalaM zakteH / Jain Educationa International For Personal and Private Use Only Page #361 -------------------------------------------------------------------------- ________________ sU0 2 / 2] zaktisvarUpavicAraH 197 vyapadezArthamupakArAntaraparikalpanayA zakyantaraparikalpanAt / anarthAntarabhUtopakArakaraNe tu sa eva kRtaH syAt / tathA ca na zaktimAnasau tatkAryatvAprasiddhatatkAryatvAt / zaktimatApi-zaktyantarAnvitena, tadrahitena vA zaktarupakAraH kriyate? AdyapakSe zatyantarANAM tato medaH, abhedovA? ubhayatrAnantaroktobhayadoSAnuSaGgo'navasthA ca / tadrahitenAnena zaktarupakAre tu prAcyazakti-5 kalpanApyapArthikA tadvyatirekeNaiva kAryasyApyutpatterupakAraMvat / zaktizaktimatorbhedAbhedaparikalpanAyAM virodhAdidoSAnuSaGgaH / tathA, asau kimekA, anekA vA? tatraikatve zakteryugapadanekakAotpattirna syAt / anekatvepi anekazaktimAtmanyarthonekazaktibhirbibhRyAdityanavasthAprasaGga iti / atra pratividhIyate / kiM grAhakapramANAbhAvAcchekterabhAvaH, atIndriyatvAdvA ? tatrAdyaH pakSo'yuktaH; kAryotpatyanyathAnupapattijanitAnumaunasyaiva tadrAhakatvAt / nanu sAmagryadhInotpattikatvAtkAryANAM kathaM tadanyathAnupapattiryato'numAnAttatsiddhiH syAt ; ityapyasamIcInam ; yato nAsmAbhiH sAmagryAH kAryakAritvaM pratiSidhyate,15 kintu pratiniyatAyAstasyAH pratiniyatakAryakAritvam atIndriyazaktisadbhAvamantareNAsambhAvyamityasAvapyabhyupagantavyA / kathamanyathA prativandhakamaNimantrAdisannidhAnepyagniH sphoTAdi. kArya na kuryAt sAmagryAstatrApi sadbhAvAt ? tena hyagneH svarUpaM pratihanyate, sahakAriNo vA? na tAvadAdyaH pakSaH kSemaGkaraH; 20 agnisvarUpasya tadavasthatayAdhyakSeNaivAdhyavasAyAt / nApi dvitIyaH, sahakArisvarUpasyApyaGgulyagnisaMyogalakSaNasyAvikalatayopalakSaNAt / ataH zakterevAnena prtibndhobhyupgntvyH| 1 zaktimato'yamupakAra iti sambandhavyapadezArtham / 2 upakArasya / 3 zaktisAn / 4 vhniH| 5 upakAravat / 6 dvitiiypksse| 7 nissphlaa| 8 sphoTAdeH / 9 zaktirahitena zaktimatA'gninA upkaarsyotpttirythaa| 10 andhakAranAza, arthaprakAza, vattikAdAha, tailazoSAdi / 11 artho'nekazaktIrekazakyA vibhatti cettadAnekazaktInAmekatvaprasaGgaH-ekazaktyA yApyamAnatvAttadanyatamazaktivat / 12 atiindriyaayaaH| 13 vahilakSaNortho dahanazaktiyuktastataH sphoTAdikAryotpattyanyathAnupapatteriti / 14 samavAyyasamavAyinimittakAraNAnAM parasparasambandhalakSaNA sAmagrI / 15 jainaiH| 16 atIndriyazaktyabhAvepi sAmagryAH kAryakAritve / 17 sAmagryAH pratibandhakasannidhAne sadbhAvo nAstItyukte Aha / 18 pratibandhakena / 19 pratibandhakamaNimatrAdinA / 20 pareNa bhavatA / Jain Educationa International For Personal and Private Use Only Page #362 -------------------------------------------------------------------------- ________________ 198 prameyakamalamArttaNDe [ 2. pratyakSapari0 ; nanu ca nAne: sahakAriNo vA svarUpaM pratihanyate, kintu svabhAva eva nivartyate, ataH sphoTAdikAryasyAnutpattiH prativandhakamaNimantrAdyabhAvasyApi tadutpattau sahakAritvAt tadabhAve tadanutpatteH; ityapyasamIkSitAbhidhAnam uttambhakamaNisannidhAne 5 kAryasyAnutpattiprasaGgAt / na khalu tadA pratibandhakamaNyAdyabhAvosti pratyakSa virodhAt / nanu yathAgniH pratibandhakamaNyAdyabhAvasahakArI sphoTAdikArya karoti, evaM pratibandhakamaNyAdiH uttambhakamaNyAdyabhAvasahakArI tatpratibandhaM karoti, ato na tatsanni dhAne kAryasyAnutpattiriti / astu nAmaitat tathApi - pratibandha10 kottambhakamaNimantrayorabhAve'gniH svakArya karoti, na vA ? na tAvaduttaraH pakSaH; pratyakSavirodhAt / prathamapakSe tu kasyAbhAvaH agneH sahakArI - tayoranyatarasya, ubhayasya vA ? na tAvadubhayasya; anyatarAbhAve kAryAnutpattiprasaGgAt / anyatarasya cetkiM pratibandhakasya, uttambhakasya vA ? pratibandhakasya cet; sa evottambhaka maNyAdisa 15 nidhAne kAryAnutpAdaprasaGgaH tadA tasyAbhAvAprasiddheH / uttambhakasya cet; atrApyayameva doSaH / na cAbhAvasya kAryakAritvaM ghaTate bhAvarUpatAnuSaGgIt, arthakriyAkAritvalakSaNatvAtparamArthasato lekSaNAntarAbhAvAt / 14. kazvAsyAbhAvaH kAryotpattau sahakArI syAt kimitaretarAbhAvaH, 20 prAgabhAvo vA syAt, pradhvaMso vA abhAvamAtraM vA ? na tAvaditaretarAbhAvaH pratibandhakamaNimantrAdisannidhAnepyasya sambhavAt / nApi prAgabhAvaH; tatpradhvaMsottarakAlaM kAryotpattyabhAvaprasaGgAt / nApi pradhvaMsaH pratibandhakamaNyAdiprAgabhAvAvasthAyAM kAryasyAnutpattiprasaGgAt / na ca bhAvAdarthAntarasyAbhAvasya sadbhAvosti, taisyAnantara25 meva nirAkariSyamANatvAt / ato nirAkRtametat - 'yasyAnvayavyatireko kAryeNAnukriyete so'bhAvastatra sahakArI sahakAriNAmaniryamAt' iti / 1 pratibandhakena / 2 svasya pratibandhakasya bhAvaH / 3 abhAvarUpakAraNAbhAve / 4 kAryotthApaka / 5 pratibandhakamaNyAdyabhAvasya sahakAriNo'bhAvAt / 6 uttambhakamaNisannidhAnakAle / 7 pratibandhakAbhAve uttambhakasadbhAve cobhayasadbhAve ca / 8 uttambhakasyAbhAvaH sahakArI cedityarthaH / 9 uttambhakasadbhAve kAryAnutpAdaprasaGgalakSaNaH / 10 abhAvaH kAryakArI cettahIti zeSaH / 11 tadottambhakasyAbhAvAvizeSAbhAvAdutambhakasadbhAve kArya na syAcca / 12 sattAsambandhaH pramANasambandho vetyAdi / 13 pratibandhakasya / 14 pratibandhaka uttambhako neti / 15 tucchAbhAvasya / 16 sahakAriNo bhAvA abhAvA eva vA bhavantIti niyamo nAsti / Jain Educationa International For Personal and Private Use Only Page #363 -------------------------------------------------------------------------- ________________ sU0 2 / 2] zaktisvarUpavicAraH 199 kathaM caivaMvAdino mantrAdinA kaJcitprati prativaddhopyagniH sa evAnyasya sphoTAdikArya kuryAt ? prativandhakAbhAvasya sahakA. riNaH kasyacidapyabhAvAt / na cAsmatpakSepyetaccoyaM samAnam , vastuno'nekazattayAtmakatvAtkasyAzcitkenacitkaJcit [prati] pratibandhepyanyasyAH prativandhAbhAvAt / nApyabhAvamAtraM sahakAri;5 vastunorthAntarasyAbhAvasyAbhAve tadgatasAmAnyasyApyasambhavAt / na cAbhAvasya sAmAnyaM sambhavati, drvygunnkrmaanytmruuptaanu| SaGgAt / tataH pratibandhakamaNyAdipratihatazaktirvahniH sphoTAdikAryasyAnutpAdakastadviparItastUtpAdaka ityabhyupagantavyam / / tato nirAkRtametat 'kArya svotpattau pratibandhakAbhAvopakRto-10 bhayavAdyavivAdAspadakArakavyatiriktAnapekSam, tanmAtrAdutpattA. vanupapadyamAnabAdhakatvAt , yattu yeto vyatiriktamapekSate na tattanmAtrajatve'nupapadyamAnabAdhakam yathA tantumAtrApekSayA paTaH, na ca tathedam , tasmAdyathoktasAdhyam' iti; hetorasiddhaH, tanmA. trAdutpattau kAryasya praaguktnyaayenaanekbaadhkopptteH| 15 svarUpasahakArivyatirekeNa zakteH pratItyabhAvAdasattve vA sagvanitAdidRSTakAraNakalApavyatirekeNAdRSTasyApyapratItito'sattvaM syAt, tathA cAsAdhAraNanimittakAraNAya datto jalAJjaliH / kathaM caivaMvAdino jagato mahezvaranimittatvaM sidhyet ? vicitrakSityAdidRSTakAraNakalApAdevAGkarAdivicitrakAryotpattipratIteH / 20 anumAnAttasya tanimittatvasAdhane zakterapyata eva siddhirstu| tathAhi-yatkAryam tadasAdhAraNadharmAdhyAsitAdeva kAraNAdAvirbhavati sahakArItarakAraNamAtrAdvA na bhavati yathA sukhAGkuraudi, kArya cedaM nikhilamAvirbhAvavadvastviti / etenaivaatiindriytvaattdbhaavo'paastH| yadapyuktam-'pRthivyAdInAM pRthivItvAdikameva nijA zaktiH' : ityAdiH tadapyapezalam ; mRtpiNDAdibhyopi paTotpattiprasaGgAt 1 kAryotpattiM pratyabhAvaH sahakArItyevaM vaadinH| 2 prAgabhAvAdirUpasya / 3 jaina / 4 mtraadinaa| 5 naraM prti| 6 abhAvaH sahakArI vicAryamANo na ghaTate ytH| 7 sphoTAdikArya dhrmi| 8 vhni| 9 atiindriyshkteH| 10 kaarkmaatraat| 11 paTAdikAryam / 12 tntubhyH| 13 vemAdikam / 14 tantumAtra / 15 puNyasya / 16 puNyasyA'sattve sati / 17 vishess| 18 pareNa bhavatA / 19 svarUpasahakArivyatirekeNa zakteH pratItyabhAvaH ityevNvaadinH| 20 zakti / 21 punnymheshvraadeH| 22 vapakSasiddhau sAdhyam / 23 upAdAna / 24 parapakSapratikSepe saadhymidn| 25 sukhe'dRSTamasAdhAraNakAraNam / 26 aGkure'sAdhAraNamIzvaraH / 27 dvitIyavikalpoyam / 28 zakyabhAvaH / 29 sAmAnyam / Jain Educationa International For Personal and Private Use Only Page #364 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [2. pratyakSapari0 sahakArItarazaktestatrApyavizeSAt / atha na pRthivItvAdimAtropalakSitAnAmarthAnAM paTAdyutpattau vyApAro yenAtiprasaGgaH syAt, tantutvAdyasAdhAraNanijazaktyupalakSitAnAmeva tatra teSAM vyApArAt; ityapyasAmpratam ; tantutvAdyupalakSitAnAM dagdhakuthitAdya5 rthAnAmapi tajjanakatvaprasaGgAt / avasthAvizeSasamanvitAnAM tantUnAM kAryArambhakatvAdayamadoSaH ityapi - manorathamAtram; zaktivizeSamantareNAvasthAvizeSasyaivAsambhavAt, anyathA dagdhAdikhabhAvAnAmapi teSAM sa syAt / 200 yaccocyate-zaktirnityA'nityA vetyAdiH tatra kimayaM dravyazaktau, 10 paryAyazaktau vA praznaH syAt, bhAvAnAM dravyaparyAyazaktyAtmakatvAt ? tatra dravyazaktirnityaiva anAdinidhanasvabhAvatvAdravyasya / paryAyazaktistvanityaiva sAdiparyavasAnatvAtparyAyANAm / na ca zakte. rnityatve sahakArikAraNAnapekSayaivArthasya kAryakAritvAnuSaGgaH; dravyazakteH kevalAyaH kAryakAritvAnabhyupagamAt / paryAyazaktisa15 manvitA hi dravyazaktiH kAryakAriNI, viziSTaparyAyapariNatasyaiva dravyasya kAryakAritvapratIteH / tatpariNatizcAsya sahakArikAraNApekSayA iti paryAyazaktestadaiva bhAvAnna sarvadA kAryotpattiprasaGgaH sahakArikAraNApekSA vaiyarthya vA / kathamanyathA ahaTezvarAdeH kevalasyaiva sukhAdikAryotpAdanasAmadhye sarvadA kAryotpAdakatvaM saha20 kArikAraNApekSAvaiyarthya vA na syAt ? yadvyabhihitam zaktAdazakAdvA tasyAH prAdurbhAva ityAdi; tatra zaktIdevAsyAH prAdurbhAvaH / na cAnavasthA doSAya: bIjAGkurAdivadanAditvAttatpravAhasya / varttamAnA hi zaktiH prAktanazaktiyuktenArthenAvirbhAvyate, sApi prAktanazaktiryukteneti pUrvapUrvAva 25 sthAyuktArthAnAmuttarottarAvasthAprAdurbhAvavat / kathaM caivAdi disagraat ghaTate ? taddhyAtmanA adRSTAntarayuktenA 1 cakracIvarAdi / 2 pRthivItvAdi / 3 atvAdi / 4 paTAdau / 5 tatvAdyarthA - nAm / 6 tantutvAdyavizeSAt / 7 zaktivizeSaM vinAvasthAvizeSo bhaviSyati cet / 8 zaktirahita / 9 tathA ca sati paTAdijanakatvaprasaGgaH syAt / 10 dravyazaktiH paryAyazaktirasiddhetyukte satyAha / 11 dravati droSyati adudruvaditi dravyam / 12 parApara vivartavyApi dravyamUrddhatA mRdiva sthAsAdiSu / 13 paryAyazaktirahitAyAH / 14 jainai: : / 15 kathamiti cedAha / 16 sragvanitAdi / 17 sahakArikAraNAnantaram / 18 pareNAGgIkRte sati / 19 zakteH / 20 zaktimataH / 21 zakti | 22 arthena / 23 zaktAdazaktAdvetyevaMvAdinaH / Jain Educationa International For Personal and Private Use Only Page #365 -------------------------------------------------------------------------- ________________ sU0 2 / 2] zaktisvarUpavicAraH 201 virbhAvyate, tadrahitena vA? prathamapakSe'navasthA / dvitIyapakSe tu muktAtmavattasyai tjnktvaasmbhvH| kiJca, kathaM vA mahezvarasyAkhilakAryakAritvam ? sahakArirahitasya tatkAritve sakalakAryANAmekadaivotpattiprasaGgAt / tatsahita. sya tatkAritve tu tepi sahakAriNo'nyasahakArisahitene karttavyA 5 itynvsthaa| pUrvapUrvAdRSTasahakArisamanvitayorAtmezvarayoH uttarottarAdRSTAkhilakAryakAritve nikhilabhAvAnAMpUrvapUrvazaktisamanvitAnAmuttarottarazaktyutpAdakatvamastu, alaM mithyAbhinivezena / yaccAnyaduktam-zaktiH zaktimato bhinnA'bhinnA vetyAdiH tadapyayuktam / tasyAstadvataH kathaJcidbhedAbhyupagamAt / zaktimato hi 10 zaktirbhinnA tatpratyakSatvepyasyAH pratyakSatvAbhAvAt , kAryAnyathAnu. papattyA tu pratIyamAnAsau / tadvato vivekena prtyetumshkytvaadbhineti|n cAMtra virodhAdyavatAraH, tedAtmakavastuno jotyantaratvAt meckjnyaanvtsaamaanyvishessvcce| .............. : yatpunaruktamekAnekA vetyAdi, tatrArthAnAmanekaiva zaktiH / 15 tathAhi-anekazaktiyuktAni kAraNAni vicitrakAryatvAnnArthavat / vicitrakAryANi vA kAraNazaktibhedanimittakAni tattvAdvibhinnArthakAryavat / na hi kAraNazaktibhedamantareNa kAryanAnAtvaM yuktaM rUpAdijJAnavat, yathaiva hi karkaTikAdau rUpAdijJAnAni rUpAdisvabhAvabhedanibandhanAni tathA kSaNasthiterekasmAdapi pradIpAderbhA-20 vAd vartikAdAhatailazoSAdivicitrakAryANi tacchaktibhedanimittakAni vyavatiSThante, anyathA rUpAdernAnAtvaM na syAt / cakSurAdisAmagrIbhedAdeva hi tajjJAnapratibhAsabhedaH syAt, karkaTikAdidravyaM tu rUpAdisvabhAvarahitamekamanaMzameva syAt / cakSurAdibuddhau 1 adRSTAntaraparikalpanayA Atmana iti pksse| 2 sNsaaryaatmnH| 3 adRSTarahitatvAt / 4 adRSTavizeSa / 5 mahezvareNa / 6 anvsthaadyaapaadnen| 7 jainaiH / 8 ani vinA dhUmavat / 9 padArthAt / 10 meden| 11 zakteH kthnycidbhedaabhedpksse| 12 bhedAbheda / 13 medAdabhedAtA jAtyantaratvAt / 14 dahano dAizaktiyukto daahaanythaanupptteH[?]| 15 svavyaktiSvanusyUtatvAtsAmAnyarUpatA gotvasya / azvatvAdibhyo vyAvarttamAnatvAdvizeSarUpatA yathA tathA sarvatra pratipattavyam / sAmAnyameva vizeSastasyeva tadvat / 16 vicitrANi kAryANi yeSAM tAni vicitrakAryANi teSAM bhAvastattvaM tasmAddhetoH / 17 vicitrakAryatvAt / 18 sandigdhAnakAntikatve styaah| 19 telazoSAdizaktimedaM vinApi-tailazoSAdikAryANi syuriti cet / 20 tailazoSAdi / 21 tailazoSAdizakti vinApi zaktibhedanimittakAni yadi tailazoSAdi. kAryANi syuH / 22 kintu / 23 rUpAdikhabhAvasamarthanArtha paraH prAha / Jain Educationa International For Personal and Private Use Only Page #366 -------------------------------------------------------------------------- ________________ 202 prameyakamalamArtaNDe [2. pratyakSapari0 pratibhAsamAnatvAdrUpAdeH kathaM karkaTikAdidravyasya tadrahitatvamiti cet ? tarhi tailazoSAdivicitrakAryAnumAnavuddhau zaktinAnAtvasyApyarthAnAM pratIteH kathaM tadrahitatvaM syAt ? pratyakSabuddhau pratibhAsamAnA rUpAdaya eva paramArthasanto na tvanumAnabuddhau pratibhAsamAnAH 5zaktayaH; ityapasu(pyasu)ndaram ; adRSTezvarAderaparamArthasattvaprasaGgAt / pradIpAdidravyasyaikasya vartikAdisahakArisAmagrIbhedAttahAhAdikAryanAnAtvaM na punastacchaktisvabhAvabhedAt ; ityapyavicAritaramaNIyam; rUpAderapyabhAvaprasaGgAt / zakyaM hi vaktuM karkaTikAdidravye cakSurAdisAmagrIbhedAdUpAdipratyayapratibhAsabhedo, na punA 10rUpAdyanekakhabhAvabhedAditi / tanna pramANapratipannatvAdrUpAdivaccha. kInAmapalApo yukta iti / / . yatpunararthApattyarthApatterudAharaNaM vAcakasAmarthyAttannityatvajJAnamuktam / tadapyayuktam; vAcakasAmarthyasya tatpratyananyAbhavanA. siddheH / nirAkariSyate cAgre nityatvaM zabdasyetyalamatiprasaGgena / 15 yApyabhAvArthApattiH-jIvaMzcaitro'nyatrAsti gRhe'bhAvAditi; tatrApi kiM gRhe yattasya jIvanaM tadeva gRhe caitrAbhAvasya vizeSaNam, utAnyatra ? prathamapakSe tatrAbhAvasya vizeSyasyAsiddhiH, yadA hi caitro gRhe jIvati kathaM tadA tatra tadabhAvo yenosau tene vizeSyeta? yadA ca tatra tadabhAvo, na tadA tatra tajIvanamiti / dvitIyapakSe 20 tu vizeSaNasyAsiddhiH, na khalu caitrasyAnyatra yajIvanaM tadarthApatyudayakAle tathAvidhapradezavizeSaNatvena kuMtazcitpratIyate arthApattevaiyarthyaprasaGgAt / yena hi pramANena tajjIvanaM pratIyate tenaiva tatsadbhAvopi / na hA~pratipanne devadatte taddharmo jIvanaM pratyetuM zakyam atiprasaGgAt / na cApratItasya vizeSaNatvamata eva / arthApattyaiva 1 pradIpo nAnAzaktiyuktaH tailazoSAdinAnAkAryAnyathAnupapatteriti / 2 dUSaNabhIsaivaM vcH| 3 jnyaane| 4 niraMzatvapratipAdanAya / 5 zabda / 6 zabdanityatvaM prati / 7 anyathA nityatvaM vinA na bhavanaM tasya / 8 avinaabhaavsyaasiddhH| 9 jIvataH / 20 bahirjIvanam / 11 vizeSyasyAsiddhimudbhAvayanti / 12 caitraabhaavH| 13 gRhjiivnen| 14 caitrasya bahirjIvanaM caitrAbhAvavizeSaNamityasminpakSe / 15 jIvanasya / 16 asiddhimeva prdrshynti| 17 bhiH| 18 anyprdesh| 19 pramANAt / 20 vidvdbhiH| 21 anyathA / 22 arthApattevaiyarthyaprasaGgabheva sUcayanti / 23 atorthApatyA caitrasadbhAvaparikalpanaM vyartham / 24 jIvanameva pratIyate na tatsadbhAva iti pareNokta jainaH prAha / 25 merupratItyabhAvepi tadrUpAdipratipattiprasaGgAt / 26 jIvanasya / 27 daNDA'jJAne daNDizAnaprasaGgAt / . Jain Educationa International For Personal and Private Use Only Page #367 -------------------------------------------------------------------------- ________________ sU0 2/2 ] abhAvasya pratyakSAdAvantarbhAvaH 203 taitsiddhAvitaretarAzrayaH- siddhe hi tayA tasyAnyatra jIvane tadvizepitAttatpradezAbhAvAdarthApatyudayaH, tataJca tatsiddhiriti / atha na nizcitaM sajjIvanaM tadrahAbhAvavizeSaNaM yenAyaM doSaH, kintu 'yadi gRhe'san jIvati tadAnyatrAsti' ityabhidhIyate; tarhi saMzayarUpatvAttasyAH kathaM prAmANyam ? yA tu pramANaM sAnu- 5 mAnameva / paJcAvayavatvamapyatra sambhavatyeva / tathAhi - jIvato devadattasya gRhe'bhAvo bahistatsadbhAvapUrvakaH jIvato gRhe'bhAvatvAt prAGgaNe sthitasya gRhe jIvabhAvavat / yadvA, devadatto bahirasti gRhAsaMsRSTajIvanAdhAratvAtkhAtmavat / kathaM punardevadatasyAnupalabhyamAnasya jIvanaM siddhaM yena taddhetuvizeSaNamityasat 110 prasaGgasAdhanopanyAsAt / 17 19 yacca niSedhyAdhAravastugrahaNAdisAmagrIta ityAyuktam ; tatra niSedhyAdhAro vasvantaraM prayogisaMsRSTaM pratIyate, asaMsRSTaM vA ? tatrAdyapakSo'yuktaH; pratiyogisaMsRSTavastvantarasyAdhyakSeNa pratItau tatra tadabhAvagrAhakatvenAbhAvapramANapravRttivirodhAt / pravRttau vA 15 na prAmANyam; pratiyoginaH sattvepi tatpravRtteH / dvitIyapakSe tu abhAvapramANavaiyarthyam, pratyakSeNaiva pratiyogino'bhAvapratipanteH / atha pratiyogya saMsRSTatAvagamo vastvantarasyAbhAvapramANasampAdyaH; tarhi tadapyabhAvapramANaM pratiyogyasaMsRSTavastvantaragrahaNe sati praivacaita, tadasaMsRSTatAvagamazca punarapyabhAvapramANasampAdya ityana- 20 vasthA / prathamAbhAvapramANAttadasaMsRSTatAvagame cAnyonyAzrayaH / 1 bahirjIvana / 2 bahijIMvana / 3 gRha / 4 itaretarAzrayaH / 5 yadi jIvati tadA bahirasti yadi na jIvati tadA nAstItyarthaH / 6 jIvanasya saMzayitatvAt ! 7 anyatra jIvanAnizcayAt / 8 eSArthApattiryathA'pramANaM tathA sarvApyapramANaM syAdityA - kAyAmAha / 9 paJcAvayavavattvAbhAve kathamarthApatteranumAnatvamiti pareNokte satyAha / 10 pratijJAhetUdAharaNopanayanigamanAnyavayavAH / 11 mRtena vyabhicAraparihArArthametat / 12 pramAtRsvarUpavat / 13 abhAvarUpahetoH / 14 sAdhyasAdhanayorvyApyavyApakabhAvasiddhau vyAdhyAbhyupagamo vyApakAbhyupagamanAntarIyako yatra (arthe) pradazyate tatprasaGgasAdhanam / 15 ghaTa / 16 bhUtala / 17 Adipadena pratiSedhyasmaraNamupalabdhilakSaNaprAptasya ghaTAderanupalambhazca / 18 bhUtalam / 19 ghaTena / 20 rahitam / 21 ghaTAbhAva | 22 abhAvapramANasya / 23 abhAvAvagamaH / 24 bhUtalasya // 25 Adyam / 26 utpadyeta / 27 prathamAbhAvapramANAtpratiyogya saMsRSTatAvagamaH tadavagamazca prathamAbhAvapramANodaye iti / Jain Educationa International For Personal and Private Use Only Page #368 -------------------------------------------------------------------------- ________________ 204 . prameyakamalamArtaNDe [2. pratyakSaparika - pratiyoginopi smaraNaM vastvantarasaMsRSTasya, asaMsRSTasya vA! yadi saMsRSTasya; tadA'bhAvapramANApravRttiH / athAsaMsRSTasya, nanu pratyakSeNa vastvantarAsaMsRSTasya pratiyogino grahaNe tathAbhUtasyAsya smaraNaM sthAnAnyathA / tathAbhyupagame ca tadevAbhAvapramANavaiyarthya 5'vastvasaGkarasiddhizca tatprAmANyaM samAzritA' ityAdigranthaviro dhazca / vastumAtrasyAdhyakSeNa grahaNAbhyupaMgame pratiyogItairavyava. haariibhaavH| yadi cAnubhUtepi bhAve pratiyogismaraNamantareNAvapratipa* tirna syAt , tarhi pratiyogyapyanubhUta eva smartavyo nAnyathA ati10 prasaGgAt / tadanubhavazcAnyAsaMsRSTatayA'bhyupagantavyaH, tasyApyanyAsaMsRSTatApratipattistato'nyatra pratiyogismaraNAt tatrApyayameva nyAya itynvsthaa| atha pratiyoginobhUtalasya smaraNAd ghaTasyAnyAsaMsRSTatA pratIyate, tatsaraNAcca bhUtalasya tadetaretarAzrayaH, tathA hi-na yAvaddhaTAsaMsRSTabhUbhAgapratiyogismaraNAd ghaTasya bhUtalAsaM15sRSTatApratipattirna tAvattatsmaraNodbhUtalasya ghaTAsaMsRSTatApratipattiH, yAvacca bhUtalasya ghaTAsaMsRSTatA na pratIyate na tAvattatsaraNena ghttsyeti| tato'nyapratiyogismaraNamantareNaivAbhAvAMzo bhAvAMzavatpra. tyakSo'bhyupagantavyaH / bhUtalAsaMsRSTaghaTadarzanAhitasaMskArasya ca punarghaTAsaMsRSTabhUbhAgadarzanAnantaraM tathAvidhaghaTasmaraNe sati 'asyA20 zrIbhAvaH' iti pratipattiH pratyabhijJAnameva / yadA tu vdurogmaahi 1 smRtvA ca prtiyoginmityetdvicaaryti| 2 bhUtala / 3 bhUtalasambaddha pratiyogi, sadbhAvagrAhakatvenaiva pratyakSasya pravRtteH / 4 pUrvoktameva / 5 AyAtam / 6 pratyakSeNaivAbhAvasya pratItatvAt / 7 anavasthAdidUSaNaparihAraM karoti / 8 bhUtalamAtrastha / 9 ana. vsthaadidossbhyaatprenn| 10 ghaTa / 11 bhUtala / 12 bhUtalasya / 13 prtykssprtipnne| 14 bhuutllkssnne| 15 ghaTasya / 16 pareNa / 17 anyena paTena / 18 pareNa / 19 ghaTasya / 20 paTena / 21 ghaTAt / 22 ptte| 23 granthAnavasthA syAt / 24 anavasthAparihArArtha paraH prAha / 25 bhUbhAgena / 26 anyAsaMsRSTatA prtiiyte| 27 ghaTAsaMsRSTabhUbhAgapratiyogismaraNAt ghaTasya bhUtalAsaMsRSTatApratipattistasyAM sattyA bhUbhAgAsaMsRSTaghaTapratiyogismaraNAdbhUtalasya ghaTasaMsRSTatApratipattistasyAM satyAM ghaTAsaMsRSTa bhUbhAgasmaraNAd ghaTasya bhUtalAsaMsRSTatApratipattirityAnvayamukhenetaretarAzrayaH / 28 bhuubhaamaasNsRssttghttprtiyogi| 29 dRSTazrutAnubhUtethe smaraNaM copjaayte| 30 ghttaasNsRssttbhuubhaag| 31 asaMsRSTatApratItiH / 32 itaretarAzrayo yataH / 33 maryamANaghaTasya / 34 pratiyogissaraNaM vinA jAyamAnaM jJAnaM pratyakSaM pratiyogismaraNAnantaramupajAyamAnamabhAvapramANaM bhaviSyatItyukte Aha / 35 narasya / 36 smaryamANaghaTasya / 37 bhuubhaage| 38 darzanasmaraNakAraNakatvAvizeSAt / 39 AvirbhAvatirobhAvAtsarva sarvatra vidyate iti / Jain Educationa International For Personal and Private Use Only Page #369 -------------------------------------------------------------------------- ________________ sU0 2 / 2] abhAvasya pratyakSAdAvantarbhAva: 205 tasaMskAraH sAGkhyastathA'pratipadyamAnaH tatprasiddhasattvarajastamolakSaNaviSayanidarzanopadarzanena anupalabdhivizeSataHpratibodhyate tadApyanumAnameveti kAbhAvapramANasyAvakAzaH ? tato'yuktamuktam-'na cAdhyakSeNAbhAvo'vasIyate tasyAbhAvaviSayatvavirodhAt, nApyanumAnena hetorabhAvAt' iti / kiJca, abhAvapramANenAbhAvagrahaNe tasyaiva pratipattiH syAnna pratiyoginivRtteH / abhAvapratipattestannivRttipratipattizcet / so kiM pratiyogivarUpasambaddhA, asambaddhA vA? na tAvatsambaddhA; bhAvAbhAvayostAdAtmyAdisambandhAsaMbhavasya vakSyamANatvAt / athAsambaddhA; tarhi tatpratipattAvapi kathaM pratiyoginivRtti-10 siddhiH atiprasaGgAt? tainivRttarapyaparatanivRttipratipattyabhyupaMrgame caanvsthaa| yacca 'pramANapaJcakAbhAvaH, tardainyajJAnam, AtmA vA jJAnanirmuto'bhAvapramANam' iti triprkaartaasyetyuktm| tdpyyuktm| yataH pramANapaJcakAbhAvo nirupAkhyatvotkathaM prameyAbhAvaM paricchi-15 ndyAt paricchittenidharmatvAt ? atha pramANapaJcakAbhAvaHprameyA. bhAvaviSayaM jJAnaM janayannupaicArAbhAvapramANamucyate; nai; abhAvasthAvastutayA tajjJAnajanakatvAyogAt / vastveva hi kAryamutpAdayati nAvastu, tasya saMkalasAmarthyavikalatvAtkharaviSANavat / sAmarthya vA tasya bhAvarUpatAprasaktiH, tallakSaNatvAtparamArthasato20 lakSaNAntarAbhAvAt, sattAsambandhAdestallakSaNasya niSetsyamAna 1 abhAvaM prtyksstH| 2 dRSTAnta / 3 abhAvam / 4 iha bhUtale ghaTo nAsti dRzyatve satyanupalabdheH / yatra yasya dRzyatve satyanupalabdhistatra tasyAbhAvo yathA tamasi sattvasya / 5 vissye| 6 pratyakSapratyabhijJAnAnumAnairabhAvaH pratIyate yataH / 7 sati / 8 ghaTAbhAvasya / 9 pratipatiH syAt / 10 nivRttiH| 11 anantarameva pradhvaMsA. bhaavniraakrnne| 12 nivRtyA'sambaddhasya pratiyogino ghaTasya yathA'bhAvaH syAttathA paTasyApi nivRtyA'sambaddhasyAbhAvaprasaGgaH-ubhayatrAsambaddhatvAvizeSAt / 13 sA cAso nivRttizca tannivRttistasyAH sakAzAt / 14 pareNa / 15 pratipattirghaTena smbddhaasmbddhetyaadiprkaarenn| 16 niSedhyAdaTAdanyasya bhUtalasya parizAnam / 17 pareNa / 18.niHsvabhAvatvAt / 19 gaganAmbhojavat / 20 nirupAkhyaH syAtprameyAbhAvaparicchedakrazca syAdityukte satyAha / 21 nimitte'yamupacAraH pramANabhUtajJAnajanakatvena pramANa pramANapazcakAbhAvo na sAkSAtpramANamiti / 22 tnn| 23 zazazRGgavat / 24 sadrUpatvAd mRtpiNDavat / 25 dezakAlasvabhAvatayA / 26 Adizagdena pramANaviSayatvam / 27 samavAyanirAkaraNapraghaTTake / pra. ka. mA. 18 Jain Educationa International For Personal and Private Use Only Page #370 -------------------------------------------------------------------------- ________________ 206 prameyakamalamArtaNDe [2. pratyakSapari0 tvAt / na ca yatra pramANapaJcakAbhAvastatrAvazyaM prameyAbhAvajJAnamutpadyate; paracetovRttivizeSairanaikAntikatvAt / kiJca, pramANapaJcakAbhAvo jJAtaH, ajJAto vA tajjJAnahetuH syAt ? jJAtazcetkuto jJaptiH ? tadviSayapramANapazcakAbhAvAcet / 5anavasthA / prameyAbhAvAccedanyonyAzrayaH-siddha hi prameyAbhAve pramANapaJcakAbhAvasiddhiH, tatsiddhezca prameyAbhAvasiddhiriti / azAtasya ca jJApakatvAyogaH "nAjJAtaM jJApakaM nAma"[ ] iti prekSAvadbhirabhyupagamAt, anyathAtiprasaMGgaH / akSaudestu kArakatvAdajJAtasyApi jJAnahetutvAvirodhaH / na cAsyApi kAra: 10 katvAttai tutvAvirodhaH; nikhilasAmarthyazUnyatvenAsya kArakatvAsambhavAdityuktatvAt / tato'yuktamuktam "pratyakSAdyavatArazca bhAvAMzo gRhyate ydaa| vyApArastadanutpatterabhAvAMze jighRkSite // " [mI0 zlo0 abhAva0 zlo0 97] iti / / 15 dvitIyapakSe tu yatadanyajJAnaM tatpratyakSameva, paryudAsavRttyA hi niSedhyAd ghaTAderanyasya bhUtalAderzAnamabhAvapramANAkhyAM pratipadyamAnaM tadanyA(nya)bhAvalakSaNAbhAvaparicchedakamiSTameva / tRtIyapaMkSe tu kimasau sarvathA jJAnanirmuktaH, kathaJcidvA? tatrAdyavikalpe 'mAtA me vandhyA' ityaadivtsvvcnvirodhH| sarvathA hi yadyAtmA 20 jJAnanirmuktaH kathamabhAvaparicchedakaH ? paricchedasya jnyaandhrmtvaat| paricchedakatve vA kathamasau sarvathA jJAnanirmuktaH syAt ? atha kathaJcit; tathAhi-'abhAvaviSayaM jJAnamasyAsti niSedhyaviSayaM tu nAsti' iti; tarhi tajjJAnamevAbhAvapramANaM syaannaatmaa| tacca bhAvA 1 anyathA / 2 pramANapaJcakAbhAve'pi prameyAbhAvajJAnaM na paracetovRttivizeSeSvasti atIndriyatvAt / 3 puruSeNa / 4 prmeyaabhaav| 5 bsH| 6 pramANapaJcakAmAvalakSaNA. bhaavprmaannaadityrthH| 7 granthAnavasthA / 8. abhAvasya / 9 andhenAzAtasya dhUmasyA nizApakatvaprasaGgAt / 10 akSAderazAtasya kathaM jJApakatvamityukte Aha / 11 Adi. padena adRSTam / 12 jJAnaM prati kAraNatvaM kArakatvam / 13 prameyAbhAvazAna / 14. pramANapaJcakabhAvo'bhAvazAnaheturna bhavati yataH / 15 tadA bhavati / 16 niSedhyaghaTAt / 17 bhUtalasya / 18 ghaTAbhAvaH bhUtalasadbhAva iti / 19 (tasmAd ghaTAdanyadbhUtalam / taccAsau bhAvazca (arthaH) sa tadanyabhAvo lakSaNaM ysyaamaavsy)| 20 ubhayorapi sammaka toyaM (bhAvAntarasvabhAvalakSaNaH) viklpH| 21 aatmaa| 22 prameyAbhAvasya / 23 abhAva / 24 ghaTAdanyadbhUtalaM tadeva svabhAvo yasyAbhAvasya / Jain Educationa International For Personal and Private Use Only Page #371 -------------------------------------------------------------------------- ________________ sU0 2/2 ] abhAvasya pratyakSAdAvantarbhAvaH 207 ntarasvabhAvAbhAvagrAhakatayendriyairja nitatvAtpratyakSameva / tato nirAkRtametat -" na tAvadindriyeNaiSA" ityAdi, " vastvasaGkarasivizca tatprAmANyaM samAzritA" ityAdi caH tasyAH pratyakSAdipramANata eva prasiddheH / kathaM tato'bhAvaparicchittiriti cet; kathaM bhAvasyeM ? pratibhAsAcceditaratra samAnam / na khalu pratyakSa- 5 NAnyasaMsRSTaH prathamato'rtho'nubhUyate paJcadabhAvapramANAdanyAMsaMsRSTa iti kramapratItirasti, prathamamevAnyA saMsRSTasyArthasyAdhyakSe pratibhAsanAt / na cAnyAsaMsRSTArthavedanAdanyattadabhAvavedanaM nAma / etenaitadapi pratyuktam " svarUpapararUpAbhyAm" ityAdiH sarvaiH sarvadobhaya rUpa syaivAntairbahirvA'rthasya pratisaMvedanAt, anyathA tad- 10 bhAvaprasaGgAt / " 16 yadapyuktam- "yasyai yatraM yadodbhUtiH" ityAdi; tadapyayuktam ; nAnubhUtamanudbhUtaM nAma / nApi jighRkSAprabhavaM sarvajJAnam; indri yamanomAtrabhAve bhAvAttadabhAve cAbhAvAttasya / yaccAnyaduktam - "meyo yadvadabhAvo hi" ityAdiH tatra 'bhAvarU- 15 peNa pratyakSeNa nAbhAvo vedyate' iti pratijJoM anyAsaMsRSTabhUtalagrAfor pratyakSeNa nirAkriyate anuSNAgnipratijJAvat / 'bhAvAtmake yathA meye' ityAdyapyayuktam; abhAvAdapi bhAvapratIteH, yathA gaganatale patrAdInAmadhaH pAtAbhAvAdvAyoriti / bhAvAccAzyAdeH zItAbhAvasya pratItiH sakalajanaprasiddhA / 'yo yathAvidhaH sa 20 tathAvidhenaiva gRhyate' ityabhyupagame cAbhAvasya mudgaraudihetutvA 1 abhAvasya pratyakSato grahaNaM siddhaM yataH / 2 nAstItyutpAdyate matiH / bhAvAMzenaiva sambandho yogyatvAdindriyasya hi / 3 abhAvagrAhakatAyAH / 4 pratyakSAdipramANAttava mate paricchittiH / 5 ghaTena / 6 bhUtalalakSaNa: / 7 anyasaMsRSTajJAnAnantaram / 8 ghaTena / 9. ekadevobhayarUpArthaviSayatayAnubhUyamAnaM jJAnaM kathamitarAMze'nudbhUtamiti bhAvaH / 10 bhUtalalakSaNasya / 11 bhUtalalakSaNa / 12 nityaM sadasadAtmake / vastuni zAyate kiJcidrUpaM kaizcitkadAcanetyantam / 13 pramANaiH / 14 sadasadAtmakasya 15 jJAnasya / 16 ghaTAdeH / 17 ubhayarUpArthavedanaM na cet / 18 ubhayarUpatvAdarthasya / 19 sadaMzasyAsadaMzasya vA / 20 vastuni / 21 jighRkSA copajAyate / vedyatenubhavastasya tena ca vyapadizyate ityantam / 22 pratyakSapratipannam / 23 abhAvarUpam | 24 mAnama (abhAvarUpaM ) pyevamiSyatAm / bhAvAtmake yathA meye nA'bhAvastha pramANatA / tathaivAbhAvameyepi na bhAvastha pramAgateti ca / 25 abhAvo'bhAvaparicchedyaH tathAviSayatvAditi vA pratijJA / 26 gaganatale vAyurasti patrAdInAmadhaH paataabhaavaanythaanythaanupptteH| 27 pratIti: / 28 bhAvarUpa / For Personal and Private Use Only Jain Educationa International Page #372 -------------------------------------------------------------------------- ________________ 208 prameyakamalamArtaNDe [2. pratyakSapari0 bhAvaH syAt / zakyaM hi vaktum-yo yathAvidhaH sa tathAvidhenaiva kriyate yathA bhAvo bhAvena, abhAvazcAbhAvaH, tasmAdabhAvenaiva kriyate / pratyakSabAdhA cAnyatrApi smaanaa| yadapyabhihitam-'prAgabhAvAdibhedAccaturvidhazcAbhAvaH' ityAdi 5tadapyabhidhAnamAtram, yataH khekAraNakalApAtvasvabhAvavyavasthitayo bhAvAH samutpannA nAtmAnaM pareNa mizrayanti tasyoparatvaprasasaGgAt / na cAnyato'vyA (to vyA)vRttakharUpANAM teSAM bhinno'. bhA'vAMzaH sambhavati / bhAve vA tasyApi pararUpatvAdbhAvena tatopi vyAvartitavyamityaparAparAbhAvaparikalpanayAnavasthA / ato 10 na kurtaMzcidbhAvena vyAvartitavyamityekakhaMbhAvaM vizvaM bhavet, para bhAvAbhAvAcca vyAvarttamAnasyArthasya prruptaaprsnggH| - yadi cetaretarAbhAvavazAda ghaTaH paTAdibhyo vyAvahUta, tItaretarAbhAvopi bhAvAdabhAvAntarAJca prAgabhAvAdeH kiM khato vyAva teMta, anyato vA ? svatazcet, tathaiva ghaTopyanyebhyaH kinna vyAva15 teta? anyatazcet kimasAdhAraNadharmAt , itaretarAbhAvAntarAdvA? asAdhAraNadharmAbhyupagame sa eva paTAdiSvapi yuktaH / itaretarAbhAvAntarAJcat ; bahutvamitaretarAbhAvasyAnavasthAkoMri syAt / .. kiJca, itaretarAbhAvopyasAdhAraNadharmeNAvyAvRttasya, vyAvRttasya vA bhedakaH? yadyavyAvRttasya; kiM naikaivyakterbhedakaH ? atha vyAvR, 20ttasya; tarhi ghaTAdiSvapi sa evAstu bhedakaH kimitaretarAbhAva: kalpanayA? 1 mRtpiNDAdinA / 2 ghaTapradhvaMsAbhAvaH / 3 ghaTAbhAvaM prati mudrAdInAM byApAropalambhAt / 4 abhAvapramANenAbhAvo gRhyate ityatrApi / katham ? pratyakSeNai. bAbhAvapratIteriti / 5 ckrciivrkulaalaadi| 6 ghttaadyH| 7 paTAdibhAvena / 8 anythaa| 9 tasya parasya pttaadeH| 10 ghaTatvaprasaGgAt / 11 pttaadibhyH| 12 ghaTAdibhAvAnAm / 13 yato'bhAvAt teSAM (ghaTAdInAM ) vyAvRttiH (paTAdibhyaH) yuktaa| 14 sambhavati cet kasya ? ghaTasya / paTAdayaH paTarUpA ghaTAdibhyaH sakAzadyathA tathA abhAvAMzopi / 15 abhAvAMzasya / 16 ghttaadibhyH| 17 ghttaadipdaarthen| 18 bhaavaadbhaavaadvaa| 19 anavasthAdoSabhayAt / 20 iti hetoH / 21 ghaTAdisvabhAvam / 22 vyAvartakasyetaretarAbhAvasyAbhAvAt / 23 tatazca kiM bhavet / 24 ghaTasya / 25 minnatvAt / 26 paTAdibhyaH / 27 pRthubunodraadeH| 28 byaavrtkH| 29 itaretarAbhAvAntaraM kiM svato vyAvartate anyato vetyAdiprakAreNa / 30 paTAdeH sakAzAdvayAvRttasya ghttaadeH| 31 ghaTasya / Jain Educationa International For Personal and Private Use Only Page #373 -------------------------------------------------------------------------- ________________ sU0 2/2 ] abhAvasya pratyakSAdAvantarbhAvaH 209 kiJca, anena ghaTe paTaH pratiSidhyate, paTatvasAmAnyaM vA, ubhayaM vA ? prathamapakSe kiM paTaviziSTe ghaMTe paTaH pratiSidhyate, paTavivikte vA ? na tAvadAdyaH pakSo yuktaH; pratyakSavirodhAt / nApi dvitIyaH; tathAhi - kimitaretarAbhAvAdanyA ghaTasya paTaviviktatA, sa eva vA viviktatAzabdAbhidheyaH ? bhede tayaiva ghaTe paTAbhAvavyavahArasiddheH 5 kimitaretarAbhAvena ? atha sa eva tacchabdAbhidheyaH tarhi yasmAdabhAvAtpaTavivikte ghaTe paTAbhAvavyavahAraH sonyo' 'bhAvaH, viviktatAzabdAbhidheyazcAnye ityekasminvastunItaretarAbhAvadvayamAyAtam / kiJca, 'ghaTe paTo nAsti' iti paTarUpatApratiSedhaH, sA kiM prAptA pratiSidhyate, aprAptA vA ? prAptAyAH pratiSedhe paTepi paTarU- 10 patApratiSedhaH syAt prApteravizeSAMt / aprAptAyAstu pratiSedhAnupapattiH, prAptipUrvakatvAttasya / na hyanupalabdhodakasya 'anudakaH kamaNDaluH' iti pratiSedho ghaTate / athAnyatra prAptameva paTarUpamanyatra pratiSidhyate; tatrApi samavAyapratiSedhaH, saMyogapratiSedho vA ? na tAvatsamavAyapratiSedhaH; rUpAderekeMtra samavAyena sambaddha- 15 syAnyaMtra vastvantare'nyonyAbhAvato'bhAvavyavahArAnupalambhAt / ghaTapaTayoH kadAcitsaMyogasyApi sambhavAt / atha paTena saMyogarahite ghaTe paTapratiSedho na tatsaMyogavati / nanvevaM paTasaMyoga rahitatvamevAbhAvostu, na tvanyasmAdebhAvAtpaTasaMyogarahite ghaTe paTAbhAva iti yuktam / tanna ghaTe 20 paTapratiSedho yuktaH / saMyogapratiSedhopyanupapannaH 14 93 nApi paTatvapratiSedhaH tasyApyekatra sambaddhasyAnyatra sambandhAbhAvAdeva pratiSedhAnupapatteH / naoNpyurbheyapratiSedhaH, prAguktAzeSadoSAnuSaGgAt / kiJca, itaretarAbhAvapratipattipUrvikA ghaTapratipattiH, ghaTagrahaNa- 25 pUrvakatvaM vetaretarAbhAvagrahaNasya ? AdyapakSe'nyonyAzrayatvam; tathAhi - 'itaretarAbhAvo ghaTasaMbandhitvenopalabhyamAno ghaTasya vizeSaNaM na padArthAntarasambandhitvena, anyathA sarva sarvasya vizeSaNaM 1 ubhayaM, paTaH paTatvaM cetyarthaH / tRtIyapakSoyam / 2 asAdhAraNasvarUpatA / 13 itaretarAbhAvaviviktatayoH / 4 itaretarAbhAvaH / 5 paTasvarUpasya / 6 evaM parasyAniSTApAdanaM bhavati / 7 ubhayatra / 8 puruSasya / 9 AtAnavitAnI bhUtarUpAdeH / 10 paTAdau / 11 ghaTAdau / 12 itaretarAbhAvAt / 13 dvitIyapakSaH | 14 ghaTe / 15 tRtIyapakSaH / 16 paTapaTatvayoH / 17 ghaTasyetaretarAbhAvoyamiti / 1 Jain Educationa International For Personal and Private Use Only Page #374 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe 210 [ 2. pratyakSapari0 syAt / ghaTasambandhitvapratipattiMzca ghaTagrahaNe styuppdyte| sopi vyAvRtta eva paTAdibhyaH pratipattavyaH / tato yAvatpUrvaM ghaTasambandhitvena vyAvRtterupalambho na syAnna tAvadyAvRttiviziSTatayA ghaTaH pratyetuM zakyaH, yAvacca paTAdivyAvRttatvena na pratipanno ghaTo 5 na tAvatsva sambandhitvena vyAvRttiM vizeSayati iti / atha ghaTagrahaNapUrvakatvamitaretarAbhAvagrahaNasyaH atrApyabhAvoM vizeSyo ghaTo vizeSaNam / tagrahaNaM ca pUrvamanveSaNIyam "nAgRhItavizeSaNA vizeSye buddhiH" [ ] ityabhidhAnAt / tatrApi ghaTo gRhyamANaH paTAdibhyo vyAvRtto gRhyate, avyAvRtto vA ? taMtra na 10 tAvatpaTAdibhyo 'vyAvRttasya ghaTasya ghaTarUpatA ghaTate, anyathA paTAderapi tathaiva paTAdirUpatAprasaGgAdabhAvakalpanAvaiyarthyam / atha tebhyo vyAvRttasya ghaTasya ghaTarUpatApratipattiH prAMrdhyate; tatrApi kiM katipayapaTAdivyaktibhyo'sau vyAvarttate, sakalapaTAdivyaktibhyo vA ? prathamapakSe kutazcidevAsau vyAvartteta, na 15 sakalapaTAdivyaktibhyaH / dvitIyapakSepi na nikhilapaTAdibhyo'sya vyAvRttirghaTate, tAsAmAnantyena grahaNAsambhavAt / itaretarAzrayatvaM ca, tathAhi - ' yAvatpaTAdibhyo vyAvRttasya ghaTasya ghaTarUpatA na syAnna tAvad ghaTAtpaTAdayo vyAvarttante, yAvacca ghaTAdvyAvRttAnAM paTAdInAM paTAdirUpatA na syAnna tAvatpaTAdibhyo ghaTo vyAva20 rttate iti / astu vA yathAkathaJcitpaTAdibhyo ghaTasya vyAvRttiH, ghaTAnta* rAtu kathamasau vyAvarttate iti samprardhIryam - kiM ghaTarUpatayA, anyathA vA ? yadi ghaTarUpatayA; tarhi sakalaghaTavyaktibhyo vyAva rttamAno ghaTo ghaTarUpatAmAdAya vyAvarttata ityAyAtam aghaTatvama- 25 nyAsAM ghaTavyaktInAm / athAghaTarUpatayaH tatkimaghaTarUpatA paTAdivad ghaTepyasti ? tathA cet; tarhi yo vyAvarttate ghaTAntarA ghaTatvena ghaTastasyAghaTatvaM syAt / tacca vipratiSiddham - yadyaghaTo ghaTaH, kathaM ghaTaH ? tasmAnnArthAdarthAntaramabhAvaH / 1 1 itaretarAbhAvasya / 2 itaretarAbhAvapratipatterghaTapratipattipUrvakatvaM yataH / 3 ita -tarAbhAvasya / 4 ghaTasambandhinamitaretarAbhAvam / 5 dvitIyapakSaH / 6 pravattate 7 ghaTasya pUrvaM grahaNepi / 8 pakSadvaye / 9 jainamate svagatAsAdhAraNadharmeNa ghaTaH paTAdibhyo vyAvRtto bhavati, na tu itaretarAbhAvAditi / 10 paTAdibhyo'vyAvRttasya ghaTasya ghaTarUpatA yadi / 11 samarthyate pareNa / 12 grahaNe vA sarvajJatvAdiprasaGgaH / 13 itaretarA. bhAvaH / 14 vicAryam / 15 aghaTarUpatayA / 16 tahiM / 17 viruddham / Jain Educationa International For Personal and Private Use Only Page #375 -------------------------------------------------------------------------- ________________ sU0 2 / 2] abhAvasya pratyakSAdAvantarbhAvaH 211 nanu cAbhAvasyArthAntaratvAnabhyupagame kathaM tannimittako vyavaM. hAraH ? tathAhi-kiM ghaTAvaSTabdhaM bhUtalaM ghaTAbhAvo vyapadizyate, tadrahitaM vA ? prathamapakSe prtykssvirodhH| dvitIyapakSe tu nAmamAtraM bhidyate-ghaTerahitatvam , ghaTAbhAvaviziSTatvamiti; tadapyasAmpratam / yataH kiM ghaTAkAraM bhUtalaM yena 'ghaTo na bhavati' ityucyamAne 5 pratyakSavirodhaH syAt, yadbhUtalaM taddhaTAkArarahitatvAddhaTo na bhavatyeva / nanu yadyapi bhUtalAnnArthAntaraM ghaTAbhAvaH, tarhi ghaTasambaddhapi bhUtale 'ghaTo nAsti' iti pratyayaH syAt, na caivam, tato yathA bhUtalAdarthAntaraM ghaTastathA tadbhAvopIti; tadapyasAram ; ghaTAsambhavibhUtalagatAsAdhAraMNadharmopalakSitaM hi bhUtalaM ghaTAbhAvo 10 vyapadizyate / ghaTAvaSTabdhaM tu ghaTabhUtalagatasaMyogalakSaNasAdhAraNadharmaviziSTatvena tathotpanna miti na 'aghaTaM bhUtalam' iti vyapadezaM labhate / tannetaretarAbhAvo vicaarkssmH| nApi prAgabhAvaH tasyApyarthAdarthAntarasya prmaannto'prtiptteH| nanu 'votpatteH prAgnAsId ghaTaH' iti pratyayo'sadviSayaH, satpratya-15 yavilakSaNatvAt , yastu sadviSayaH sa na satpratyayavilakSaNo yathA 'sadravyam' ityAdipratyayaH, satpratyayavilakSaNazcAyaM tasmAdasadviSayaH' ityanumAnAtato'rthAntarasya prAgabhAvasya pratItirityapi mithyA; 'prAgabhAvAdau nAsti pradhvaMsAdiH' iti pratyayenAnekAH ntAt / tasyApyasadviSayatve'bhAvAnavasthA / atha 'bhAve bhUbhA-20 gAdo nAsti ghaTAdiH' iti pratyayo mukhyAbhAvaviSayaH, 'prAgabhA. vAdo nAsti pradhvaMsAdiH' iti pratyayastUpacaritAbhAvaviSayaH, tato nAnavastheti; tadapyayuktam ; paramArthataH prAgabhAvAdInAM sAGkaryaprasaGgAt / na khalUpacaritenAbhAvenAnyonyamabhAvAnAM vyatirekA sidhyat, sarvatra mukhyAbhAvakalpanAnarthakyaprasaGgAt / 25 1 nAstIti vikalpo nAstItyabhidhAnaM c| 2 arthAdarthAntaramabhAvaM samarthayanti pre| 3 jainairbhavadbhiH / 4 naarthbhedH| 5 bhUtalasya / 6 jainamate / 7 paramate / 8 ghaTabhUtalayoH kiM tAdAtmyaM pratiSibhyate AdhArAdheyabhAvo vA? tatrAya pakSaM vivecayati / 9 bhUtalagataM viviktatvaM bhinna ghaTagataM viviktatvaM bhinnam / 10 ubhayagatatvAt / 11 ghaTAvaSTabdhatvena / 12 ghaTasya prAgabhAvo mRtpiNDalakSaNodhastasmAt / 13 praagbhaavH| 14 arthAt / 15 ayaM satpratyayavilakSaNazca bhavati, na tvasadviSayaH / 16 abhAve abhAvo'sti ytH| 17 prAgabhAvAdI nAsti pradhvaMsAdiriti vyavahAraH prayojanamabhAvAnAmasaGkaro nimittmityupcaarprvRttiH-nimittpryojnvshaadupcaarprvRtteH| 18 bhedH| 19 anyathA / Jain Educationa International For Personal and Private Use Only Page #376 -------------------------------------------------------------------------- ________________ 212 prameyakamalamArtaNDe [2. pratyakSapari0 yadapyuktam-'na bhAvasvabhAvaH prAgabhAvAdiH sarvadA bhAvavizeSaNatvAt' iti; tadapyuktimAtram; hetoH pakSAvyApakatvAt , 'na prAgabhAvaH pradhvaMsAdau' ityAderabhAvavizeSaNasyApyabhAvasya prsiddhH| guNAdinAnekAntAca; asya sarvadA bhAvavizeSaNatvepi bhAvakha. 5bhAvAt / 'rUpaM pazyAmi' ityAdivyavahAre guNasya svatantrasyApi pratIteH sarvadA bhAvavizeSaNatvAbhAve 'abhAvastattvam' ityabhA. vasyApi svatantrasya pratIteH zazvadbhAvavizeSaNatvaM na syAt / sAmarthyAttadvizeSyasya dravyAdeH sampratyayAtsadAsya bhAvavizeSaNatve guNAderapi sarvadA bhAvavizeSaNatvamastu, tadvizeSyasya dravyasya 10 sAmarthyato gamyamAnatvAt / kiJca, prAgabhAvaH sAdiH sAntaH parikalpyate, sAdiranantaH, anAdiranantaH anAdiH sAnto vA? prathamapakSe prAgabhAvAtpUrva ghaTa syopalabdhiprasaGgaH, tadvirodhinaH prAgabhAvasyAbhAvAt / dvitIyepi tadutpatteH pUrvamupalabdhiprasaGgastata eva / utpanne tu prAgabhAve 15sarvadAnupalabdhiH syAttasyAnantatvAt / tRtIye tu sadA pa. labdhiH / caturthe punaH ghaTotpattau prAgabhAvasthAbhAve ghaTopalabdhi. vadazeSakAryopalabdhiH syAt , sakalakAryANAmutpatsyamAnAnAM prAgabhAvasyaikatvAt / nenu yAvanti kAryANi tAvantastatprAgabhAvAH, tatraikasya prAga20 bhAvasya vinAzepi zeSotpatsyamAnakAryaprAgabhAvAnAmavinAzAna ghaTotpattau sakalakAryopalabdhiriti; tarjhanantAH prAgabhAvAste kiM svatantrAH, bhAvatantrA vA? svatantrAzcetkathaM na bhAvasvabhAvAH kAlAdivat ? bhAvatantrAzcetkimutpannabhAvatantrAH, utpatsya mAnabhAvatantrA vA? na tAvadAdivikalpaH; samutpannabhAvakAle 25 tatprAgabhAvavinAzAt / dvitIyavikalpopi na zreyAn / prAgabhAvakAle khayamasatAmutpatsyamAnabhAvAnAMtadAzrayatvAyogAt , anyathA 1 daNDena rUpeNa ca vyabhicAraH syAttatparihArArtha sarvadeti vizeSaNaM daNDasya kadAcidvizeSyarUpatayApi bhaavaat| katham ? daNDaM pazyAmIti / 2 yato'bhAvopyabhAvasya vizeSaNaM bhavet bhAvo'bhAvasyApi / 3 prAgabhAvo vizeSaNamatra / 4 ato'bhAvo'bhAvasya vizeSaNamapi bhvedbhaavo'bhaavsyaapi| 5 ghaTasya / 6 vizeSyatvena / 7 amAvastatvam / kasya ? ghaTasyeti / 8 yathA abhAvaH kasyetyucyamAne paTasyeti, tathA guNAH kasya ? dranyasyeti / 9 vinaashopetH| 10 ghaTasya / 11 ghaTasya / 12 tadvirodhinaH prAgabhAvasya sarvadA bhaavaadev| 13 ghaTAdikAryasya / 14 ghaTotpattau ghaTopalabdhikdazeSakAryoMpalabdhi pariharati prH| 15 teSAM prAgabhAvAnAm / Jain Educationa International For Personal and Private Use Only Page #377 -------------------------------------------------------------------------- ________________ sU0 2 / 2] abhAvasya pratyakSAdAvantarbhAvaH 213. pradhvaMsAbhAvasthApi pradhvastapadArthAzrayatvaprasaGgaH / na cAnutpatraH pradhvasto vArthaH kasyacidAzrayo nAma atiprasaGgAt / / ' athaika eva prAgabhAvo vizeSeNabhedAdbhinna upacaryate 'ghaTasya prAgabhAvaH paTAdervA' iti, tathotpannArthavizeSaNatayA tasya vinAzepyutpatsyamAnArthavizeSaNatvenAvinAzAnnityatvamapIti / nanvevaM5 prAgabhAvAdicatuSTayakalpanAnarthakyam sarvatraikasyaivAbhAvasya vizeSaNabhedAttoM medavyavahAropapatteH / kAryasya hi pUrveNa kAlena viziTorthaH prAgabhAvaH, pareNa viziSTaH pradhvaMsAbhAvaH, nAnArthaviziSTaH sa evetaretarAbhAvaH, kAlatrayepyatyantanAnAkhabhAvabhAvavizeSa. No'tyantAbhAvaH syAt, pratyayabhedasyApi tathopapatteH, sattai-10 katvepi dravyAdivizeSaNamedAtpratyayabhedavat / yathaiva hi satpratyayAvizeSAdvizeSaliGgAbhAvAccaikatvaM sattAyAH tathaivAsatpratyayAvi. zeSaliGgAbhAvAcAbhAvasyApi / atha 'prAgnAsIt' ityAdipratyayavizeSAzcaturvidho'bhAvaH, tarhi prAgAsItpazcAdbhaviSyati sampratyastIti kAlamedena, pATaliputresti citrakUTestIti dezabhedena, dravyaM 15 guNaH karma cAstIti dravyAdibhedena ca pratyayamedasadbhAvAtprAksa. ttAdeyaH sattAmedAH kinneSyante ? pratyayavizeSAttadvizeSaNAnyeva bhidyante tasya tannimittakatvAnna tu sattA, tataH saikaivetyabhyupagame abhAvamedopi mA bhUtsarvathA vizeSAbhAvAt / athAbhidhIyate-'abhAvasya sarvathaikatve vivakSitakAryotpattau 20 prAgabhAvasyAbhAve sarvatrAbhAvasyAbhAvAnuSaGgAtsarva kAryamAdyanantaM sarvAtmakaM ca syAt / tadapyabhidhAnamAtram; sattaikatvepi samAnatvAt / vivakSitakAryapradhvaMse hi sattAyA abhAve sarvatrAbhAvaprasaGgaH tasyA ekatvAt , tathA ca sklshuunytaa| atha tatpradhvaMsepi nAsyAH .1 prAgabhAvasya pradhvaMsAbhAvasya vA / 2 anutpannaH pradhvasto vA stambhaH prAsAdasyAzrayo bhavet / 3 ghaTAyartha / 4 prAgabhAvasya / 5 ghaTAdi / 6 prAgabhAvAdiprakAreNa / 7 paTalakSaNasyotpatteH sakAzAt / 8 arthH| 9 ghaTapaTazakaTAdi / 10 abhAvalakSaNorthaH / 11 atyantaM sarvathA nAnA (bhinnAH) svabhAvA yeSAM te'tyanAnAsvabhAvA gaganAmbhojakharaviSANAdayaste ca te bhAvAzca te vizeSaNaM yasyAbhAvasya / 12 pratyayo zAnam / 13 vizeSaNabhedAdeva / prAgabhAvasyaikatvakalpanAprakAreNa / 14 dravyaM sadguNaH sankarma sat / 15 prmte| 16 jainamate ekatvam / 17 ghttH| 18 kAraNa / 19 Adipadena pazcAtsattA sampratisattA ca graahyaa| 20 pareNa bhavatA / 21 ghttaavrthaaH| 22 pratyayavizeSasya / 23 (sattAyAH vishessnnnimittktvaabhaavaadityrthH)| 24 prAgabhAvAbhAvAdanAdi pradhvaMsAbhAvAbhAvAdanantam / 25 itaretarAbhAvAbhAvAt / Jain Educationa International For Personal and Private Use Only Page #378 -------------------------------------------------------------------------- ________________ 214 prameyakamalamArtaNDe [2. pratyakSapari0 pradhvaMso nityatvAt, anyathArthAntareSu satpratyayotpattirna syAt / tadanyatrApi samAnam , samutpannaikakAryavizeSaNatayA hyabhAvasyAmA vepi na sarvathA'bhAvaH bhAvAntarepyabhAvapratItyabhAvaprasaGgAt / yathA cAbhAvasya nityaikarUpatve kAryasyotpattirna syAt tasya tatpra5tibandhakatvAt, tathA sattAyA nityatve kAryapradhvaMso na syAt tasyAstatpratibandhakatvAt / prasiddhaM hi pradhvaMsAtprAkpradhvaMsapratiba. ndhakatvaM sattAyAH, anyathA sarvadA pradhvaMsaprasaGgAt kAryasya sthitireva na syAt / yadi punarbalavatpradhvaMsakAraNopanipAte kAryasya sattA na dhvaMsaM pratibadhnAti, tataH pUrva tu balavadvinAzakAraNopa10 nipAtAbhAvAttaM pratibadhnAtyevAto na prAgapi pradhvaMsaprasaGgaH itye tadanyatrApi na kAkairbhakSitam, abhAvopi hi balavadutpAdakakAraNopanipAte kAryasyotpAdaM sannapi na pratiruNaddhi, kAryotpAdA. tpUrva tUtpAdakakAraNAbhAvAttaM pratiruNaddhyeva, ato na prAgapi kAryotpattiprasaGgo yena kAryasyAnAditvaM syAt / 15. tanna prAgabhAvopi tucchasvabhAvo ghaTate kintu bhAvAntarakha. bhAvaH / yadabhAve hi niyamataH koryotpattiH se prAgabhAvaH, prAMga. nantarapariNAmaviziSTaM mRdravyam / tucchasvabhAvatve cAsya savye. taragoviSANAdInAM sahotpattiniyamavatAmupAdAnasaGkaraprasaGgaH prAgabhAvAvizeSAt / yatraM yadA yasya prAgabhAvAbhAvastatra tadA 20 tasyotpattirityatyayuktam / tasyaivAniyamAt / khopAdAnetera niymaattnniympynyonyaashryH| .. pradhvaMsAbhAvopi bhAvasvabhAva eva, yadbhAve hi niyatA kAryasya 7 .. . 1 abhAve / 2 prAgabhAvasya / 3 pradhvaMsAtpUrva sattAyAH pradhaMsapratibandhakatvaM na sAthadi / 4 sarvadA pradhvaMsaprasaGgAtkAryasya sthitireva na syAdetatpariharati paraH / 5 kAryakAlAduttareNa kAlena / 6 mudrAdi / 7 vinAzakAraNasannidhAnAtpUrvam / 8 abhAve / 9 mRtpiNDAdi / 10 prAgabhAvaH kaH bhAvAntaraM ca kimityukte Aha / 11 yasya mRtpiNDasya / 12 svasya vinAzena ghaTarUpeNa pariNamate mRtpiNDaH / 13 mRtpinnddlkssnnH| 14 ghaTotpattaH / 15 sthAsAdi / 16 asyopAdAnametadasyaitaditi vivecyitumshkytvaat| 17 tucchAbhAvasya prAgabhAvasyaikatvAt / 18 upaadaankaarnne| 19 kAryasya / 20 savyagoviSANasyAyaM prAgabhAvaH asavyasyAyaM prAgabhAva iti prAgabhAvasyaiva niyamAbhAvAt / 21 savyaviSANakArya / 22 svAnupAdAna / 23 prAgabhAvaniyame / 24 savyaviSANasyopAdAnaniyame siddhe savyasya prAgabhAvaniyamaH sidhyet / prAgabhAvaniyamasiddhau ca savyasyopAdAnaniyamasiddhiriti / 25 uttrkssnnvrtikpaallkssnnH| 26 yasya kapAlasya / 27 ghaTasya / Jain Educationa International For Personal and Private Use Only Page #379 -------------------------------------------------------------------------- ________________ sU0 2 / 2] abhAvasya pratyakSAdAvantarbhAvaH 215 vipattiH sa pradhvaMsaH, mRdravyAnantarottarapariNAmaH / tasya hi tucchasvabhAvatve mudrAdivyApAravaiyarthya syAt / sa hi tadvyApAreNe ghaTAderbhinnaH, abhinno vA vidhIyate ? prathamapakSe ghaTAdestadavasthatvaprasaGgAt 'vinaSTaH' iti pratyayo na syAt / vinAzasambandhAd 'vinaSTaH' iti pratyayotpattau vinAzatadvatoH kazcitsa-5 mbandho vaktavyaH sa hi tAdAtmyalakSaNaH, tadutpattikharUpo vA syAt, tadvizeSaNavizeSyabhAvalakSaNo vA? tatra na tAvattAdAtmyalakSaNoso ghaTate; tayorbhedAbhyupagamAt / nApi tadutpattilakSaNaH, ghaTAdestaMdakAraNatvAt , tasya mudrAdinimittakatvAt / tadubhayanimittatvAdadoSaH; ityapyasundaram; mudrAdivadvinAzo-10 ttarakAlamapi ghaTAderupalambhaprasaGgAt / tasya svavinAzaM pratyupAdAnakAraNatvAnna tatkAle upalambhaH; ityapyasamIcInam ; abhAvasya bhAvAntarasvabhAvatAprasaGgAt taM pratyevAsyopAdAna. kAraNatvaprasiddhaH / tayorvizeSaNavizeSyabhAvaH sambandhaH, ityapyasat; parasparamasambaddhayostadasambhavAt / sambandhAntareNa 15 sambaddhayoreva hi vizeSaNavizeSyabhAvo dRSTo daNDapuruSAdivat / na ca vinAzatadvatoH sambandhAntareNa sambaddhatvamastItyuktam / tanna tadvyApAreNa bhinno vinAzo vidhIyate / abhinnavinAza vidhAne tu 'ghaTAdireva tena vidhIyate' ityAyAtam / tccaayuktm| tasya prAMgevotpannatvAt / 20 nanu pradhvaMsasyottarapariNAmarUpatve kapAlottarakSaNeSu ghaTapradhvaMsasyAbhAvAttasya punarujjIvanaprasaGgaH, tadapyanupapannam; kAraNasya kAryopamardanAtmakatvAbhAvAt / kAryameva hi kAraNopamardanAtmakatvadharmAdhAratayA prasiddham / ___ yacca kapAlebhyo'bhAvasyArthAntaratvaM vibhinnakAraNaprabhavatayo-25 cyate; tathAhi-upAdAnaghaTavinAzo balavatpuruSapreritamudgarAdyabhighAtAdavayavakriyotpatteravayavavibhAgataH saMyogavinAzAdevotpa 1 mRdravyaM kuzUlarUpaM tasyAnantarapariNAmo ghaTaH / tasyottarapariNAmastu kapAlalakSaNaH / 2 kaLa / 3 pradhvaMsAbhAvaviziSTo ghaTa iti / 4 pareNa / 5 ghaTAdutpattiH pradhvaMsasyati / 6 taM vinAzaM prati / 7 yathA ghaTasya kapAlAdi bhAvAntaram / 8 kapAlalakSaNaM bhAvAntarasvabhAvam / 9 tAdAtmyatadutpattilakSaNena / 10 mudgarAdivyApAreNa kartA / 11 ghaTAt / 12 dvitIyapakSe / 13 mudraadivyaapaaraat| 14 kapAla / 15 ghaTasya / 16 kapAla / 17 hetovibhinna kAraNatvaM samarthayati prH| 18 calana. lkssnnaayaaH| Jain Educationa International For Personal and Private Use Only Page #380 -------------------------------------------------------------------------- ________________ 216. prameyakamalamArtaNDe [2. pratyakSapari0 dyate,upAdeyakapAlotpAdastu vArambhakAvayavarkarmasaMyogavizeSAdevAvirbhavati' iti; tdpysmiikssitaabhidhaanm| asya vinAzotpAdakAraNaprakriyoddhoSaNasyAprAtItikatvAt / kevalamanyapratAritena bhavaMtA paraH pratAryate / tasmAdandhaparamparAparityAgena bala5vatpuruSapreritamudrAdivyApArAd ghaTAkAravikalakapAlAkAramRgavyotpattirabhyupagantavyA alaM prtiityplaapen|| 'kSIre dadhyAdi yannAsti' ityAdyapyabhAvasya bhAvasvabhAvatve satyeva ghaTate, dadhyAdiviviktasya kSIrAdereva prAgabhAvAditayAdhyakSAdipramANatodhyavasAyAt / tato'bhAvasyotpattisAmadhyAH 10viSayasya coktaprakAreNAsambhavAnna pRthkprmaanntaa| iti sthitametatpratyakSatarabhedAdeva dvedhaiva ca pramANamiti / tatrAdyaprakAraM vizadamityAdinA vyAcaSTe vizadaM pratyakSam // 3 // vizadaM spaSTaM yadvijJAnaM tatpratyakSam / tathA ca prayogaH-viza15dazAnAtmakaM pratyakSaM pratyakSatvAt, yattu na vizadajJAnAtmaka tanna pratyakSam yathA'numAnAdi, pratyakSaM ca vivAdAdhyAsitam, tasmAdvizadajJAnAtmakamiti / anenA'kasmAddhamadarzanAt 'vahiratra' iti jJAnam , 'yAvAn kazcid bhAvaH kRtako vA sa sarvaH kSaNikaH, yAvAn kazcidbhUma20 vAnpradezaH sonimAn' ityAdi vyAptijJAnaM cAspaSTamapi pratyakSa. mAcakSANaHpratyAkhyAtaH; anumAnasyApi pratyakSatAprasaGgAt pratyakSamevaikaM pramANaM syAt / kiJca, akasmAdbhUmadarzanAdvahniratretyAdikSAne sAmAnyaM vA prati. bhAseta, vizeSo vA? yadi sAmAnyam; na tattarhi pratyakSam, 25 tasya tadviSayatvAnabhyupagamAt / abhyupagame vA 'pramANadvaividhyaM prameyadvaividhyAt' ityasya vyAghAtaH, saivikalpakatvaprasaMgaizca / vizeSaviSayatve tataH pravarttamAnasyAtra sandeho na syAt 'tAreM 1 paramANu / 2 tataH sNyogvishessH| 3 taadviH| 4 yogena / 5 pradhvaMsAbhAvarUpA / 6 bhinnasya / 7 abhAvapramANasya / 8 dRssttaantsmrnnmntrenn| 9 bauddhaH / 10 ubhayatrAspaSTatvAvizeSAt / 11 pratyakSaM sAmAnyaviSayaM yadi / skandhAkArapari. Natam / 12 saugten| 13 pratyakSaM vizeSaM gRhNAti anumAna sAmAnyaM gRhNAti iti bauddhamataM na ghaTeta-pratyakSeNaiva sAmAnyagrahaNAditi / 14 pranthasya / 15 pratyakSasya / 16 sAmAnyaviSayatvAt / 17 nuH / Jain Educationa International For Personal and Private Use Only Page #381 -------------------------------------------------------------------------- ________________ sU0 2 / 3] vizadatvavicAraH 217 vAtrAgniH pANoM vA' iti sannihitavat / na khalu sannihitaM pAvakaM pazyatastatra sandehosti / sandehe vA zabdAlliGgAdvA prati(tI)yatojyasausyAt / tathA cedaimasaGgatam-"zabdAlliGgAdvA vizeSapratipattau na tatra sandehaH" [ ] iti / tannedaM pratyakSam / kiM tarhi ? liGgadarzanaprabhavatvAdanumAnam / 'dRSTAntamantareNApyanumAnaM bhavati'5 ityetaJcAgre vkssyte| vyAptijJAnaM cAspaSTatvenApratyakSaM vyavahAriNAM suprasiddham / vyavahArAnukUlyena ca pramANacintA pratanyate "prAmANyaM vyavahAreNa" [pramANavA0 35] ityAdivacanAt / na ca teSAM sarve kSaNikA bhAvAH kRtakA vA'gyAyo dhUmAdayo vA spaSTajJAnaviSayA itya-10 bhyupagamo'sti, anumAnAnarthakyaprasaGgAt / sarva hi vyApyaM vyApakaM ca spaSTatayA yugapanizcinvato na kiJcidanumAnasAdhyam , anyathA yoginopyanumAnaprasaGgaH / nizcite samAropasyApyasambhavo virodhAt / kAlAntarabhAvisamAropaniSedhakatvenAnumAnasya prAmANye kvacidupalabdhadevadattasya punaH kAlAntare'nupalambhasamA-15 rope sati yaMdanantaraM tatsmaraNAdikaM tadapi pramANaM bhavet / tanna vyAptizAnamapyaspaSTatvAt pratyakSaM yuktam / * nanu cAspaSTatvaM jJAnadharmaH, arthadharmoM vA? yadi zAnadharmaH; kathamarthasyAspaSTatvam ? anyasyAspaSTatvAdanyasyAspaSTatve'tiprasanAt / arthadharmatve kathamato vyAptijJAnasyApratyakSatAprasiddhiH 120 vyadhikaraNAddhetoH sAdhyasiddhau 'kAkasya kAyA'ddhavalaH prAsAdaH' ityAderapi gamakatvaprasaGgaH, itypysmiikssitaabhidhaanm| spaSTatvepi samAnatvAt / tadapi hi yadi jJAnadharmastarhi kathamarthe spaSTatA atipraMsagAt ? viSaye viSayidharmasyopacArAdadoSe'ta eva sonyatrApi mo bhUt / saMvedanasyaiva hyaspaSTatA dharmaH spaSTa-25 - 1 jaantH| 2 sandehe sati / 3 jainaM prati yaduktam / 4 priikssaa| 5 puNsH| 6 samAropavyavacchedArthamanumAnamiti cennetyAha / 7 athe| 8 nizcayazcetsamAropaH kathamiti / 9 sarva kSaNikaM sattvAtkRtakatvAdeti / 10 nAhamadrAkSamiti / 11 ysH| 12 yasyopalambhasya / 13 tasya pUrvopalabdhasya devadattasya / 14 Adipadena pratyabhijJAnam / 15 sAdhanaM vicArayati / 16 dUrapAdapAspaSTatve purovatipadArthasyAspaSTatvaM syAt / 17 bhinnAdhikaraNAt / 18 aspaSTatvaM heturathe, apratyakSatvaM sAdhyaM zAne iti / 19 sannihite pAdapAdau spaSTatvamanumeyepi syAt / 20 atiprasaMgalakSaNo dossH| 21 zAnAspaSTatvasyArthadharmatve / 22 zAnasyaivAspaSTalakSaNo dharmo'the upacaryate'tazcAtiprasaGgAbhAvAtkathaM vyadhikaraNAsiddho hetuH / pra. ka. mA0 19 Jain Educationa International For Personal and Private Use Only Page #382 -------------------------------------------------------------------------- ________________ 218 prameyakamalamArttaNDe [ 2. pratyakSapari0 tAvat / tasyAH viSayadharmatve sarvadA tathA pratibhAsaprasaGgAkutaH pratibhAsaparAvRttiH ? na cAspaSTasaMvedanaM nirviSayameva, saMvAdakatvAt spaSTa saMvedanavat / kacidvisaMvAdAtsarvatrAsya visaMvAde spaSTasaMvedanepi tatprasaGgaH / tato naitatsAdhu5 "buddhirevAtardAkArA tata utpadyate yadA / tadA'spaSTapratIbhAsavyavahAro jaganmataH // " [ pramANavArttikAlaM0 prathamapari0 ] dvicandrAdipratibhAsepi tadvyavahArAnuSaGgAcca / spaSTapratibhAsena. bAdhyamAnatvAdasya nirviSayatvamanyatrApi samAnam / yathaiva hi 10 dUrAdaspaSTapratibhAsaviSayatvamarthasyAtspaSTapratibhAsena bAdhyate tathA sannihitArthasya spaSTapratibhAsaviSayatvaM dUrAdaspaSTapratibhAsena, avizeSAt / " nanu viSayidharmasya viSayeSUpacArAttatra spaSTAspaSTatvavyavahAre viSayiNopi jJAnasya taddharmatAsiddhiH kutaH ? svaijJAna spaSTatvAspa15 STatvAbhyAm svato vA ? prathamapakSe'navasthA / dvitIyapakSe svavize'peNAkhilajJAnAnAM taddharmatAprasaGgaH ityapyasamIcInam ; tatrAnyethaiva taddharmatAprasiddheH / spaSTajJAnAvaraNavIryAntarAyakSayopazamavizeSAddhi kvacidvijJAne spaSTatA prasiddhA, aspaSTajJAnAvaraNAdikSayopazama vizeSAtva spaSTateti / prasiddhazca pratibandhakApAyo jJAne -20 spaSTatAhetU rajonIhArAdyAvRttA (tA) rtha prakAzasyeva tadviyogaH / 16 akSAtspaSTatA ityanye, teSAM daviSThepAdapAdijJAnasya divolUkAdivedanasya ca tatprasaGgaH / tadutpAdakAkSasyAtidUradezadinakarakaranikaropahatatvAdadoSoyamiti; atrApyakSasyopaghAtaH, zaktervA ? 1 aspaSTatayA / 2 gRhItArthAvyabhicAritvAt / 3 aspaSTasaMvedanaM sAlambanaM siddhaM yataH / 4 zAnam / 5 evakArotra bhinnaprakrame / tenAtadAkAretyasyAnantaraM draSTavyaH / * buddhirviSayAdutpadyate cet tadA atadAkArA kathamiti ceducyate / ekatvena vyavasthitA - candralakSaNAdarthAdutpadyamAnA buddhiryadA dvitvamavabhAsayati ekatvaM nAvabhAsayati tadA atadAkArA satI aspaSTavyapadezamarhati / 6 aviSayAkArA / 7 viSayAt / 8 etasya tu spaSTatvamabhyupagataM bauddhena / 9 atadAkAratvaM yato buddheH / 10 spaSTasaMvedanepi / 11 samIpe / 12 bAdhA'bAdhatvasyobhayatrApi / 13 svayoH spaSTAspaSTazAnayograhake ca te jJAne ca tayoH spaSTatvAspaSTatvAbhyAm / 14 pratyakSAnumAnAnAm / 15 ukta viparyayeNaiva / svazAnasya spaSTatvAspaSTatvenaiva / 16 vIrya zaktiH / zAnasya vIryasya cAvaraNamavarodhakaM karma 17 aMzataH kSayopazamo bhavati na sarvataH / 18 pratibandhakotrAvaraNam / 19 saMvedanasya vizadatvam / 20 mImAMsakAH / 21 atidUra 22 parihAre / Jain Educationa International For Personal and Private Use Only Page #383 -------------------------------------------------------------------------- ________________ sU0 2 / 4] vizadatvavicAraH 219. prathamapakSo'yuktaH, tatsvarUpasyAvikalasyAnubhavAt / dvitIyapakSe tu yogyatAsiddhiH; bhAvendriyAkhyakSayopazamalakSaNayogyatAvyatirekeNAkSazakteravyavasthiteH / tllkssnnaacaakssaatspsstttvaabhyupgme'smnmtprsiddhiH| Alokopyetene taddhetuH pratyAkhyAtaH / tataH sthitametadviza-5. dazAnakhabhAvaM prtykssmiti| nanu kimidaM jJAnasya vaizA nAmetyAha avyavadhAnenetyAdi / pratItyantarAvyavadhAnena vizeSavattayA vA / pratibhAsanaM vaizadyam // 4 // tulyajAtIyApekSayA ca vyavadhAnamavyavadhAnaM vA pratipattavyaM na 10 punardezakAlAdyapekSayA / yathA 'uparyupari svargapaTalAni' iya'trAnyonyaM teSAM dezAdivyavadhAnepi tulyajAtIyAnAmapekSAkRtA pratyA- . sattiH sAmIpyamityuktam, evamatrApyavyavadhAnena pramANAntarranirapekSatayA pratibhAsanaM vastuno'nubhavo vaizadyaM vijJAnasyeti / - nanvevamIhAdijJAnasyAvagrahAdyapekSatvAdavyavadhAnena pratibhAsana-15 lakSaNavaizadyAbhAvAtpratyakSatA na syAt tadasAram ; aparAparendri yavyApArAdevAvagrahAdInAmutpattestatra tdpeksstvaasiddheH| ekameva cedaM vijJAnamavagrahAdyatizayavadaparAparacakSurAdivyApArAdutpanna satsvatantratayA svaviSaye pravartate iti pramANAntarIvyavadhAnamatrIpi prasiddhameva / anumAnAdipratItistu liGgAdipratItyaiva janitA satI 20 khaviSaye pravarttate ityavyavadhAnena pratibhAsanAbhAvAnna pratyakSeti / tato niravadyamevaMvidhaM vaizA pratyakSalakSaNam, sAkalyenAkhilA- . dhyakSavyaktiSu sambhavenAvyAptyasambhavadoSAbhAvAt / ativyAptistu dUrotsAritaiva adhyakSatvAnabhimate kaMcidapyetallakSaNasyAsambhavAt / / 1 ( labdhyupayogI bhAvendriyamiti sUtrakAravacanam / labdhirhi indriyasthAnaprAptAtmapradezAnAM tdaavrnnkrmkssyopshmruupaa)| 2 zAnasya / 3 jainamatasiddhiH / 4 akSasya spaSTatAhetunirAkaraNapareNa grnthen| 5 samarthitam / 6 udAharaNe / 7 jnyaane| 8 anumAnaM pramANAntareNa liGgazAnena jAyate iti tadvayudAsAyaitatpadam / 9 matijJAnam / 10 avagrahAdirUpasya / 11 iihaadimtijnyaane| 12 na prtykssprtiityaa| 13 liGgAdipratItyA vyavadhAnAt / 14 avyavadhAnena pratibhAsanalakSaNam / 15 anumaanaadau| Jain Educationa International For Personal and Private Use Only Page #384 -------------------------------------------------------------------------- ________________ 220 prameyakamalamArtaNDe [2. pratyakSapari0 samandhakArAdau dhyAmalitavRkSAdivedanamapyadhyakSapramANasvarUpameva, saMsthAnamAtre vaizadyauvisaMvAditvasambhavAt / vizeSAMzAdhyavasAyastvanumAnarUpaH, liGgapratItyA vyavahitatvAnAdhyakSarUpatAM pratipadyate / atidUradeze hi pUrva saMsthAnamA pratipadya 'ayamevaMvi5ghasaMsthAnaviziSTortho vRkSo hastI palAlakUTAdirvA evaMvidhasaMsthAnaviziSTatvAnyathAnupapatteH' ityuttarakAlaM vizeSaM vivecayati / taratamabhAvena tatpradezasannidhAne tu saMsthAnavizeSaviziSTamevArtha vaizadyataratamabhAvenAdhyakSata eva pratipadyate, vizadajJAnAvaraNasya taratamabhAvenaivApagamAt / / 10 nanu ca parokSepi smRtipratyabhijJAdisvarUpasaMvedane'syAdhyakSalakSaNasya sambhavAdativyAptireva; ityapyaparIkSitAbhidhAnam / tasya parokSatvAsambhavAt , kSAyopazamikasaMvedanAnAM svarUpasaMvedanasyAnindriyapradhAnatayotpatteranindriyAdhyakSavyapadezasiddheH sukhAdi kharUpasaMvedanavat / bahirarthagrahaNApekSayA hi vijJAnAnAM pratyakSetara15vyapadezaH, taMtra pramANAntaravyavadhAnAvyavadhAnasadbhAvena vaizaghetarasambhavAt, na tu svarUpagraeNhaNApekSayA, tatra tadarbhAvAt / tato nirdoSatvAdvaizA pratyakSalakSaNaM parIkSAdakSairabhyupagantavyaM na . 'indriyArthasanikarSotpannam' [nyAyasU014] ityAdikaM tasyAvyApa katvAdatIndriyapratyakSe sarvajJavijJAne'syAsattvAt / na ca 'tannAsti' 20 ityabhidhAtavyam pramANato'nantaramevAsya prsaadhyissymaanntvaat| tathA sukhAdisaMvedanepyasyAsatvam / na hIndriyasukhAdisannikarSAttajjJAnamutpadyate; sukhAdereva svagrahaNAtmakatvenodayAdityuktam / cAkSuSasaMvedane cAsyAsattvam ; cakSuSorthena sannikarSAbhAvAt / athocyate-sparzanendriyAdivaJcakSuSopi prApyakAritvaM pramANA25tprasAdhyate / tathA hi-prAptArthaprakAzakaM cakSuH bA~hondriyatvAtsparza 1 aspaSTa / 2 AkAramAtre / 3 dvandvaH / 4 uktameva samarthayanti / 5 krmnnH| 6 avyavadhAnena pratibhAsanatvalakSaNasya / 7 smRtyAdInAm / 8 anindriyaM / (ISa. dindriyaM) mnH| 9 maansprtyksstvaadityrthH| 10 evaM cetsmRtyAdInAM parokSavyapadezo na syAdityukte Aha / 11 bhirrthgrhnne| 12 anumAnalakSaNapramANAliGgapratyakSaM pramANAntaram / 13 svsNvedn| 14 pramANAntaravyavadhAnAbhAvAt / 15 anyAyAdidoSatrayAsambhavo ytH| 16 paroktaM pratyakSalakSaNam / 17 pareNa bhvtaa| 18 indriyArthasannikarSotpannamityAdikasya / 19 mnH| 20 jainaiH prthmpricchede| 21 pratyakSalakSaNasya / 22 prApyakAri prApya artha jAnAtItyarthaH / 23 naiyaayiken| 24 indriyatvAdityukte manasA vyabhicArasvatparihArArtha bAhyagrahaNam / 25 bahirarthagrahaNAbhimukhatvAt / Jain Educationa International For Personal and Private Use Only Page #385 -------------------------------------------------------------------------- ________________ sU0 2 / 4] cakSuHsannikarSavAdaH 221 nendriyAdivat / nanu kimidaM bAhondriyatvaM nAma-bahirAbhimukhyam , bahirdezAvasthAyitvaM vA? prathamapakSe manasAnekAntaH, tasyAprApyakAritvepi bahirarthagrahaNAbhimukhyena baahyendriytvsiddhH| dvitIyapakSe tvasiddho hetuH, razmirUpasya cakSuSo bahirdezAvasthAyitvasya bhavatAnabhyupagamAt / golakAntargatatejodravyAzrayA hi5 razmayastvanmate prasiddhAH / golakarUpasya tu cakSuSo bahirdezAvasthAyino hetutve pakSasya pratyakSavAdhanAtkAlAtyayApadiSTatvam / na ca bAhyavizeSaNena mano vyavacchedyam, na hi tat sukhAdau saMyuktasamavAyAdisambandhaM vyAptau ca sambandhasambandhamantareNa jJAnaM a~nayati rUpAdau netrAdivat / athAsau sambandha eva na 10 bhavati; tarhi netrAdInAM rUpAdibhirapyasau na syAt, tasyApi sambandhasambandhatvAt / tathA cendriyatvAvizeSepi mano'prAptArthaprakAzakaM tathA bAhyendriyatvAvizeSepi cakSuH kiM neSyate ? athAtra hetubhAvAttanneSyate; anyatrApi 'indriyatvAt' iti hetuH kena vAryeta? tato manasi tatsAdhane pramANabAdhanamanyatrApi saMmAnam / 15 cakSuzcAtra dharmitvenopAttaM golakasvabhAvam , razmirUpaM vA? tatrAdyavikalpe pratyakSabAdhA; arthadezaparihAreNa zarIrapradeze evAsyopalambhAt, anyathA teMdrahitatvena nayanapakSmapradezasyopalambha: syAt / atha razmirUpaM cakSuH; tarhi dharmiNo'siddhiH / na khalu razmayaH pratyakSataH pratIyante, arthavettatra tatsvarUpApratibhAsanAt,20 anyathA vipratipattyabhAvaH syAt / na khalu nIle nIlatayAnubhUyamAne kshcidviprtipdyte| kiJca, indriyArthasannikarSajaM pratyakSaM #vanmate / na cArthadeze 1 naiyAyikena / 2 cakSuHprAptArthaprakAzakaM bahirdezAvasthAyitvAdityasya / 3 pratyakSAdipramANabAdhite pakSe pravartamAno hetuH kaalaatyyaapdissttH| 4 krtR| 5 manasA saMyukta Atmani sukhAdessamavAya iti / 6 mana AtmanAtmA cAzeSapadArthaiH sAdhyasAdhanarUpaissambadhyate iti| 7 iti siddhaM prtykssaadiprmaannbaadhnm| 8 netrAdinA saMyukta ghaTAdau rUpAdessambandhasambandho ythaa| 9 rUpAdiSu netrAdInAM sambandhasambandhasya / 10 bhvnmtaanggiikaarenn| 11 mnsi| 12 manaH prAptArthaprakAzakamindriyatvAttvagAdivaditi / 13 prAptArthaprakAzakatvasya / 14 aagmprmaannbaadhaa| 15 cakSuSi / 16 prtykssprmaannvaadhnm| 17 anumaane| 18 cakSuH prAptArthaprakAzakaM bAhyendriyatvAt / 19 golk| 20 arthasya yathA pratibhAsanam / 21 razmisvarUpaM pratibhAsate cet / 22 razmirUpaM cakSurgolakarUpaM veti / 23 razmirUpaM cakSurityasminpakSe dUSaNAntaramAha / 24 neyAyika / Jain Educationa International For Personal and Private Use Only Page #386 -------------------------------------------------------------------------- ________________ 221 prameyakamalamArtaNDe [2. pratyakSapari0 vidyamAnaistairaparendriyasya sannikarSosti yatastatra pratyakSamutpadyeta, anvsthaaprsnggaat| .. athAnumAnAtteSAM siddhiH, kimata eva, anumAnAntarAdvA? pratha mapakSe'nyonyAzrayaH-anumAnotthAne hyetastatsiddhiH, asyAzcA5numAnotthAnamiti / athAnumAnAntarAttatsiddhistadAnasthA, tatrA pynumaanaantraatttsiddhiprsnggaat| yadi ca golakAntarbhUtAttejodravyAdahibhUtA razmayazcakSuHzabda. vArSyAH padArthaprakAzakAH; tarhi golakasyonmIlanamaJjanAdinA saMskArazca vyarthaH syAt / atha golakAMdyAdhayapidhAne teSAM viSaya 10 prati gamanAsambhavAttadartha tadunmIlanam , ghRtAdinA ca pAdayoH saMskAre tatsaMskAro bhavati svAzrayagolakasaMskAre tu nitarAM syAt ityasyApi na vaiyarthyam; tadApi golakAdilagnasya kAmalAdeH prakAzakatvaM teSAM syAt / na khalu pradIpakalikAzrayAstadga zmayastatkalikAvalagnaM zalAkAdikaM na prakAzayantIti yuktam / 15 na cAtra cakSuSaH sambandho nAstItyabhidhAtavyam; yato vyaktiH rUpaM cakSustatrAsambaddham , zaktisvabhAvaM vA, razmirUpaM vA? prathamapakSe pratyakSavirodhaH, vyaktirUpacakSuSaH kAcakAmalAdau sambandhapratIteH / dvitIyapakSepi tacchaktirUpaM cakSurvyaktirUpacakSuSo bhinnadezam, abhinnadezaM vA? na taavdbhindeshm| tacchaktirU20patAvyAghAtAnuSaGgAniraudhAratvaprasaGgAcca / na hanyazaktiranyAdhArA yuktA / tadezadvAreNaivArthopalabdhiprasaGgazca / tato'bhinnadezaM cet tattatraM sambaddham , asambaddhaM vA? sambaddhaM cet, bahirarthavatvAzrayaM tatsambaddhaM cAJjanAdikamapi prakAzayet / asambarddha cetkathamAdheya nAma atipresaGgAt ? / 25 atha razmirUpaM cakSuH, tasyApi kAcakAmalAdinA sambandhostyeva / na khalu sphaTikA~dikUpikAmadhyagatapradIpoMdirazmayastato 1 aparalokAnAM locanasya / 2 anyathA utpadyate cettahiM / 3 granthAnavasthA / 4 prathamAnumAnAt / 5 anumAnAt / 6 razmirUpaM cakSustaijasatvAtpradIpavadityasmAt / 7 granthAnavasthA / 8 bhavatprakriyAmAtreNa / 9 basaH / 10 golakAntarbhUtatejodravyasya / 11 khasya rshmiruupckssussH| 12 razmirUpacakSuSaH sNskaarH| 13 golakasyAanAdinA saMskArasya / 14 golakarUpam / 15 zakteH / 16 vyaktirUpacakSuSaH / 17 zaktisvabhAvam / 18 vyaktirUpe cakSuSi / 19 zaktirUpendriyasyAbhayaM golakam / 20 ubhayatra sambandhAvizeSAt / 21 zaktirUpam / 22 sadasya vidhyASeyatA svAdasambandhatvAvizeSAt / 23 tRtIyapakSe / 24 kAcAdi / 25 adipadena rkhaadi| 26 sphaTikAdikUpikAyAH sakAzAt / Jain Educationa International For Personal and Private Use Only Page #387 -------------------------------------------------------------------------- ________________ sU0 2/4 ] cakSuH sannikarSavAdaH 223 nirgacchantastatsaMyogino na sambaddhAstatprakAzako vA na bhavantIti pratItam / tathA cAJjanAdeH pratyakSata eMva prasiddheH paropadezasya darpaNAdeva tadarthasyopAdAnamanarthakameva syAt / kiJca, yadi golakAnniHsRtyArthenAbhisambaddhyArthaM te prakAzayanti; tarhArthaM prati gacchatAM taijasAnAM rUpasparzavizeSavatAM teSAmu- 5 yalambhaH syAt, na caivam, ato dRzyAnAmanupalambhAtteSAmabhAvaH / athAdRzyAste'nudbhUtarUpasparzavattvAt; na; anudbhUtarUpasparzasya tejodravyasyApratIteH / jala he norbhAsurarUpoSNasparzayoranudbhUtipratItirastItyasamyak; ubhayAnudbhUte statrApyapratipatteH / haiMSTAnusAreNa cAdRSTArthakalpanA, anyathAtiprasaGgAt / tathAhi - rAtrau 10 dinakarakarAH santopi nopalabhyante'nudbhUtarUpasparzatvAccakSUrazmivat / prayogazca - mAMjarAdInAM cakSuSA rUpadarzanaM vAhyalokapUrvakam tattvAdivA'smadAdInAM taddarzanavat / nanu mArjArAdInAM cAkSuSaM tejosti, tata eva tatsiddheH kiM bAhyAlokakalpanayetyanyatrApi sanam / nanu yathA~ yaddRzyate tathA tatkalpyate, divAsmadAdInAM 15 cAkSuSaM saurya ca tejo vijJAnakAraNaM dRzyate tattathaivaM kalpyate, rAtrau tu cakSuSameva, atastadeva tatkAraNaM kalpyate / nanu kiM manuSyeSu nAyanarazmInAM darzanamasti ? athAnumeyAste; tarhi rAtrau sauryarazmayopyanumeyAH santu / na ca rAtrau tatsadbhAve naktaJcarANAmiva manuSyANAmapi rUpadarzana presaGgaH ; vicitraizaktitvAdbhAva- 20 nAm / kathamanyatholUkAdayo divA na pazyanti ? yathA cAtrI lokaiH 1 bahiH / 2 zrIkhaNDena / 3 sambandhe sati / 4 aJjanAdiparijJAnArtham / 5 razmayaH / 6 bhAsura / 7 uSNa / 8 razmInAm / 9 iti cennetyarthaH / 10 apratItiM pariharati paraH / 11 ekasminnuSNodakalakSaNe hemalakSaNe vA taijasadravye / 12 yadaikasmiMstejodravye ubhayAnudbhUtirna dRSTA tathApi cakSUrazmiSUbhayAnudbhUtiH kalpyate ityukte Aha / 13 adRSTAnusAreNAdRSTArthaMkalpanA yadi syAt / 14 rAtrau / 15 naranetre / 16 manuSyANAM cAkSuSaM tejosti tata eva tatsiddheH kiM bAhyAlokakalpanayA | 17 kAraNatvena / 18 tejaH / 19 kAraNatvena / 20 mArjArAdInAm / 21 rUpadarzanakAraNam / 22 pratItiH / 23 yenaivaM parihAraH pareNocyate / na santItyarthaH / 24 paraH / 25 sauryarazmisadbhAvAt / 26 kathaM vicitrazaktitvam ? rAtrau vidyamAnAH sauryarazmayo naktaJcarANAM rUpazAnahetavo na manuSyANAmiti / 27 sauryarazmI - nAm / 28 bhAvAnAM vicitrazaktitvaM na syAdyadi / 29 paramate / 30 divase / 31 dhUkAnAm / Jain Educationa International For Personal and Private Use Only Page #388 -------------------------------------------------------------------------- ________________ 224 prameyakamalamArtaNDe [2. pratyakSapari0 pratibandhakaH, tathAnyaMtra taimH| tato yathAnupalambhAnna santi rAtrau bhAskarakarAstathAnyadA nAyanakarA iti / etena 'dUrasthitakuDyAdipratiphalitAnAM pradIparazmInAmantarAle satAmapyanupalambhasambhavAt tairanupalambho vyabhicArI; ityapi 5 nirastam ; AdityarazmInAmapi rAtrAvabhAvAsiddhiprasaGgAt / athocyate-cakSuH svarazmisambaddhArthaprakAzakam taijasatvA. pradIpavat / nanu kimanena cakSuSo razmayaH sAdhyante, anyataH siddhAnAM teSAM grAhyArthasambandho vA? prathamapakSe pakSasya pratyakSa bAdhA, naranArInayanAnAM prabhAsurarazmirahitAnAM pratyakSataHpratIteH / 10 hetozca kAlAtyayApadiSTatvam / athAdRzyatvAtteSAM na pratyakSabAdhA pakSasya / nanvevaM pRthivyAderapi tatsattvaprasaGgaH, tathA hi-pRthivyAdayo razmivantaH sattvAdibhyaH pradIpavat / yathaiva hi taijasatvaM razmivattayA vyAptaM pradIpe pratipannaM tathA sattvAdikamapi / atha teSAM tatsAdhane pratyakSavirodhaH; sonyatrApi samAna ityuktam / 15 nanu mArjArAdicakSuSoH pratyakSataH pratIyante razmayaH tatkathaM tadvirodhaH ? yadi nAma ta pratIyante'nyatra kimAyAtam ? anyathA heni pItatvapratItau paTAdau suvarNatvasiddhiprasaGgaH / prtykssbaadhnmubhytraapi| kiJca, mArjArAdicakSuSorbhAsurarUpadarzanAdanyatrApi cakSuSi 20 taijasatvaMprasAdhane gavAdilocanayoH kRSNatvasya naranArInirIkSaNayordhAvalyasya ca pratIteravizeSeNa pArthivatvamApyatvaM vA sAdhyatAm / kathaM ca prabhAsuraprabhArahitanayanAnAM taijasatvaM siddhaM yataH siddho hetuH? kimata evAnumAnAt, tadantarAdvA? Adyavika lpe'nyonyAzrayaH-siddha hi teSAM razmivattve taijasatvasiddhiH, tatazca 25 tatsiddhiriti / 1 jainmte| 2 raatrau| 3 narANAM pratibandhakam / 4 divaa| 5 api na snti| 6 rAtrau dinakarakarANAmabhAvasAdhanapareNa grnthen| 7 pratibimbitAnAm / 8 pradIpakuDyAyoH / 9 jainaiH / 10 anythaa| 11 na santyanupalabhyamAnatvAditi / 12 anumAnena / 13 pramANAt / 14 mArjArAdinayaneSu / 15 naranArInayaneSu / 16 anyatra pratItasyAnyatra vidhiryadi / 17 hemni pItatvAtpaTe suvarNatvasAdhane pratyakSabAdhanaM yathA tathA taijasattvAccakSuSi razmivatvasAdhane ca pratyakSavAdhanam / 18 naranayanaM razmivat taijasatvAnmArjArAdicakSurvaditi / 19 bhazeSanetrANAm / 20 taijasatvAdityasmAt / Jain Educationa International For Personal and Private Use Only Page #389 -------------------------------------------------------------------------- ________________ 11 sU0 2 / 4] cakSuHsannikarSavAdaH 225 atha 'cakSustaijasaM rUpAdInAM madhye rUpasya prakAzakatvAt pradIpavat' ityanumAnAntarAttatsiddhiH, na; atrApi golakasya bhAsurarUpoSNasparzarahitasya taijasatvasAdhane pakSasya pratyakSabAdhA, 'na taijasaM cakSuH tamaHprakAzakatvAt , yatpunastaijasaM tanna tamaHprakAzakaM yathAlokaH' ityanumAnabAdhA ca / prasAdhayiSyate ca 5 'tamovata' ityatra tamasaH sattvam / pradIpavattaijasatve cAsyAlokApekSA na syAduSNaspAditayopalambhazca syAt, na caivam , tadapekSatayA manuSyapArAvatabalIvardAdInAM dhavalalohitakAlarUpatayAnuSNasparzakhabhAvatayA cAsyopalambhAt / tanna golakaM cakSuH / nApyanyat; tabrAhakapramANAbhAvenAzrayAsiddhatvaprasaGgAddhetoH / 10 'rUpAdInAM madhye rUpasyaiva prakAzakatvAt' iti hetuzca jalAJjanacandramANikyoMdibhiranaikontikaH / teSAmapi pakSIkaraNe pakSasya pratyakSabAdhA, sarvo heturavyabhicArI ca syaat| na ca jalAdhantargataM tejodravyameva rUpaprakAzakamityabhidhAtavyam ; sarvatra dRSTahetuvaiphalyA. patteH / tathA ca dRSTAntAsiddhiH, pradIpAdAvapyanyasyaiva tatprakAza-15 kasya kalpanAprasaGgAt / pratyakSabAdhanamubhayatra / nirAkariSyate ca "nArthAloko kAraNam" [parI0 2 / 6] ityatrAlokasya rUpaprakAzakatvam / kiJca, rUpaprakAzakatvaM tatra jJAnajanakatvam / tacca kAraNaviSayavAdino ghaTAdirUpasyApyastItyanena haitorvyabhicAraH / 'karaNatve 20 1 rUpasyetyucyamAne AtmamanobhyAM vyabhicArastatparihArArtha rUpasyaivetyuktam / rUpasyaiva prakAzakatvAdityucyamAne asiddhatvam / kutaH ? dravyadravyatvayorapi cakSuSA prakAzanAt / tatparihArArtha rUpAdInAM madhye ityuktam / anena dravyadravyatvayoH parihAraH-rUpAdInAM guNAnAmeva nirdhAritatvAta / 2 iti yaduktaM tnnetyrthH| 3 nAloko kAraNaM paricchedyatvAttamovadityasya sUtrasya vyaakhyaavsre| 4 cakSuSaH / 5 Adipadena sphoyAdi / 6 kRSNa / 7 dhrmi| 8 razmirUpam / 9 rshmiruupckssussH| 10 rUpasyApyete prkaashkaaH| 11 Adipadena kAcAdibhirapi / 12 yadpAdInAM madhye rUpasyeva prakAzakaM tattaijasamityukte jalAjanAdibhiheMturvyabhicArI syAdityarthaH / 13 kaayeN| 14 kaarnn| 15 pishaacaadeH| 16 ruup| 17 jalAdereva rUpaprakAzakatvopalambhAdanyasya / rUpaprakAzakatvakalpanepi / 18 sAdhana vikalo dRSTAnta iti niruupitmnen| 19 yatkAraNaM jJAnaM janayati tadeva zAnasya viSayo bhavatIti / 20 shaanss| 21 naiyAyikasya / 22 ghaTAdirUpaM rUpazAnajanakaM na tu taijasam / 23 prakAzakatvAdityasya / taijasatvasAdhyasyAbhAvo(ve)pi sAdhanamasti yataH / 24 cakSusvaijasaM karaNatve sati rUpAdInAM madhye rUpasyaiva prakAzakatvAdiyuktapItyarthaH / Jain Educationa International For Personal and Private Use Only Page #390 -------------------------------------------------------------------------- ________________ 226 prameyakamalamArttaNDe [ 2. pratyakSapari0 sati' iti vizeSaNepyAlokArthasannikarSeNa cakSUrUpayoH saMyuktasamavAyasambandhena cAnekAntaH / 'dravyatve karaNatve ca sati tatprakAzakatvAt' iti vizeSaNepi candrAdinAnekAntaH / kiJca dravyaM rUpaprakAzakaM bhAsurarUpam, abhAsurarUpaM vA ? 5 prathamapakSe uSNodakasaMsRSTamapi tat tatprakAzakaM syAt / anudbhUtarUpatvAnneti cet, nAyanarazmInAmadhyata eva tanmAbhUt / taiyA dRSTatvAdityapyanuttaram, saMzayAt, na hi taMtra nizcayosti teM 14 prakAzakA na golakamiti / anudbhUtarUpasya tejodravyasya dRSTAntepi rUpaprakAzakatvApratIteH / tathAca, na cakSU rUpaprakAzakama10 nudbhUtarUpatvA jalasaMyuktAnalavat / dvitIyapakSepi uSNodaka tejorUpaM tatprakAzakaM syAt / na hi tattatra naSTam, 'anudbhUtam' ityabhyupagamat / udbhUtaM tattatprakAzakamityabhyupagame rUpaprakAzastadanvayavyatirekAnuvidhAyI tasyaiva kAryo na dravyasya / na khalu deva dattaM prati pazvAdInAmAgamanaM tadguNAnvayavyatirekAnuvidhAyi deva15 dattasya kauryam / tato 'dravyatve sati' iti vizeSaNAsiddhiH / kiJca, sambandhAderivA'taijasasyApi dravyarUpakaraNasya kasyaci - drUpajJAnajanakatvaM kinna syAt, vipakSavyAvRtteH sandigdhatvAdataijasatve rUpajJAnajanakatvaisyA virodhAt ? tadevaM taijasatvAsiddhenItacakSuSorazmivattvasiddhiH / 20 athAnyataH siddhAnAM razmInAM grAhyArthasambandhonena sAdhyate; nai; anyataH kutazcitteSAmasiddheH, pratyakSAdestatsAdhakatvena prAkpra 1 sannikarSAH saMyuktasamavAyAdayaH karaNaM bhavanti na tu taijasam / 2 cakSuSA saMyukte ghaTe rUpasya samavAyasambandha ityataH sannikarSopi saMyuktasamavAya evAtra / 3 tejodravye sannikarSAdayo guNAstadvayavacchedArthaM dravyatve satIti vizeSaNam / 4 cakSustaijasaM dravyatve karaNatve ca sati rUpAdInAM madhye rUpasyaiva prakAzakatvAt / 5 rUpa / 6 candre taijasatvAbhAvAt / 7 tejodravyam / 8 bhAsurarUpasya / 9 rUpaprakAzakatvam / 10 anudbhUtarUpasyApi tejodravyasya rUpaprakAzakatvena / 11 tejodravye / 12 rUpa / 13 bhAsura / 14 uSNodakagatatejorUpam / 15 rUpa / 16 pareNa / 17 rUpa / 18 udbhUtatejarUpasya / 19 golakagatodbhUtatejorUpasya / 20 tejodravyasya / 21 mantratatrAdi / 22 kintu devadatta guNasyaiva kAryam / 24 Adipadena saMyogasya candrAdezca / 25 golakarUpasya / jalAdeH de: / 27 rUpajJAnajanakatva hetoH / 28 yattaijasaM na bhavati miti / 29 jalAdInAm / 30 taijasatvAditi hetoH / 31 dvitIyapakSaH / 32 iti cenna / 33 pramANAt / 23 sannikarSAdi / 26 vipakSAdataijasA tanna rUpaprakAzaka Jain Educationa International For Personal and Private Use Only Page #391 -------------------------------------------------------------------------- ________________ sU0 2 / 4] cakSuHsannikarSavAdaH 227 tiSiddhatvAt / tathA cedamayuktam-"dhattUrakapuSpavadAdI sUkSmANAmapyante mahattvaM tadrazmInAM mhaaprvtaadiprkaashktvaanythaanupptteH|"[ ] iti; kharUpato'siddhAnAM teSAM mahattvAdidharmasya zraddhAmAtragamyatvAt / tato razmirUpacakSuSo'prasiddholakasya ca prApyakAritve pratyakSabAdhitatvAtkasya prAptArthaprakAzakatvaM sAdhyeta?5 yadi ca sparzanAdau prApyakAritvopalambhAJcakSuSi tatsAdhyeta; tarhi hastAdInAM prAptAnAmevAnyAkarSakatvopalambhAdayaskAntAdInAM tathA lohAkarSakatvaM kinna sAdhyeta ? pramANavAdhAnyatrApi / athArthena cakSuSo'sambandhe kathaM tatra jJAnodayaH? ka evamAha'tatra jJAnodayaH' iti ? Atmani jJAnodayAbhyupagamAt / na cAprA-10 pyakAritve cakSuSaH sakRtsarvArthaprakAzakatvaprasaGgaH, pratiniyatazaktitvAdbhAvAnAm / 'ya eva yatra yogyaH sa eva tatkaroti' ityanantarameva vakSyate / kAryakAraNayoratyantabhede'rthAntaratvAvizeSAt 'sarvamekasmAtkuto na jAyeta' iti, 'razmayo vA lokAntaM kuto na gacchanti' iti coye bhaivatopi yogyataiva zaraNam / 15 kiJca, cakSu rUpaM prakAzayati saMyuktasamavAyasambandhAt, sa cAsya gandhAdAvapi samAna iti tamapi prakAzayet / tathA cendriyAntaravaiyarthyam / yogyatA'bhAvAttadaprakAzane sarvatra saivAstu, kimantargaDunA sambandhena ? yadi cAyamekaoNntazcakSuSA sambaddhasyaiva grahaNamiti; kathaM tarhi sphaTikAdyantaritArthagrahaNam ? teMdrazmInAM 20 taM prati gacchatAM sphaTikAdyavayavinA pratibandhAt / taistasya nAzitatvAdadoSe tadvyavahitArthopalambhasamaye sphaTikAderupalambho ne syAt / tasyopari sthitnevysy ca pAtaprasaktiH AdhArabhUtasyAvayavino nAzAt / na hi paramANavo dRzyAH kasyacidAdhArA vA; avayavikalpanAnarthakyaprasaGgAt / avayavyantarasyotpatteradoSe 25 tadA tadvyavahitArthAnupalambhaprasaGgaH / na caivam , yugapattayornirantaramupalambhAt / athAzu vyUhAntarotpatternirantarasphaTikAdivi 1 aprAptAkarSakANAm / 2 prAptatvaprakAreNa / 3 prtykssbaadhaa| 4 cakSuSyapi / 5 jainaiH / 6 cakSurAdInAm / 7 kuta etadityAha / 8 kaayeN| 9 kAryakAraNabhAvaniyame na yogyatA kAraNaM kintvanyadeva kAraNamityukte Aha / 10 kAryam / 11 kAraNAt / 12 bhinnatvAvizeSAt / 13 janaiH / 14 naiyAyikasya / 15 kAryaniyame / 16 sannikaNa / 17 niymH| 18 tasya cakSuSaH / 19 naSTatvAt / 20 klshaadeH| 21 anyathA / 22 ekasya naashe'prsyotptteH| 23 sphttiksphttikaantritaarthyoH| 24 skandhAntarasya / Jain Educationa International For Personal and Private Use Only Page #392 -------------------------------------------------------------------------- ________________ 228 prameyakamalamArtaNDe [2. pratyakSapari0 bhramaH; tadabhAvasyApyAzu pravRtterabhAvavibhramaH kinna syAt ? bhAvapakSasya bliiystvmityyuktm| bhAvAbhAvayoH parasparaM svakAryakaraNaM prtyvishessaat| kathaM ca samalajalAntaritArthasyopalambho na syAt ? ye hi tadra5zmayaH kaThinamatitIkSNalohA'bhedyaM sphaTikAdikaM bhindanti teSAM jale'tidvasvabhAve kA'kSamA? atha nIreNa nAzitatvAnna te tadbhindanti; tarhi svacchajalavyavasthitasyApyanupalambhaprasaGgaH / yogyatAGgIkaraNe sarva sustham / tataH proktadoSaparihAramicchaMtA pratItisiddhamaprApyakAritvaM cakSuSo'bhyupagantavyam / 1. tathAhi-cakSuraprAptArthaprakAzakamatyAsannIprakAzakatvAt ,yatpunaH prAptArthaprakAzakaM tadatyAsannArthaprakAzakaM dRSTaM yathA zrotrAdi, atyAsannArthAprakAzakaM ca cakSustasmAdaprAptArthaprakAzakam' iti / na cAyamasiddho hetuH; kAcakAmalAItyAsannArthA prakAzakatvasya cakSuSi prAgeva prasAdhitatvAt / nanu sAdhyAvizi15 SToyaM hetuH, 'paryudAsapratiSedhe hi yadevasyAprApyakAritvaM tadevAtyA sannArthAprakAzakatvam' iti| prasajyapratiSedhastu jainai bhyupagamyate apasiddhAntaprasaGgAt ; itypynuppnnm| prasaGgasAdhanatvAdetasya / zrotrAdau hi prApyakAritvAtyAsannArthaprakAzakatvayorvyApyavyApakabhAvasiddhau satyAM parasya vyApakAbhAveSTayo'tyAsannArthAprakAzakatva20 lakSaNayA'niSTasya prApyakAritvalakSaNavyApyAbhAvasyApAdAnamAtramevAnena vidhIyate, ityuktdossaaprsnggH| nApyanaikAntiko viruddho vA; vipakSasyaikadeze tatraiva vaa'syaa'prvRtteH| na ca sparzanena prApyakAriNApyatyAsannasyAbhyantarazarIrAvayavasparzasyAprakAzanAdanekAntaH; asya taikAraNatvena tadaviSaya. 25 tvAt / svakAraNavyatirikto hi sparzAdiH sparzanAdIndriyANAM 1 bliiystvaadityrthH| 2 balIyastvasya / 3 samalajale zaktirnAsti svacchajalesti tarhi yogyataiva kAraNam / 4 aprAptArthaprakAzakatvepi na sakalArthagrAhakaM ckssuH| yatra yogyatA taM prakAzayati yatra yogyatA nAsti taM na prakAzayatIti / 5 naiyAyikena / 6 kAmalAdi / 7 zabdAdikaM prakAzayat / 8 AdipadenAanAdi / 9 sAdhyasama ityarthaH / 10 hetusthitano vicAraH / 11 atyAsannAtha na prakAzayatIti / 12 sarvathA tucchAbhAvaH / 13 anyathA / 14 ( jaino vakti) pareSTayA'niSTApAdanaM prasaGgasAdhanam / 15 anumAnasya / 16 naiyAyikasya / 17 cakSuSItyadhyAhiyate / 18 ckssussaa| 19 anumaanen| 20 prApyakAritvasya / 21 hetoH| 22 tasya upAdAnakAraNatvena, na tu nimittakAraNatvena / : . Jain Educationa International For Personal and Private Use Only Page #393 -------------------------------------------------------------------------- ________________ sU0 2/5 ] cakSuH sannikarSavAdaH 229 viSayaH, tatraivAbhimukhyasambhavenAmISAM prakAzanayogyatopapatteH / kathamanyathaikazarIrapradezAntaragata sparzanena tatpradezAntaragataH sparzaH prakAzyeta ? na ca kAmalAdayo'JjanAdayo vA cakSuSaH kAraNaM yena teSAmapyanena nyAyena prakAzanaM na syAt, svasAmagrItastatsannidhAnAtprAgevAsyotpannatvAt / nApi kAlAtyayApadiSTazeyam; pratya- 5 kSasya pakSAbAdhakatvena prAgeva samarthanAt, Agamasya ca tadvAdhakasyAsambhavAt / nApi satpratipakSaH viparItArthopasthApakAnumAnAnAM prAgeva pratidhvastatvAditi / tathA, 'cakSurgatvA nA'rthenAbhisambaddhyate indriyatvAtsparzanAdIndriyavat' ityanumAnAccAsyAprApyakAritvasiddhiH / arthasya ca taddezAgamane pratyakSavirodha iti / ; 10 taccoktaprakAraM pratyakSaM mukhya sAMvyavahArikapratyakSaprakAreNa dviprakAram / tatra sAMvyavahArika pratyakSaprakArasyotpattikAraNasvarUpe prakAzayati indriyAnindriyanimittaM dezataH sAMvyavahArikam // 5 // vizadaM pratyakSamityanuvarttate / tatra samIcIno'bAdhitaH pravRttinivRttilakSaNo vyavahAraH saMvyavahAraH, sa prayojanamasyeti sAMvyabahArikaM pratyakSam / nanvevaMbhUtamanumAnamapyatrai sambhavatIti tadapi sAMvyavahArikaM pratyakSaM prApnotItyAzaGkApanodArtham -'indriyAnindriyanimittaM dezataH' ityAha / dezato vizadaM yattatprayojanaM jJAnaM 20 tatsAMvyavahArikaM pratyakSamityucyate nAnyedityanena tatsvarUpam, indriyAnindriyanimittamityanena punastadutpattikAraNaM prakAza yati / tatrendriyaM dravyabhAvendriyabhedAdvedhA / tatra dravyendriyaM golakAdipariNAmavizeSa pariNata rUparasagandhasparzavatpudgalAtmakam pRthi 25 vyAdInAmatrtyantabhinnajAtIyatvena dravyAntaratvAsiddhitastasya pratyekaM tadArabdhatvAsiddheH / dravyAntaratvAsiddhizca teSAM viSayaparicchede prasAdhayiSyate / bhAvendriyaM tu labdhyupayogAtmakam / tatrA''varaNakSayopazamaprAptirUpArthagrahaNazaktirlabdhiH, tadabhAve satopyartha 15 Jain Educationa International " 1 svakAraNavyatirikte sparzAdAvAbhimukhyaM nAsti yadi / 2 pUrvAnumAnaprakAreNa | 3 svaSTAniSTayorarthayoH : / 4 loke / 5 anumAnAdi / 6 AcArya: / 7 indriyAnindriyayormadhye / 8 sarvAGgagatatvag, jihvA, nAsA, golakapakSmapuTa, karNazaSkulIti paJcasaMkhyAtmakam / 9 sarvathA / 10 caturthe / pra0 ka0 mA0 20 For Personal and Private Use Only Page #394 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 2. pratyakSapari0 syarprakAzanAt, anyathAtiprasaGgaH / upayogastu rUpAdiviSayagrahaNavyApAraH, viSayAntarAsakte cetasi sannihitasyApi viSayasyAgrahaNAttatsiddhiH / evaM manopi dvedhA draSTavyam / 230 tataH "pRthivyaptejovAyubhyo ghrANarasanacakSuH sparzanendriya5 bhAvaH " [ ] iti pratyAkhyAtam pRthivyAdInAmanyonyamekIntena dravyAntaratvAsiddheH, anyathA jalAdermuktAphalAdipariNAmAbhAvaprasaktirAtmAdivat / na caivam, pratyakSAdivirodhAt / atha matam - pArthivaM ghrANaM rUpAdiSu sannihiteSu gandhasyaivAbhivyaakatvAnnAgakarNikAvimardakakaratalavat; tdpysnggtm| hetoH 10 sUryarazmibhirudakasekena cAnekAntAt / dRzyate hi tailAbhyaktasyadityamarIcikAbhirgandhAbhivyaktirbhUme stUdakase keneti / 'ApyaM rasanaM rUpAdiSu sannihiteSu rasasyaivAbhivyaJjakatvAllAlAvat' ityatrApi hetorlavaNena vyabhicAraH, tasyAnApyatvepi rasAbhivyaJjakatvaprasiddheH / 'cakSustaijasaM rUpAdiSu sannihiteSu rUpasyaivAbhivyaJjaka15 tvAtpradIpavat' ityatrApi hetormANikyAdyudyotitenAnekAntaH / 'vAyavyaM sparzanaM rUpAdiSu sannihiteSu sparzasyaivAbhivyaJjakatvAttoyezItasparzavyaJjaka vAyvaivayavivat' ityatrApi karpUrAdinoM salileMzItasparzavyaJjakenAnekAntaiH / pRthivyaptejaHsparzAbhivyaJjakatvAccAsyai pRthivyAdikAryatvAnu20 SaGgo vAyusparzAbhivyaJjakatvAdvAyukAryatvavat / cakSuSazca tejorUpAbhivyaJjakatvAttejaH kAryatvavat pRthivyapsamavAyirUpavyaJjakatvApRthivyapakAryatvaprasaGgaH / rasanasya cApyarasAbhivyaJjakatvAdakAryatvavat pRthivIrasAbhivyaJjakatvAtpRthivIkAryatvaprasaGgaH / 'nAbhasaM zrotraM rUpAdiSu sannihiteSu zabdasyaivAbhivyaJjakatvAt' 25 iti cA'sAmpratam ; zabde nabhoguNatvasyAgre pratiSedhAt / tatazvedamapyayuktam- "zabdaH svasamAnajAtIyavizeSaguNavatendriyeNa 1 tadabhAvepyarthaprakAzanaM cet / 2 pizAcaparamANvAderapi grahaNaprasaGgaH / 3 viSayaM pratyabhimukhatA / 4 naiyAyikamatam / 5 sarvathA / 6 Adipadena candrakAntAdezca / 7 pArthivatvAbhAvAt / 8 nuH / 9 taijasatvAbhAvAt / 10 toyagata / 11 yasaH / 12 pArthivena / 13 salilagata / 14 vAyavyAbhAvAt / 15 sparzanendriyasya / 16 zabdo vizeSaguNavatendriyeNa gRhyate ityudhyamAne siddhasAdhyatA bhaviSyati / na hi jainenApi rUpalakSaNa guNavatA zrotreNa zabdo na gRhyate ityabhyupagamyate / tadvayavacchedArtha samAnajAtIyavizeSaguNavatendriyeNa gRhyate ityuktam / tathApi stambhagatarUpeNa samAnajAtIyarUpalakSaNa vizeSa guNavatendriyeNa zabdo gRhyata ityabhyupagamAtsiddhasAdhyatA / For Personal and Private Use Only Jain Educationa International Page #395 -------------------------------------------------------------------------- ________________ sU0 2 / 6] arthakAraNatAvAdaH 231 gRhyate sAmAnyavizeSavattve sati bAhyekendriyapratyakSatvAt, bAbaikendriyapratyakSatve satyanAtmavizeSaguNatvAdvA rUpAdivat"[ ] iti / tato nendriyANAM pratiniyatabhUtakAryatvaM vyavatiSThate pramANAbhAvAt / pratiniyatendriyayogyapudgalArabdhatvaM tu dravyendriyANAM pratiniyatabhAvendriyopaikaraNabhUtatvAnyathAnupapatterghaTate iti 5 prekSAdakSaiH prtipttvym| nanu cendriyAnindriyanimittaM taidityasAmpratam , AtmArthAlokAderapi tatkAraNatayAtrAbhidhAnAhatvAt tanna; AtmanaH samanantarapratyayasya vA pratyayAntarepyavizeSAt atrAnabhidhAnam asAdhAraNakAraNasyaiva nirUpayitumabhipretatvAt / sannikarSasya cA'-10 vyaapktvaadsaadhktmtvaaccaanbhidhaanm| arthAlokayostadasAdhAraNakAraNatvAdatrAbhidhAnaM tarhi karttavyam / ityapyasat; tyorjnyaankaarnntvsyaivaasiddheH| tadAhanArthA''loko kAraNaM paricchedyatvAttamovat // 6 // prasiddhaM hi tamaso vijJAnapratibandhakatvenAtatkAraNasyApi pari-15 cchedyatvam / nanu jJAnAnutpattivyatirekeNAnyasya tamaso'bhAvA tadvayadAsArtha svena zabdalakSaNena samAnajAtIyavizeSaguNavatendriyeNa gRhyata ityuktam / sAdhya vizeSaNasAphalyAnantaraM hetuvizeSaNasAphalyamucyate / indriyagrAhyatvAdityucyamAne ghaTenAnekAntaH / ghaTo hi indriyagrAhyo bhavati na ca svasamAnajAtIya vizeSaguNavate. ndriyeNa gRhyate-ghaTasya dravyatvena tatsamAnajAtIyasya guNasyAbhAvAt / tenAnekAntavyudAsArthamekendriyagrAhyatvAdityuktam / na hi ghaTasyaikendriyagrAhyatvaM sparzanAdIndriyeNApi grahaNAt / ekendriyagrAhyatvAdityucyamAne AtmanAnekAntaH / AtmA hi mano. lakSaNaikendriyagrAhyo bhavati, na ca samAnajAtIyavizeSaguNavatendriyeNa gRhyate-Atmano dravyatvena tatsamAnajAtIyasya guNasya manasyabhAvAt / tatparihArArtha bAbaikendriyagrAhyasvAdityuktam / tathA ca ruuptvaadinaanekaantH| rUpatvAdikaM bAhmaikendriyagrAhyaM bhavati, na ca svasamAnajAtIyavizeSaguNavatendriyeNa gRhyate-rUpatvasya sAmAnyabhAvena tatsajAtIyaguNasyaivAsambhavAt / tatparihArArtha sAmAnyavizeSavatve sati bAbaikendriyagrAhyatvAdityuktam / na ca rUpatvasAmAnyaM sAmAnyavadbhavati-nissAmAnyAni sAmAnyAnIti vacanAt / 1 na caikapudgalajanyatvenaikAdRzatvaM yogya pudgalArabdhatvAt / 2 sahAya / 3 sAMvyavahArikam / 4 Adipadena snnikrssaadeH| 5 pratyakSa / 6 sUtre / 7 kAraNarUpasya / 8.pUrvam / 9 upAdAnatvenAtmanAsadRza / 10 prokssjnyaane| 11 suutre| 12 vishess| 13 cakSuSaH prApyakAritvanirAkaraNAt / 14 sAMvyavahArikasya / 15 sUtra / 16 jainaiH| 17 zAnasya / 18 jJeyatvam / Jain Educationa International For Personal and Private Use Only Page #396 -------------------------------------------------------------------------- ________________ 232 prameyakamalamArtaNDe [2. pratyakSapari0 skasya dRSTAntA? itypysnggtm| tasyArthAntarabhUtasyAlokasyevAtraivAnantaraM samarthayiSyamANatvAt / nanu paricchedyatvaM ca syAtta. yostaitkAraNatvaM ca avirodhAt; itypypeshlm| tatkAraNatve tayozcakSurAdivatparicchedyatvavirodhAt / 5 kiJca, arthakAryatayA jJAnaM pratyakSataH pratIyate, pramANAntarAdvA? pratyakSatazcetki tata eva, pratyakSAntarAdvA? na tAvattata eva, anenArthamAtrasyaivAnubhavAt / taddhetutvaviziSTArthAnubhave vA vivAdo na syAnnIlatvAdivat / na khalu pramANapratipanne vasturUpe'sau dRSTo virodhAt / na hi kumbhakArAderghaTAdihetutvenAnubhave sosti / tanna 10 teMdevAtmano'rthakAryatAM pratipadyate / nApi pratyakSAntaram / tenApya rthamAtrasyaivAnubhavAt , anyathoktadoSAnuSaGgaH, jJAnAntarasyAnenAgrahaNAcca / ekArthasamavetAnantarajJAnagrAhyamarthazAnamityabhyupaigamepi anenArthAgrahaNam / na cobhayaviSayaM jJAnamasti yatastatpratipattiH / atha pramANAntarAttasyArthakAryatA pratIyate; tatkiM jJAnaviSayam, 15 arthaviSayam, ubhayaviSayaM vA syAt ? tatrAdyavikalpadvaye tayoH kAryakAraNabhAvApratItiH ekaikaviSayajJAnagrAhyatvAt , kumbhakAraghaTayoranyataraviSayajJAnagrAhyatve tadbhAvApratItivat / nApyubhayaviSayajJAnAttatpratItiH, tadviSayajJAnasyAsmAdRzAM bhavatA'nabhyupagamAt / na khalu 'zAne pravRttaM jJAnamathaipi pravartate'rthe vA pravRttaM 20 jJAne' ityabhyupagamo bhavataH / abhyupagame vA pramANAntaratvaprasa. ktiriti vyAptizAnavicAre vicArayiSyate / athAnumAnAttatkAryatAvasAya; tathAhi-arthAlokakArya vijJAnaM tadanvayavyatirekAnuvidhAnAt, yadyasyAnvayavyatirekAvavidhatte tattasya kAryam yathAgnedhUmaH, anvayavyatirekAvanuvidhatte cArthA25 lokayoJjanam iti / na cAtrAsiddho hetustatsadbhAve satyevAsya bhAvAbhAve cAbhAvAt / ityAzaGkayAha 1 grnthe| 2 tatra jnyaane| 3 ghaTaM viSayIkaroti yatpratyakSam / 4 zAna / 5 AdhapratyakSam / 6 svasya / 7 jAnAti / 8 vicAralakSaNam / 9 arthshaanyornubhvshcetprtykssaantrenn| 10 prathamapratyakSazAnasya / 11 dvitiiyshaanaapekssyaa| 12 dvitiiyjnyaanen| 13 AtmalakSaNa / 14 dvitIya / 15 pareNa / 16 arthakAryatayA jJAnasya / 17 api tu na kutopi| 18 zAnasya / 19 bsH| 20 arthshaanyoH| 21 pramANAntarAt / 22 zAnasyArthakAryatAyAH / 23 kiJcijJAnAm / 24 naiyAyi. kena / 25 ubhayaviSayajJAnasya / 26 ubhayaviSayajJAnasya paJcamasya / 27 nizcayaH / 28 anukroti| Jain Educationa International For Personal and Private Use Only Page #397 -------------------------------------------------------------------------- ________________ sU0 217] arthakAraNatAvAdaH 233 tadanvayavyatirekAnuvidhAnAbhAvAcca kezoNDuka jJAnavannaktazcarajJAnavacca // 7 // tadanvayavyatirekAnuvidhAnAbhAvAcca, na kevalaM paricchedyatvAttayostadakAraNatA'pi tu jJAnasya taMdanvayavyatirekAnuvidhAnAbhAvAcca / niyamena hi yadyasyAnvayavyatirekAvanukaroti tattasya5 kAryam yathAgnedhUmaH / na cAnayoranvayavyatireko jnyaanenaanukriyete| atrobhayaprasiddhadRSTAntamAha-kezoNDukajJAnavannaktazcarajJAnavaJca / kAmalAdyupahatacakSuSo hi na kezoNDukajJAnerthaH kAraNatvena vyApriyate / tatra hi kezoNDukasya vyApAraH, nayanapakSamAdervA, tatke-10 zAnAM vA, kAmalAdervA gatyantarAbhAvAt ? na tAvadAdya vikalpaH na khalu tajjJAnaM kezoNDukalakSaNethe satyeva bhavati bhramAbhAvaprasaGgAt / nayanapakSmAdestatkAraNatve tasyaiva pratibhAsaprasaGgAt, gaganatalAvalambitayA puraHsthatayA kezoNDukAkAratayA ca pratibhAso na syAt / na hyanyadanyatrAnyathA pratyetuM zakyam / atha naya-15 nakezA eva tatra tathA'santopi pratibhAsante; tarhi tadrahitasya kAmalinopi tatpratibhAsAbhAvaH syAt / kiJca, asau taddeze eva pratibhAso bhavenna punardezAntare / na khalu sthANunivandhanA puruSabhrAntistaddezAdanyatra dRSTA / kathaM ca tedezatA tadAkAratA cA'satI tajjJAnaM janayedyato grAhyA syAt / 20 atha bhrAntivazAttatkezAeva taMtra tathA tajjJAnaM janayanti; asmA. kamapi tarhi 'cakSurmanasI rUpajJAnamutpAdayete' iti samAnam / yathaiva honyaviSayajanitaM jJAnamanyaviSayasya grAhakaM tathAnya kAraNajanitamapi syaat| atha kAmalAdaya eva tajjJAnasya hetavaH, tebhyazcotpannaM tadasadeva 25 kezAdikaM pratipadyate; tarhi nirmalalocanamanomAtrakAraNAdutpadya 1 arthAloka / 2 arthAlokayorzAnaM pratyakAraNatve sAdhye / 3 arthAbhAve ( koSeSUDukazabda eva shryte)| 4 AlokAbhAve / 5 bhavati cettahiM / 6 kezoNDukazAnasya / 7 narasya / 8 kezoNDuka / 9 nyndeshe| 10 nayanakezAnAm / 11 gaganatale / 12 gaganatala / 13 nayanakezeSu / 14 kezoNDuka / 15 keshonndduk| 16 nayana / 17 gaganatale / 18 kezoNDukatayA / 19 kezoNDuka / 20 nayanakezebhyassakAzAdanyatkezoNDukasya grAhakaM cet / 21 kezoNDukAdanye nayanakezAH / 22 nayanakecebhyassakAzAdanyaskezoNDukaM tasya / 23 arthAdanye indriymnsii| 24 kezoNDuka / Jain Educationa International For Personal and Private Use Only Page #398 -------------------------------------------------------------------------- ________________ 234 prameyakamalamArtaNDe [2. pratyakSapari0 mAnaM jJAnaM sadeva vastu viSayIkarotIti kinneSyate? tatkathamarthakAryatA jJAnasya anena vyabhicArAt saMzayajJAnena ca? na hi tadarthe satyeva bhavati, abhrAntatvAnuSaGgAt, tadviSayabhUtasya sthANupuruSalakSaNArthadvayasyaikatra sadbhAvAsambhavAcca / 5sadbhAve vAreko na syAt / athocyate-"sAmAnyapratyakSAdvizeSAMpratyakSAdubhayavizeSasmRtezca saMzayaH" [vaize0 sU0 2 / 2 / 17] viparyayaH punastadviparItavizeSasmRteH ityarthAdevAnayorbhAvaH; tdpyuktimaatrm| tayoH khalu sAmAnyaM vA hetuH syAt, vizeSo vA, dvayaM vA? na tAvatsAmAnyam, tatra saMzayAdyabhAvAt 10 'sAmAnyapratyakSAt' ityabhidhAnAt, pratyakSe ca saMzayAdivirodhAt / vizeSaviSayaM ca saMzayAdijJAnam / na cAsya sAmAnya janakaM yujyate / na hyanyaviSayaM jJAnamanyena janyate, rUpajJAnasya rasAdutpattiprasaGgAt / yathA ca sAmAnyAdupajAyamAnaM tedasato vizeSasya vedakaM tathendriyamanobhyAM jAyamAnaM sataH 15 sAmAnyAderapIti vyarthArthasya taddhetutvakalpanA / sAmAnyArthajatve cAsya arthAnarthajatvapratijJAvirodhaH, kAmalinazca kezoNDukAdijJAnAnutpattiH, na khalu taMtra kezoNDukAdisamAnadharmA dharmI vidyate yadarzanAttatsyAt / tannAsya sAmAnyaM hetuH / nApi vizeSastatra tadabhAvAt / na khalu purodeze sthANupuruSa20 lakSaNo vizeSosti tajjJAnasyAbhrAntatvaprasaGgAt / sthANurastIti cet, kathaM tataH kiM puruSaH puruSa eveti puruSAMzAvasAyaH? anyathAnyatrApi jJAnerthasya kAraNatvakalpanA vyarthA / tanna vizeghopi taddhetuH / nApyubhayam; ubhayapakSoktadoSAnuSaGgAt / tataH saMzayAdijJAnasyArthAbhAvepyupalambhAtkathaM tadbhAve jJAnAbhAvasi25ddhiryatIrthakAryatAsya syAt ? 1 bhavatA naiyAyikena / 2 kezoNDukazAnena / 3 anyathA / 4 saMzayazAnasya / 5 saMzayaH / 6 pareNa / 7 UrddhatAsAmAnyasya grAhakaM pratyakSamupalambhastasmAt / 8 sthANutvapuruSatvalakSaNo vizeSastasyA'pratyakSamanupalambhastasmAt / 9 vidhamAnavizepAt / 10 tasmAdvidhamAnavizeSAtsAmAnyAdilakSaNAt / 11 zAnam / 12 sAmAnyapratyakSAdvizeSApratyakSAditi sAmagrItaH saMzayotpattI dUSaNAntaramAha / 13 saMzayasya / 14 sthANupuruSalakSaNayoraMzayoranyatara ekastu vidyamAnortho'paro'vidyamAno'narthaH / 15 sthaannusthaaniiyH| 16 aakaashe| 17 shuktikaasthaaniiyH| 18 sNshyaadeH| 19 purodeze / 20 anythaa| 21 sthANAvavidyamAnasya puruSAMzasya vyavasAyo yadi / 22 indriyamanobhyAmutpanne satyaJcAnepi / 23 saMzayAdihetuH / Jain Educationa International For Personal and Private Use Only Page #399 -------------------------------------------------------------------------- ________________ 235 pAcazapAmAvAdA sU0 2 / 7] arthakAraNatAvAdaH nanu bhrAntaM tattenApalabhyate, na cAnyasya vyabhicArenyasya vyabhicAro'tiprasaGgAt ityapyasamIkSitAbhidhAnam ; svaparagrahaNalakSaNaM hi jJAnam, tatra ca yathA satyAbhimatajJAnaM khaparagrAhakaM tathA kezoNDukAdijJAnamapi / etAvAstu vizeSaH-kizcitsatparaM gRhNAti saMvAdasadbhAvAtkiJcidasadvisaMvAdAt, na caitAvatA jAtyantara-5 tvenAnayoranyatvaM tAbhyAM vyabhicArAbhAvo vA / anyathA 'prayatnAnantarIyakaH zabdaH kRtakatvAd ghaTAdivat' ityAderapyaprayatnAnantarIyakairvidyudvanakusumAdibhirna vyabhicAraH, tAlvAdidaNDAdijanitAcchandadghaTAdestadviparItasya vidyudArenyatvAt / na cAnyasya vyabhicAre'nyasyApi vyabhicAro'tiprasaGgAt / tathApyatra vyabhi-10 cAre prakRtepi so'stu vize(bhAvAt / kiJca, 'kAraNameva paricchedyam' ityabhyupagame yogijJAnAtmAkAlabhAvina evArthasyAnena paricchittiH syAt tasyaiva tatkAraNatvAt; na punastatkAlabhAvino'bhauvino vA, tasyAtatkAraNatvAt / labdhAtmalAbhaM hi kiMcitkasyacitkAraNaM nAnyathAtiprasa-15 GgAt / tathApyanena tatparicchede'nyajJAnenApyatatkAraNasyApyarthasya paricchedaH syAt / tathA cedamayuktam-"arthasahakAritayArthavatpramANam" [ ] iti / tadaparicchede cAsyAsarvajJatAnuSaGgaH / jJAnAntareNa paricchede tasyApi jJAnAntarasya samasamayabhAvinorthasyAparicchedakatvAtkathaM sarvajJateti cintyam / kSaNikatve cArthasya jJAnakAle'sattvAtkathaM tena grahaNam ? tadAkAratA cAsya prokpratyuktA / satyAM vA tasyA eva grahaNAtparamArthatorthasyAgrahaNAttadevA'sarvajJatvam / na khalu caitrasadRze maitre dRSTe paramArthatazcaitro dRSTo bhavatyanyatropacArAt / sAdhvI copacAreNa sarvajJatvakalpanA sugatasya sarvasya tathAprApteH,25 ekasya kasyacitsato vedane tatsadRzasya sattvena sarvasya veda 1 kAraNena / 2 gopAlaghaTikAdhUmasya pAvakavyabhicAre bhUdharAdidhUmasyApi tadvayabhicAraH syAt / 3 bhraantaabhraantjnyaanyoH| 4 saMzayaviparyayAbhyAm / 5 jJAnasyArthAbhAve bhAvo vyabhicArastasyAbhAvo na ca / 6 etAvatAnyatvaM vyabhicArAbhAvo vA syAdyadi tahiM / 7 apekSitaparavyApAro hi bhAvaH kRtaka ucyte| 8 tAlvAdhajanitasya, meghAdikAraNakasya / 9 bhinnajAtIyatvAt / 10 prayatnAnantarIyakatvaM vinA bhAve / 11 anytvepi| 12 kRtakatvAdityasya hetoH| 13 zAne / 14 anyatvasya / 15 iishvrjnyaanaadvaa| 16 bhaviSyatIrthasya / 17 kharaviSANamapi kasyacitkAraNaM syaaditytiprsnggH| 18 vartamAnasya bhAvino vArthasya zAnAkAraNatvepi / 19 yoginaH / 20 bhAvinorthasya / 21 prathamaparicchede / 22 prANimAtrasya / 23 sannihitasya / Jain Educationa International For Personal and Private Use Only Page #400 -------------------------------------------------------------------------- ________________ 236 prameyakamalamArtaNDe [2. pratyakSapari0 nasambhavAt / sattvena sarvasya sarveNa vedanamainyaistu dharmeravedanamiti cet, tarhi ["Q] kasyArthasvabhAvasya" [pramANavA0 1 / 44] ityAdigranthavirodhaH / satvenApi tadgrahaNe na sAdRzyaM grahaNa kAraNamiti kathaM sugatasyopacAreNApi bahiH prameyagrahaNam ? . 5 kathaM caivaMvAdinobhAvasyotpadyamAnatA pratIyeta-sA jhutpadyamAnA. rthasamasamayabhAvinA jJAnena pratIyate, pUrvakAlabhAvinA, uttarakAlabhAvinA vA? na tAvatsamasamayabhAvinA; tasyA'tatkAryatvAt / nApi pUrvakAlabhAvinA tatkAle tasyAH sattvAbhAvAt / na cAsatI pratyetuM zakyA, akAraNatvAt / tadA khalUtpatsyamAnatArthasya na 10 tUtpadyamAnatA / nApyuttarakAlabhAvinA; tadA vinsstttvaattsyaaH| na hi tadotpadyamAnatArthasya kiM tuutpnntaa| nityezvarajJAnapakSe siddhamakAraNasyApyarthasyAnena paricchedyatvam / tadvadanyenApi syAt / athArthAkAryatve tadvannityatvAnnikhilArtha grAhitvAnuSaGgaH, na; cakSurAdikAryatvenAnityatvAt / pratiniyata. 15zaktitvAcca pratiniyatArthagrAhitvam / na khalu yaikaMsya zaktiH sAnyasyApi, anyathA sarvasya sarvakartRtvAnuSaGgo mahezvaravat / yathaiva hIzvaraH kAryAmeNAnupakriyamANopyavizeSeNa taM karoti tathA kumbhakArAdirapi kuryAt / na hi sopi tenopakriyate yena 'upakArakameva kuryAnnAnyam' iti niyamaH syAt / zaktipratini20 yamAttadavizeSepi kazcitkasyacitkarttatyabhyupagamo grAhakatvapakSepi smaanH| nanu yadyarthAbhAvepi jJAnotpattiH kuto na nIlAdyartharahite pradeze tadbhavati? bhavatyeva nayanamanasoH praNidhAne / kathaM na nIlAdyarthana. haNam ? taMtra tadabhAvAt / kathaM 'tadutpannam' ityavagamaH? na hi 1 purussenn| 2 nIlapItAdilakSaNaiH / 3 nIlalakSaNasyArthasya pratyakSataH pratIte: konyo bhAvo yaH pramANAntaraivedyate iti granthasya virodhaH / 4 pratibimbitasya sAdRzyasya grahaNaM syAnna tvarthasya / 5 kAraNameva paricchedyamiti vaadinH| 6 asadAdizAnena / 7 asmadAdizAnasya / na-iti cennetyrthH| 8 asmadAdizAnasya / 9 IzvarajJAnasya / 10 asdaadijnyaansy| 11 ekasya yA zaktiH sAnyasya ydi| 12 narasya / 13 sarvakAryANAm / 14 grAmaH samUhaH / 15 anupakArakakAryakAraNatvasyAvizeSepi / 16 ghaTapaTAdiSu madhye / 17 arthakAryatA'bhAvepi jJAnaM kasyacidyogyasya grAhaka syAditi smaantaa| 18 purodeze / 1 'ekasyArthasvabhAvasya pratyakSasya sataH svayam / ko'nyo na bhAgo dRSTaH syAghaH pramANaiH parIkSyate // " [pramANavA0 1144] Jain Educationa International For Personal and Private Use Only Page #401 -------------------------------------------------------------------------- ________________ su0 2 / 7] AlokakAraNatAvAdaH viSayamaparicchindat jJAnam 'asti' iti yuktam , anyathA sarvatra sarvadA sarvasya tadanivArya bhavedityapyasAram / tetropanItasya nIlAdestenaiva grhnnoplmbhaat| tadaiva tadanyajJAta(na)miti ceki. midAnI prativiSayaM prakAzakasya bhedaH ? tathAbhyupagame pradIpAderapi prativiSayamanyatvaprasaGgaH / pratyabhijJAnamubhayatra samAnam / 5 nanvarthAbhAvepi jJAnasadbhAve'tItAnAgate vyavahite ca tatsyAtsannihitavat / natu (nanu) tatra tatsyAditi korthaH? kiM tatrotpagheta, tadrAhakaM vA bhavediti ? na tAvattatrotpadyeta; Atmani tadutpattyabhyupagamAt / nApi tadAhakaM bhavet / ayogyatvAt / na khalu tadutpannamapi sarva vetti; yogyasyaiva vedanAt / kAraNepi caitaccodhe 10 samAnam / tatrApi hi kAraNaM kAryeNAnupakriyamANaM yAvatpratiniyataM kAryamutpAdayati tAvatsarva karamAnotpAdayatIti coye yogyataiva zaraNam / tato jJAnasyArthAnvayavyatirekAnuvidhAnAbhAvAtkathaM tatkAryatA yataH "arthavatpramANam" [nyAyamA0 pR0 1] ityatra bhASye "pramAtRprameyAbhyAmarthAntaramavyapadezyA'vyabhicArivyava-15 sAyAtmake jJAne kartavye'rthasahakAritayArthavatpramANam" [ ] iti vyAkhyA zobheta ? tannArthakAryatA vijJAnasya / nANyAlokakAryatA; aJjanAdisaMskRtacakSuSAM naktazcarANAM cAlokAbhAvepi jJAnotpattipratIteH / athAlokasyAkAraNatve'ndhakArAvasthAyAmapyasmadAdInAM jJAnotpattiH syAt / na caivam / tata-20 stadbhAve bhAvAttadabhAve cAbhAvAttatkAryatA'sya / anyathA dhUmo 1 arthe / 2 purodeshe| 3 pUrvajJAnenaiva / 4 anyajjAnAmItyasminnavasare / 5 jJAnasya / 6 ya evAyaM pradIpo ghaTasya prakAzakaH sa evAyaM paTasya prakAzako yathA tathA ya eva nIlazAnapariNata AtmA sa evaanyjnyaanprinntH| 7 kAraNacodhapakSepi / 8 kulAlAdilakSaNam / 9 ghaTAdi lakSaNena / 10 pramANaM bhavati / kIdRzam ? arthakdoM vidyate yasya tat / arthavatpramANamityukte jJAnamapi pramANaM syAttatparihArArthamarthasahakAritayeti / na ca zAnamadhaMsahakAritayA'rthavat kintu arthaviSayatayA''smavat arthasahakAritayA'rthavatpramANamityucyamAne manopi pramANaM syAt / katham ? sukhotpattI samvanitAdisahakAritayA'rthavadbhavati manaH / iti tadvayavacchedArthamavyapadezyAdi vizeSaNaviziSTe jJAne kartavye ityuktam / evaM cetpramAtA prameyaM ca pramANaM syAt / katham ? prAguktavizeSaNe zAne kartavye stambhAdyarthasahakAritayA arthavAnpramAtA bhavati / iti prAguktavizeSaNe jJAne kartavye khaNDamuNDAdinyaktilakSaNArthasahakAritayA arthavaditi prameyaM gotvAdi sAmAnyarUpam / iti tatparihArArtha pramAtRprameyAbhyAmarthAntaramityuktam / 11 anvayavyatirekasadbhAvepi AlokazAnayoH kAryakAraNabhAvo nAsti yadi / Jain Educationa International For Personal and Private Use Only Page #402 -------------------------------------------------------------------------- ________________ 238 prameyakamalamArttaNDe [ 2. pratyakSapari0 pyagnijanyo na syAt, tadvyatirekeNAnyasya tadvyavasthApakasyAbhAvAditi cet, kiM punarandhakArAvasthAyAM jJAnaM nAsti ? tathA cet; kathamandhakArapratItiH ? tadantareNApi pratItA vanyatrApi jJAnakalpanAnarthakyam / 'pratIyate, jJAnaM nAsti' iti ca svavacanavirodhaH, 5 pratItereva jJAnatvAt / athAndhakArAkhyo viSaya eva nAsti yo jJAnena paricchidyeta, andhakAravyavahArastu loke jJAnAnutpattimAtra ityucyate yadyevamAlokasyApyabhAvaH syAdvizadajJAnavyatirekeNAnyasyAsyApyapratIteH / tadvyavahArastu loke vizadajJAnotpattimAtraH / nanu jJAnasya 10 vaizadyameva tadabhAve katham ? ityapyajJacodyam; naktaJcarAdInAM rUpe'smadAdInAM rasAdau ca tadabhAvepi tasya vaizadyopalabdheH / Aloka viSayasya ca jJAnasyAtaM evAlokAdvaizadyam, tadantarAdvA, anyato vA kutazcit ? yadyanyataH; na tarhyalokakRtaM vaizadyam / na hi yadyadabhAvepi bhavati tattatkRtamatiprasaGgAt / athAlokAntarAt; 15 tadviSayasyApi tasyAlokAntarAttadityanavasthA / na cAlokAntaramasti / athAsmadevAlokAt svaviSayAdeva tarhi vaizadyam, tathA ghaTAdirUpAdapyastu / tasyAbhAsuratvAnnAtastat; ityapyayuktam ; ba. halAndhakAranizIthinyAM naktaJcarAdInAM tatra vaizadyAbhAvaprasaGgAt / 'vizadaM pratyakSam ' ityatra coktaM vaizadyakAraNam / yadyevaM pradIpAdyu20 pAdAnamanarthakaM tadantareNApi jJAnotpattiprasaGgAt ; nA'narthakam, AvaraNApanayanadvAreNa viSaye grAhyatAlakSaNasya vizeSasya indriyamanasorvA tajjJAnajanakalakSaNasyAto'JjanAderivotpatteH / na caitA~vatA tasya tatkAraNatAH kANDapaTAdyAvaraNApaneturhastAderapi tatvaprasaGgAt / tato yathA jJAnAnutpattivyatirekeNa nAnyattamaH 25 tathA vizadajJAnotpattivyatirekeNA lokopyanyo na syAt / nanu 'atra pradeze bahala Aloko'tra ca mandaH' iti lokavyavahArAdanyaiH sostIti cet tarhi 'guhAgahrarAdau bahalaM tamonyatra 1 anvayavyatireka vyatirekeNa / 2 kAryakAraNabhAvavyavasthApakasya / 3 andhakArasya / 4 ghaTAdiviSaye / 5 arthaH / 6 pareNa bhavatA / 7 jJAnAnutpattimAtrAndhakAraprakAreNa / 8 prakRtajJAnaviSayAt / 9 kharAbhAvepi jAyamAno dhUmaH khara hetukonyathA syAt / 10 vaizadyam / 11 prathamAlokAdeva / 12 vijJAnasya / 13 ghaTAdijJAnavaizadyam, tatazca kimAloka parikalpanena / 14 AvaraNaprakSayaH / 15 tamaH / 16 saptamIdviH / 17 pradIpAdinA manolocanasyArthasya ca svavizeSajananepi / 18 vaizadyakAraNatva / 19 jainama / 20 vizadajJAnotpatteH sakAzAt / Jain Educationa International For Personal and Private Use Only Page #403 -------------------------------------------------------------------------- ________________ sU0 2 / 8-9 ] AlokakAraNatAvAdaH mandam' iti lokavyavahAraH kiM kAkairbhakSitaH 1 atrAsyA'pramANatve'nyatra kaH samAzvAsaH ? nanu bahiMrdezAdAgatya gRhAntaH praviSTasya satyapyAloke tamaH pratIterna pAramArthikaM tat, na cAlokatamaso - viruddhayorekatrAvasthAnam, tato jJAnAnutpattimAtrameva taditi cet; tarhi naktaJcarAdInAmeva (vaM) vivarAdau pradIpAdyAlokAbhAvepi 5 tatpratIteH sopi pAramArthiko na syAt / na caikatra tamo'bhAvepi tatpratIteH sarvatra tadabhAvo yuktaH, anyathA'rthAbhAvepi kacittatpratIteH sarvatra tadabhAvaH syAt / tasmAdAlokavattamapi pratItisim / taMtra cAlokAbhAvepi jJAnotpattipratIteH / na ca tatprati ta kAraNatA / tannArthAlokayorjJAnaM prati kAraNatvam / 10 evaM tarhi tattayoH prakAzakamapi na syAdityAha - atajjanyamapi tatprakAzakam // 8 // tAbhyAmarthAlokAbhyAmajanyamapi tayoH prakAzakam / atraivArthe pradIpavadityubhayaprasiddhaM dRSTAntamAhapradIpavat // 9 // na khalu prakAzyo ghaTAdiH svaprakAzakaM pradIpaM janayati, svakAraNakalApAdevAsyotpatteH / ' prakAzyAbhAve prakAzakasya prakAzakatvAyogAt tasya janaka eva' ityabhyupagame prakAzakasyAbhAve prakAzyasyApi prakAzyatvAghaTanAt sopi tasya janako'stu / tathA cetaretarAzrayaH- prakAzyAnutpattau prakAzakAnutpatteH, tadanu- 20 tpattau ca prakAzyAnutpatteriti / svakAraNakalApAdutpannayoH pradIpaghaTayoranyonyApekSayA prakAzyaprakAzakatvadharmavyavasthAyA eva prasiddhenetaretarAzrayAvakAza ityabhyupagame jJAnArthayorapi khasAmagrIvizeSavazAdutpannayoH parasparApekSayA grAhyagrAhakatvardharmavyava - sthAsssthIyatAm / kRtaM pratItyapalApena / 25 239 nanu cAjanakasyApyarthasya jJAnenAvagatau nikhilArthAvagatiprasaGgAtpratikarmavyavasthA na syAt / 'yaddhi yeto jJAnamutpadyate tattasyaiva grAhakaM nAnyasya' ityasyArthajanyatve satyeva sA syAditi vadantaM pratyAha 1 tamasi / 2 narasya / 3 tamaso'bhAvepi tamaH pratItiprakAreNa / 4 ekatrAbhAve sarvatrAbhAvo yadi / 5 tamasi / 6 tamasaH / 7 arthAlokayorjJAnaM pratyakAraNatvaprakAreNa / 8 svarUpa / 9 abhyupagamyatAm / 10 alamityarthaH / 11 pratiniyataviSayavyavasthA / 12 arthAt / Jain Educationa International For Personal and Private Use Only 15 Page #404 -------------------------------------------------------------------------- ________________ 240 prameyakamalamArtaNDe [2. pratyakSapari0 khAvaraNakSayopazamalakSaNayogyatayA hi prati niyataimartha vyavasthApayati // 10 // tathA hi-yadarthaprakAzakaM tatsvAtmanyapetaprativandham yathA pradIpAdi, arthaprakAzakaM ca jJAnamiti / preti niyatavAvaraNakSayo. 5pazamazca jJAnasya pratiniyatArthopalabdhereva prsiddhH| na cAnyo. nyAzrayaH; asyAH pratItisiddhatvAt / tallakSaNayogyatA ca zaktireva / saiva jJAnasya pratiniyatArthavyavasthAyAmaGgaM nArthotpattyAdiH, tasya niSiddhatvAdanyatrAdarzanAcca / na khalu pradIpaH prakAzyArthairjanya. steSAM prakAzako dRssttH| 10 kiJca, pradIpopi prakAzyArthA'janyo yAvatkANDapaTAdyanAvRta. mevArtha prakAzayati tAvattadAvRtamapi kinna prakAzayediti coye bhavatopyato yogyatAto na kizciduttaram / kAraNasya ca paricchedyutve karaNAdinA vyabhi cAraH // 11 // 15 nahIndriyamadRSTAdikaM vA vijJAnakAraNamapyanena paricchedyate / na brUmaH-kAraNaM paricchedyameva kintu 'kAraNameva paricchedyam' ityavadhArayAmaH, tanna; yogivijJAnasya vyAptijJAnasya cAzeSArthagrAhiNo'bhAvaprasaGgAt / na hi vinaSTAnutpannAH samasamayabhAvino vArthAstasya kAraNamityuktam / kezoNDukAdijJAnasya cAjanakArthagrAhi20 tvAbhAvaprasaGgaH / kathaM ca kAraNatvAvizeSepIndriyAderagrahaNam ? ayogyatvAcet ; yogyataiva tarhi pratikarmavyavasthAkAriNI, alamanyakalpanayA / svAkArArpakatvAbhAvAcenna; jJAne vAkArArpakatva. syApyapAstatvAt / kathaM ca kAraNatvAvizeSepi kiJcitsvAkArArpakaM kiJcinneti pratiniyamo yogyatAM vinA sidhyet ? kathaM ca sakalaM 25 vijJAnaM sakalArthakArya na syAt ? 'pratiniyatazaktitvAdbhAvAnAm' ityuttaraM grAhyagrAhakAMvepi samAnam / 1 zAnaM kartR / 2 jJAnasyApetapratibandhatvaM kAraNamarthaprakAze cettahiM sakalArthaprakAzakaM kimiti na syAdityukte Aha / 3 Adipadena tAdrUpyAdiH / 4 prakAzake pradIpAdau / 5 tdutptyaadeH| 6 dharmI hetuzca / 7 sAdhyam / 8 ghaTAdivaditi dRSTAntaH / 9 indriyAdinA / 10 jJAnena / 11 vayaM sugatAH / 12 yatsattatsarva kSaNikamiti / 13 utpattyAdi / 14 indriyAdeH / 15 svasya ghttaadivstunH| 16 stambhalakSaNAdarthAdanutpadyamAnaM zAnaM stambhasya grAhakaM yathA tathA nizzeSArthagrAhakaM kuto na syAdityuttaraM pratiniyatazaktitvAdbhAvAnAmityatrApi samAnam / 17 sAmaratyena / Jain Educationa International For Personal and Private Use Only Page #405 -------------------------------------------------------------------------- ________________ sU0 2 / 12] AvaraNavicAraH athedAnI mukhyapratyakSaprarUpaNasyAvasaraprAptatvAt tadutpattikAraNakharUpaprarUpaNAyAhasAmagrIvizeSavizleSitAkhilAvaraNama'tIndri yamazeSato mukhyam // 12 // 'vizadaM pratyakSam' ityanuvartate / tatrAzeSato vizadamatIndriyaM 5 yadvijJAnaM tanmukhyaM pratyakSam / kiMviziSTaM tat ? sAmagrIvizeSavizleSitAkhilAvaraNam / jJAnAvaraNAdipratipakSabhUtA hIhaM samyagdarzanAdilakSaNAntaraGgA bahiraGgAnubhavAdilakSaNA sAmagrI gRhyate, tasyA vizeSo'vikalatvam , tena vizleSitaM kSayopazamakSayarUpatayA vighaTitamakhilamavadhimanaHparyayakevalajJAnasambandhyAvaraNam 10 akhilaM nizzeSaM vA''varaNaM yasyAvadhimanaHparyayakevalajJAnatrayasya tttthoktm| - atra ca prayogaiH-yadyatra spaSTatve satyavitartha jhAnaM tattatrApagatAkhilAvaraNam yathA rajonIhArAdyantaritavRkSAdau tadapagamaprabhavaM jJAnam, spaSTatve satyavitathaM ca kvaciduktaprakAraM jJAnamiti / tathA-15 'tIndriyaM tat mano'kSAnapekSatvAt / tadanapekSaM tat sakalakalaRvikalatvAt / tadvikalatvaM cAsyAtrai prasAdhayiSyate / ata eva cAzeSato vizadaM tat / yattu nAtIndriyAdikhabhAvaM na tattadanapekSatvAdivizeSaNaviziSTam yathAssadAdipratyakSam , tadvizeSaNaviziSTazcedam , tasmAttatheti / tathA mukhyaM tatpratyakSam atIndriya-20 tvAt svaviSaye'zeSato vizadatvAdvA, yattu netthaM tannaivam , yathAsadAdipratyakSam , tathA cedam , tasmAnmukhyamiti / nenu cAvaraNaprasiddhau tadapagamAjJAnasyotpattiryuktA, na ca tatprasiddham / taddhi zarIram , rAgAdyaH, dezakAlA~dikaM vA bhavet ? na tAvaccharIraM rAgAdayo vA; tadbhAvepyarthopalambhasambha-25 vAt / tadupalambhapratibandhakameva hi kANDapaTAdikaM loke prasi 1 sUtre / 2 Adipadena dezakAlAdigrahaNam / 3 samagratvam / 4 aavrnnaapaaye| 5. avadhimanaHparyayakevalazAnaM svaviSaye'pagatAkhilAvaraNaM tatra spaSTatve satyavitathajJAnatvAt / 6 zAnam / 7 athe| 8 anumAnAdinA vyabhicAraparihArArtham / 9 saMzayAdinA vyabhicAraparihArArtham / 10 rUpiSu, paramanogatArtheSu, mUrtAmUrtasakalavastuSu c| 11 krameNAvadhimanaHparyayakevalAkhyam / 12 asminparicchede / 13 sakala. kalakavikalatvAdeva / 14 avadhyAditrayam / 15 mukhyam / 16 bauddhaH prAha / 27 bhAdipadena svabhAvo vaa| pra. ka. mA0 21 Jain Educationa International For Personal and Private Use Only Page #406 -------------------------------------------------------------------------- ________________ 242 prameyakamalamArtaNDe [2. pratyakSapari0 ddhamAvaraNam / nanu mervAderdUradezatA rAvaNAdestatkAlatA paramAgvAdeH sUkSmasvabhAvatA mUlakIlodakAdezca bhUmyAdiH AvaraNaM prasiddhameveti cettasAram / tadabhAvasya kartumazakyatvAt / na khalu sAtizayarddhimatApi yoginA dezAdyabhAvo vidhAtuM shkyH| 5na cAnyat kiJcidAvaraNaM pratIyate / tataH sAmagrIvizeSavizleSitAkhilAvaraNamityayuktam / / atrocyate-na zarIrAdyAvaraNam / kiM tarhi ? tayatiriktaM karma / taccAnumAnataH prasiddham / tathAhi-svaparaprameyabodhaikakhabhAvasyAtmano hI garbhasthAnazarIraviSayeSu viziSTA'bhiratiH Atmataya10tiriktakAraNapUrvikA tattvAt kutsitaparapuruSe kamanIyakulakAminyAstatrAdyupayogajanitaviziSTAbhirativat / tathA, bhavabhRtAM mohodayaH zarIrAdivyatiriktasambandhyantarapUrvako mohodayatvAt madirAghupayogamattasyAtmagRhAdau mohodyvt| nanu cAtaH karmamAtrameva prasiddhaM nAvaraNam / tatastatsiddhAveva 15 pramANamucyatAM tatraiva vivAdAditi ceducyate yajjJAnaM svaviSaye'pravRttimat tatsAvaraNam yathA kAmalino locanavijJAnamekacandramasi, svaviSaye azeSArthalakSaNe'pravRttimaJca jnyaanmiti|| / nanu vijJAnasyAzeSaviSayatvaM kutaH siddham ? AvaraNApAye tatma kAzakatvAJcadanyonyAzrayaH-siddhe hi sakalaviSayatve tasya Ava. 20 raNApAye tatprakAzanaM sidhyati, atazca sakalaviSayatvamiti tadapyasamIkSitAbhidhAnam ; yatonumAnamicchatA bhavatApyavazyaM sakalAvaraNavaikalyAtprAgeva sakalasya prANimAtrasyAzeSaviSayaM vyAptyA. dijJAnamabhyupagatameva / tathA, yatsvaviSaye'spaSTaM jJAnaM tatsAvara Nam yathA rajonIhArAdyantaritatarunikarAdijJAnam, aspaSTaM ca 25 'sarva sadanekAntAtmakam' ityAdi vyAtijJAnam / mithyAdRzAM sarvatrAnekAntAtmake bhAve viparItajJAnaM sAvaraNaM mithyAjJAnatvAt - dhattUrakAdyupayogino mRcchakale kAJcanajJAnavaditi / ataH siddha. mAvaraNaM paudgalikaM karmeti / 1 zAnasya / 2 mImAMsakIyapUrvapakSe sati jainH| 3 hInazabdo garbhAdizabdaiH pratyekamabhisambandhanIyaH / 4 vissysrgvnitaacndnaadissu| 5 viziSTAbhiratitvAt / 6 AdipadenauSadhamatrAdi / 7 anubhava / 8 uktAnumAnadvayAt / 9 saMsArijJAnamazeSArthalakSaNe svaviSaye sAvaraNaM bhavati tatrApravRttimatvAditi pratizAhetU uprissttaanneyau| 10 sAvaraNam / 11 abhAvAt / 12 AdipadenAgamajam / 13 aspaSTazAnatvAdityucyamAne svasminnaspaSTatvaM syAttabyavacchedArtha svaviSaye ityuktam / 14 ekAntarUpaM viparItam / 15 anumAnatrayAt / Jain Educationa International For Personal and Private Use Only Page #407 -------------------------------------------------------------------------- ________________ sU0 2 / 12] karmaNAM paudgalikatvam 243 nenu cAvidyaivAvaraNaM na paugalikaM karma, mUrttanAnenAmUrtasya jJAnAderAvaraNAyogAt, anyathA zarIrAderapyAva(vA)rakatvAnuSaGgAt ; ityapyasamIcInam ; madirAdinA mUrtenApyamUrtasya jJAnAderAvaraNadarzanAt / amUrtasya cAva(vA)rakatve gaganAderzAnAntarasya ca tatprasaGgaH / tadaviruddhatvAttasya tanneti cet ; tarhi zarI-5 rAderaSyata eva tanmA bhUttadviruddhasyaivAvarakatvaprasiddheH / pravAheNa pravarttamAnasya zAnAderavidyodaye nirodhAttasyAstadvirodhagatau madirAdivatpaudgalikakarmaNopi sAstu vizeAbhAvAt / tathAhi-Atmano mithyAjJAnAdiH pudgalavizeSasambandhanivandhanaH tatsvarUpAMnyathAbhAvaisvabhAvatvAt unmattakAdijanitonmAdAdivat / na ca mithyA-10 jJAnajanitAparamithyAjJAnenAnekAntaH; tasyAparAparapaudgalikakarmodaye satyeva bhAvAt aparAparonmattakAdirasasadbhAve tatkRtonmA. dAdisantAnavat / nanu cAtmaguNatvAtkarmaNAM kathaM paudgalikatvamityanye; tepyaparIkSakAH; teSAmAtmaguNatve tatpAratanyanimittatvavirodhAt sarva-15 dAtmano bandhAnupapatteH sadaiva muktiprasaGgAt / na khalu yo yasya guNaH sa tasya pAratanyanimittam yathA pRthivyAde rUpAdiH, AtmaguNazca dharmAdharmasaMzakaM karma parairabhyupagamyate iti na tadA. tmanaH pAratanyanimittaM syAt / na caivam , AtmanaH paratantratayA pramANataH pratIteH / tathAhi-paratantro'sau hInasthAnaparigrahavattvAt 20 madhodrekaparatantrAzucisthAnaparigrahavadviziSTapuruSavat / hInasthAnaM hi zarIram , Atmano duHkhahetutvAtkArAgAravat / tatparigrahavA~zca saMsArI prasiddha eva / na ca devazarIre tadbhAvAtpakSAvyAptiH; tasyApi maraNe duHkhahetutvaprasiddheH / yatparatantrazcAsau tatkarma iti siddhaM tasya paudgalikatvam / tathA hi-paugAlikaM karma AtmanaH pAra-25 tanya nimittatvAnigalAdivat / na ca krodhAdibhirvyabhicAraH; 1 puruSajJAnAdvatavAdinau vadataH / 2 AtmanaH / 3 aadipdenaatmnH| 4 avidhAsvarUpasya / 5 gaganAdikaM zAnAntaraM ca zAnAderAvarakaM bhavati amUrttatvAdavidyAvat / 6 tena shaanen| 7 mithyaajnyaanmvidyaa| 8 pravAheNa pravarttamAnasya zAnAdeH paudralikakamodaye nirodhasyAvizeSAt / 9 karmatApanna / 10 samyagjJAnAdi / 11 mithyAzAnAdi / 12 yogaaH| 13 dharmAdharmasaMjJakaM karma AtmanaH pAratavyanimittaM na bhavati aatmgunntvaaditydhyaahaarH| 14 krmnnaa| 15 zarIrAdilakSaNa / 16 bhAgAsiddhatvaM duHkhahetutvalakSaNasya hetoH| 17 sukhaduHkharAgadveSAdikRtaM pAratatrayam / 18 nigalaM galabandhanam ( shkhlaadi)| Jain Educationa International For Personal and Private Use Only Page #408 -------------------------------------------------------------------------- ________________ 244 prameyakamalamArtaNDe [2. pratyakSapari0 teSAM jIvapariNAmAnAM pAratabhyasvabhAvatvAt, krodhAdipariNAmo hi jIvasya pAratanyaM na punaH pAratavyanimittam / _ satyam ; nAtmaguNo'dRSTaM pradhAnapariNAmatvAttasya "pradhAnapari NAmaH zuklaM kRSNaM ca karma" [ ] ityabhidhAnAt ; ityapi mano5rathamAtram ; pradhAnasyAsatvena tatpariNAmatvasya kacidapyasambhavAt / tadasattvaM cAtraivAnantaraM vakSyAmaH / tatpariNAmatvepi vA tasyAtmapAratanyanimittatvAbhAve karmatvAyogAt, anyathAtiprasaGgaH / pradhAnapAratavyanimittatvAttasya karmatvamiti cenna; pradhAnasya tena bandhopagame mokSopagame cAtmakalpanAvaiyarthyaprasa. 10 GgAt / bandhamokSaphalAnubhavanasyAtmani pratiSThAnAnna tatkalpanAveyarthyamityasat; pradhAnasya tatkatatvavat tatphalAnubhoktRtvasyApi pramANasAmarthyaprAptatvAt , anyathA kaMtanAzAkRtAbhyAgamadoSAnu. ssnggH| athAtmanazcetanatvAttatphalAnubhavanaM na tu pradhAnasyA'ceta natvAt / tadapyayuktam ; muktAtmanopi tatphalAnubhavanAnuSaGgAt / 15 tasya pradhAnasaMsargAbhAvAna tatphalAnubhavanamiti cet, tarhi saMsAriNaH pradhAnasaMsargAdvandhaphalAnubhavanam / tathA cAtmana eva bandhaH siddhaH, tatsaMsargasya bandhaphalAnubhavanAnimittasya bandharUpa: tvAt , bandhasyaiva 'saMsargaH' iti pudgalasya ca 'pradhAnam' iti nAmAntarakaraNAt / 20 nanu prasiddhasyApi yathoktaMprakArasya karmaNaH kAryakAraNapravAheNa pravarttamAnasyAnAditvAdvinAzahetubhUtasAmagrIvizeSasya cAbhAvAkathaM tena vizleSitAkhilAvaraNatvaM jJAnasya; ityapyapezalam ; samyagdarzanAditrayalakSaNasya tadvinAzahetubhUtasAmagrIvizeSasya supratItatvAt / saJcitaM hi karma nirjarAtazcAritravizeSarUpAyAH 25pralIyate / sA ca nirjarA dvividhA-upakrametarabhedAt / tatraupakramikI tapasA dvAdazavidhena sAdhyA / anupakramA tu yathAkAlaM saMsAriNaH syAt / kutaH punaH sAkalyena pUrvopAttakarmaNAM nirjarA nizcIyate iti cedanumAnAt; tathAhi-sAkalyena kvacidAtmani karmANi nirjii| 1 sAjayaH / 2 puNyam / 3 pApam / 4 buddhyAdau vikaare| 5 kyaM jainaaH| 6 ghaTAderapi karmatvaM syAt / 7 pradhAnaM bandhaphalAnubhokta bhavati bandhAdhikaraNatvAnnigalabaddhadevadattavat / 8 tatkRtatvepi tatphalAnubhoktatvaM na syAdyadi tahiM / 9 kRtasya karmaNaH pradhAnasambandhitvena naashH| 10 akRtasya phalasyAtmani AgamaH / 11 tasya karmaNaH phalaM bndhmoksso| 12 tasya karmaNaH / 13 paugalikasya / Jain Educationa International For Personal and Private Use Only Page #409 -------------------------------------------------------------------------- ________________ sU0 2 / 12] saMvaranirjarayoH siddhiH 245 yante vipAkAntatvAt , yAni tu na nirjIyante na tAni vipAkAntAni yathA kolAdIni, vipAkAntAni ca karmANi, tasmAtsAkalyena kvacinnirjIryante / na cedamasiddhaM sAdhanam ; tathAhi-vipAkAntAni karmANi phalAvasAnatvAdrIhyAdivat / na cemapyasiddham / teSAM nityatvAnuSaGgAt / na ca nityAni karmANi nityaM tatphalAnu-5 bhavanaprasaGgAt / . bhAvi punaH karma saMvarAnnirudhyeta-"apUrvakarmaNAmAnavanirodhaH saMvaraH" [tattvArthasU0 9 / 1] ityabhidhAnAt / Asravo hi mithyAdarzanAviratipramAdakaSAyayogavikalpAtpaJcavidhaH, tasminsati karmaNAmAsravaNAt / sa ca saMvaro guptisamitidharmAnuprekSA-10 parISahaz2ayacAritrairvidhIyate ityAgame vistarataH prarUpitaM drssttvym| nirjarAsaMvarayozca samyagdarzanAdyAtmakatvAttatprekarSe karmaNAM santAnarUpatayA'nAditvepi prakSayaH prasidhyatyeva / na hyanAdisantatirapi zItasparTI vipakSasyoSNasparzasya prakarSe nirmUlatalaM pralayamupavrajannopalabdhaH, kAryakAraNarUpatayA bIjAGkarasantAno 15 vA'nAdiH pratipakSabhUtadahanena nirdagdhabIjo nirdagdhAGkuro vA na pratIyate iti vaktuM zakyam / . nanu tatprakarSamAtrAtkarmaprakSayamAtrameva sidhyenna punaH sAkalyena tatprakSayaH, samyagdarzanAdeH paramaprakarSasambhavAbhAvAt; ityapyasaGgatam, tatprakarSasya kvacidAtmani prasiddhaH / tathAhi-yasya 20 tAratabhyaprakarSastasya kvacitparamaprakarSaH yathoSNasparzasya, tAratamyaprakarSazcAsaMyatasamyagdRzyAdau samyagdarzanAderiti / na ca duHkhaprakarSeNa vyabhicAraH; saptamanarakabhUmau nArakANAM tatparamaprakarSaprasiddheH sarvArthasiddhau devAnAM sAMsArikasukhaparamaprakarSavat, mithyAdRSTiSvanantAnuvandhikrodhAdiparamaprakarSavadvA / nApi jJAnahA-25 niprakarSaNAnekAntaH; tasyApi kSAyopazamikasya hIyamAnatayA prakRSyamANasya kevalini paramApakarSaprasiddhaH / kSAyikasya tu hAnevAsambhavAtkutastatkarSo yto'nekaantH| ' itthaM vA sAkalyena karmaprakSaye prayogaH kartavyaH-'yasyAtizaye 1 phaladAnapariNatirvipAkaH / 2 paramatApekSayA / 3 samyagdarzanAdeH karmavinAzahetutvamuktamidAnImanyadevoktamiti kathaM na pUrvAparavirodhaH? ityukte Aha / 4 sati / 5. samyagdarzanAdi kacidAtmani paramaprakarSa prApnoti tAratamyaprakarSavattvAdityupariSTAdadhyAhiyate / 6. kevalazAnasya / 7 tAratamyaprakarSaH / 8 vipAkAntatvAdityanumAnAghekSayA vAzabdo'tra : kacitkarmaNAmatyantahAnyatizayo dharmI samyagdarzanAderatyantAtizaye bhavati tasyAtizaye taddhAnyatizayadarzanAdityupariSTAdadhyAhiyate / Jain Educationa International For Personal and Private Use Only Page #410 -------------------------------------------------------------------------- ________________ 246 prameyakamalamArtaNDe [2. pratyakSapari0 yaddhAnyatizayastasyAtyantAtizaye'nyasyAtyantahAniH yathAgneratyantAtizaye zItasya, asti ca samyagdarzanAderatyantAtizayaH kvaci. dAtmani' iti / yadvA, AvaraNahAniH kvacitpuruSavizeSe paramapraka prAptA prakRSyamANatvAt parimANavat / na cAtrAsiddhaM sAdhanam ; 5tathAhi-prakRSyamANAvaraNahAniH AvaraNahAnitvAt mANikyAdyA. vrnnhaanivt| taddhAniparamaprakarSe ca jJAnasya paramaH prakarSaH siddhH| yaddhi prakAzAtmakaM tatvAvaraNahAniprakarSe prakRSyamANaM dRSTam yathA nayanapradIpAdi, prakAzAtmakaM ca jJAnamiti / tadevamAvaraNaprasiddhivattadabhAvopyanaveyavena pramANataH prasiddhaH / tatprabhavameva 10 cAzeSArthagocaraM jJAnamabhyupagantavyam, lezatopyAvaraNasadbhAve tasyAzeSArthagocaratvAsambhavAt, yatraivAvaraNasadbhAvastatraivAsya pratibandhasambhavAt / AgamadvAreNAzeSArthagocaraM jJAnam / ityapyasundaram ; vizadazAnasya prastutatvAt / na cAgamajJAnaM vizadam / na cAgamopyazeSArtha15 gocaraH; arthaparyAyeSu tasyApravRtteH / te cArthasya pratikSaNam 'arthakriyAkAritvAtsatvAdvA santi' ityavasIyante / anythaasyaa'vstutvprsNnggH| karaNajanyatve cAzeSajJAnasyAtIndriyArtheSu prati- . bandhaH prasiddha eva, indriyANAM rUpAdimatyavyavahite'nekAvayava. pracayAtmake'rthe pravRttipratIteH / 20 nanu yogajadharmAnugRhItAnAmindriyANAM gaganAdyazeSAtIndriyArthasAkSAtkArijJAnajanakatvasambhavAt kathaM tatrAzeSajJAnasyendriyajatvepi pratibandhasambhavaH; ityapyasamIkSitAbhidhAnam, yogajadharmAnugrahasyendriyANAM prathamaparicchede prativihitatvAt / bhAvanAprakarSaparyantajatvAdyogivijJAnasya noktadoSAnuSaGgaH / 25bhAvanA hi dvividhA-zrutamayI, cintAmayI ca / tatra zrutamayI zrRMyamANebhyaH parArthAnumAnavAkyebhyaH samutpadyamAnajJAnena zrutazabdavAcyatAmAskandetA nivRttA paramaprakarSa pratipadyamAnA svArthAnumAnajJAnalakSaNayA cintayA nivRttAM cintAmayIM bhaavnaamaarNbhaite| sA ca prakRSyamANA paraM prakarSaparyantaM samprAptA yogipratyakSaM jana. 1 karmaNaH / 2 saaklyen| 3 AvaraNAbhAvaprabhavam / 4 pareNa / 5 a / 6 prakRtatvAt / 7 arthpryaayaaH| 8 artho'vastu asatvAt / asanno'rthakriyAzUnyatvAt / arthakriyAzUnyorthaH-arthaparyAyarahitatvAt khapuSpavat / 9 saugato vakti / 10 bhAcAryAt / 11 sarva kSaNikaM sattvAditi / 12 praamvtaa| 13 zrutamayI bhAvanA kii| , .. Jain Educationa International For Personal and Private Use Only Page #411 -------------------------------------------------------------------------- ________________ sU0 2 / 12] sarvajJatvavAdaH 247 yatIti tatkathamasyAvaraNApAyaprabhavatvam ? ityapyasAram / kSaNikanairAtmyAdibhAvanAyAzcintAmayyAH zrutamayyAzca mithyArUpatvAt / na ca mithyAjJAnasya paramArthaviSayayogijJAnajanakatvamatipresaGgAt / yathA ca na kSaNikatvaM nairAtmyaM zUnyatvaM vA vastunastathA vkssyte| kiJca, akhilaprANinAM bhAvanAvatAM tathAvidhajJAnotpattiH kinna syAt sugatavat ? teSAM tathAbhUtabhAvanA'bhAvAcet ;na pratipannatattvAnAM bhAvanApravRttamanasAM sarveSAM samAnA bhAvanaiva kuto na syAt ? prativandhakakarmasadbhAvAJcet tarhi bhAvanApratibandhakakarmApAye bhAvanAvat yogijJAnapratibandhakakarmApAye tajjJAnotpattira-10 bhyupagantavyA / iti siddhaM sAkalyenAvaraNApAye evAtIndriyamazeSArthaviSayaM vizadaM pratyakSam / . nanu cAzeSArthajJAtusta(jJAnasyatajjJAnavataH kasyacitpuruSavizeSasyaivAsambhavAtkathaM tajjJAnasambhavaH ? tathAhi-na kazcitpuruSavizeSaH sarvajJosti sadupalambhakapramANapaJcakAgocaracAritvA-15 dvandhyAstanandhayavat / na cAyamasiddho hetuH, tathAhi-sakalapadArthavedI puruSavizeSaH pratyakSeNa pratIyate, anumAnAdipramANena vA? na tAvatpratyakSeNa pratiniyatAsannarUpAdiviSayatvena anya'santAnasthasaMvedanamAtrepyasya sAmarthya nAsti, kimaMga punaranAdyanantAtItAnAgatavarttamAnasUkSmAdisvabhAvasakalapadArthasAkSAtkAri- 20 saMvedanavizeSe tayAsite puruSavizeSe vA tatsyAt ? na cAtItAdikhabhAvanikhilapadArthagrahaNamantareNa pratyakSeNa tatsAkSAtkaraNapravRttajJAnagrahaNam , grAhyAgrahaNe tnisstthgraahktvsyaapygrhnnaat| nApyanumAnenIsau pratIyate; taddhi nizcitasvasAdhyapratibandhAddhetorudayamAsAdayatpramANatAM pratipadyate / pratibandhazcAkhilapadArtha-25 nasattvena svasAdhyena hetoH kiM pratyakSeNa gRhyeta, anumAnena vA? na tAvatpratyakSeNa, asyA'tyakSajJAnavatsattvasAkSAtkaraNAkSamatvena tatpratipattinimittahetupratibandhagrahaNepyakSamatvAt / na hyapratipanasambandhinastadgatasambandhAvagamo yukto'tiprasaGgAt / nApya . 1 mukhyapratyakSasya / 2 dvicandrAdizAnasyApi yogizAnajanakatvaprasaGgAt / 3 ashessvissy| 4 srvsh| 5 pareNa tvyaa| 6 mukhyam / 7 miimaaNskH| 8 anyasya puruSAntarasya / 9 mho| 10 tatsahite / 11 kazcitpuruSaH sakalapadArthasAkSAtkArI tadbrahaNasvabhAvatve sati prakSINapratibandhapratyayatvAdityanena / 12 paramANorapratipattAbapi ghaTasya paramANunA sambandhapratipattiprasaGgAt / Jain Educationa International For Personal and Private Use Only Page #412 -------------------------------------------------------------------------- ________________ 248 prameyakamalamArtaNDe [2. pratyakSapari0 numAnena; anavasthetaretarAzrayadoSAnuSaGgAt / na cAtra dharmI pratyakSeNa pratipannaH; anakSajJAnavatyatyakSe'dhyakSasyApravRtteH / pravRttI vAdhyakSeNaivAsya pratipannatvAnna kiJcidanumAnena / nApyanumAnena hetoH pkssdhrmtaavgmmntrennaanumaansyaivaaprvRtteH| na cApratipanne 5dharmiNi hetostatsambandhAvagamaH / nApyapratipannapakSadharmatvo hetuH pratiniyatasAdhyapratipattyaGgam / kiJca, sattAsAdhane sarvo heturasiddhaviruddhAnekAntikatvalakSaNAM yIM doSajAti nAtivartate / tathAhi-sarvajJasattve sAdhye bhAvadharmoM hetuH, abhAvadharmo vA syAt , uta ubhayadharmo vA? prathamapakSe'siddhaH 10 bhAve'siddhe taddharmasya siddhivirodhAt / dvitIyapakSe tu viruddhaH; bhAve sAdhye'bhAvadharmasyAbhAvAvyabhicAritvena viruddhatvAt / ubhayadharmopyanaikAntikaH saMttAsAdhane, tadubhayavyabhicAritvAt / - api cAvizeSeNa sarvazaH kazcitsAdhyete, vizeSeNa vA? tatrAdyapakSe vizeSato'hatpraNItAgamAzrayaNamanupapannam / dvitIya15 pakSe tu hetoraparasarvajJasyAbhAvena dRssttaantaanuvRttysmbhvaadsaadhaarnnaanaikaantiktvm| kiJca, yato hetoH pratiniyato'rhan sarvazaH sAdhyate tato buddhopi sAdhyatAM vizeSAbhAvAt, na cAtra sarvazatvasAdhane ... heturasti / 20 yadapyucyate-sUkSmAntaritadUrArthAH kasyacitpratyakSAH prameyatvAtpAvakAdivat ; tadapyuktimAtram ; yato'traikajJAnapratyakSatvaM sUkSmAdyarthAnAM sAdhyatvenAbhipretam, pratiniyataviSayAnekajJAnapratyakSatvaM vA? tatrAdyakalpanAyAM viruddho hetuH, pratiniyatarUpAdiviSayagrAhakAnekapratyayapratyakSatvena vyAptasyAnyAdidRSTAntadharmiNi prameya. 25 tvasyopalambhAt sAdhyavikalatA ca dRSTAntasya / dvitIyakalpanAyAM siddhasAdhyatA anekapratyakSairanumAnAdibhizca ttprijnyaanaabhyupgmaat| -- 1 nizcitAvinAbhAvapUrvakatvAdanumAnasya / 2 saadhysaadhkaanumaane| 3 parokSe / 4 dhIM pratipannaH / 5 srvshlkssnne| 6 sarvazasya / 7 trayo'vayavA yasyAH / 8 bhaavsvruupH| 9 sarvazasatve / 10 sarvazasya / 11 bhAvAbhAvobhaya / 12 janaiH / 13 dRSTAntapravartanAbhAvAt / 14 vipakSasapakSAbhyAM vyAvatamAno heturasAdhAraNAnakA; ntikaH / asyodAharaNamanityaH zabdaH zrAvaNatvAditi / 15 hetoH / 16 jagati / 17 anumaane| 18 sUkSmAntaritadUrArtha / Jain Educationa International For Personal and Private Use Only Page #413 -------------------------------------------------------------------------- ________________ sU0 2 / 12] sarvajJatvavAdaH 249 - "yadi SaniHpramANaiH syAtsarvazaH kena vaaryte| ... . ekena tu pramANena sarvazo yena kalpyate // nUnaM sa cakSuSA sarvAn rsaadiinprtipdyte|" [ mI0 zlo0 codanAsU0 zlo0 111-12] ityabhidhAnAt / kiJca, prameyatvaM kimazeSajJeyavyApipramANaprameyatvavyaktilakSaNa-5 mabhyupagamyate, asmadAdipramANaprameyatvavyaktisvarUpaM vA syAt, ubhayavyaktisAdhAraNasAmAnyakhabhAvaM vA? prathamapakSo'yuktaH, vivAdAdhyAsitapaidArtheSu tathAbhUtapramANaprameyatvasyAsiddhatvAt, anyathA sAdhyasyApi siddhehetUpAdAnamapArthakam / sandigdhAnvayazcAyaM hetuH syAt ; tathAbhUtapramANaprameyatvasya dRSTAnte'siddhatvAt / 10 dvitIyapakSe'siddho hetuH, asmadAdipramANaprameyatvasya vivAdagocarArtheSvasaMmbhavAt / sambhave vA tatastathAbhUtapratyakSatvasiddhireva syAt / tatra cAvivAdAna hetUpanyAsaH phalavAn / nApyubhayaprameyatvavyaktisAdhAraNaM prameyatvasAmAnyaM hetuH; atyantavilakSaNAMtIndriyendriyaviSayapramANaprameyatvavyaktidvayasAdhAraNasAmAnya-15 syaivAsambhavAt / tnnaanumaanaattaisiddhiH|| - nApyogamAt, sopi hi nityaH, anityo vA tatpratipAdakaH syAt ? na tAvannityaH, tatpratipAdakasya tasyAbhAvAt , bhAvepi prAmANyAsambhavAt kArye'rthe ttpraamaannyprsiddhH| anityo'pi kiM tatpreNItaH, puruSAntarapraNIto vA? prathamapakSe'nyonyAzrayaH-20 sarvajJapraNItatve tasya prAmANyam, tatastatpratipAdakatvamiti / nApi puruSAntarapraNItaH; tasyonmattavAkyavadaprAmANyAt / tannAgamAdapyasya siddhiH| ' nApyupamAnAt / tatkhalUpamAnopameyayorenavayavenAdhyakSatve sati sAdRzyAvalambanamudayamAsAdayati nAnyathAtiprasaGgAt / na copa-25 mAnabhUtaH kazcitsarvajJatvenAdhyakSataH siddho yena tatsAdRzyAdanyasya sarvajJatvamupamAnAtsAdhyeta / 1 jainAdibhiH / 2 pratyakSatvApratyakSavena kAraNena vivAdAdhyAsitatvam / 3 sUkSmAdiSu / 4 vivAdAdhyAsitapadArtheSu azeSajJeyavyApipramANaprameyatvaM siddhaM cet / 5 asaadhaarnnaankaantikH| 6 azeSajJeyapramANaprameyasvAdityayam / 7 paavkaadau| 8 asmadAdipramANaprameyatvAditi hetuH / 9 sUkSmAdiSu / 10 asmadAdipramANabhUta / 11 atIndriyazcendriyaviSayazca teSAM grAhakapramANam / 12 srvsh| 13 hiraNyagarbha prakRtya sarvaza iti / 14 agniSTomena yajeta svargakAma iti kriyamANe'theM / 15 sarvaza / 16 sAkalyena / 17 bhUbhavanavaddhiMtosthitasyopamAnazAnaprasaGgAt / 18 tasyopamAnabhUtasarvazasya / 19 nuH / Jain Educationa International For Personal and Private Use Only Page #414 -------------------------------------------------------------------------- ________________ 250 prameyakamalamArtaNDe [2. pratyakSapari0 nApyarthApattitastatsiddhiH; sarvazasadbhAvamantareNAnupapadyamAnasya pramANaSaTkavijJAtArthasya kasyacidabhAvAt / dharmAdhupadezasya bahujanaparigRhItasyAnyathApi bhAvAt / tathA coktam"sarvazo dRzyate taavnnedaaniimsmdaadibhiH| [mI0 zlo0 codanAsU0 zlo0 117] dRSTo na caikadezosti liGgaM vA yo mApayet // 1 // [ ] na cAgamavidhiH kazcinnityaH srvjnybodhkH|| na ca mantrArthavAdAnAM tAtparyamavakalpate // 2 // [ ] na cAnyArthapradhAnaistaistadastitvaM vidhIyate / na cAnuvadituM zakyaH puurvmnyairbodhitH|| 3 // [ ] anAderAgamasyArtho na ca sarvajJa AdimAn / kRtrimeNa tvasatyena sa kathaM pratipAdyate // 4 // [ ] atha tadvacanenaiva sarvajJo'nyaH pratIyate / prakalpeta kathaM siddhiranyonyAzrayayostayoH? // 5 // [ ] sarvazoktatayA vAkyaM satyaM tena tdstitaa| kathaM tadubhayaM siddhyet siddhamUlAntarAhate // 6 // [ ] asarvazapraNItAttu vacanAnmUleMvarjitAt / sarvajJamavagacchantaH khavAkyAtkinna jAnate ? // // [ ] sarvajJasadRzaM kazcidyadi pazyema samprati / upamAnena sarvazaM jAnIyAma tato vayam // 8 // [ ] upadezo hi buddhaaderdhrmaa'dhrmaadigocrH| anyathA nopapadyeta sarvizaM yadi nA'bhavat // 9 // [ ] buddhAdayo hyavedajJAsteSAM vedaadsmbhvH| upadezaH kRto'tastairvyAmohAdeva kevalAt // 10 // [ ] 1 sarvazAbhAvepi / 2 sambandhyantaraM hetuH / 3 liGgaM bhUtveti zeSaH / 4 sarvazam / 5 prshNsaamnbhaavnaadiH| 6 ghttte| 7 yAgArtha / 8 aagmaiH| 9 AgamAt / 10 anubhaassnnaat| 11 prmaannaantraiH| 12 srvshH| 13 asadAdibhiH / 14 srvshaagmstyaarthyoH| 15 kathamanyonyAzraya ityukte styaah| 16 bsH| 17 AgamaprAmANyalakSaNAt mUlAdanyat sarvazaprAmANyalakSaNaM mUlAntaraM vA draSTavyam / 18 mUlaM prAmANyam / 19 sarvazasadRzadarzanAt / 20 bhUtvA / 21 na vidyate saMbhava utpattiryasyopadezasya / 22 azAnAt / __1 'na ca matrArthavAdAnAM... na cAnuvadituM zakyaH' iti zlokadvayaM vinA sarve'phi bhokAH tattvasaMgrahe (pR0 830,831,832,838,839,840) pUrvapakSe kumaarilkttuuNktvenoplbhynte| Jain Educationa International For Personal and Private Use Only Page #415 -------------------------------------------------------------------------- ________________ sarvajJatvavAdaH ye tu manvAdayaH siddhAH prAdhAnyena trayIvidAm / trayIvidAzritagranthAste verdeprabhavoktayaH // 11 // " [ ] sU0 2 / 12] 251 iti / na ca pramANAntaraM sadupalambhakaM sarvajJasya sAdhakamasti / mA bhUtyedAnIntanAsmadAdijanAnA (nAM) sarvajJasya sAdhakaM 5 pratyakSAdyanyatamaM dezAntarakAlAntaravarttinAM keSAJcidbhaviSyatIti cA'yuktam ; "yajAtIyaiH pramANaistu yajAtIyArthadarzanam / dRSTaM samprati lokasya tathA kAlAntareNyabhUt // " [mI0 lo0 codanAsU0 lo0 113] 10 ityabhidhAnAt / tathA hi-vivAdAdhyAsite deze kAle ca pratyakSAdipramANam atratyedAnIntanapratyakSAdi grAhya sajAtIyArthagrAhakaM tadvijAtIya sarvazAdyarthagrAhakaM vA na bhavati pratyakSAdipramANatvAt atratyedAnIntanapratyakSAdipramANavat / na~nu ca yathAbhUtamindriyAdijanitaM pratyakSAdi sarvajJAdyarthAsA- 15 dhakaM dRSTaM tathAbhUtameva dezAntare kAlAntare ca tathA sAdhyate, anyathAbhUtaM vA ? tathAbhUtaM cetsiddhasAdhanam / anyathAbhUtaM cedaprayojako hetuH; jagato buddhimatkAraNatve sAdhye saMnivezaviziSTatvAdivat ; tadasAmpratam ; tathAbhUtasyaiva tathA sAdhanAt / na ca siddhasAdhanamanyAharIpratyakSAdyabhAvAt / tathA hi-vivadA - 20 panaM pratyakSAdipramANamindriyAdisAmagrIvizeSAnapekSaM na bhavati pratyakSAdipramANatvAtprasiddhe pratyakSAdipramANavat / na gRddhavarAipipIlikAdipratyakSeNa sannihitadezavizeSAnapekSiNA naktaJcaramatyakSeNa vAlokAnapekSiNAnekAntaH, katyAyanAdyanumAnAtizayena, jaiminyAdyAgamatizayena vA tasyApIndriyAdipraNidhAna sAmagrI 25 vizeSamantareNAsambhavAt, atIndriyAnanumeyAdyarthAviSayatvena svArthAtilaGghanAbhAvAt / tathA coktam 1 siddhAH prasiddhAH / 2 madhye / 3 trayIvidbhirAzrito grantho yeSAM te 1 4 vedAtprabhava utpattiryasAmuktInAM tA vedaprabhavAH, vedaprabhavA uktayo yeSAM manvAdInAM ve / 5 rUpAdimadatyAsannAdi / 6 asmadAdipramANasadRzapramANaprakAreNa / 7 sarvazavAdI vrate / 8 atIndriyapratyakSam / 9 sapakSavyApaka pakSavyAvRttaH pratiniyatArthagrAhitve satIti vizeSaNajanitopAdhyA hitasambandho heturaprayojakaH / 10 akriyAdarzinopi kRtabuddhutpAdakatve sati / 11 atIndriya / 12 dezAntarakAlAntaravati / 13 atratyadAnIntanaM prasiddham / 14 vararuci / 15 azrutavedArdhalakSaNa / 16 ekAgratA / 17 svasya pratyakSAdeH / Jain Educationa International For Personal and Private Use Only Page #416 -------------------------------------------------------------------------- ________________ 20 252 prameyakamalamArttaNDe [ 2. pratyakSapari0 "yatrApyatizayo dRSTaH sa svArthAnatilaGghanAt / dUrasUkSmAdiddeSTau syAnna rUpe zrotravRttitaH (tA) // 1 // [mI0 lo0 codanAsU0 zlo0 114] 15 [ yepi sAtizayA dRSTAH prajJAmedhAdibhirnarAH / stokastokAntaratvena na tvatIndriyadarzanAt // 2 // [ prAjJopi hi naraH sUkSmAnarthAndRSTuM kSamopi san / sajAtIranatikrAmanna tizete parAnnarAn // 3 // eNkazAstravicAreSu dRzyate'tizayo mahAn / na tu zAstrAntarajJAnaM tanmAtreNaiva labhyate // 4 // [ jJAtvA vyAkaraNaM dUraM buddhiH zabdApazabdayoH / prakRSyate na nakSatratithigrahaNanirNaye // 5 // [ jyotirvizca prakRSTopi candrArkagrahaNAdiSu / na bhavatyAdizabdAnAM sAdhutvaM jJAtumarhati // 6 // [ tathA vedetihAsAdijJAnAtizayavAnapi / 93 1 1 1 1 ] na svargadevatA'pUrva pratyakSIkaraNe kSamaH // 7 // [ deza hastAntaraM vyomni yo nAmotlutya gacchati / na yojanamasau gantuM zakto'bhyAsazatairapi // 8 // " [ ] iti / ] Jain Educationa International prasaGgaviparyayAbhyAM cAsyazeSArthaviSayatvaM bAdhyate; tathAhi20 sarvajJasya jJAnaM pratyakSaM yadyabhyupagamyate tadA tarddharmAdigrAhakaM na syAdvidyamAnopalambhanatvAt / vidyamAnopalambhanaM tat satsamprayogajatvAt / satsamprayogajaM tat, pratyakSazabdavAcyatvAdasmadAdipratyakSavat / taddharmAdigrAhakaM cet na vidyamAnopalambhanaM dharmAderavidyamAnatvAt / tave cAsatsamprayogajatve cA'pratyakSazabdevA25 cyatvam / F 1 gRchrAdIndriye / 2 kriyamANAyAm / 3 indriyANAmatizayo nAsti cenmA bhUtpuruSaNAM bhaviSyatItyukte satyAha / 4 arthagrahaNazaktiH prajJA / 5 meghA pAThagrahaNazaktiH / 6 pUrvoktaM bhAvayati / 7 tatra dRSTAntamAha / 8 dRSTAntaM bhAvayati / 9 nyAsaparyantam / 10 prakRSTA bhavati / 11 punarapi dRSTAntaM bhAvayati / 12 cakAro dRSTAntasamuccaye / 13 adRSTa | 14 lokaprasiddhaM dRSTAntamAha / 15 prasaGgaviparyayayorlakSaNamuttarapakSe vadiSyati / 16 sarvazajJAnasya / 17 jainAdibhiH sarvazavAdibhiH / 18 puNyapApA | 19 iti prasaGgena tasyAzeSArthaviSatvaM bAdhyate / 20 tasya parokSatvamityarthaH / 21 iti viparyayeNa tasyAzeSArthaviSayatvaM bAdhyate / 22 avidyamAnopalambhanatve / For Personal and Private Use Only 1 imA azeSAH kArikAH tattvasaMprahe ( pR0 825-26) pUrvapakSatayA upalabhyante / Page #417 -------------------------------------------------------------------------- ________________ sU0 2 / 12] sarvajJatvavAdaH . 253 dharmazatvaniSedhe cAnyAzeSArthapratyakSatvepi na preraNAprAmANyapratibandho dharme tasyA eva prAmANyAt / taduktam "sarvapramAtRsambandhipratyakSAdinivAraNAt / kevalAgamagamyatvaM lapsyate puNyapApayoH // 1 // " [ ] dharmazatvaniSedhastu kevalotropayujyate / sarvamainyadvijAnaMstu puruSaH kena vAryate // 2 // " [ ] kiJca, asya jJAnaM cakSurAdijanitaM dharmAdigrAhakam , abhyAsajanitaM vA syAt , zabdaprabhavaM vA, anumAnAvirbhUtaM vA ? prathamapakSe dharmAdigrAhakatvAyogazcakSurAdInAM pratiniyatarUpAdiviSayatvena tatprabhavajJAnasyApyatraiva pravRtteH / athAbhyAsajanitam , jJAnAbhyA-10 sAdiprakarSataratamAdikrameNa tatprakarSasambhave sakalasvabhAvAtizayaparyantaM saMvedanamavApyate; ityapi manorathamAtram, abhyAso hi kasyacitpratiniyatazilpakalAdau tadupadezAd jJAnAcca dRSTaH / na cAzeSArthopadezo jJAnaM vA sambhavati / tatsambhave kimabhyAsaprayAsenAzeSArthajJAnasya siddhatvAt / anyonyAzrayazca-abhyAsAttajjJA-15 nam , tato'bhyAsa iti / zabdaprabhavaM tadityapyayuktam / parasparAzrayaNAnuSaGgAt-sarvajJapraNItatvena hi tatprAmANye'zeSArthaviSayazAnasambhavaH, tatsambhave cAzeSajJasya tathAbhUtazabdapraNetRtvamiti / abhyupagamyate ca preraNAprabhavajJAnavato dharmajJatvam , "codanA hi bhUtaM bhavantaM bhaviSyantaM sUkSma vyavahitaM viprekRSTami-20 tyevaMjAtIyakamarthamavagamayitumalaM nAnyat kiMcanendriyAdikam" [ zAbarabhA0 111 / 2 ] itybhidhaanaat|| anumAnAvibhUtamityapyasaGgatam, dharmAderatIndriyatvena tajjJApakaliGgasya tena saha sambandhAsiddharasiddhasambandhasya caajnyaapktvaat| 25 kiJca, anumAnenAzeSajJatve'smadAdInAmapi tatprasaGgaH, 'bhAvAbhAvobhayarUpaM jagatprameyatvAt' ityAdyanumAnasyAsmadAdInAmapi bhAvAt / anumAnAgamajJAnasya cAspaSTatvAttaja nitasyApyavaizadyasambhavAnna tajjJAnavAnsarvajJo yuktH| 1 vaidikii| 2 prernnaapraamaannye| 3 dharmAdharmAbhyAmanyat / 4 na kenApi / 5 sarvazasya / 6 sakalArthagrahaNalakSaNAtizaya / 7 Agama / 8 dharmAdigrAhakaM sarvaza. zAnam / 9 ashessaarthvissy| 10 mnvaadeH| 11 kaalen| 12 dezena / 13 anumAnAdizAnajanitAspaSTajJAnavAn / 1 ime kArike tattvasaMgrahe (pR0 816,820) pUrvapakSatayA vidyate / / pra0 ka0 mA0 22 Jain Educationa International For Personal and Private Use Only Page #418 -------------------------------------------------------------------------- ________________ 254 prameyakamalamArtaNDe [2. pratyakSapari0 na ca vaktavyam-'punaHpunarbhAvyamAnaM bhAvanAprakarSaparyante yogijJAnarUpatAmAsAdayattadvaizadyabhAra bhaviSyati / dRzyate cAbhyAsabalAtkAmazokAyupaplutajJAnasya vaizadyam' iti; tadvadasyApyupapluta. tvprsnggaat| 5 kiJca, asyAkhilArthagrahaNaM sakalajJatvam, pradhAnabhUtakatipayArthagrahaNaM vA? tatrAdyapakSe krameNa tadbrahaNam , yugapadvA? na tAvakrameNa, atItAnAgatavarttamAnArthAnAM parisamAptyabhAvAttajjJAnasyApyaparisamApteH sarvajJatvAyogAt / nApi yugapat parasparaviru ddhazItoSNAdyarthAnAmekatra jJAne pratibhAsAsambhavAt / sambhave vA 10 prtiniytaarthkhruupprtiitivirodhH| kiJca, ekakSaNa evAzeSArthagrahaNAd dvitIyakSaNe'kiJcijjJaH syAt / tathA parastharAgAdisAkSAtkaraNAdrAgAdimAn , anyathA sklaarthsaakssaatkrnnvirodhH| nApi pradhAnabhUtakatipayArthagrahaNam ; itarArthavyavacchedena 'ete15SAmeva prayojananiSpAdakatvAtprAdhAnyam' iti nizcayo hi sakalArthajJAne satyeva ghaTate, nAnyathA / tacca prAgeva kRtottaram / kathaM cAtItAnAgatagrahaNaM tatvarUpAsambhavAd ? asato grahaNe taimirikjnyaanvtpraamaannyaabhaavH| sattvena grahaNe'tItAdevartamAnatvam / tathA cAnyakAlasyAnyakAlatayA vastuno grahaNAttajjJAna20 syA'prAmANyam / kathaM cAsau tabAhyAkhilArthAjJAne tatkAlepyasarvAtuM za. kyate ? taduktam "sarvajJoyamiti hyetattatkAlepi bubhutsubhiH| tajjJAnazeyavijJAnarahitairgamyate katham // 1 // kalpanIyAzca sarvajJA bhaveyurbahavastava / ya eva syAdasarvajJaH sa sarvazaM na buddhayate // 2 // sarvajJo nAvabuddhazca yenaiva syAnna taM prati / tadvAkyAnAM pramANatvaM mUMlAjJAne'nyavAkyavat // 3 // " [mI0 zlo0 codanAsU0 zlo0 134-36 ] iti / 1 AgamAnumAnajanitAspaSTaM jJAnam / 2 vyaaht| 3 sarvazazAnasya / 4 mokSalakSaNa / 5 srvshH| 6 tena sarvajJajJAnena / 7 tarhi sarvakSenaiva sarvazo zAyate ityukte satyAha / 8 ytH| 9 mUlasya vAkyakAraNasya srvshlkssnnsy| 10 anyasya rathyApuruSasya / Jain Educationa International For Personal and Private Use Only Page #419 -------------------------------------------------------------------------- ________________ sU0 2 / 12] sarvajJatvavAdaH 255 atra pratividhIyate / yattAvaduktam-sadupalambhakapramANapaJcakAviSayatvaM saadhnm| tadasiddham; tatsadbhAvAvedakasyAnumAnAdeH sadbhAvAt / tathAhi-kazcidAtmA sakalapadArthasAkSAtkArI tadrahaNasvabhAvatve sati prekSINapratibandhapratyayatvAt , yadyadrahaNasvabhAvatve sati prakSINapratibandhapratyayaM tattatsAkSAtkAri yathApagatatimi-5 rAdiprativandhaM locanavijJAnaM rUpasAkSAtkAri, tadgrahaNasvabhAvatve sati prakSINapratibandhapratyayazca kazcidAtmeti / na tAvatsakalArthagrahaNakhabhAvatvamAtmano'siddham ; codanAbalAnnikhilArthajJAnotpatyanyathAnupapattestasya tatsiddheH, 'saMkalamanekAntAtmakaM sattvAt' ityAdivyAptijJAnotpattervA / yaddhi yadviSayaM tattagrahaNasvabhAvam 10 yathA rUpAdiparihAreNa rasaviSayaM rAsanavijJAnaM rasagrahaNasvabhA. vam, sakalArthaviSayazcAtmA vyAptyAgamajJAnAbhyAmiti / soyaM ___ "codanA hi bhUtaM bhavantaM bhaviSyantaM viprakRSTamityevaMjAtIyakamarthamavagamayitumalaM puruSAn" [zAbarabhA0 1112] iti svayaM bruvANo vidhipratiSedhavicAraNAnibandhanaM sAkalyena vyAptijJAnaM 15 ca pratipadyamAnaH sakalArthagrahaNasvabhAvatAmAtmano nirAkarotIti kathaM svasthaH? prakSINapratibandhapratyayatvaM ca prAgeva prasAdhita. tvaannaasiddhm| sAdhyasAdhanayozca pratibandho na pratyakSAnumAnAbhyAM pratijJAyate yenoktadoSAnuSaGgaH syAt, trkaakhyprmaannaantraatttsiddheH| 20 - yaccApratipannapakSadharmatvo heturna pratiniyatasAdhyapratipatyaGgamityuktam / tadapyapezalam ; na hi sarvajJotra dharmitvenopAtto yenAsyAsiddharayaM dossH| kiM tarhi ? kshcidaatmaa| tatra caaviprtiptteH| na cApakSadharmasya hetoragamakatvam / "pitrozca brAhmaNatvena putrbraahmnntaanumaa| sarvalokaprasiddhA na pakSadharmamapekSate // " [ iti svymbhidhaanaat| yadapyuktam-sattAsAdhane sarvo hetustrayIM doSajAti nAtivarttata iti; tatsarvAnumAnocchedakAritvAdayuktam ; zakyaM hi vaktuM dhUma 1 jainaiH| 2 prakSINaH pratibandhalakSaNa: pratyayaH karaNaM yasya / 3 vstu| 4 AtmA sakalArthagrahaNasvabhAvo bhavati sakalArthaviSayatvAdityupariSTAdyojyam / 5 mImAMsakaH / 6 buddhimAn / 7 vishessym| 8 anvsthetretraanussnggH| 9 arthasAkSAtkAritve satyeva prakSINapratibandhapratyayatvaM locane siddhaM stambhAdau na dRSTam / ataH sAdhyadharmiNi sAdhyasAdhanayoH sambandhasiddhirbhavatyeva / 10 pareNa / 11 anumaane| 12 dhrminnH| Jain Educationa International For Personal and Private Use Only Page #420 -------------------------------------------------------------------------- ________________ 256 prameyakamalamArtaNDe [2. pratyakSapari0 tvAdiyadyagnimatparvatadharmastadA'siddhaH; ko hi nAmAgnimatparvatadharma hetumicchannagnimattvameva necchet / tadviparItadharmazcedviruddhaH; sAdhyaviruddhasAdhanAt / ubhayadharmazcedvyabhicArI sapakSetarayorvatanAt / vimatyadhikaraNabhAvApannadharmidharmatve dhUmavattvAdeH sarve 5sustham / yathA cAcalasyAcalatvAdinA prasiddhasattAkasya sandigdhAgnimattvAdisAdhyadharmasya dharmo heturna virudhyate, tathA prasiddhAtmatvAdivizeSaNasattAkasyAprasiddhasarvajJatvopAdhisattAkasya ca dharmiNo dharmaH prakRto hetuH kathaM virudhyeta? yadapi avizeSeNa sarvajJaH kazcitsAdhyate vizeSeNa vetyAdya'bhi10 hitam / tadapyabhidhAnamAtram ; sAmAnyatastatsAdhAnAttatraivaM vivAdAt / vizeSavipratipattau punadRSTeSTAviruddhavAktvAdahata evAzeSArthazatvaM setsyati / kathaM vA tatpratiSedhaH atrApyasya doSasya samA. natvAt ? arhato hi tatpratiSedhasAdhane'prasiddha vizeSaNaH pakSo vyAptizca na sidhyet , dRSTAntasya sAdhyazUnyatAnuSaGgAt / anarhata. 15zcet ; sa eva doSo buddhAdeH parasyAsiddheH, aniSTAnuSaGgazcAhatastada pratiSedhAt / sAmAnyatastatpratiSedhe sarva suMstham / __ yaJcoktam-ekajJAnapratyakSatvaM sUkSmAdyarthAnAM sAdhyatvenAbhipretaM pratiniyataviSayAnekajJAnapratyakSatvaM vetyAdi; tadapyuktimAtram ; pratyakSasAmAnyena kasyacitsUkSmAdyarthAnAM pratyakSatvasAdhanAt / 20 prasiddha ca teSAM sAmAnyataH kasyacitpratyakSatve tatpratyakSasyaikatva mindriyAnindriyAnapekSatvAtsidhyet, tadapekSasyaivAsyAnekatvaprasiddheH / tadanapekSatvaM ca pramANAntarAtsiddhayet ; tathAhi-yogipratyakSamindriyAnindriyAnapekSaM sUkSmAdyarthaviSayatvAt , yatpunarindriyAnindriyApekSaM tanna sUkSmAdyarthaviSayam yathAsmadAdipratyakSam , 25 tathA ca yoginaH pratyakSam , tasmAttatheti / kiJca, evaM sAdhya vikalpanenAnumAnocchedaH / zakyate hi vaktum-sAdhyadharmidharmo'gniHsAdhyatvenAbhipretaH, dRSTAntadharmidharmaH, ubhayadharmo vA? prathamapakSe viruddho hetuH; tadviruddhena dRSTAntadha 1 zAnavAn / 2 atazca hetUpanyAso vyarthaH / 3 anagnimatparvatadharmaH / 4 Adipadena sthuultvaadinaa| 5 Adipadena amuurtttvm| 6 sarvazasAdhane / 7 vIto na sarvazaH puruSatvAdrathyApuruSavaditi / 8 yo yaH puruSaH sa so'rhan san sarvajJo na bhavatIti / 9 anythaa| 10 rathyApuruSasya / 11 srvjnybhaav| 12 sugatAdeH / 13 mImAsakasya / 14 tasya sarvazatvasya / 15 asmatpakSepi samAna ityarthaH / katham ? sAmAnyataH sarvazasAdhane aprasiddha vizeSaNaH pakSa ityAdidUSaNAni vizeSapakSo. ktAni nopadokante iti / 16 pratyakSasya / Jain Educationa International For Personal and Private Use Only Page #421 -------------------------------------------------------------------------- ________________ sU0 2 / 12 ] sarvajJatvavAdaH rmiNi taddharmeNAgninA dhUmasya vyAptipratIteH / sAdhyavikalazca ISTAntaH syAt / dvitIyapakSe tu pratyakSAdivirodhaH / athobhayagatAgnisAmAnyaM sAdhyate tarhi siddhasAdhyatA / " yaccAnyaduktam- prameyatvaM kimazeSajJeyavyApi pramANaprameyatvavyaktilakSaNamasmadAdipramANaprameyatvavyaktisvarUpaM vetyAdi taddhUmAdi - 5 sakalasAdhanonmUlana hetutvAnna vaktavyam / tathAhi - sAdhyadharmidharmo dhUmo hetutvenopAttaH, dRSTAntadharmidharmo vA syAt ubhayagatasAmAnyarUpo vA ? sAdhyadharmidharmatve dRSTAnte tasyAbhAvAdananvayo hetudoSaH / dRSTAntadharmidharmatve sAdhyadharmiNyabhAvAdasiddhatA / ubhayagatasAmAnyarUpatvepya siddhataiva, pratyakSatvApratyakSatvenAtyantavila- 10 kSaNamahAnasAcalapradezavyaktidvayAzritasAmAnyasyaivAsambhavAt / atha kaNThAkSivikSepAdilakSaNadharmakalApasAdharmyAna mahAnasAcalapradezAzritadhUmavyattayoratyantavailakSaNyaM yenobhayagata sAmAnyA siddherasiddhatA syAt tarhi svApUrvArthavyavasAyAtmakatvAdidharmakalA 257 pasAdharmyasyAtIndriyendriyaviSayapramANavyaktidvaye'tyantavailakSaNya- 15 nivarttakasya sambhavAdubhayasAdhAraNasAmAnyasiddheH kathaM prameyatvasAmAnyasyAsiddhiH ? yaccedamuktam- prasaGgaviparyayAbhyAM cAsyAzeSArthaviSayatvaM bAdhyata ityAdi tanmanorathamAtram ; sAdhyasAdhanayorvyApyavyApakabhAvasiddhau hi vyApyAbhyupagamo vyApakAbhyupagamanAntarIyako yaMtra 20 pradarzyate tatprasaGgasAdhanam / vyApaka nivRttau cAvazyaM bhAvinI vyApyanivRttiH sa viparyayaH / na ca pratyakSatva satsamprayogajatvavidyamAnopalambhanatvadhairmAdyanimittatvAnAM kaiMcit pratipannaH / svAtmanyevAsau pratipanna ityapyasaGgatam ; cakSurAdikaraNagrAmaprabhavapratyakSasyAvyavahita dezakAlasvabhAvAviprakRSTa- 25 pratiniyatarUpAdiviSayatvAbhyupagamAt, niyamasya cAbhAvAdvipra vyApyavyApakabhAvaH 1 mahAnase parvatAgnerabhAvAt / 2 laukika / 3 siddhaM naH ( jainAnAM ) samIhitamiti pAThAntaram / 4 parvatadhUmavattvAdityukte / 5 mahAnase / 6 yo yaH parvatadhUmavAn sa sonamAnityanvayo na / 7 mahAna sadhUmavattvAdityukte / 8 atIndriyaviSayacendriyaviSayazca tayo grahakaM pramANam / 9 sadRzatvapravarttakasyetyarthaH / 10 sarvazasya / 11 anumAne / 12 vyApya / 13 vyApaka / 14 vyApya / 15 vyApaka / 16 dRSTAnte / 17 samIpavati / 18 yasaH / 19 yathAvidhe pratyakSe vyAdhyavyApakabhAvaH sAdhyasAdhanAnAM pratipannastathAvidhe'sau syAnna sarvazatvapratyakSe tatra vyApyavyApakabhAvasyApratipannatvAdityarthaH / 20 yatpratyacazabdAvAcyaM tadavyavahitadezakAlArthagrAhakamiti niyamasya / Jain Educationa International For Personal and Private Use Only Page #422 -------------------------------------------------------------------------- ________________ 258 prameyakamalamArtaNDe [2. pratyakSapari0 kRSTArthagrAhakepi pratyakSazabdavAcyatvadarzanAt / tathAhi-anekayojanazatavyavahitArthagrAhi vainateyapratyakSaM rAmAyaNAdau prasiddham , loke cAtidUrArthanAhi gRdhravarAhAdipratyakSam, smaraNasavyapekSendriyAdijanyapratyabhijJApratyakSaM ca kAlaviprakRSTasyAtItakAla5sambandhitvasyAtItadarzanasambandhitvasya ca grAhi purovasthitArthe bhavataivAbhyupagamyate / anyathA "dezakAlAdibhedena taMtrAstyavasaro miteH| idAnIntanamastitvaM na hi pUrvadhiyA gaitam // " [mI0 zlo0 pratyakSasU0 zlo0 233-34] 10 ityAdinA tasyAgRhItArthAdhigantRtvaM pUrvAparakAlasambandhitvalakSa. NanityatvagrAhakatvaM ca pratipAdyamAnaM virudhyeta / prAtibhaM ca jJAnaM zabdaliGgAkSavyApArAnapekSaM 'zvo me bhrAtA AgantA' ityAdyAkAra. manAgatAtIndriyakAlavizeSaNArthapratibhAsaM jAgrahazAyAM sphuTatara mnubhuuyte| 15 kiJca, dharmAderatIndriyatvAccakSurAdinAnupalambhaH, avidyamAnatvAdvA syAt , avizeSaNatvAdvA? na tAvadAdyaH pakSaH, atIndriyasyApyatItakAlAderupalambhAbhyupagamAt / nApyavidyamAnatvAt; bhAvidharmAderatItakAlAderivAvidyamAnatvepyupalambhasambhavAt / avizeSaNatvaM tu tasyAsiddhaM sakalalokopabhogyArthajanakatvena 20 dravyaguNakarmajanyatvena cAsyAkhilArthavizeSaNatvasambhavAt / atI tA/tIndriyakAlAderivAsyApi vizeSaNagrahaNapravRttacakSurAdinA grahaNopapatteH kathaM dharma pratyasyAnimittatvasAdhane prasaGgaviparyayasambhavaH? praznAdimantrAdinA ca saMskRtaM cakSuryathAkAlaviprakRSTA rthasya dravyavizeSasaMskRtaM ca nirjIvakAdicakSurjalAdhantaritArthasya 25 grAhakaM dRSTam , tathA puNyavizeSasaMskRtaM sUkSmAdyazeSArthagrAhi bhaviSyatIti na kshcidRssttsvbhaavaatikrmH| 'svAtmani ca yAvadbhiH kAraNairjanitaM yathAbhUtArthagrAhi pratyakSaM pratipannaM tathA sarvatra sarvadA prANyantarepi' iti niyame naktazcarANAmanAlokAndha 1 shaane| 2 varAhaH pipiilikaa| 3 anindriymaadipden| 4 dharmasya / 5 devadattalakSaNe / 6 mImAMsakena / 7 svabhAvAdirAdipadena / 8 pUrvapramANagRhItethe devdttlkssnne| 9 prtybhishaayaaH| 10 parizAtam / 11 prtybhijnyaansy| 12 bhvtaa| 13 yogjdhrmkaarnndhrmoplmme| 14 anAgatamAdipadena / 15 sarvazazAnasya / 16 agraahktvsaadhne| 17 Adipadena sNshaa| 18 tabramAdipadena / 19 krnndhaar| 20 yogickssuH| Jain Educationa International For Personal and Private Use Only Page #423 -------------------------------------------------------------------------- ________________ sU0 2 / 12] sarvajJatvavAdaH 259 kAravyavahitarUpAdyupalambho na syAtsvAtmani tathA'nupalambhAt / prANyantare svAtmanyanupalabdhasyAnAlokAndhakAravyavahitarUpAdyupalambhalakSaNAtizayasya sambhave sUkSmAdhupalambhalakSaNAtizayopi syAt / jAtyantaratvaM cobhaMyatra samAnam / abhyupagamya cAkSajatvaM sarvajJajJAnasyAtIndriyArthasAkSAtkAritvaM samarthitaM nArthataH,5 tajjJAnasya dhAtikarmacatuSTayakSayodbhUtatvAt / yazcAsya jJAnaM cakSurAdijanitaM vetyAdya bhihitam / tadapyacAru; cakSurAdijanyatve'pyanantaraM dharmAdigrAhakatvAvirodhasyoktatvAt / yazcAbhyAsajanitatve'bhyAso hiityaayuktm| tdpyyuktm| "utpAdavyayadhrauvyayuktaM sat" [tattvArthasU0 5 / 30] ityakhilArtha-10 viSayopadezasyAvisaMvAdino jJAnasya ca sAmAnyataH sambhavAt / na ca tajjJAnava'ta evAzeSajJatvAddhyarthobhyAsaH; tasya sAmAnyato'spaSTarUpasyaivAvirbhAvAt, abhyAsasya tatpratibandhakApAyasahAyasyAzeSavizeSaviSayaspaSTajJAnotpattI vyApArAt / nApyanyonyAzrayaH; abhyAsAdevAkhilArthaviSayaspaSTajJAnotpatteranabhyupa~gamAt / 15 zabdaprabhavapakSepyanyonyAzrayAnuSaGgo'saGgataH, kArakapakSe tadasambhavAt / pUrvasarvazapraNItAgamaprabhavaM hotasyAzeSArthazAnam, tasyApyanyasarvajJAgamaprabhavam / na caivamanavasthAdoSAnuGgaH, biijaakurvdnaaditvenaabhyupgmaadaagmsrvshprmpraayaaH| yaccAnumAnAvirbhAvitatvapakSe sambandhAsiddharityuktam / tadasa-20 mIcanam ; pramANAntarAtsambandhasiddherabhyupagamAt / na khalu kazcittasyAgocarosti sarvatrendriyAtIndriya viSaye pravRtteranyathA tatrA. numAnApravRttiprasaGgAt , tasya tannibandhanatvAt / / yaccAnumAnAgamajJAnasya cAspaSTatvAdityabhihitam / tadapyasamIkSitAbhidhAnam ; na hi sarvathA kAraNasadRzameva kArya vilakSaNa-25 sthApyakurAdebIjAderutpattidarzanAt / sarvatra hi sAmagrIbhedAtkAryabhedaH / atrApyAgamAdikSAnenAbhyAsapratibandhakApAyAdisAmagrIsahAyenAsAditAzeSavizeSavaizA vijnyaanmaavirbhaavyte| bhAvanAbalAdvaizaye kAmAdyupaplutajJAnavattasyApyupaplutatvaprasaGgaH, 1 nakkaJcarAdau sarvazalakSaNe prANyantare c| 2 prmaarthtH| 3 sarvajJasya / 4 puruSasya / 5 ashessvishessvissyspssttshaan| 6 kevalAt / 7 jainaiH / 8 uttarasarvaisa / 9 tarkalakSaNAt / 10 indriyatIndriyAviSaye pravRttine syAdi / 11 srvthe| 12 AdipadenAnumAnam / 13 Adipadena dezakAlAdi / 14 azeSazazAnasya / Jain Educationa International For Personal and Private Use Only ___ Page #424 -------------------------------------------------------------------------- ________________ 260 prameyakamalamArtaNDe [2. pratyakSaparika ityapyasAmpratam; yato 'bhAvanAbalAd jJAnaM vaizadyamanubhavati' ityetAvanmAtreNa tajjJAnasya dRSTAntopapatteH / na cAzeSadRSTAntadharmANAM sAdhyadharmiNyApAdanaM yuktaM sakalAnumAnocchedaprasaGgAt / na cAzeSajJajJAnaM krameNAzeSArthagrAhISyate yena tatpakSanikSiptadoSopa5nipAtaH; sakalAvaraNaparikSaye sahasrakiraNavadyugapannikhilArthoddyotanakhabhAvatvAttasya kAraNakramavyavadhAnAtivartitvAca / yaJcoktam-yugapatparasparaviruddhazItoSNAdyanAmekatra jJAne pratibhAsAsambhavaH, tadapyasAram / tatra hi teSAmabhAvAdapratibhAsaH, jJAnasyAsAmarthyAdvA ? na tAvadabhAvAt / zItoSNAdyarthAnAM saka10 sambhavAt / jJAnasyAsAmarthyAdityasat, parasparaviruddhAnAmandhakArodyotAdInAmekatra jJAne yugapatpratibhAsasaMvedanAt / sakRdekatra viruddhArthAnAM pratibhAsAsambhave 'yatkRtakaM tadanityam' ityAdivyAptizca na syAt, sAdhyasAdhanarUpatayA tayoviruddhatva sambhavAt / nApyekatra teSAM pratibhAse tajjJAnasya pratiniyatArtha15grAhakatvavirodhaH; andhakArodyotAdiviruddhArthagrAhiNo'pi pratiniyatArthagrAhakatvapratIteH / yaccAnyaduktam-ekakSaNa evAzeSArthagrahaNAdvitIyakSaNe'zaH syAt / tadapyasambaddham / yadi hi dvitIyakSaNe'rthAnAM tajjJAnasya cAbhAvastadA'yaM doSaH / na caivam, anantatvAttadvayasya / pUrva hi 20bhAvino'rthA bhAvitvenotpatsyamAnatayA pratipannA navartamAnatvenotpannatayA vaa| sApyutpannatA teSAM bhavitavyatayA pratipannA na bhuuttyaa| uttarakAlaM tu tadviparItatvena te prtipnnaaH| yadA hi yaddharmaviziSTaM vastu tadA tajjJAne tathaiva pratibhAsate nAnyathA vibhramaprasaGgAt iti kathaM gRhItagrAhitvenApyasyAprAmANyam ? 25 yaccedaM parastharAgAdisAkSAtkaraNAdrAgAdimAnityuktam / tadpyayuktam / tathApariNAmo hi tattvakAraNaM na saMvedanamAtram , anyathA 'madyAdikamevaMvidharasam' ityAdivAkyAttacchrotriyo yadA pratipadyate tadA'syApi tadrasAsvAdanadoSaH syAt / arasanendriyajatvAttasyAdoSoyam; ityanyatrApi samAnam / na hi sarva 1 prApnoti / 2 srvshshaane| 3 jainaiH / 4 dhuupdhnaathvyvini| 5 AdipadenAhinakulAdInAM c| 6 kRtktvaanitytvyoH| 7 ashtvlkssnnH| 8 bhaavino'rthaaH| 9 srvshjnyaane| 10 utptsymaantaadiniruupnnprkaarenn| 11 sarvazazAnasya / 12 raagaadiruuptyaa| 13 tattvasya rAgAdimatvasya / 14 jAnAti / 15 madhAdizAnasya / 16 sarvazazAnepi / Jain Educationa International For Personal and Private Use Only Page #425 -------------------------------------------------------------------------- ________________ sU0 2112 ] : sarvajJatvavAdaH jJajJAnamindriyaprabhavaM pratijJAyate / kiJcAGganAliGganasevanAdyabhilApasyendriyodrekahetorAvirbhAvAdrAgAdimattvaM prasiddham / na cAsau prakSINamohe bhagavatyastIti kathaM rAgAdimattvasyAzaGkApi / yadapyabhihitam kathaM cAtItAdergrahaNaM tatsvarUpAsambhavAdityAdi tadapyasAram ; yato'tItAderatItAdikAlasambandhitvenA-5 sattvam, tajjJAnakAlasambandhitvena vA ? nAdyaH pakSo yuktaH; vartta - mAnakAlasambandhitvena varttamAnasyeva svakAlasambandhitvenAtItAderapi sattvasambhavAt / varttamAnakAlasambandhitvena tvatItAderasatvamabhimatameva, tatkAlasambandhitvartetsattvayoH parasparaM bhedAt / na caitatkAlasambandhitvenAsattve svakAlasambandhitvenApyatItAdera 10 satvam varttamAnakAlasambandhinopyatItAdikAlasambandhitvenAsattvAt tasyApyasattvaprasaGgAt sakalazUnyatAnuSaGgaH / na cAtItAdeH sattvena grahaNe varttamAnatvAnuSaGgaH; svakAlaniyatasattvarUpatathaiva tasya grahaNAt / nanu cAtItAdestajjJAnakAle asannidhAnAtkathaM pratibhAsaH, sannidhAne vA varttamAnatvaprasaGgaH prasiddha vartta. 15 mAnavat; ityapi mantrAdisaMskRtalocanAdijJAnena vyAptijJAnena ca prAgeva kRtottaram / S 261 athocyate- 'pUrva pazcAdvA yadi kaMcitkadAcinnikhiladarzino vijJAnaM vizrAntaM tarhi tAvanmAtratvAtsaMsArasya kuto'nAdyanantatA ? atha na vizrAntaM tarhi nAnekayugasahasreNApi sakalasaMsA- 20 rasAkSAtkaraNam' iti tadapyuktimAtram ; yataH kimidaM vizrA ntatvaM nAma ? kiM kiJcitparicchedyA'parasyAparicchedaH, sakalaviSaya dezakAlagamanAsAmarthyAdavAntare'vasthAnaM vA, kacidviSaye utpadya vinAzo vA ? na tAvadAdyavikalpo yuktaH; anabhyupagamAt / na khalu sarvajJajJAnaM krameNArthaparicchedakam, yugapadazeSArthodyota 25 kattvAttasyetyuktam / dvitIyavikalpopyanabhyupagamAdevAyuktaH / na hi viSayasya dezaM kAlaM vA gatvA jJAnaM tatparicchedakamiti kenApyabhyupagatam, aprApyakAriNastasya kvacidgamanAbhAvAt / kevalaM yathA'nAdyanantarUpatayA sthitorthastathaiva tatpratipadyate / tRtIyavikalpopyayuktaH kacidviSaye tasyotpannasyAtmasvabhAvatayA vinA- 30 zAsambhavAt / na hi svabhAvo bhavasya vinazyati sphaTikasya 1 basaH / 2 ardhasya / 3 jainAnAm / 4 tasyAtItArthasya / 5 anyathA / 6 atItakAla / 7 varttamAnazAnakAle / 8 uttaratra / 9 arthe / 10 samAptam / 11 tA / 12 kasmiMzcidvastuni / 13 jainAnAm / 14 jainAnAm / 15 jJAnasya / 16 padArthasya / Jain Educationa International For Personal and Private Use Only Page #426 -------------------------------------------------------------------------- ________________ 262 prameyakamalamArtaNDe [2. pratyakSapari0 khacchatAdivat , anyathA tasyApyabhAvaH syAt / aupAdhikameva hi rUpaM nazyati yathA tasyaiva raktimAdi / kathaM caivaMvAdino vedasyAnAdyanantatApratipattistatrApyuktavikalpAnAmavatArAt ? kathaM vA sAdhyasAdhanayoH sAkalyena vyAptipratipattiH, sAmAnyena vyApti5pratipattAvanyanAdyanantasAmAnyapratipattAvuktadoSAnuSaGga eva / yaccoktam-'kathaM cAsau tatkAlepya'sarvAtuM zakyate? tadapi phalguprAyam ; viSayAparijJAne viSayiNopyaparijJAnAbhyupagame kathaM jaiminyAdeH sakalavedArthaparijJAnanizcayo'sakalavedArthavidAm ? tadanizcaye ca kathaM tadvyAkhyAtArthAzrayaNAdagnihotrAdAvanuSThAne 10 pravRttiH ? kathaM vA vyAkaraNAdisakalazAstrArthAparijJAne tadarthajJatAnizcayo vyavahAriNAm ? yato vyavahArapravRttiH syAt / sunizcitAsambhavadbAdhakapramANatvAcAzeSArthavedino bhagavataH sttvsiddhiH| na cedamasiddham ; tathAhi-sarvavido'bhAvaH pratya kSeNAdhigamyaH, pramANAntareNa vA ? na tAvatpratyakSeNa, taddhi sarvatra 15sarvadA sarvaH sarvajJo na bhavatItyevaM pravarttate, kvacitkadAcitkazcidvA? prathamapakSe na sarvajJAbhAvastajjJAnavata evAzeSajJatvAt / na hi sakaladezakAlAzritapuruSapariSatsAkSAtkaraNamantareNa pratyakSatastadAdhAramasarvajJatvaM pratyetuM zakyam / dvitIyapakSe tu na sarvathA srvshaabhaavsiddhiH| 20 atha na pravarttamAnaM pratyakSaM sarvajJAbhAvasAdhakaM kintu nivarta mAnam / nanu kAraNasya vyApakasya vA nivRttau kAryasya vyApyasya vA nivRttiH prasiddhA nAnyanivRttAvanyanivRttiratiprasaGgIt / na cAzeSajJasya pratyakSaM kAraNaM vyApakaM vA yena tanivRttau sarvajJasyApi nivRttiH / na caivaM ghaTAdyabhAvAsiddhiH ekajJAnasaMsargipadArthA 1 japAkusumAdijanitam / 2 sarvajJajJAnasya kacidvizrAntatvAnna sarvajJatvamityevaM vaadinH| 3 vedasyAnAdyanantatAgrAhakaM jaiminyAdijJAnaM kvcidvishraantmityaadi| 4 kinyc| 5 vyAptirvizeSataH pratyetuM nAyAti vyaktInAmAnantyAt / ataH sAmAnyenetyuktam / 6 sAmAnyamanAdyanantamIdRzasAmAnyasya grAhakaM vyAptizAnaM kvacidvizrAntaM na vetyAdi / 7 srvshH| 8 sarvaza / 9 artha / 10 zAnasya / 11 bhavAdRzAm / 12 vAtmani mukhAdivat / 13 asmdaadeH| 14 agnyaadeH| 15 vRkSatvasya / 16 dhUmAdeH / 17 shiNshpaatvsy| 18 akAraNasyA'vyApakasya vaa| 19 akAryasyA'vyApyasya vaa| 20 ghaTanivRttau paTanivRttiprasaGgAt / 21 asmadAdeH / 22 sarvajJAbhAvAsiddhiprakAreNa / katham ? na pravartamAnaM pratyakSaM ghaTAbhAvasAdhakaM kintu nivartamAnamityukte nanu kAraNasyetyAdigrantho nivRttiparyantaH / kintu sarvazapadasthAne ghaTapadaM paThanIyam / Jain Educationa International For Personal and Private Use Only Page #427 -------------------------------------------------------------------------- ________________ 263 sU0 2 / 12] sarvajJatvavAdaH ntaropalambhAt kvacittatsiddheH / na cAtrApyayaM nyAyaH samAnastatsaMsargiNa eva kasyacidabhAvat , anyathA sarvatra tadabhAvavirodho ghaTAdivat / tanna prtykssennaadhigmystbhaavH| nApyanumAnena; vivAdAdhyAsitaH puruSaH sarvajJo na bhavati vaktRtvAdrathyApuruSavadityanumAne hi pramANAntarasaMvAdino'rthasya 5 vaktRtvaM hetuH, tadviparItasya vA syAt , vaktRtvamAtraM vA? prathamapakSe viruddho hetuH, pramANAntarasaMvAdisUkSmAdyarthavaktRtvasyAzeSajJe eva bhAvAt / dvitIyapakSe tu siddhasAdhanam ; tathAbhUtasya vakturasarvajJatvenAsmAbhirabhyupagamAt / vaktRtvamAtrasya tu hetoH sAdhyaviparyayeNa sarvajJatvenAnupalabdhena saha sahAnavasthAnaparaspa-10 raparihArasthitilakSaNavirodhIsiddhastato vyAvRttyabhAvAna vasAdhyaniyatatvaM yato gamakatvaM syAt / sarvaze vaktRtvasyAnupalabdhestato vyAvRttirityapyasamyaka sarvasambandhino'nupalambhasyAsiddhaH, tenaiva sarvajJAntareNa vA tatra tasyopalambhasambhavAt / sarvajJasya kasyacidabhAvAtsarvasambandhino'nupalambhasya siddhirityasa-15 Ggatam , pramANAntarAtatsiddhAvasya vaiyarthyAt / ataH siddhau ckrkaanussnggH| nApi svasambandhino'nupalambhAttavyatireka nizcayaH; asya paracetovRttivizeSairanaikAntikatvAt / na cAkhilasAdhaneSu doSasyAsya samAnatvAnnikhilAnumAno. cchedaH, tatra vipakSavyAvRttinimittasyAnupalambhavyatirekeNa premA-20 NAntarasya bhAvAt / na cautra kAryakAraNabhAvaH prasiddhaH; asarvajJatvadharmAnuvidhAnAbhAvAdvacanasya / yaddhi yatkArya tattaddharmAnuvi. dhAyi prasiddha vainhyAdisAmagrIgatasurabhigandhAdhunuvidhAyidhUma 1 bhuutl| 2 ghttaaghmaav| 3 srvjnypi| 4 ekajJAnasaMsargipadArthAntaropalambhAt kacid ghttaabhaavprtipttilkssnnH| 5 pradezasya / 6 ekajJAnasaMsargikopi kazcitpradezo bhavedyadi / 7 AdipadenAntaritaM dUram / 8 jainaiH / 9 sarvazAbhAva / 1. atazca sandigdhavipakSavyAvRttiko hetuH / 11 baktatvamAtrasya / 12 avinAbhUtatvam / 13 vaktatvasya / 14 prakRtasarvakSena / 15 prakRtAnumAnasya / 16 vaktatvAnumAnasya / 17 vaktatvAnumAnAtsarvazAbhAvasiddhistatsiddhau ca sarvazAtsAdhanasya vyAvRttisiddhiratazcAnumAnamiti / 18 vaktRtvasya / 19 sarvazalakSaNAdvipakSAd vyaavRttinishcyH| 20 abhAvasAdhyasAdhakAnAM nikhilasAdhanAnAM pakSenupalambhaH sarvasambandhI AtmasaMbandhIvetyAdhukte asiddhAnakAntikatvalakSaNasya / 21 yatrAgninAsti tatra dhUmopi nAsti / 22 Uhasya / 23 vkttvaasrvshtvyoH| 24 yasaH / 25 vacanamasarvazakArya na bhavati taddharmAnu vidhAnAbhAvAt / 26 sandigdhAnakAntikatve satIdamAha / 27 ysH| 28 Adipadena zrIgandha / Jain Educationa International For Personal and Private Use Only Page #428 -------------------------------------------------------------------------- ________________ 264 prameyakamalamArtaNDe [2. pratyakSaparika vat / tathAhi asarvazatvaM sarvajJatvAdanyatparyudAsavRttyA kiJcinzatvamabhidhIyate / na ca tattaratamabhAvAdvacanasya tathAbhAvo dRzyate tadviprakRSTamatyalpajJAneSu kRmyAdiSu, na ca tatra vacanapravRtteH prakarSoM dRzyate / atha prasajyapratiSedhavRttyA sarvajJatvAbhAvo'sarvajJatvaM 5tatkArya vacanam, tarhi jJAnarahite mRtazarIrAdau tasyopalambhapra. saGgo jJAnAtizayavatsu cAkhilazAstravyAkhyAtRSu vacanAtizayo. palambho na syAt / na caivam , tato jJAnaprakarSataratamAdyanuvidhAnadarzanAttasya tatkAryatA sAtizayatakSAdikAraNadharmAnuvidhAyiH prAsAdAdikAryavizeSavat / tnnaanumaanaattdbhaavsiddhiH| 10 nApyAgamAt , sa hi tatpraNItaH, anyapraNItaH, apauruSeyo vA tadabhAvasAdhakaH syAt ? tatra yadyAgamapraNetA sakalaM sakalazavikalaM sAkSAtpratipadyate yuktosau taMtra pramANam , kintu vidyamAnopi na prakRtArthopayogI, tathA pratipadyamAnasya tasyaivAzeSajJa tvAt / na pratipadyate cet, tarhi rathyApuruSapraNItAgamavannAsau 15taMtra pramANam / na hyaviditArthasvarUpasya praNetuH pramANabhUtAgama praNayanaM nAmAtipraMsaGgAt / dvitIyavikalpepyetadeva vaktavyam / __ apauruSeyopyAgamo jaiminyAdibhyo yadi sarvatra sarvadA sarvajJAbhAvaM pratipAdayettarhi sarvasmai pratipAdayet kenacit saha pratyAsattiviprakarSavirahAt / tathA ca20 "vizvatazcakSuruta vizvato mukho vizvato bAhuruta vizvataH pAt / " [zvetAzvata0 3 / 3] saM vetti vizvaM na hi tasya vettA tamAhurayyaM puruSaM mahAntam / " [zvetAzvata0 3319] "hiraNyagarbha" [Rgveda aSTa08 maM0 10 sU0 121 ] prakRtya "sarvajJaH" ityAdau na na kasyacidvi25 pratipattiH syAt-'kimanene sarvajJaH pratipAdyate karmavizeSo vA stUyate' iti / na khalu pradIpaprakAzite ghaTAdau kasyacidvipratipattiH-'kimayaM ghaTaH paTo vA' iti / na ca kharU 1 yadi / 2 sarvathA jJAnAbhAvaH / 3 jJAnAtizaya / 4 yasaH / 5 sAtizayatva / 6 sarvasakalajJavikalatve / 7 sarvajJAbhAvalakSaNe'theM / 8 srvjnyaabhaave| 9 rathyApuruSasya pramANabhUtAgamapraNetRtvaM syAt / 10 mImAMsakena naiyAyikAdinA c| 11 prastutya / 12 vedvaakyen| 13 yaaglkssnnH| .. 1 'sambAhubhyAM dhamati sampatatraiH dyAvAbhUmI janayan deva ekaH' ityuttarArddham / 2 'apANipAdo javano grahItA pazyatyacakSuH sa zRNotyakarNaH' iti pUrvArddham / Jain Educationa International For Personal and Private Use Only Page #429 -------------------------------------------------------------------------- ________________ sU0 2 / 12] . sarvajJatvavAdaH pe'syAprAmANyam / avisaMvAdo hi pramANalakSaNaM kArya svarUpe vArtha, nAnyat / yatra sosti tatpramANam / na cAzeSajJAbhAvAvedakaM kiJcidvedavAkyamasti, tatsadbhAvAvedakasyaiva zruteH / tnnaagmaadpysyaabhaavsiddhiH| nApyupamAnAt; tatkhalUpamAnopameyayoradhyakSatve sati sAha-5 zyAvalambanamudayamAsAdayati naanythaa| na cAtratyedAnIntanopamAnabhUtAzeSapuruSapratyakSatvam upameyabhUtAzeSAnyadezakAlapuruSa. pratyakSatvaM cAbhyupagamyate; sarvazasiddhiprasaGgAt , nikhilArthapratyakSatvamantareNAzeSapuruSapariSatsAkSAtkAritvAsambhavAt / . nApyarthApattestadabhAvAvagamaH; sarvazAbhAvamantareNAnupajAyamA-10 nasya pramANaSaTkavijJAtasya kasyacidarthasyAsambhavAt / vedaprAmANyasya guNavatpuruSapraNItatve satyeva bhAvAt / apauruSeyatvasyAgre vistarato niSedhAt / na cArthApattiranumAnAtpramANAntaramityane vakSyate / tadvadatrApi vyAzyAdicintAyAM doSAntaraM cApAdanIyam / nApyabhAvapramANAttadabhAvasiddhiH, tasyAsiddheH, tadasiddhizcA-15 bhAvapramANalakSaNasya "pratyakSAderanutpattiH pramANAbhAva ucyte| sAtmano'pariNAmo vA vijJAnaM vAnyavastuni // " [mI0 zlo0 abhAvapa0 zlo0 11] ityAdeHprAgeva vistarato niraakrnnaatsiddhaa| ityalamatiprasaGgena / 20 na cAnumAne tatsadbhAvAvedake satyetatpravarttate "pramANapaJcakaM yaMtra vasturUpe na jAyate / vastusattAvabodhArtha tatrAbhAvapramANatA // " [mI0 zlo0 abhAvapa0 zlo0 1] ityabhidhAnAt / kiJca, abhAvapramANaM "gRhItvA vastusadbhAvaM smRtvA ca pratiyoginam / mAnasaM nAstitAjJAnaM jAyate'kSAnapekSayA // " [mI0 zlo0 abhAvapa0 zlo0 27 ] iti sAmagrItaH prAdurbhavati / na cAzeSajJanAstitAdhikaraNAkhiladezakAlapratyakSatA kasyacidastyatIndriyArthadarzitvaprasaGgAt / 30 . 1 zrutivAkyasya / 2 pravartakam / 3 pramANatvenAGgIkRtavacanAdau / 4 abhyupa. gamyate cettahiM sarvajJo vedaprAmANyAnyathAnupapatteH / 5 sapakSe'nvayAdi / 6 vicAraNAyAm / 7 AzrayAsiddhilakSaNAdoSAdanyatsambandhApratipattyanavasthetaretarAzrayalakSaNaM doSAntaram / 8 abhAvapramANadUSaNavistareNa / 9 ghttaasdNshlkssnne| pra. ka. mA0 23 Jain Educationa International For Personal and Private Use Only Page #430 -------------------------------------------------------------------------- ________________ 266 prameyakamalamArtaNDe [2. pratyakSapari0 / nApyazeSajJaH kvacitkadAcitkenacitpratipanno yenAsau smRtvA niSedhyeta,sarvatra sarvadA tnissedhvirodhaat| na ca niSedhyaniSedhyAdhArayorapratipattau niSedho nAmAtiprasaGgAt / na hyapratipanne bhUtale ghaTe ca ghaTaniSedho ghttte| yathA cAbhAvapramANasyotpattiH svarUpaM viSayo 5vA na sambhavati tathA prAkprapaJcenoktamiti kRtmtiprsnggen|| - tannAbhAvapramANAdapyazeSajJAbhAvasiddhiH / tadevaM siddhaM sunizcitAsambhavadvAdhakapramANatvamapyazeSajJasya prasAdhakam itylmtimsnggen| nanu cAvaraNavizleSAdazeSavedino vijJAnaM prbhvtiitysaamprtm| 10 taisyAnAdimuktatvenAvaraNasyaivAsambhavAditi cet, tadayuktam / anAdimuktatvasyAsiddheH / tathAhi-nezvaro'nAdimukto muktatvAttadanyamuktavat / bandhApekSayA ca muktavyapadezaH, tadrahite cAsyApyabhAH syAdAkAzavat / nanu cAnAdimuktatvaM tasyAnAdeH kSityAdikAryaparamparAyAH kartR15 tvAtsiddham / na cAsya tatkartRtvamasiddham ; tathAhi-kSityAdikaM buddhimaddhetukaM kAryatvAt , yatkArya tadbuddhimaddhetukaM dRSTam yathA ghaTAdi, kArya cedaM kSityAdikam , tasmAdbuddhimaddhetukam / na cAtra kAryatvamasiddham; tathAhi-kArya kSityAdikaM sAvayavatvAt / yatsAvayavaM tatkArya pratipannam yathA prAsAdAdi, sAvayavaM cedam , 20 tsmaatkaarym| nanu kSityAdigatAtkAryatvAtsAvayavatvAccAnyadeva prAsAdAdau kAryatvaM sAvayavatvaM ca yadakriyAdezinopi kRtabudyutpAdakam , tato dRSTAntadRSTasya hetordharmiNyabhAvAdasiddhatvam ; ityasamIkSitAbhidhAnam, yato'vyutpannAnpratipattRRnadhikRtyaivamucyate, vyutpa25 nnAnvA? prathamapakSe dhUmAdAvapyasiddhatvaprasaGgAtsakalAnumAno cchedaH / dvitIyapakSe tu nAsiddhatvam ; kAryatvAdevuddhimatkAraNapUrvakatvena pratipannAvinAbhavisya kSityAdau prasiddhaH parvatAdau 1 sarvazasadbhAve pramANopanyAsavistareNa / 2 azeSavedI sAvaraNo na bhavati anAdimuktatvAd / yaH sAvaraNaH sonAdimukto na bhavati yathA stmbhaadiH| 3 mukto bhavati anAdimukto bhavatIti sandigdhAnakAntikatve satIdaM vakyamAha / 4 Izvaro muktavyapadezabhAg na bhavati bandharahitatvAdAkAzavat / 5 puruSasya / 6 kAryatvasya sAvayavatvasya ca / 7 prAsAdAdau yadakriyAdarzinaH kRtabuddhyutpAdakaM dRSTaM kAryatvaM sAvayatvaM vA sAdhanaM tat kSityAdau nAstItyasiddhatvamiti / 8 sAdhyAsAdhanapratipattirahitAn / 9 yathAvidho dhUmo dRSTAnte pratipannastathAvidhasya dArzantike'bhAvAt / 10 nuH| Jain Educationa International For Personal and Private Use Only Page #431 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH". dhUmAdivat / dRSTAntopalabdhakAryatvAdestato bhede parvatAdidhUmAnmahAnasadhUmasyApi bhedaH syAt / nanu kAryatvasya buddhimatkAraNapUrvakatvenAvinAbhAvo'siddhaH, aSTaprabhavaiH sthAvarAdibhirvyabhicArAt; tanna; sAdhyAbhAvepi pravarttamAno hetuLabhicArItyucyate, na ca tatra karbabhAvo nizcitaH 5 kintvagrahaNam / upalabdhilakSaNaprAptatve hi tataH kartRrabhAvanizcayaH, na ca tattasyeSyate / ___ atha kSityAdyanvayavyatirekAnuvidhAnopalambhAtteSAM nAtirisa~sya kAraNatvakalpanA atipa~saGgAt; tarhi dharmAdharmayorapi tatra kAraNatA na bhavet / na ca tayorakAraNataivaH tarutRNAdInAM sukha-10 duHkhasAdhanatvAbhAvaprasaGgAt, dharmAdharmanirapekSotpattInAM tadasAdhanatvAt / na caivam , na hi kiJcijagatyasti vastu yatsAkSAtparamparayA vA kasyacitsukhaduHkhasAdhanaM na syAt / nanu kSityAdisAmagrIprabhaveSu sthAvarAdiSu 'buddhimato'bhAvAdagrahaNaM bhAvepyanupalabdhilakSaNaprAptatvAdvA' iti sandigdho vyati-15 rekaH kAryatvasya; ityapyapezalam ; sakalAnumAnocchedaprasaGgAt / yaMtra hi vaDheradarzane dhUmo dRzyate tatra-'kiM vakhUradarzanamabhAvAdanupalabdhilakSaNaprAptatvAddhA' ityasyApi sandigdhavyatirekatvAnna gamakatvam / yayA sAmayyA dhUmo janyamAno dRSTastAM nAtivarttate ityanyatrApi samAnam-kArya kartRkaraNAdipUrvakaM kathaM tadatikramya 20 vartetAtiprasaGgIt ? anupalambhastu zarIrAdyabhAvAnna tvasattvAt , yatra hi sazarIrasya kulAlAdeH kartRtA tatra pratyakSeNopalambho yukto'trai tu caitanyamAtreNopAdAnAdyadhiSTAnAnna pratyakSapravRttiH / na ca zarIrAdyabhAve kartRtvAbhAvastasya zarIreNAvinAbhAvAbhAvAt / zarIrAntararahi-25 topi hi sarvazcetanaH svazarIrapravRttinivRttI karotIti, prayatnecchAvazAttatpravRttinivRttilakSaNakAryAvirodhe prekRtepi sostu / jJAnacikIrSAprayatnAdhAratA hi kartRtvam na sazarIretaratA, ghaTAdi 1 taa| 2 kssityaadigtkaarytvaadeH(pnycmii)| 3 asiddhatve udbhAvite sakalAnumAnocchedaH pratyuttaramityarthaH / 4 bhuuruhaadibhiH| 5 Izvarasya / 6 Izvarasya / 7 kumbhakArAnvayavyatirekAnuvidhAyini ghaTe tantuvAyasya hetutvaM syAt / 8 kattaH / 9 vipkssvyaavRttiH| 10 prvte| 11 saadhnsy| 12 mhaansprdeshe| 13 kAryatve / 14 dRSTam / 15 ghaTopi kumbhakArahetuko na syAt / 16 Izvarasya / 17 sthAvarAdikArye / 18 zAnamAtreNa / 19 kartuH / 20 preraNAt / 21 sthAvarAdau / Jain Educationa International For Personal and Private Use Only Page #432 -------------------------------------------------------------------------- ________________ 268 prameyakamalamArtaNDe [2. pratyakSapari0 kArya kartumajAnataH sazarIrasyApi tatkartRtvAdarzanAt , jAnato. pIcchApAye tadanupalambhAt, icchatopi prayatnAbhAve tadasambhavAt, tatrayameva kArakaprayuktiM pratyaGgaM na shriiretrtaa| na ca dRSTAnte'nIzvarAsarvajJakRtrimajJAnavatA kAryatvaM vyAptaM 5pratipannamityatrApi tathAvidhamevAdhiSThAtAraM sAdhayatIti vizeSaviruddhatA hetoH itybhidhaatvym| buddhimatkAraNapUrvakatvamAtrasya saadhytvaat|dhuumaadynumaanepi caitatsamAnam-dhUmo hi mahAnasAdidezasambandhitArNapArNAdivizeSAdhAreNAgninA vyAptaH parvatepi tathA. vidhamevAgniM sAdhayediti vizeSaviruddhaH / dezAdivizeSatyAgenA. 10 gnimAtreNAsya vyApterna doSaH ityanyatrApi samAnam / sarvajJatA cAsyAzeSakAryakaraNAtsiddhA / yo hi yatkaroti sa tasyopAdAnAdikAraNakalApaM prayojanaM cAvazyaM jAnAti, anyathA takriyA'yogAtkumbhakArAdivat / tathA "vizvatazcakSuH" [ zvetA. zvataropa0 333] ityAgamAdapyasau siddhaH "dvAvimau puruSau loke kSarazcAkSara eva ca / kSaraH sarvANi bhUtAni kUTastho'kSara ucyate // 1 // uttamaH puruSastvanyaH prmaatmetyudaahRtH| yo lokatrayamAvizya bibhartyavyaya IzvaraH // 2 // " [bhagavadgI0 15 / 16-17 ] 20 iti vyAsavacanasadbhAvAcca / na ca svarUpapratipAdakAnAmaprANyam; pramAjanakatvasya sadbhA. vAt / pramAjanakatvena hi pramANasya prAmANyaM na pravRttijanakatvena, taJcehA~styeva / pravRttinivRttI tu puruSasya sukhaduHkhasAdhanatvA. dhyavasAye samarthasyArthitvAdbhavataH / vidheraGgatvAdamISAM prAmANyaM 25na svarUpArthatvAt; ityasat; svArthapratipAdakatvena vidhyaGgatvAt / tathAhi-stuteH svArthapratipAdakatvena pravartakatvaM nindAyAstu nivartakatvam, anyathA hi tadarthAparijJAne vihitepratiSedhezva 1 anitya / 2 kssityaadau| 3 nityajJAnecchAprayatnavAnvizeSastena / 4 dhUmaH / 5 iishvre| 6 iishvrH| 7 anityaH saMsArI jIvasamUhaH / 8 nitya iishvrH| 9 dehasambandhIni pRthivyaadiini| 10 nityH| 11 prvishy| 12 vidadhAti / 13 vedavAkyAnAm / 14 yathArthAnubhavaH prmaa| 15 vedvaakye| 16 sati / 17 prvRtteH| 18 vedavAkyAnAm / 19 vedavAkyAnAm / 20 vedavAkyAnAM svArthapratipAdakatvena pravartakatvaM nivartakatvaM vA nAsti ydi| 21 vedavAkya / 22 upaadey| 23 niSiddha / Jain Educationa International For Personal and Private Use Only Page #433 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH vizeSeNa pravRttinivRttirvA syAt / tathA vidhivAkyasyApi svArthapratipAdanadvAreNaiva puruSaprerakatvaM dRSTamevaM varUpapareSvapi vAkyeSu syAt, vAkyarUpatAyA avizeSAdvizeSahetozcAbhAvAt / tathA varUpArthAnAmaprAmANye "medhyA Apo darbhaH pavitramamedhyamazuci" ityevaMsvarUpAparijJAne vidhyaGgatAyAmavizeSeNa pravRttinivRtti-5 prasaGgaH / na caitadasti, medhyeSveva pravartate amedhyeSu ca nivartate ityupalambhAt / evaM pramANaprasiddho bhagavAn kAruNyAccharIrAdisarge prANinAM pravarttate / na caivaM sukhaMsAdhana eva prANisaMrgo'nuSajyate; adRSTasahakAriNaH kartRtvAt / yasya yathAvidho'dRSTaH puNyarUpo'puNyarUpo 10 vA tasya tathAvidhaphailopabhogAya tatsApekSastathAvidhezarIrAdInsajatIti / adRSTaprakSayo hi phalopabhogaM vinA na zakyo vidhAtum / na cAdRSTAdevAkhilotpattirastu kiM kartRkalpanayeti vaacym| tsyaapycetntyaadhisstthaatrpekssopptteH| tathAhi-adRSTaM cetanAdhiSThitaM kArya pravartate'cetanatvAttantvAdivat / na cAsmadAdyAtmaivA-15 dhiSThAyakaH; tasyAdRSTaparamANvAdiviSayavijJAnAbhAvAt / na ca (cA) cetanasyAkasmAtpravRttirupalabdhA, pravRttau vA niSpannepi kArye pravarteta vivekazUnyatvAt / tathA vArtikakAreNApi pramANadvayaM tatsiddhaye'bhyadhAyi"mahAbhUtAdi vyaktaM cetanAdhiSThitaM prANinAM sukhaduHkhanimittaM 20 rUpAdimatvAtturyAdivat / tathA pRthivyAdIni mahAbhUtAni buddhimatkAraNAdhiSThitAni svAsu dhAraNAdyAsu kriyAsu pravarttante'nityatvAdvAsyAdivat / " [nyAyavA0 pR0 467 ] tathA'viddhakarNena ca-"tanukaraNabhuvanopAdAnoMni cetanAdhiSThitAni svakAryamArabhante rUpAdimattvAttantvAdivat / " tathA,25 "dvIndriyagrAhyAgrAhyaM vimatibhauvApannaM buddhimatkAraNapUrvakaM svAra.. 1 kiJca / 2 pravRttipratipAdakasya / 3 vidhivAkyaprakAreNa / 4 zabdArtha / 5 svArthapratipAdakadvAreNa vidhynggtaa| 6 vedavAkyAnAm / 7 kAruNyAtpravartanena / 8 sukhajanakaH / 9 prANisambandhI shriiraadisrgH| 10 prANinaH / 11 sukhaduHkhAdi. janaka / 12 bhagavAn / 13 sukhaduHkhAdijanakAn / 14 api tu na bhagavataH / 15 jainaadibhiH| 16 preritam / 17 prerakaH / 18 kAraNaM vinaa| 19 Iza / 20 paramANuvyavacchedArtha mahaditi padam / 21 pRthivyaadi| 22 kAryam / 23 yathA vArtikakAreNAbhyadhAyIti pUrveNa smbndhH| 24 paramANvAdikAraNAni / 25 kSityAdikam / Jain Educationa International For Personal and Private Use Only Page #434 -------------------------------------------------------------------------- ________________ 270 prameyakamalamArttaNDe [ 2. pratyakSapari0 mbhakAvayavasannivezeviziSTatvAda ghaTAdivat / vaidhamryeNa paramANavo yathA" [ ] dvAbhyAM darzanasparzanendriyAbhyAM grAhyaM pRthivyapteH jolakSaNaM trividhaM dravyamagrAhyaM vAyvAdikam / vAyau hi rUpasaMskArAbhAvAdanupalabdhiH rUpasaMskAro rUpasamavAyaH / dvyaNukA5 dInAM tvamaddatvAt / uktaM ca- " maihatyanekadravyatvAdrUpavizeSArtha rUpopalabdhiH" [ vaize0 sU0 4 126 ] prazastamatinA ca; "sa~rgAdau puruSANAM vyavahAro'nyopadezapUrvakaH uttarakAlaM prabuddhAnAM pratyarthaniyatatvAdaprasiddhavAgvyava hArANAM kumArANAM gavAdiSu pratyarthaniyato vAgvyavahAro yathA 10 mAtrAdyupadezapUrvakaH " [ ] iti / udyotakareNa ca "bhuvanahetavaH pradhAnaparamANvadRSTAH svakAyatpattAvatizayavadbuddhimantamadhiSThitAramapekSante sthitvA pravRttestantuturyAdivat / tathA, buddhimatkAraNAdhiSThitaM mahAbhUtAdi vyaktaM sukhaduHkhanimittaM bhavatyacetanatvAtkAryatvAdvinAzitvAdrUpAdima15 tvAdvA vAsyAdivat / " [ nyAyavA0 pR0 457 ] ityanavadyaM bhagavataH pralayakAle'pyaluptajJAnAdyatizayasya sAdhanam / atra pratividhIyate - sAvayavatvAtkAryatvaM kSityAdeH prasAdhyate / tatra kimidaM sAvayavatvaM nAma ? sahAvayavairvarttamAnatvam, tairjanyamAnatvaM vA, sAvayavamiti buddhiviSayatvaM vA ? prathamapakSe sAmA20 nyAdinAnekAntaH; gotvAdi sAmAnyaM hi sahAvayavairvarttate, na ca kAryam / dvitIyapakSepyasiddho hetuH paramANvAdyavayavAnAM pratyakSatosiddhau kSityAdestajjanyamAnatvasyApyasiddheH / pratyakSAnupalambhasAdhanazca kAryakAraNabhAvaH / dvyaNukAdikaM khaparimANAdalpaparimANopetakAraNArabdhaM kAryatvAtpaTAdivadityanumAnAtteSAM prasiddhiH; 30 ityapyasamIcInam ; cakrakaprasaGgAt - paramANuprasiddhau hi kSityAde 16 1 paramANu / 2 racanA vizeSa / 3 vyatirekeNa / 4 Adipadena dvayaNukAdikam / 5] anekadravyatvAdrUpavizeSAccetyucyamAne dvayaNukAdau rUpopalabdhiH syAttadvyavacchedArthaM mahatIti padam / 6 mahatyanekadravyatvAdityucyamAne vAyAvapi rUpopalabdhi: syAttadvayavacchedArthaM rUpavizeSAdityuktam / 7 sRSTiprArambhe / 8 Adipadena pitrAdi / 9 sAGkhyo nAsya prayogaH | 10 mImAMsakAdyuddezenAsya padasya prayogaH / 11 khaNDamuNDazAvaleyatvAdisvavyaktibhiH saha varttate / 12 nityatvAttasya / 13 dhaNukAdi / 4 ghaTa mRtpiNDAdau kAryakAraNabhAvaH pratyakSataH siddho dvayaNukaparamANvAdau tu kAryakAraNabhAvo'numAnAditi bhAvaH / 15 buddhyA ( vyApakatvAnmahatparimANopetAtmanaH kAryatvAhuddhyAdeH ) vyabhicAraparihArArthaM dravyatve satIti vizeSaNaM draSTavyam / 16 paramANvAdInAm / 17 tribhirAvarttanaM cakrakadUSaNam / Jain Educationa International For Personal and Private Use Only Page #435 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH 271 stairjanyamAnatvalakSaNasAvayavatvasiddhiH, tatsiddhau ca kAryatva. siddhiH, tatazca paramANuprasiddhiriti / mahAparimANopetaprazithilAvayavakAsapiNDopAdAnena atinibiDAvayavAlpaparimANopetakarpAsapiNDena anekAntazca / balavatpuruSaprayatnapreritahastAdyabhiH ghAtAdavayavakriyotpatteH avayavavibhAgAt saMyogavinAzAt mahA-5 karpAsapiNDavinAzaH, alpakasapiNDotpAdastu khArambhakAva. yavakarmasaMyogavizeSavazAdeva bhavati; ityapi vinAzotpAdaprakri. yodghoSaNamAtram, pramANato'pratIteH / kAsadravyaM hi mahAparimANapiNDAkAraparityAgenAlpaparimANapiNDAkAkAratayotpadyamAnaM pramANataH pratIyate / AzUtpatte dAnavadhAraNAttathA pratItiritya 10 pyasaGgatam ; sakalabhAvAnAM kSaNikatvAnuSaGgAt / abhedAdhyavasAyastu sadRzAparAparotpattivilambhAditya niSTasiddhiprasaMGgAt / naapyaagmaatprmaannvaadiprsiddhisttpraamaannyaaprsiddheH| sAvayavamiti buddhiviSayatvamapi, AtmAdinAnaikAntikaM tasyAkAryatvepi tatprasiddhaH / sArvayavArthasaMyogAgniravayavatvepyasya tadbhu.15 ddhiviSayatvamityaupacArikam / tadapyasaGgatam / tasya niravayavatve vyApitvavirodhAt paramANuvat / tadapi hyaupacArikameva syAt / tadevaM sAvayavatvAsiddheH kathaM tataH kSityAdeH kAryatvasiddhiH? prAgasataH khakAraNasamavAyAt, sattAsamavAyAdvA taitsiddhizcet ; kutaH prAk ? kAraNasamavAyAcet tatsamavAyasamaye prAgi-20 vAsya svarUpasattvasyAbhAvaH, na vA? abhAve 'prAka' iti vize. SaNamanarthakam / kAryasya hi kAraNasamavAyasamaye svarUpeNa satvasambhave tadvatprAgapi sattve kAryatA na syAt / tataH prAgityarthavaM. tsyAt / prAgiva tatsamavAyasamayepyasya svarUpasattvAbhAve tu 'asataH' ityevAbhidhAtavyam / na cAsataH kAraNasamavAyaH; khara-25 viSaNAderapi tatprasaGgAt / na cAsya kAraNAbhAvAnna tatprasaGgaH; itybhidhaatvym| kSityAderapi tadabhAvaprasaGgAdasattvAvizeSAt / kSityAdeH kAraNopalambhAnna doSaH, ityapyasAram ; kAryakAraNayorupalamme hIdamasya kAraNaM kArya cedamiti prati (vi)bhAgaH syAt / na ca pratyakSataH kSityAderupalambho'satastasya tajanakatvavirodhAta 30 - 1 kriyA / 2 kathanamAtram / 3 pUrvapiNDavinAza evottarapiNDotpattirityamedatayA / 4 AzuvRttaH / 5 visaMvAdAt / 6 kSityAdikaM kArya sAvayavatvAdityasya / 7 aadipdenaakaashaadinaa| 8 shriiraadimuurtimdbhiH| 9 prmaannu| 10 iha tantuSu paTasamavAyo yathA / 11 kSityAdikAryatvasya / 12 kSityAdikAryatvasya / 13 nAsataH iti vizeSaNam / 14 kaarnn| 15 na prAgiti / 16 pareNa tvayA / Jain Educationa International For Personal and Private Use Only Page #436 -------------------------------------------------------------------------- ________________ 272 prameyakamalamArtaNDe [2. pratyakSapari0 kharaviSANavat / na cAjanaka viSayaH, upalambhakAraNamupelambhaviSaya ityabhyupagamAt / prAgasataH sattAsambandhepyetatsarvasamAnam / na samAnam ; khara zRGgAdeH kSityAdikAryasya, vizeSasambhavAt / taddhyatyantA'sat, 5kSityAdikaM na sa~nnA'pyasatsattAsambandhAttu sat; ityapi manorathamAtram; sattvAsattvayorekatraikadA pratiSedhavirodhAt / 'na sat' ityabhidhAnAttasya sattAsambandhAtprAgabhAvaH syAtsatpratiSedhalakSaNatvAdasya, 'nApyasat' ityabhidhAnAttu bhAvaH, asattvapratiSedharUpa tvAttasya rUpAntarAbhAvAt / tato'sadeva tadabhyupagantavyam / 10 tannAsya khrshRnggaadevishessH| kiJca, sattA satI, asatI vA? yadya'satI; kathaM tayA vandhyAsutayeva sambandhAdanyeSAM sattvam ? satI cetsvataH, anyasattAto vA? yadyanyasattAto'navasthA / svatazcet padArthAnAmapi khata eva sattvaM syAditi vyartha tatparikalpanam / 15 etena dvitIyavikalpopyapAstaH / kAryasya hi svataH sattvopagame kiM tatkalpanayA sAdhyam ? anavasthAprasaGgAt / tadevaM kAryatvAsiddharasiddho hetuH| kiJca, kathaJcitkAryatvaM kSityAdeH, sarvathA vA ? sarvathA cetpu. narapya siddhatvaM dravyato'zeSArthAnAmakAryatvAt / kathaJcit cedvi. 20 ruddhatvam ; sarvathA buddhimanimittatvAtsAdhyAdviparItasya kathaJci buddhimannimittatvasya sAdhanAt / anaikAntikaM ca AtmAdibhiH; teSAM buddhimanimittatvAbhAvepi tatsambhavAt / kathaJcidapyakAryatve caiteSAM kAryakAritvasyAbhAvastasyA'kartRrUpatyAgena kartRrUpopAdAnAvinAbhAvitvAt / tatyA25 gopAdAnayozcaikape vastunyasambhavAtsiddhaM kathaJcit kAryatvaM teSAm / kartRtvAkartRtvarUpayorAtmAdibhyo'rthAntaratvAnna tadvinAzotpAdAbhyAM teSAmapi tathAbhAvo yataH kAryatvaM syAt; ityapi 1 pratyakSasyAjanakakSityAdikam / 2 asattvAdevAjanakam / 3 pratyakSasya / 4 pratyakSakAraNaM pratyakSajanakamityarthaH / 5 pratyakSa viSayaH / 6 prAgityAdi / 7 sattAsambandhavaiyarthyaprasaGgAt / 8 kharaviSANAderapi sattAsambandhaprasaGgAt / 9 na sadityasya / 10 sdbhaavH| 11 pareNa / 12 kSityAdInAm / 13 na vetyayam / 14 kaarnnsmvaaysttaasmvaayklpnyaa| 15 dravyaparyAyAbhyAm / 16 kAryatva / 17 kUTastha. nityasyeva / 18 nitye / 19 vinAzotpAdaH / Jain Educationa International For Personal and Private Use Only Page #437 -------------------------------------------------------------------------- ________________ sU0 2 / 12] 273 zraddhAmAtram tayostato'rthAntaratve sambandhAsiddhiprasaGgAt / samavAyAdezva kRtottaratvAdityalamatiprasaGgane / IzvaravAdaH buddhimatkAraNamityatra ca matvarthasya sAdhyavizeSaNasyAnupapattiH / buddhimato hi buddhirvyatiriktA vA, avyatiriktA vA ? tatra tasyAstato vyatirekaikAnte tasyeti sambandhasyAbhAvaH / sA hi 5 tasya tadguNatvAt, tatsamavAyAdvA, tatkAryatvAdvA, tadAdheyatvAdvA syAt ? na tAvattaguNatvAtsA tasyetyabhidhArtavyam; tato vyatirekaikAnte sA tasyaiva guNo nAkAzAderiti vyavasthApayitumazakteH / nApi tatsamavAyAt tasyaivAsambhavAt / sambhave vA tasya tAbhyAM bhedaikAnte vyavasthApakatvAyogAtsarvatrAvizeSAcca / tatkAryatvAtsA 10 tasyeti cet kutastatkAryatvam ? tasminsati bhAvAt; AkAzAdau prasaGgaH / tadabhAve'bhAvAccennaH nityavyApitvAbhyAM tasya tadayogAt / tadAdheyatvAtsA tasyeti cet kimidaM tadAdheyatvaM nAma ? samavAyena tatra varttanaM cettatkRtottaram / tAdAtmyena varttanaM cenna; anabhyupagamAt / sambandhamAtreNa varttanaM cet tarhi ghaTAderbhUta- 15 lAdiguNatvaprasaGgaH, sambandhamAtreNa varttamAnasya tasya tadAdheyatvasambhavAt / " kiJca, vyAdhyA tenAsyAstatra varttanam avyAhayA vA ? na tAvadvyAghyA; Atma vizeSa guNatvAdasmadA dibuddhyAdivat / paramamahAparimANena vyabhicAraH ityayuktam ; tatra vizeSaguNatvAbhAvAt / 20 nanvevamasmadAdibuddhyAdau sakalArtha grAhitvAbhAvo dRSTaH sopi taMtra syAditi cet astu nAma, dRSTAnte vyAptidarzanamAtrAtsarvatra sAdhyasiddhe bhavatAbhyupagamAt / kathamanyathA prakRtasiddhiH ? yathA cAsmadAdibuddhivailakSaNyaM tadbuddheradRSTaM parikalpyate tathA ghaTAdau karmakartRkaraNa nirvakAryatvaM dRSTaM vane vanaspatyAdiSu cetanakarttara-25 hitamapi syAdityetairvyabhicAro hetoH / athA'vyAdhyAH tarhi dezAntarotpattimatkAryeSu kathaM tasyA vyApAraH asannidhAnAt ? 1 samavAyAdisambandhanirAkaraNavistareNa / 2 kizca / 3 sAdhyaM kAraNaM tasya vizeSaNaM buddhimat / 4 pareNa yogena / 5 buddhibuddhimadbhyAm / 6 buddhimata iyaM buddhiriti / 7 gaganAdau samavAyasya vyApakatvAt / 8 cetahiM / 9 khamapi sarvadA'sti yataH / 10 sAmastyena / 11 AtmavizeSaguNena / 12 AkAzaguNazvAtparamamahAparimANasya jainAnAm / AtmA tu teSAM deddaparimANa iti / 13 vyAhayA varttamAnatvapratiSedhe / 14 IzvaralakSaNe buddhimati / 15 naiyAyikena / 16 buddhimaskAraNatvasya / 17 kA / 18 pareNa / 19 ghaTa / 20 kumbhakAra / 21 cakrAdi / For Personal and Private Use Only Jain Educationa International Page #438 -------------------------------------------------------------------------- ________________ 274 prameyakamalamArtaNDe [2. pratyakSaparika tathApi vyApAre'dRSTasyApyatyAdideze'sannihitasyoprajvalanAdihetutA syAditi-"agnerUjvalanam" [praza0 vyo0 pR0 411] ityAdyAtmasarvagatatvasAdhanamayuktam / avyatirekaikAnte cAtmamAtraM buddhimAtraM vA syAt, tatkathaM matvarthaH ? na hi tadeva tenaiva 5tdvdbhvti| kiJca, asau tabuddhiH kSaNikA, akSaNikA ghA? yadi kSaNikA; tadA tasyAH kathaM dvitIyakSaNe prAdurbhAvaH kAraNatrayAdhInatvAttasya ? na cezvare'samavAyikAraNamAtmamanaHsaMyogastaccharIrAdikaM ca nimittaM kAraNamasti / kAraNatrayAbhAvepyasmadAdivuddhivailakSa10 NyAttasyAH prAdurbhAve kSityAdikAryasya ghaTAdikAryavailakSaNyAdbuddhimatkAraNamantareNApyutpattiH kinna syAt ? mahezvarabuddhivacca muktAtmanAmapyAnandAdikaM zarIrAdinimittakAraNamantareNApyutpatsyata iti kathaM buddhyAdivikalaM jaDAtmasvarUpaM muktiH syAt ? athA'kSaNikA tadbuddhiH / nanvatrApi 'kSaNikazzabdomadAdi15pratyakSatve sati vibhudravyavizeSaguNatvAt sukhAdivat' ityatrAnumAne'nayaiva hetoranekAnto'syA iva vibhudravyavizeSaguNatve'nyasyAsmadAdipratyakSatvepi nityatvasambhavAt / tathA 'kSaNikA mahezvarabuddhirbuddhitvAdasmadAdibuddhivat' ityanumAnavirodhazca / aMtha buddhitvAvizeSepi IzAssadAdibuddhyorakSaNikatvetaralakSaNo 20 vizeSaH parikalpyate tathA ghaTAdikSityAdikAryayorapyakartRkapUrvakatvalakSaNo vizeSaH kinneSyate ? tathA ca kAryatvAdihetoranekAntaH / tadevaM buddhimattvAsiddheH kathaM tatkAraNatvena kAryatvaM vyApyeta? astu vA'vicAritaramaNIyaM buddhimatkAraNatvavyAptaM kAryatvam 25 tathApyatra yAdagbhUtaM buddhimatkAraNatvenA'bhinavakUpaprAsAdAdau vyAptaM kAryatvaM pramANataH prasiddhaM yadakriyAdarzinopi jIrNakUpaprA. sAdAdau laukiketarayoH kRtabuddhijanakaM tAdRgbhUtasya kSityAdAvasiddharasiddho hetuH / siddhau vA jIrNakUpaprAsAdAdAvivA' 1 sukRtasya / 2 anerUddhasthitamannAdi, tasya zubhapacanaM bhoktRdevadattAdRSTeneti / 3 naiyAyikamate AtmanaH sarvagatatvAttadguNo'dRSTamapi sarvagatamevAto dezAntare kAlAntare cAnnapAkapaTamuktAphalAdIn tadbhoktadevadattAdRSTaM tatra gatvA sahakAribhUyotpAdayati / 4 samavAyyasamavAyinimittati / 5 samavAyikAraNaM tvAtmAsti / 6 naiyAyikamate / 7 akSaNikabuddhipakSepi / 8 paramamahAparimANena vyabhicAraparihArArthametat / 9 paraH / 10 itaraH parIkSakaH / / Jain Educationa International For Personal and Private Use Only Page #439 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH 275 kriyAdarzinopi ketabuddhiprasaGgaH / na ca prekRtyA'tyantabhinnopi dharmaH zabdamAtreNAbhedI hetutvenopAdIyamAno'bhimatasAdhyasiddhaye samartho bhvtynytraapysyaavirodhenaashngkaa'nivRtteH| yathA valmIke dharmiNi kumbhakArakRtatvasiddhaye mRdvikAratvamAtraM hetutvenopAdI ymaanm| nanvataMtkAryasamaM nAma jAtyuttaram / taduktam-"kAryatvAnyatvalezena yatsAdhyAsiddhidarzanaM tatkAryasamam" [ ] iti / asya cAsaduttaratvAnnAtaH prakRtasAdhyasiddhipratibandho'nyathA sakalAnumAnocchedaH / zabdAnityatve hi sAdhye kiM ghaTAdigataM kRtakatvaM hetutvenopAdIyate, kiM vA zabdagatam, ubhayagataM vA 110 prathamapakSe hetorasiddhiH; na hyanyagato dharmo'nyatra varttate / dvitIye tu sAdhanavikalo dRSTAntaH / tRtIyepyubhayadoSAnuSaGgaH, ityapyasAram ; kAraNamAtrajanyatAlakSaNasya kRtakatvasya vipakSe bA~dhakapramANabalAdanityatvamAtravyAptatvenA'vadhAritasya zabdepyupalambhAt tatroktadUSaNasyAsaduttaratvAjAtyuttaratvam / na caivaM kAryasAmAnyaM 15 buddhimatkAraNatvamAtravyAptaM kSityAdAvupalabhyate, vipakSe bAdhakapramANAbhAvena sandigdhAnakAntikatvAttasya, anyathA'kriyAdarzinopi ketavuddhiprasaGgaH / yadi ca ghaTAdilakSaNaM viziSTakArya tanmAtraivyAptaM pratipadyA'viziSTakAryasyApi kSityAdestatpUrvakatvaM sA~dhyate; tarhi pRthvIlakSaNabhUtasya rUparasagandhasparzavattvaM pratipadya 20 bhUtatvAdeva vAyorapi tatsAdhyatAm / athA'tra pratyakSAdipramANabAdhA, sonyatrApi smaanH| - 1 kSityAdau / 2 svabhAvena / 3 kAryatvazabdena / 4 buddhimaddhetukatva / 5 vipakSe'buddhimaddhetukatvAdau / 6 kRtabuddhayutpAdakarUpasya kAryasya / 7 kSityAdikaM ghaTAdivad buddhimaddhetukaM tAdivadabuddhimaddhe tukaM vetyAzaGkA / 8 valmIkaH kumbhakAra kRto bhavati mRdvikAratvAd ghaTAdivat / 9 pUrvoktam / 10 bhedalezaH sa kIdRzaH kRtabuddhadhanutpAdakaH / 11 buddhimaddhetukatva / 12 kAryasamajAtyuttarAt / 13 ghaTAdigatakRtakatvasya zabde'bhAvAt / 14 zabdagatakRtakatvasya ghaTAdAvabhAvAt / 15 nitye / 16 yannityaM tanna kRtakaM yathAkAzamiti jJAnabalAt / 17 buddhimatkAraNarahite tarvAdau / 18 buddhimatkAraNarahite tAdau kAryasAmAnyaM vartate buddhimatkAraNasahite ghaTAdau ca kAryasAmAnya vartate / tatki buddhimaddhetukamabuddhimaddhetukaM veti sandigdhAnakAntikatvam / 19 kArya. svasya / 20 vipakSe vAdhakaM pramANaM yadi syAt / 21 kSityAdau / 22 dRSTAnte iva / 23 akriyAdarzinopi kRtabuddhayutpAdakatvamAtravyAptam / 24 akriyAdarzinaH kRtabuddhyanutpAdakasya / 25 pareNa / 26 kSityAdau buddhimaddhetupUrvakatvepi / Jain Educationa International For Personal and Private Use Only Page #440 -------------------------------------------------------------------------- ________________ 276 prameyakamalamArtaNDe [2. pratyakSapari0 yadapyuktam-vyutpannapratipattRRNAM nAsiddhatvaM kAryatvAdeH; tadapyayuktam / yataH pratibandhapratipattilakSaNA vyutpattisteSAm , tadvyatiriktA vA syAt ? prathamapakSe kSityAdigatakAryatvAdau prakRtasAdhya sAdhanAbhiprete vyutpattyasambhavaH, yathoktasAdhyavyAptasya taMtra tasyA5bhAvAt / bhAve vA sazarIrasyAsmadAdIndriyagrAhyasyAnityabuddhyAdidharmakalApopetasya ghaTAdau tavyApakatvena pratipannasyAtra tataH siddhiH / na khalu hetuvyApakaM vihAyAvyApakasyAtya'ntavilakSaNasAdhyadharmasya dharmiNi pratipattau hetoH sAmarthyam / kAraNamAtra pratipattau tu siddhasAdhyatA / 10 nanu buddhimatkAraNamAtraM tatastatra sidhyatpakSadharmatAbalAdviziSTavizeSa(dhArameva setsyati, nirvizeSasya sAmAnyasyAsambhavAt, ghaTAdau pratipannasya cAsmadAdestaMnnirmANAsAmarthyAt / nanvevaM kSityAdau buddhimatkAraNatvAsiddhireva syAdamadAdestannirmANA sAmarthyAdanyasya ca hetuvyApakatvena kadAcanApyapratipatteH kharavi. 15SANavat, nirAdhArasya ca sAmAnyasyAsambhavAt / na hi gotvA dhArasya khaNDAdivyaktivizeSasyAsambhave tadvilakSaNamahiSyAdyAzritaM gotvaM kutazcitprasiddhyati / asmAdRzAnyAdRzavizeSaparityAgena kartRtvamAtrAnumAne ca cetanetaravizeSatyAgena kAraNamAtrAnumAnaM kinnAnumanyate ? dhUma20 mAtrAtpAvakamAtrAnumAnavat / yAdRzameva hi pAvakamAtra paiGgalyAdidharmopetaM kaNThAkSevikSepakAditvApANDuratvAdidharmopetadhUmamAtrasya pratyakSAnupailambhapramANajanitohAkhyapramANAtsarvopasaMhAreNa vyApakatvena mahAnasAdau pratipannaM tAdRzasyaivAnyatrApyatonumAna nAtyantavilakSaNasya, vyaktisambandhitvamAtrasyaiva bhedAt / na ca 25 vyaktInAmapyAtyantiko bhedo mahAnasAdivadanyAsAmapi dRzyate yopagamAt / na ca kAryavizeSasya kartRvizeSamantareNAnupalambhAt tanmAtramapi kartRvizeSAnumApakaM yuktam / tasya kAraNatvamAtreNaivAvinAbhAvanizcayAt, dhUmamAtrasyAgnimAtreNAvinAbhAvanizcayavat / 1 pratibandho'vinAbhAvaH / 2 akriyAdazinopi kRtabuddhayutpAdakatvalakSaNe / 3 kSityAdau / 4 kAryatva / 5 kSityAdau / 6 azarIrasarvazanityazAnatvAdilakSaNa / 7 proktkssityaadike| 8 basaH / 9 kSityAdi / 10 srvjnytvaadidhrmklaapopetsyeshvrsy| 11 kAryatveti / 12 netraadi| 13 parokSa / 14 svIkAreNa / 15 parvatAdau / 16 jalasya / 17 mhaansaakhy| 18 parvatAdirUpavyaktInAm / 19 ubhayatra / 20 bhakriyAdarzinaH kRtabuddhyutpAdakalakSaNasya / 21 buddhimdrthlkssg| 22 kAryamAtram / 23 kAryamAtrasya / Jain Educationa International For Personal and Private Use Only Page #441 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH 277 ghaTAdilakSaNakAryavizeSasya tu kAraNavizeSeNAvinAbhAvAvagamaH cAndanAdidhUmavizeSasyAgnivizeSeNAvinAbhAvAvagamavat / tathApi kAryamAtrasya kAraNavizeSAnumApakatve dhUmAdikAryavizeSasya mahAnasAdau tatkAlavanhyavinAbhAvopalambhAd dhUmaghaTikAdau tanmAtraM tatkAlavanhyanumApakaM syAt / atha tatra tatkAlavanAnumAne pratya-5 kSavirodhaH; so'kRSTajAte bhUruhAdau katra'numAnepi samAnaH / tatkarturatIndriyatvAttadavirodhe dhUmapaTikAdau vahverapyatIndriyatvAtsostu / bhAsvararUpasambandhyavayavidravyatvAnnAtIndriyatvaM tasyeti cet, etadeva kuto'vasitam ? mahAnasAdau tathAbhUtasyAsyopalambhAccet, tarhi kSityAdikartuH zarIrasambandhino'tIndri-10 yatvaM mA bhUtkumbhakArAdau tasyAnupalambhAt / nanu vRkSazAkhAbhaGgAdau pizAcAdiH, svazarIrAvayavapreraNe cAtmA'zarIro'pi karttApalabdhaH; ityapyasundaram ; pizAcAdeH zarIrasambandharahitasya kAryakAritvAnupapattermuktAtmavat / tatsambandhenaiva hi kumbhakArAdau kAryakAritvaM dRSTaM nAnyathA / tatsamba-15 ndhopaigame cAsya dRzyatvaprasaGgaH kumbhakArAdivat / taccharIrasya dRzyatvAdRzyosau na pizAcAdirviparyayAditi cet / nanu zarIratvAvizeSepi yathAsmadAdizarIravilakSaNaM taccharIramabhyupagamyate tathA ghaTAdikAryavilakSaNaM bhUruhAdikArya kAryatvAvizeSepyabhyupagamyatAm / tathA cAnena prakRto heturvyabhicArI / tathAsmadAdeH20 zarIrasambandhamAtreNaiva tavayavAnAM prerakatvopapatte parazarIrasambandhastaMtropayogI 'tatsambandhamantareNa hi cetanasya svazarIrAvayaveSvanyatra vA kAryakAritvaM nAstyanupalambhAt' ityetAvanmAtrameva niyamyata iti mahezvarasyApi zarIrasambandhenaiva kartRtvamabhyu. pagantavyam / taccharIraM ca tatkRtaM yadyabhyupagamyate; tarhi zarIrAntaraM tasyAbhyupagantavyamityanavasthAtaH prakRtakArye tasyA'vyApAro'parApara* zarIranirvarttane evopakSINazaktikatvAt / tadaniSpAdyaM cet ; tatki kAryam , nityaM vA ? prathamapakSe tenaiva hetorvyabhicArastasya kAryatvepyabuddhimatpUrvakatvAt / buddhimatkAraNAntarapUrvakatve cAnavasthA, 30 taccharIrasyApyaparabuddhimatkAraNAntarapUrvakatvAt / nityaM cet, 1 kAryavizeSasyaiva kAraNavizeSeNa vyAptisiddhAvapi / 2 gopAlaghaTikAdau / 3 gopaalghttikaadau| 4 asmdaadyaatmaa| 5 pareNa / 6 Izvarasya / 7 bhUruhAdinA / 8 avayavapreraNe / 9 avyvprernne| 10 tahiM / 11 pareNa / 12 hi / 13 prenn| 14 kssityaadikaayeN| pra. ka. mA0 24 Jain Educationa International For Personal and Private Use Only Page #442 -------------------------------------------------------------------------- ________________ 278 prameyakamalamArtaNDe [2. pratyakSapari0 tarhi taccharIrasya zarIratvAvizeSepi nityatvalakSaNaH khaMbhAvAtikramo yathAbhyupagamyate, tathA bhUruhAdeH kAryatve satyapyakartRpUrvakatvalakSaNopyabhyupagamyatAm iti se eva tairvyabhicAraH kAryatvAdeH / tanna pratibandhapratipattilakSaNA vyutpattisteSAm / 5 atha tanyatiriktA vyutpattiH; sA svadurAgamAhitavAsanAvatAM bhavatu, na punastAvanmAtreNa kAryatvAdeH sAdhyaM prati gamakatvam / anyathA vede mImAMsakasya vedAdhyayanavAcyatvAderapauruSeyatvaM prati gamakatvaM syAt / baccoktam-'sAdhyAbhAvepi pravarttamAno heturvyabhicArItyucyate / 10 na ca tatra karbabhAvo nizcitaH kintvagrahaNam' iti; taduktimAtram praMmANAviSayatvepi sthAvarAdau katra'bhAvAnizcaye gaganAdau rUpAdyabhAvAnizcayaH syAt / tatra rUpAdInAM bAdhakapramANasadbhAvenAbhAvanizcaye atrApi tathA karbabhAvanizcayostu / na cAsyAnupalabdhi lakSaNaprAptatvAdabhAvAnizcayaH; zarIrasambandhena hi kartRtvaM nAnyathA 15muktAtmavat, tatsambandhe copalabdhilakSaNaprAptatvaprasaGgaH kumbhakArAdivat / tasya hi zarIrasambandha eva dRzyatvaM nAnyat, kharUpeNAtmano'dRzyatvAt pizAcAdizarIravat / taccharIrasyAdRzyatvopagame ca kiJcitkAryamapyabuddhipUrvakaM syAdityuktam / yattUktam-kSityAdyanvayavyatirekAnuvidhAnAtteSAmeva kAraNatve 20 dharmAdharmayorapi tanna syAt; tanna sUktam ; jagadvaicitryAnya thAnupapattyA tayostatkAraNatvaprasiddhaH / bhUmyAdeH khalu sakalakArya prati sAdhAraNatvAt adRSTAkhyavicitrakAraNamantareNa tadvaicitryAnupapattiH siddhaa| yadapyuktam-tatra buddhimato'bhAvAdagrahaNaM bhAvepyanupalabdhila25kSaNaprAptatvAdveti sandigdhavyatirekitve sakalAnumAnocchedaH / yayA sAmathyA dhUmAdirjanyamAno dRSTastAM nAtivarttata ityanyatrApi samAnam / tadapyayuktam; yA~hagbhUtaM hi ghaTAdikArya yAdagbhUtasA. maiMgrIprabhavaM dRSTaM toDagbhUtasyaiva tadatikramAbhAvo nAnyAdRgvidhasya dhUmAdivadevetyuktaM prAk / 1 anityatvarUpasvabhAvasya / 2 pUrvokta eva / 3 sthaavraadibhiH| 4 bhUruhAdInAm / 5 vyutpannAnAm / 6 yog| 7 pareNa / 8 krtuH| 9 phrtuH| 10 Izvarasya / 11 azarIrasvAttasya / 12iibhr| 13 akriyAdarzinaH kRtavuyutpAdakam / 14 cakAdirUpa / 15 kAryasya / For Personal and Private Use Only Jain Educationa International Page #443 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH 279 - yaccedamuktam-jJAnacikIrSAprayatnAdhAratA hi kartRtA na sazarIretaratA; ityapyasaGgatam ; zarIrAbhAve tadAdhAratvasyApyasambhavAnmuktAtmavat / teSAM khalUtpattau AtmA samavAyikAraNam , AtmamanaHsaMyogo'samavAyikAraNam, zarIrAdikaM nimittakAraNam / na ca kAraNatrayAbhAve kAryotpattiranabhyupagamAt / anyathA muktA-5 manopi jJAnAdiguNotpattiprasaGgAt "navAnAM guNanAmatyantocchedo muktiH" [ ] ityasya vyAghAtaH / nimittakAraNamantareNApyeSAmutpattau ca buddhimatkAraNamantareNApyakurarAdeH kiM notpattiH syAt ? nityatvAbhyupagamAtteSAmadoSoyamityayuktam / pramANavirodhAt / tathAhi-nezvarajJAnAdayo nityAstattvA-10 damadAdijJAnAdivat / tajjJAnAdInAM dRSTasvabhAvAtikrame bhUruhAdInAmapi sa syAt / na cA'cetanasya cetanAnadhiSThitasya vAsyAdivatpravRtyasambhavAt, sambhave vA nirabhiprAyANAM dezAdiniyamAbhAvaprasaGgAt tadadhiSThAtezvaraH sakalajagadupAdAnAdijJAtAbhyupagantavyaH itya-15 bhidhAMtavyam ; tajjJatvenAsyAdyApyasiddhaH / na cAsya tatkartRtvAdeva tajjJatvam / itaretarAzrayAnuSaGgAt-siddha hi sakalajagadupAdAnAdyabhijJatve tatkartRtvasiddhiH, tatsiddhau ca tdbhijnytvsiddhiH| acetanavaccetanasyApi cetanAntarAdhiSThitasya viSTikarmakarAdivat pravRttyupalambhAt , mahezvarepyadhiSThAta cetanAntaraM parikalpanIyam / 20 khAmino'nadhiSThitasyApi pravRtyupalambho'kRSTotpannAGkurAdhupAdAne smaanH| ghaTAdhupAdAnasyAnadhiSThitasyApravRttyupalambhAt tathAGkurAdhupAdAnasyApi kalpane viSTikarmakarAdeH svAmyanadhiSThitasyApravR. termahezvarepi tathA syAt, tathA cAnavasthA / cetanasyApyaparacetanAdhiSThitasya pravRttyabhyupagame ca 'acetanaM cetanAdhiSThitama' 25 ityatra prayoge'cetanamiti dharmi vizeSaNasyAcetanatvAditi heto. zvApArthakatvam , vyavacchedyAbhAvAt / khahetupratiniyamAcca acetanasyApi dezAdiniyamo jyAyAn , tasya bhavatApyavazyAbhyupagamanIyatvAt , anyathA sarvatra sarvadA sarvakAryANAmutpattiH syAt, cetanasyAdhiSThAturnityavyApitvAbhyAM sarvatra sarvadA sannidhAnAt / 30 1 granthasya / 2 apreritasya / 3 jJAnazUnyAna'm (kaarnnaanaaN)| 4 pareNa / 5 pAlaki DolI iti vA loke khyAtA saMskRte ca zibiketi / 6 tarhi / 7 cetanasya / 8 phlaabhaavaat| 9 svasya kAryasya / 10 upaadaankaarnn| 11 adRSTAdeH / 12 yukta ityarthaH / 13 yogena / Jain Educationa International For Personal and Private Use Only Page #444 -------------------------------------------------------------------------- ________________ 280 prameyakamalamArtaNDe [2. pratyakSapari0 na ca kArakazaktiparijJAnAvinAbhAvi tatprayoktRtvam , tasyAnekadhopalambhAt / kizcitkhalUpAdAnAdyaparijJAnepi prayoktatvaM dRSTam , yathA svApamadamUrchAdyavasthAyAM shriiraavyvaanaam| kizcitpunaH katipayakArakaparijJAne; yathA kumbhakArAdeH karAdivyA. 5pAreNa daNDAdiprayoktRtvam / na khalu tasyAkhilakArakopalambhosti; dharmAdharmayostaddhetubhUtayoranupalambhAt / upalambhe vA tayordezAdiniyateSu kAryevicchAvyAghAto na syAt, sarvazcA'tIndriyArthadarzI syAt / na hi kazcittAdRzo buddhimAnasti yo na kizcitkaroti kArya vA tAdRzaM vidyate yatrA'dRSTaM nopyujyte| 10 kAraNazaktezcAtIndriyatvAttadaparijJAnaM sarvaprANinAM suprasiddham / yathAsthAnaM cAsyAH sadbhAvo niveditH| anyattu zarIrA'nAyAsato vAgvyApAramAtreNa; yathA svAminaH karmakarAdiprayoktRtvam / astu vA kArakaprayoktatvasya parijJAnenAvinAbhAvaH, tathApyazarIrezvare tasthAsambhavaH, sarvatra zarIrasambandhe satyevAsyopalambhAt / 15 yadapyabhyadhAyi-buddhimatkAraNapUrvakatvamAtrasya sAdhyatvAna vizeSaviruddhatA kAryatvasya, anyathA dhUmAdyanumAnocchedaH, tadapyabhidhAnamAtram, kAryamAtrAddhi kAraNamAtrAnumAne vizeSaviruddhatA'sambhavastasya tena vyAptiprasiddhaH, na punarbuddhimatkAraNAnumAne tasya tenAvyApteH pratipAditatvAt / vyAptI vA anIzvarAsarvajJatvA20 didharmakalApopeta eva karttAtra siddhyet, tathAbhUtenaiva ghaTAdau vyAptiprasiddheH, na punarIzvaratvAdiviruddhadharmopetaH, tasya tadyApa katvena svpnepyprtiptteH| tathApyasya taM prati gamakatve mahAnasapradeze vanhivyApto dhUmaH pratipanno girizikharAdau pratIyamAno vanhiviruddhadharmopetodakaM prati gamakaH syAt / dhUmAdyanumAnocche25 dAsambhavazca prAkprabandhena prtipaaditH| - yaccAnyaduktam-'sarvajJatA cAzeSakAryakAraNAt' ityAdi, tadapyayuktam, kAryakAritvasya kAraNaparijJAnAvinAbhAvAsambhavasyokta. tvAt / ekasyAzeSakAryakAriNo vyavasthApakapramANAbhAvAt, kAryatvAdezca kRtottaratvAtkathamataH sarvajJatAsiddhiH? 1 prerakatvam / 2 prerakatvam / 3 prerakatvam / 4 tasya ghaTAdikAryasya / 5 asyAdRSTenedaM kArya bhavatyavedaM na bhvtyevetiicchaa| 6 na ca tthaa| 7 neti saMbandhaH / 8 prayoktatvam / 9 vizeSaviruddhatAyA asambhavo na ca / 10 kAryatvasya / 11 buddhimatkAraNapUrvakatvena / 12 kSityAdau / 13 kA / 14 IzvarasarvazatvAdidharmakalApopetasAdhyasya / 15 kAryatva / 16 kAryatvasya / 17 IzvarasarvazatvAdidharmakalapopeta. sAdhyaM prti| 18 vistareNa / Jain Educationa International For Personal and Private Use Only Page #445 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH 281 yaccoktam- 'tathA vizvataJcakSuH' ityAgamAdavyasau siddhaH tadpyuktimAtram, anyonyAzrayAnuSaGgAt - prasiddhaprAmANyo hyAgamastaitprasAdhako nAnyathAtiprasaGgAt tatastatprAmANyaprasiddha mahezvarasiddhiH, tatsiddhau ca tatpraNItatvenAgamaprAmANyaprasiddhiH / anyezvarapraNItAgamAttatsiddhau tasyApyanyezvarapraNItAgamAtsiddhAvI- 5 zvarAgamAnavasthA / pUrvezvarapraNItAgamAttatsiddhau parasparAzrayaH / svapraNItAgamAttatsiddhau cAnyonyasaMzrayaH / nityasya tvAgamasya paraiH prAmANyaM neSyate mahezvarakalpanAnarthakyaprasaGgAt prAmANyasyotpattau jJaptau cezvarasadbhAva syAkiJcitkaratvAt / yadapyuktam- kAruNyAccharIrAdisarge prANinAM pravarttateH tada- 10 pyayuktam: sukhotpAdakasyaiva zarIrAdisargasyotpAdakasya prasa GgAt / na hi karuNAvatAM yAtanAzarI rotpAdakatvena prANinAM duHkhotpAdakatvaM yuktam / dharmAdharma sahakAriNaH karttRtvAtsukhavaduHkhasyApyutpAdako sau, phalopabhogena hi tayoH prakSayAdapavargaH prANinAM syAt iti karuNayApi tadvidhAne pravRtyavirodhaH itya- 15 pyasaGgatam ; tayorIzvarAnAyattatve kAryatve ca AbhyAmeva kAryatvAderanaikAntikatvaprasaGgAt, tadutpattau tasyAvyApAre ca vinAzeSyavyApArostu, kAraNAntarotpanna sukhaduHkhalakSaNaphalopabhogenAnayoH prakSayasambhavAt / na hIzvarasyApi tatphalotpAdanAdanyattayoH kSayakarttRtvam / 20 " kiJca, dharmAdharmau niSpAdya punastayoH kSayakaraNe kimutpattikaraNaprayAsena ? na hi prekSAkArI khAtyo punaH samIkaraNanyAyenAtmAnamAyAsayati "prakSAlanAddhi paGkasya dUrAdasparzanaM varam" [ ] iti prasiddhezca / anyathA prakSAlitAzucimodakaparityA ganyAyAnusaraNaprasaGgaH / 25 apavargavidhAnArthaM cAsya pravRttau kathamapUrvakarmasaJcayakarttRtvam ? tatsahakAriNazcAsya sukhaduHkhotpAdakazarIrotpAdakatve varaM tatrphelopabhoktRprANigaNasyaiva tatsavyapekSasya tadutpAdakatvamastu kimadRSTezvaraparikalpanayA ? sarvatra kArye'dRSTasya vyApArAt / tathAhi 1 Iza: / 2 Izvara / 3 aprasiddhaprAmANyAda gamAdanyeSAmIzvarAbhAvaH syAdyadi / 4 yataH prasiddhaprAmANyAgamaH IzvarapratipAdakaH / 5 naiyAyikaH I 6 anyathA / 7 tIbravedanAjanaka / 8 sukhaduHkha / 9 mahezvarasya / 10 IzakAraNarahitatve / 11 bhUmiM khanitvA / 12 tayordharmAdharmayoH / 13 aprasiddhasya / 14 nikhilaM kArya dharmi prANyadRSTapUrvakaM bhavatIti sAdhyo dharmaH tadupabhogyatvAt / Jain Educationa International For Personal and Private Use Only Page #446 -------------------------------------------------------------------------- ________________ 282 prameyakamalamArtaNDe [2. pratyakSapari0 yadyadupabhogyaM tattadRSTapUrvakam yathA sukhAdi, upabhogyaM ca prANinAM nikhilaM kAryamiti / nanu yathA prabhuH sevAbhedAnurodhAtphalaprado nAprabhustathezvaropi karmApekSaH phalaprado nAnyaH, ityapi manorathamAtram; rAzo hi 5sevAyattaphalapradasya yathA rAgAdiyogo naighRNyaM sevAyattatA ca pratItA tathezasyApyetatsarva syAt, anyathAbhUtasya anyaparihAreNa kacideva sevake sukhaadiprdtvaanupptteH| atha yathA sthapatyAdInAmekasUtradhAraniyamitAnAM mahAprAsAdAdikAryakaraNe pravRttiH, tathAtrApyekezvaraniyamitAnAM sukhA10 dhanekakAryakaraNe prANinAM pravRttiH, ityapyasAmpratam / niyamA bhAvAt / na hyayaM niyamaH-nikhilaM kAryamekenaiva karttavyam, nApyekaniyatairbahubhiriti; anekadhA kAryakartRtvopalambhAt / tathAhi-kacideka evaikakAryasya karlopalabhyate yathA kuvindaH paTasya / kvacidekopyanekakAryANAm yathA ghaTaghaTIzarAvodazvanA. 15dInAM kulAlaH / kvacidanekopyanekakAryANAm yathA ghaTapaTama* kuTazakaTAdInAM kulAlAdiH / kacidanekopyekakAryasya yathA zibikodvahanAdikAryasyAnekapuruSasaMghAtaH / na cAnekasthapatyAdi. niSpAce prAsAdAdikArye'vazyatayaikasUtradhAraniyamitAnAM teSAM tatra vyApAraH, pratiniyatAbhiprAyANAmapyekasUtradhArA'niyami20 tAnAM tatkaraNAvirodhAt / / kiJca, adRSTApekSasyAsya kAryakartRtve tatkRtopakAro'vazyaMbhAvI anupakArakasyApekSAyogAt / tasya cAto bhede smbndhaasmbhvH| sambandhakalpanAyAM cAnavasthA / abhede tatkaraNe mahezvara eva kRta ityadRSTa kAryatAsya / nA'syAdRSTena kiJcikriyate sambhUya 25 kAryameva vidhIyate shkaaritvsyaikkaarykaaritvlkssnntvaat| ityapyasAmpratam / sahakArisavyapekSo hi kAryajananavabhAvaH tasyAdRSTAdisahakArisannidhAnAdyadi prAgapyasti tadottarakAlabhAvi. sakalakAryotpattistadaiva syAt / tathAhi-yAdA yajjananasamartha tattadA tajanayatyava yathAntyAvasthAprAptaM bIjamaGkuram , prAgapyuttara 1 vstu| 2 yasya puruSasya / 3 svaamii| 4 vizeSa / 5 anusaraNAt / 1 niSkRpatvam / 7 takSakAdInAm / 8 Izvarasya / 9 IzvarAt / 10 tatazcezvarasa nityatvaM viliiyte| 11 IzvarAdRSTAbhyAmekIbhUya / 12 ekasvabhAvatayAbhyupagato mahezvaro dharmI uttarakAlabhAvi sakalaM kAryamadRSTAdisannidhAnAtprAgapi janayatIti sAbhyo dharmaH tadA tasya tajananasAmAditi zeSaH / 13 nazyadavasthAprAptam / Jain Educationa International For Personal and Private Use Only Page #447 -------------------------------------------------------------------------- ________________ sU0 2 / 12] IzvaravAdaH : .283 kAlabhAvisakalakAryajananasamarthazcaikasvabhAvatayAbhyupagato mahezvara iti / tadA tadajanane vA tajananasAmarthyAbhAvaH, yaddhi yadA yanna janayati na tattadA tajananasamarthavabhAvam yathA kusUlasthaM bIjamakaramajanayanna tajananasamarthasvabhAvam , na janayati cottarakAlabhAvi sakalaM kArya pUrvakAryotpattisamaye mahezvara iti| 5 tajananasamarthakhabhAvopyasau sahakArya'bhAvAttathA tanna janayati; ityapi vaartm| samarthakhabhAvasyAparApekSA'yogAt / 'samarthakhabhAvazcAparApekSazca' iti viruddhametat, anadheiyA'pra. heyotizayatvAttasya / kiJca, ete sahakAriNaH kiM tadAyattotpattayaH, atadAyattotpa.10 ttayo vA? prathamapakSe kiM naikadaivotpadyante ? tadutpAdakAnyasahakArivaikalyAJcedanavasthA / tathA cAsyAparAparasahakArijanane evopakSINazaktikatvAnna prakRtakArye vyaapaarH| bIjADarAdivadanAditvAttatpravAhasya nAnavasthA doSAyetyabhyupagame mahezvarakalpanAvaiyarthyam , vasAmayyadhInotpattitayA pUrvapUrvasAmagrIvizeSavazA-15 dRpraapraakhilkaaryotpttiprsiddheH| athAtadAyattopattayaH; tarhi taireva kAryatvAdihetavo'naikAntikAH iti| aitena 'mahAbhUtAdi vyaktaM cetanAdhiSThitaM prANinAM sukhaduHkhanimittaM rUpAdimattvAtturyAdivat' ityAdIni vArtikakArAdibhirupanyastapramANAni nirastAni; yAdRzaM hi rUpAdimattvamanityatvaM 20 ca cetanAdhiSThitaM vAsyAdau prasiddhaM tAdRzasya kssityaadaavsiddheH| rUpAdimattvamAtrasya ca cetanAdhiSThitatvena pratibandhAsiddheH AzaGkitavipakSavRttitayA'naikAntikatvam / pratibandhAbhyupagame ceSTaviparItasAdhanAdviruddhamityAdi pUrvoktaM sarvamatrApi yojanIyam / kiJca, IzvarabuddharanityatvaprasAdhanAttadabhinnasyezvarasyAnitya-25 tvaprasiddhestasyApyaparabuddhimadadhiSThitatvaprasaGgaH syaaditynvsthaa| tadanadhiSThitatve vA tenaivAnekAnto hetoH| yaJcoktam-'sargAdau puruSANAM vyavahAraH' ityAdiH tatrottarakAlaM prabuddhAnAmityetadvizeSaNamasiddham / na khalu pralayakAle pralupta 1 Aropayitumazakyo'tizayo'nAdheyaH / 2 anyaiH sphoTayitumazakyo'tizayos. prheyH| 3 IzvarAnapekSotpattayaH 4 sahakAribhiH / 5 sAvayavakAryatvahetunirAkaraNapareNa granthena / 6 bhvinaabhaavaasiddheH| 7 bhUruhAdivaccetanAnadhiSThite mahAbhUtAdivyatte rUpAdimattvaM vartate vAsyAdivaccetanAdhiSThite vA iti| 8 sarvazatvAdidharmopetAdviparItasyAsarvazatvAdidharmopetasya / Jain Educationa International For Personal and Private Use Only Page #448 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSapari0 jJAnasmRtayo vitanukaraNAH puruSAH santi, tasyaiva sarvathAs. prsiddhH| siddhau vA khakRtakarmavazAdviziSTajJAnAntareSU(ntaro)tpaH ttesteSAM kathaM vitanukaraNatvaM praluptajJAnasmRtitvaM vA? sandigdhavipakSavyAvRttikatvAdanaikAntikazca hetuH| 5 kiJca, anyopadezapUrvakatvamAtre sAdhye siddhasAdhyatA; anAdervyavahArasyAzeSapuruSANAmanyopadezapUrvakatveneSTatvAt / IzvaropadezapUrvakatve tu sAdhye'naikAntikatA, anyApi tatsambhavAt / sAdhyavikalatA ca dRSTAntasya / na cAsyopadeSTutvasambhavo vimuM. khatvAnmuktAtmavat / taJca vitanukaraNatayopagamAtprasiddham / .. 10 'sthitvA pravRtteH' iti cezvareNaivAnakAntikam, sa hi kramava. kAryeSu sthitvA pravartate na ca cetanAntarAdhiSThito'navasthAprasaGgAt iti| - anayaiva dizA 'saptabhuvanAnyekabuddhimannirmitAni ekavastvaMntagetatvAdekAvasaMthAntargatApavarakavat' ityAdiparakIyaprayogo'. 15 bhyUhyaH / na hyekAvasathAntargatAnAmapavarakAdInAmekasUtradhAranirmitatvaniyamaH yenezvaraH sakalabhuvanaikasUtradhAraH siddhayet, aneksuutrdhaarnirmittvsyaapyuplmbhaat||... ekAdhiSThAnA brahmAdayaH pizAcAntAH parasparAtizayavRttitvAt, iha yeSAM parasparAtizayavRttitvaM teSAmekAyattatA dRSTA 20 yatheha loke gRhagrAmanagaradezAdhipatInAmekassinsArvabhaumanara patau,tathA bhujagarakSoyakSaprabhRtInAM parasparAtizayavRttitvaM ca, tena manyAmahe teSAmekasminnIzvare pAratanyam; ityasamyak atra hi 'IzvarAkhyenAdhiSThAyakenaikAdhiSThAnAH' iti sAdhye'naikontikatA hetoviparyaya bAdhakapramANAbhAvAt prtibndhiisiddheH| dRSTAntasya ca 25 sAdhyavikalatA / "adhiSThAyakamAtreNa sAdhiSThAnAH' iti sAdhye siddhasAdhyatA, svanikAyakhAminaH zakrAderbhavAntaropAttA'dRSTasya caadhisstthaayktyaabhyupgmaat|| 1 pralayakAlasamaye eva na tu pazcAt / 2 paropadezarahite maithunAdivyavahAravati puMsi / 3 (hetoH)| 4 IzvaropadezaM vinApi / 5 vyavahAre pratyarthaniyatatvasya / 6. putrAdInAM mAtrAthupadezapUrvakalvenezvaropadezapUrvakatvAbhAvAt / 7 vigatamukhatvAt / 8 sAdhanam / 9 aakaash| 10 mndir| 11 IzvarAzritAH kaarykrnne| 12 sandigdhAnakAntikatA / 13 vipakSe kadAcitsvatantreSu gRhagrAmanagaradezAdhipatiSu / 14 IzvarAkhyenakAdhiSThAyakena prspraatishyvRttitvsyaavinaabhaavaasiddhH| 15 sArvabhaumanarapatau IzvarapreraNatvAsiddheH / Jain Educationa International For Personal and Private Use Only Page #449 -------------------------------------------------------------------------- ________________ sU0 2/12] tato mahezvarasya zeSajagatkartRtvaprasAdhakasyAnavadyapramANasyAsambhavAt kuto'nAdimuktatva siddhiryato'nAdyazeSazatvamasya syAt ? prayogaH - kSityAdikaM naikaikasvabhAvabhAvapUrvakaM vibhinna dezakAlAkAratvAt yaditthaM tadittham yathA ghaTapaTamakuTazakaTAdi, vibhinna dezakAlAkAraM cedam tasmAnnaikaikasvabhAvabhAvapUrvaka 5 miti / na cedamasiddhaM sAdhanam ; urvIparvatatarvAda dharmiNi vibhinadezakAlAkAratvasya suprasiddhatvAt / nApyanaikAntikaM viruddhaM vA, vipakSasyaikadeze tatraiva vA vRtterabhAvAt / " prakRtikartRtvavAdaH nanvekasyApyanekakAryakaraNakuzalasya karttarvicitra sahakArisAnidhye vicitrakAryakAritvaM dRzyate, ato'nekAntaH ityapyanupapa- 10 nnam ; tatrApyekasvabhAvatvasyAsiddheH svarUpamabhedayatAM sahakAritvasyAsambhavapratipAdanAt / nApi kAlAtyayApadiSTam pratyakSAga mAbhyAM pakSasyAvAdhyamAnatvAt / na hi kSityAdau vicitrakArye pratyakSeNaikaikasvabhAvaH karttopalabhyate, tasyAtIndriyatayA pratyakSAgocaratvasya prAgeva pratipAdanAt AgamasyApi tatpratipAdakasya 15 prAgeva pratiSedhAt / nApi satpratipakSam ; viparItArthopasthApakasyAnumAnAntarasyAbhAvAt, kAryatvAdihetUnAM cAtraivAnekadoSaduSTRtvapratipAdanAditi / , " " nanu sAdhUktamAvaraNApAye sarvazatvamiti / tattu prakRtereva atrevAvaraNasambhavAt nAtmanastasyAvaraNAbhAvAt " pradhAnapariNAmaH 20 zukkaM kRSNaM ca karma" [ ] ityabhidhAnAt / nikhilajagakartRtvAccAsyA evAzeSajJatvamastu tadetadvyasamIkSitAbhidhaHnam karmaNaH pradhAnapariNAmatApratiSedhAt sakalajagatkartRtvA cAsiddheH / nanu prakRtiprabhavaiveyaM jagataH sRSTiprakriyoM, tatkathaM tasyAstatkartRtvAsiddhiH ? tathA hi 25 285 " prakRtermahAMstato'haGkArastasmAdgaNazca SoDazakaH / tasmAdapi SoDazakAtpaJcabhyaH paJca bhUtAni // " [ sAMkhyakA0 21] prathamaM hi prakRtermahAn = viSayAdhyavasAya lakSaNA buddhirutpadyate / buddhezvAhaGkAro'haM subhago'haM darzanIya ityAdyabhimAnalakSaNaH | 30 ahaGkArAtpaJca tanmAtrANi zabdasparzarUparasagandhAtmakAni indri yANi caikAdaza paJca buddhIndriyANi zrotratvakcakSurjihvAghANalakSaNAni paJca karmendriyANi vAkpANipAdapAyUpasthasaMjJA ni, Jain Educationa International 1 kaJcanAtizayamakurvatAm / 2 prakRteH / 3 kramaH / For Personal and Private Use Only Page #450 -------------------------------------------------------------------------- ________________ 286 prameyakamalamArtaNDe [2. pratyakSapari0 manazca saGkalpalakSaNam-'bhojanArtha hi tatra gRhe yAsyAmi kiM dadhi bhaviSyati guDo vA bhaviSyati' ityevaM sngklpvRttirmnH| paJcabhyazca tanmAtrebhyaH paJca bhUtAni-zabdAdAkAzaM, sparzAdvAyU, rUpAttejaH, rasAdApaH, gandhAtpRthvIti / puruSazceti / paJcaviMzatitattvAni / 5 prakRtyAtmakAzcaite mahadAdayo bhedA; na tva'to'tyantamedino lakSaNabhedAbhAvAt / tathAhi "triguNamaviveki viSayaH sAmAnyamacetanaM prasavadharmi / vyaktaM tathA pradhAnaM tadviparItastathA ca pumAn // " [sAMkhyakA0 11] 10 loke hi yadAtmakaM kAraNaM tadAtmakameva kAryamupalabhyate yathA kRSNaistantubhirArabdhaH paTaH kRSNaH / evaM pradhAnamapi triguNAtmakam , tathA buddhyahaGkAratanmAtrendriyabhUtAtmakaM vyaktamapi / tathA'viveki-'ime sattvAya idaM ca mahadAdi vyaktam' iti pRthaka na zakyate / kintu 'ye guNAstadyaktaM yayaktaM te guNAH' iti / tathA 15 vyaktAvyaktadvayamapi viSayo bhogyasvabhAvatvAt / sAmAnyaM ca sarva. puruSANAM bhogyatvAtpaNyastrIvat / acetanAtmakaM ca sukhaduHkhamohAvedakatvAt prasavadharmivat / tathAhi-pradhAnaM buddhiM janayati, buddhirapyahaGkAram , ahaGkAropi tanmAtrANIndriyANi caikAdaza, tanmAtrANi ca mahAbhUtAnIti / 20 prakRtivikRtibhAvena pariNAmavizeSAllakSaNabhedogyaviruddhaH / yathoktam "hetumadanityamavyApi sakriyamanekamAzritaM liGgam / sAvayavaM paratantraM vyaMktaM viparItamavyaktam // " [sAMkhyakA0 10] 25 vyaktameva hi kaarnnvt| tathAhi-pradhAnena hetumatI buddhiH, budhyA cAhaGkAraH, ahaGkAreNa paJca tanmAtrANyekAdaza cendriyANi, bhUtAni tnmaatraiH| na tvevamavyaktam-tasya kutazcidanutpatteH / tathA vyaktamanityam utpattidharmakatvAt , nAvyaktam tasyAnu. 1 mahAdAdikArya triguNAdirUpeNa vyaktam / 2 vyaktA'vyaktAbhyAm / 3 pradhAnameva triguNAtmakam / mahadAdikArya kathaM triguNAtmakaM syAdityukte satyAha / 4 Adi. padena rjstmsii| 5 purussenn| 6 svarUpAvasthAnam / 7 lakSaNabhedAbhAvAtkathaM kAryakAraNabhAvaH syAdityukte Aha / 8 mahadAdi / 9 pradhAnam / 10 hetumAn / 11 mahadAdi kAryam / 12 kAraNAt / Jain Educationa International For Personal and Private Use Only Page #451 -------------------------------------------------------------------------- ________________ sU0 2 / 12] prakRtikartRtvavAdaH 287 tpattimattvAt / yathA ca pradhAnapuruSau divi cAntarikSe'tra sarvatra vyApitayA vartete na tathA vyaktam / yathA ca saMsArakAle trayodazavidhena buddhya'haGkArendriyalakSaNena saMyuktaM sUkSmazarIrAdikaM vyaktaM saMsarati, naivamavyaktaM tasya vibhutvena sakriyatvAyogAt / vujhyahaGkArAdibhedena cAnekavidhaM vyaktam , nAvyaktam tasyaikasyaiva 5 sato lokatrayakAraNatvAt / AzritaM ca vyaktam, yadyasmAdutpadyate tasya tadAzritatvAt / na tvevamavyaktam tasyAkAryatvAt / liGgaM ca 'layaM gacchati' iti kRtvA, pralayakAle hi bhUtAni tanmAtreSu lIyante, tanmAtrANIndriyANi cAhaGkAre, ahaGkAro buddhau, buddhizca pradhAne / na cAvyaktaM kacidapi layaM gacchatIti tasyAvidyamAna-10 kAraNatvAt / sAvayavaM ca vyaktam zabdasparzarUparasagandhAtmakairavayavairyuktatvAt / na tvevamavyaktam pradhAnAtmani zabdAdInAmanupalabdheH / yathA ca pitari jIvati putro na svatantro bhavati tathA vyaktaM sarvadA kAraNAyattatvAtparatantram / na tvevamavyaktaM tasya nityamakAraNAdhInatvat / nanu pradhAnAtmani kuto mahadAdInAM sadbhAvasiddhiryataH prAgutpatteH sadeva kAryamiti cet, "asadakaraNAdupAdAnagrahaNAtsarvasambhavAbhAvAt / zaktasya zakyakaraNAtkAraNabhAvAcca satkAryam // " [sAMkhyakA09] 20 iti hetupaJcakAt / yadi hi kAraNAtmani prAgutpatteH kArya nAbhaviSyattadA tanna kenacidakariSyata / yedasattanna kenacikiyate yathA gaganAmbhoruham , asacca prAgutpatteH paramate kAryamiti / kriyate ca tilAdibhistailAdikAryam , tasmAttacchaktitaH prAgapi sat, vyaktirUpeNa tu kApilairapi prAk sattvasyAniSTa-25 tvAt / yadi cAsadbhavetkArya tarhi puruSANAM pratiniyatopAdAnagrahaNaM na syAt / yathAhi-zAlibIjAdiSu zAlyAdInAmasattvaM tathA kodravabIjAdiSvapi / tathA ca kodravabIjAdayopi zAliphalArthibhirupAdIyeran / na caivam , tasmAttatra tatkAryamastIti gmyte| 30 1 prvrtte| 2 gcchti| 3 vyApakatvena / 4 tirobhaavm| 5 paramate prAgutpattaH kArya dhami,na kenaciskriyate iti sAdhyo dharma:-asattvAt / 6 jainAdimate / 7 mRtpiNDe ghaTo nAsti paTopi nAsti tadA mRtpiNDo ghaTasyopAdAnaM paTasya na, sasya tu tantava eveti niyatopAdAnam / 8 zAlyAdi / Jain Educationa International For Personal and Private Use Only Page #452 -------------------------------------------------------------------------- ________________ 288 prameyakamalamArtaNDe [2. pratyakSaparika 4. yadi cAsadeva kArya sarvasmAttRNapAMzuloSThAdikAtsarvaM suvarNarajatAdi kArya syAt , tAdAtmyavigemasya srvsminnvishisstttvaat| na ca sarva sarvato bhavati tasmAttatraiva tasya sdbhaavsiddhiH|| nanu kAraNAnAM pratiniyaMteSveva kAryeSu prati niyatAH shktyH| 5 tena kAryasyAsatvAvizeSepi kiJcideva kArya kurvanti; ityapyanutaram, zaktA api hi hetavaH zakyakriyameva kArya kurvanti nAzakyakriyam / yaccAsattanna zakyakriyaM yathA gaganAmbhoruham, asacca paramate kAryamiti / bIjAdeH kAraNabhAvAcca satkArya kAryAsattve tadayogAt / 10 tathAhi-na kAraNabhAvo vIjAdeH avidyamAnakAryatvAtkharaviSANavat / tatsiddhamutpatteH prAkAraNe kAryam / tacca kAraNaM pradhAnamevetyAvedayati hetupaJcakAt"bhedAnAM parimANAtsamanvayAcchaktitaH prvRtteshc| kAraNakAryavibhAgAdavibhAgAdvaizvarUpyasya // " [sAMkhyakA0 15] loke hi yasya kartA bhavati tasya parimANaM dRSTam yathA kulAlaH parimitAnmRtpiNDAtparimitaM prasthagrAhiNamADhakagrAhiNaM ca ghaTa karoti / idaM ca mahadAdi vyaktaM parimitaM dRSTam-ekA buddhiH, eko'haGkAraH, paJca tanmAtrANi, ekAdazendriyANi, paJcabhUtA20 nIti / ato yatparimitaM vyaktamutpAdayati ttprdhaanmityvgmH| itazcAsti pradhAnaM medAnAM samanvayadarzanAt / yajAtisamanvitaM hi yadupalabhyate tattanmayakAraNasambhUtam yathA ghaTazarAvAdayo bhedA mRjAtisamanvitA mRdAtmakakAraNasambhUtAH, sattvarajastamojAtisamanvitaM cedaM vyaktamupalabhyate / sattvasya hi 25prasAdalAghavorSaprItyAdayaH kAryam / rajasastu tApazoSodvegA dayaH / tamasazca dainyavIbhatsagauravAdayaH / ato mahadAdInAM prsaaddainytaapaadikaaryoplmbhaatprdhaanaanvittrvsiddhiH| 1 tarhi / 2 abhAvasya / 3 upAdAne'nupAdAne ca / 4 kaarnne| 5 tdupaadaane| 6 shkykriyessu| 7 paramate kArya dharmi zakyakriyaM na bhavati asattvAditi zeSaH / 8 mhdaadi| 9 mahadAdInAm / 10 kAryasya / 11 mahadAdivyaktamekakAraNapUrvaka parimitatvAd ghaTAdivat / 12 mahadAdivyaktamekakAraNasambhUtamekasvarUpAnvitatvAtA ghaTaghaTIzarAvodazcanAdivat / 13 utsava / 14 mahadAdivyaktasya / Jain Educationa International For Personal and Private Use Only Page #453 -------------------------------------------------------------------------- ________________ sU0 2 / 12 ] prakRtikartRtvavAdaH 289 itazcAsti pradhAnaM zaktiMtaH pravRtteH / loke hi yo yasminnarthe pravarttate sa tatra zaktaH yathA tantuvAyaH paTakaraNe, pradhAnasya cAsti zaktiryayA vyaktamutpAdayati, sA ca nirAdhArA na sambhavatIti pradhAnAstitvasiddhiH / kAryakAraNavibhAgAcca dRSTo hi kAryakAraNayorvibhAgaH, yathA 5 mRtpiNDaH kAraNaM ghaTaH kAryam / sa ca mRtpiNDAdvibhaktasvabhAvo ghaTo madyodakAdidhAraNAharaNasamartho na tu mRtpiNDaH / evaM mahadAdi kArya dRSTrA sAdhayAma: - 'asti pradhAnaM yato mahadAdikAryamutpannam' iti / itazcAsti pradhAnaM vaizvarUpyasyAvibhAgAt / vaizvarUyaM hi loka - 10 trayamabhidhIyate / tacca pralayakAle kvacidavibhAgaM gacchati / uktaM ca prAkU - 'paJcabhUtAni paJcasu tanmAtreSvavibhAgaM gacchanti' ityAdi / avibhAgo hi nAmAvivekaH / yathA kSIrAvasthAyAm 'anyatkSIramanyaddadhi' iti viveko na zakyate karttuM tadvatpralayakAle vyaktamidamavyaktaM cedamiti / ato manyAmahe'sti pradhAnaM yatra 15 mahadAdya vibhAgaM gacchatIti / atra pratividhIyate - prakRtyAtmakatve mahadAdibhedAnAM kAryatayA tataH pravRttivirodhaH / na khalu yadyasmAtsarvathA'vyatiriktaM tattasya kArya kAraNaM vA yuktaM bhinnalakSaNatvAttayoH / anyathA tadyavasthA saGkIryeta / tathA ca yadbhavadbhirmUlaprakRteH kAraNatvameva bhUtendriya- 20 lakSaNapoDazakagaNasya kAryatvameva, buddhyahaGkAratanmAtrANAM pUrvotta rApekSayA kAryatvaM kAraNatvaM ceti pratijJAtaM tanna syAt / tathA cedamasaGgatam -- "mUlaprakRti ra vikRtirmahadAdyAH prakRti vikRtayaH sapta / poDazakazca vikAro na prakRtirna vikRtiH puruSaH // " [ sAMkhyakA0 3 ] iti / sarveSAmeva hi parasparamavyatireke kAryatvaM kAraNatvaM vA prasa 25 " 1 mahadAdibhedAnAm / 2 kAryapravRttiH zaktipUrvikA pravRttitvAttantuvAyapravRttivat / 3 mahadAdivyaktamekakAraNapUrvakaM kAryarUpatvAd ghaTAdivat / 4 mahadAdyavibhAgaH kaci - dAzritaH avibhAgatvAtkSIre dadhyAdyavibhAgavat / 5 ekatvam / 6 jainaiH / 7 prakRteH / 8 pradhAnaM mahadAdeH kAraNaM na bhavati tasmAtsarvathA'vyatiriktatvAt / mahadAdi pradhAnakAryaM na bhavati tasmAtsarvathA'vyatiriktatvAt / 9 bhinnalakSaNAbhAve / 10 prakRtyAdi kAryarUpaM kAryarUpAnmahadAderavyatirekAt / pra0 ka0 mA0 25 Jain Educationa International For Personal and Private Use Only Page #454 -------------------------------------------------------------------------- ________________ 290 prameyakamalamArtaNDe [2. pratyakSapari0 jyeta / ApekSikatvAdvA tadbhAvasya, rUpAntarasya cApekSaNIyasyAbhAvAtsarveSAM puruSavatprakRtivikRtitvAbhAvaH / anyathA puruSasyApi prakRtivikRtivyapadezaH syAt / yaJcedam-hetumattvAdidharmayogi vyaktaM viparItamavyaktam / tadapi 5bAlapralApamAtram ; na hi yadyasmAdabhinnakhabhAvaM tattadviparItaM yuktaM / bhinnasvabhAvalakSaNatvAdviparItatvasya / anyathA bhedavyavahArocche. dyaH(daH) syAt / sattvarajastamasAM cAnyonyaM bhinnakhabhAvanivandhano bhedo na syAditi vizvamekarUpameva syAt / tato vyaktarUpAvyatirekAdavyaktamapi hetumattvAdidharmayogi syAt vyaktasvarUpa10 vat / vyaktaM vA'hetumattvAdidharmayogi syAvyaktavarUpAvyati. rekaatttsvruupvdityekaantH| kiJca, anvayavyatirekanizcayasamadhigamyo loke kAryakAraNabhAvaH prsiddhH| na ca pradhAnAdibhyo mahadAdhutpattinizcaye'nvayo vyatireko vA pratItosti yena pradhAnAnmahAnmahato'haGkAra ityAdi 15 siddhyet| na ca nityasya kAraNabhAvosti, kramA'kramAbhyAM tasyArthakriyAvirodhAt / nanu nityamapi pradhAnaM kuNDalAdau sarpavanmahadAdirUpeNa pariNAmaM gacchatteSAM kAraNamityucyate, te ca tatpariNAmarU patvAttatkAryatayA vyapadizyante / pariNAmazcaikavastva'dhiSThAna20 tvAdabhedepi na virudhyate; ityapyanekAntAvalambane pramANopapannaM nityaikAnte prinnaamsyaivaasiddheH| sa hi tatra bhavan pUrvarUpatyAgAdvA bhavet , atyAgAdvA? yadyatyAgAt / tadA'vasthAsAGkarya vRddhAdyavasthAyAmapi yuvAdyavasthopalabdhiprasaGgAt / atha tyaagaat| tadA svbhaavhaaniprsnggH| 25 kiJca, sarvathA tattyAgaH, kathaJcidvA? sarvathA cet, kasya pariNAmaH? pUrvarUpasya sarvathA tyAgAdapUrvasya cotpAdAt / kathaJcit cet, na kiJcidviruddham , tasyaivArthasya prAcyarUMpatyAgenA 1 apekSaNIyAbhAvepi prakRtivikRtibhAvo bhaviSyatItyukte Aha / 2 bhinnalakSaNatvA. kAryakAraNabhAvayorityasyApekSayA vaashbdH| 3 kAryakAraNabhAvasya / 4 apekSaNIya syAbhAvepi kasyacitprakRtitvaM vA ghaTate cet / 5 avyaktaM dharmi vyaktAdviparItaM na bhavati tasmAdabhinnasvabhAvatvAt / 6 viparItatvaM bhinnasvabhAvanibandhanaM na bhavatIti cet / 7 sarva vyaktarUpamevA'vyaktarUpameva vA syAditi / 8 RjuH sarpo yathA kuNDalAkAreNa jAyate sa eva RjvAkAreNa jAyate / kuNDalAdau svarNavaditi pAThAntaram / 9 dravyatayA paryAyatayA ca / 10 pradhAnasyaiva / manuSyalakSaNasya vaa| 11 bAlAvasthAyAH / Jain Educationa International For Personal and Private Use Only Page #455 -------------------------------------------------------------------------- ________________ sU0 2 / 12] prakRtikartRtvavAdaH 291 nyathAbhAvalakSaNapariNAmopapatteH / nityaikAntatA tu tasya vyAhanyeta / atra hi naikadezena tattyAgo niraMzasyaikadezAbhAvAt / nApi sarvAtmanA; nityatvavyAghAtAt / kiMca, pravarttamA'no nivartamAnazca dharmoM dharmiNo'rthAntarabhUto vA syAt, anarthAntarabhUto vA? yadyarthAntarabhUtaH; tarhi dharmI tada-5 vaistha eveti kathamasau pariNato nAma? na hyAntarabhUtayorarthayorutpAdavinAze satyavicalitAtmano vastunaH pariNAmo bhavati, anyathA''tmApi pariNAmI syAt / tatsambaddhayordharmayorutpAdavinAzAttasya pariNAmaH, ityapyasundaram ; dharmiNA sadasatoH sambandhAbhAvAt / sambandho hi dharmasya sato bhavet , asato vA?10 na tAvatsataH; svAtantryeNaM prasiddhAzeSasvabhAvasampatteranapekSatayA kacitpAratantryA~sambhavAt / nApyasataH, tasya sarvopAkhyAvirahalakSaNatayA kvacidapyAzritatvAnupapatteH / na khalu kharaviSaNAdiH kvacidAzrito yuktaHnaca pravarttamAnApravarttamAnadharmadvayavyatirikto dharmI upalabdhilakSaNaprApto darzanapathaprasthAyI kasyaciditi / ataH15 sa tAdRzo'sadvyavahAraviSaya eva viduSAm / athAnAntarabhUtaH; tathApyekasmAddharmisvarUpAvyatiriktatvAttayorekatvameveti kathaM pariNAmo dharmiNaH, dharmayorvA vinAzaprAdurbhAvau dharmikharUpavat? dharmAbhyAM ca dharmiNo'nanyatvAddharmakharUpavadapUrvasyotpAdaH pUrvasya vinAza iti naiva kasyacitpariNAmaH sidhyati / tasmAnna pariNAma 20 vazAdapi bhavatAM kAryakAraNavyavahAro yuktH| yaccedamutpatteH prAkAryasya sattvasamarthanArthamasadakaraNAdihetupazvakamuktam / tad asatkAryavAdapakSepi tulyam / zakyate hyevama.. pyabhidhAtum-'na sadakaraNAdupAdAnagrahaNAtsarvasambhavAbhAvAt / zaktasya zakyakaraNAtkAraNabhAvAcca satkAryam / ' na satkAryamiti 25 smbndhH| kiJca, sarvathA satkAryam , kathaJcidvA? prathamapakSo'sambhAvyaH; yadi hi kSIrodau dadhyAdikAryANi sarvathA viziSTarasavIryavipAkA 1 yuvaavsthaayaaH| 2 pradhAnasya / 3 puurvruuptyaagH| 4 uttarapariNAmalakSaNaH / 5 puurvprinnaamlkssnnH| 6 purussaadeH| 7 sA avasthA yasya / pUrvAvasthAsthaH / 8 nityasya / 9 pradhAnasya / 10 abhinnatvAt / 11 pAratanyaM hi sambandha iti vacanAt / 12 upAkhyA svabhAvaH / 13 dharmidharmayoH / 14 dharmayovinAzaprAdurbhAvau dharmiNo na bhavata iti sAdhyo dharmiNo'narthAntaratvAt / 15 dhI utpAdavinAzavAn utpAdavinAzarUpadharmAbhyAmabhinnatvAddharmakharUpavat / 16 sakAzAt / 17 sarvebhyaH kaarnnebhyH| 18 kaarnne| 19 AdinA navanItatakrAdi / Jain Educationa International For Personal and Private Use Only Page #456 -------------------------------------------------------------------------- ________________ 292 prameyakamalamArtaNDe [2. pratyakSapari0 dinA vibhaktarUpeNa madhyAvasthAvatsanti, tarhi teSAM kimutpAdyamasti yena tAni kAraNaiH kSIrAdibhirjanyAni syuH? tathA ca prayogaHyetsarvAkAreNa sattanna kenacijanyam yathA pradhAnamAtmA vA, sacca sarvAtmanA paramate daMdhyAdIti na mahadAdeH kAryatA / nApi pradhAnasya 5 kAraNatA; avidyamAnakAryatvAt / yadavidyamAnakArya tanna kAraNam yathAtmA, avidyamAnakArya ca pradhAnamiti / kSIrAdyavasthAyAmapi dadhyAdInAM pazcAdivopalambhaprasaGgazca / atha kathaJcicchaktirUpeNa satkAryam / nanu zaktirdravyameva, tadrUpatayA sataH paryAyarUpatayA cAsato ghaTAderutpattyabhyupagame jinptimtaanusrnnprsnggH| 10 kiJca, tacchaktirUpaM dadhyAderbhinnam , abhinnaM vA? bhinnaM cet, kathaM kAraNe kAryasadbhAvasiddhiH? kAryavyatiriktasya zaktyAkhyapadArthAntarasyaiva sadbhAvAmyupagamAt / AvirbhUtaviziSTarasAdiguNopetaM hi vastu dadhyAdi kaarymucyte| tacca kSIrAdyavasthAyAmupalabdhilakSa. NaprAptAnupalabdhernAsti / yaccAsti zaktirUpaM tatkAryameva na bhavati / 15 na cAnyasya bhAve'nyadastyatipraMsaGgAt / athaabhinnm| tarhi dadhyAdernityatvAtkAraNavyApAravaiyarthyam / abhivyaktau kAraNAnAM vyApArAnna vaiyarthyam; ityapyasat; yato'bhivyaktiH pUrva satI, asatI vA? satI cet kathaM kriyeta? anyathA kArakavyApArAnuparamaH syAt / athAsatI; tathApyAkAza20 kuzezayavatkathaM kriyeta? asadakaraNAdityabhyupaMgemAca / sarvasya sarvathA sattvena ca kAryatvAsambhavAdupAdAnaparigrahopi * na prApnoti / sarvasambhavAbhAvopi pratiniyatAdeva kSIrAderdadhyA. dInAM janmocyate / tacca satkAryavAdapakSe dUrotsAritam / zaktasya zakyakaraNAditi cAtrAsambhAvyam; yadi hi kenacit kiJci25 niSpAdyeta tadA niSpAdakasya zaktirvyavasthApyeta niSpAdyasya ca karaNaM nAnyathA / kAraNabhAvopyarthAnAM na ghaMTate kAryatvAbhAvAdeva / 1 dadhyavasthAvat / 2 dadhyAdi dharmi kenacijanyaM na bhavati pUrvameva sarvakAreNa sattvAdityupariSTAdyojyam / 3 iti anumAnAt / 4 pradhAnaM kasyacitkAraNaM na bhavati / 5 dadhyAdikArya dharmi zaktirUpe kAraNe nAsti tato bhinnatvAt / 6 tato bhinnatvaM syAtkAraNe vidyamAnatvaM ca syAditi sandigdhAnakAntikatve satyAha / 7 zaktirUpasya / 8 vyaktirUpaM dadhyAdikAryam / 9 ghaTasya bhAve paTasya bhAvaprasaGgAt / 10 vidyamAnApi kriyamANA cet| 11 avizrAntiH / 12 pareNaiva / 13 padArthasya / 14 jainaH / 15 kAraNasya / 16 kAryasya / 17 niSpAvaniSpAdakabhAvAbhAve zaktiH karaNaM vA na vyavasthApyate / 18 kAryasya sarvathA sttvaat| 19 kAraNApekSayA / Jain Educationa International For Personal and Private Use Only Page #457 -------------------------------------------------------------------------- ________________ sU0 2 / 12] prakRtikartRtvavAdaH 293 kiJca, ete hetavo bhavatpakSe pravRttAH kiM kurvanti ? svaviSaye hi pravRttaM sAdhanaM dvayaM karoti-prameyArthaviSaye pravRttau saMzayavipayAsau nivarttayati, nizcayaM cotpAdayati / tacca satkAryavAde na sambhavati / saMzayaviparyAsau hi bhavatAM mate caitanyAtmako, buddhimanaHsvabhAvau vA ? pakSadvayepi na tayonivRttiH sambhavati; caitanya-5 buddhimanasAM nityatvenAnayorapi nityatvAt / nApi nizcayasyotpattiH, tasyApi sadA sattvAt, iti sAdhanopanyAsavaiyarthyam / tasmAtsAdhanopanyAsasyArthavattvamicchatA nizcayo'sanneva sAdhanenotpAdyata ityaGgIkarttavyam / tathA caasdkrnnaaderhetugnnsyaanenaivaankaantiktaa| yathA cAsatopi nizcayasya karaNam, taniSpa-10 ttaye ca yathA viziSTasAdhanaparigrahaH, yathA cAsya na sarvasmAtsAdhanAbhAsAdeH sambhavaH, yathA cAsAvasannapi zaktairhetubhiH kriyate, tatra ca hetUnAM kAraNabhAvosti tathAnyatrApi bhaviSyati / atha yadyapi sAdhanaprayogAtprAksanneva nizcayaH, tathApi na tatprayogavaiyarthya tadabhivyaktau tasya vyApArAta / tatra keyamabhi-15 vyaktiH-kiM svabhAvAtizayotpattiH, tadviSayajJAnaM vA, tadupala. mbhAvaraNApagamo vA? na tAvatsvabhAvAtizayaH; sa hi nizcayakha. rUpAdabhinnaH, bhinno vA? yadyabhinnaH; tarhi nizcayakharUpavat sarvadA sttvaanotpttiryuktaa| atha bhinnaH tasyAsAviti sambandhAbhAvaH / sa hyAdhArAdheyabhAvalakSaNo vA, janyajanakabhAvalakSaNo 20 vA? tatrAdyapakSo'yuktaH; parasparamanupakAryopakArakayostadasambhavAt / upakAre vA tasyApyarthAntaratve sambandhAsiddhiranavasthA c| anarthAntaratve sAdhanaprayogavaiyarthya nizcayAdevopakArA'narthAntarasthAtizayasyotpatteH / amUrttatvAcAtizayasyAdhogamanAbhAvAna tasya kazcidAdhAro yuktaH, adhogatipratibandhakatvenAdhArasyAva-25 sthiteH / nApi janyajanakabhAvalakSaNaH; sarvadaiva nizcayAkhyakAraNasya sannihitatvena nityamatizayotpattiprasaGgAt / na ca sAdhanaprayogApekSayA nizcayasyAtizayotpAdakatvaM yuktam, anupakAriNyapekSA'yogAt / upakAritve vA pUrvavaddoSo'navasthA ca / api cAyamatizayaH san , asanvA kriyeta? asattve pUrva-30 vtsaadhnaanaamnaikaantiktaapttiH| sattve ca sAdhanavaiyarthyam / 1 mahadAdAvapi / 2 nizcayasvabhAvAtizayayoH / 3 nizcayenAtizayasya / 4 atizayAt / 5 granthasya / 6 nizcayenAtizayasya kriyamANa upakAraH atizayAdanAntaramityasmin dUSaNamAha / 7 upkaaraay| 8 na tUpakArakasyotpattiH / Jain Educationa International For Personal and Private Use Only Page #458 -------------------------------------------------------------------------- ________________ 294 prameyakamalamArtaNDe [2. pratyakSapari0 taMtrApyabhivyaktAvanavasthA / tanna svbhaavaatishyotpttirbhivyktiH| nApi tadviSayajJAnam ; satkAryavAdino mate tasyApi nityatvAt , dvitIyajJAnasyAsambhavAcca / ekameva hi bhavatAM mate vijJAnam-"AsargapralayAdekA buddhiH" [ ] iti siddhaant5sviikaaraat| tadupalambhAvaraNApagamopyabhivyaktirna yuktA; tadAvaraNasya nityatvenApagamAsambhavAt / tirobhAvalakSaNopyapagamo na yuktaH, atyaktapUrvarUpasya tirobhAvAsambhavAt / dvitIyopalambhasya cAsambhavAtkathaM tadAvaraNasambhavo yenAsyApagamobhivyaktiH syAt ? na 10 hyAvaraNamasato yuktaM sadvastuviSayatvAttasya / / bandhamokSAbhAvazca satkAryavAdino'nuSajyate / bandho hi mithyAjJAnAt , tasya ca sarvadAvasthitatvena sarvadA sarveSAM baddhatvAtkuto mokSaH? prakRtipuruSayoH kaivalyopalambhalakSaNatattvajJAnAcca mokSaH, tasya ca sadAvasthitatvena sarvadA sarveSAM muktatvAtkuto bandhaH? 15sakalavyavahArocchedaprasaGgazca; lokaH khalu hitAhitaprAptipari hArArtha pravartate / satkAryavAdapakSe tu na kiJcidaprApyamaheyaM cAstIti nirIhameva jagatsyAt / yadasattanna kenacitkriyate iti cAsaGgatam; hetorvipakSe bAdhakapramANAbhAvenAnekAntAt / kAraNazaktiprati niyamAddhi kiJci20 devAsatkriyate yasyotpAdakaM kAraNamasti / yasya tu gaganAmbhoruhAdernAsti kAraNaM tanna kriyate / na hi sarva sarvasya kAraNamiSTam / nApi 'yadyadasattattakriyate evaM' iti vyAptiriSTA / kiM tarhi ? 'yakriyate tatprAgutpatteH kathaJcidasadeva' iti / nanu tulyepyasa kAritve kAraNAnAM kimiti sarva sarvasyAsataH kAraNaM na syAdi25tyanyatrApi samAnam / samAne hi satkAritve kimiti sarva sarvasya sataH kAraNaM na syAt ? kAraNazaktipratiniyamAt 'sadapyAtmAdi na kriyate' ityanyatrApi samAnam / pratipAditaprakAreNa sarvathA. 1 svabhAvAtizayepi / 2 sAdhanena / 3 prAguktaprakAreNa granthAnavasthA / 4 tannizcayam / 5 nizcayalakSaNazAnApekSayA nizcayavyavasthApakazAnasya (tadviSayajJAnasya) dvitIyatvam / 6 sAMkhyAnAm / 7 nizcayasya / 8 nizcayazAnasya / 9 AvaraNasyaH avyaktarUpaM na saMbhavati-nityatvAt / 10 prANinAm / 11 vivekakhyAtilakSaNAdeH / 12 bandhamokSalakSaNasya / 13 paramate dadhyAdikArya dharmi na kenaciskriyate / 14 asannapi kriyata ityasmin / 15 khrvissaannaadeH| 16 AtmAdeH / 17 asatkAryavAdapakSepi / Jain Educationa International For Personal and Private Use Only Page #459 -------------------------------------------------------------------------- ________________ sU0 2 / 12] prakRtikartRtvavAdaH 295 sataH kAryatvAsambhavAtkathaJcidasatkAryavAde eva copAdAnagrahaNAdityAdehetucatuSTayasya viruddhatA sAdhyaviparyayasAdhanAt / tanno. tpatteH praakaarnn(nne)kaarysdbhaavsiddhiH| __yaccoktam-medAnAM parimANAdityAdihetoH kAraNaM ca pradhAnamevaikaM siddhyati; tadapyuktimAtram ; 'bhedAnAM parimANAt' ityasyai-5 kakAraNapUrvakatvenAvinAbhAvAsiddheH, anekakAraNapUrvakatvepyasyAvirodhAt / kAraNamAtrapUrvakatvenaiva hi tasyAvinAbhAvaH, tatsAdhane ca siddhasAdhanam / _ 'bhedAnAM samanvayadarzanAt' iti cAsiddham ; na khalu sukhaduHkhamohasamanvitaM pramANataH prasiddham , zabdAdivyaktasyAcetana-10 tayA cetanasukhAdisamanvayavirodhAt / prayogaH-ye caitanyarahitA na te sukhAdisamanvayAH yathA gaganAmbhojAdayaH, caitanyarahitAzca zabdAdaya iti / nanu caitanyena sukhAdisamanvayasya yadi vyAptiH prasiddhA, tadA tannivartamAnaM zabdAdiSu sukhAdisamanvayatvaM nivartayet / na 15 cAsau siddhA, puruSasya cetanatvepi sukhAdisamanvayAsiddheH; ityapyapezalam ; svasaMvedanasiddhiprastAve sukhAdikhabhAvatayAtmanaH prasAdhanAt / yaccAnyaduktam-prasAdatApadainyAdikAryopalambhAtpradhAnAnvitatvasiddhiH; tadapyayuktam ; anekAntAt , kApilayoginAM hi puruSaM 20 prakRtivirbhaktaM bhAvayatAM puruSamAlambya svabhyastayogAnAM prasAdo bhavati prItizca, anabhyastayogAnAM kSiprataramAtmAnamapazyatAmudvegaH, prakRtyA jaDamatInAM moho jAyate, na cAsau puruSaH pradhA. nAnvitaH pariSTaH / saGkalpAtprItyAdhutpattina puruSAditi zabdAdiSvapi samAnam / saGkalpamAtrabhAvitve ca prItyAdInAmAtmarUpa-25 tAprasiddhiH, saGkalpasya jJAnarUpatvAt , jJAnasya cAtmadharmatayA vasaMvedanasiddhiprastAve pratipAditatvAt itylmNtiprsnggen| astu vA prItyAdisamanvayo vyakte, tathApi na pradhAnaprasiddhiH, saadhnsyaanvyaasiddheH| na khalu yathAbhUtaM triguNAtmakamekaM nityaM vyApi cAsya kAraNaM sAdhayitumiSTaM tathAbhUtena keciddhetoH prati-30 1 paryAyarUpatayA / 2 paramate sarvathA satkArya sAdhyam / 3 kathaJcidasatkAryasya / 4 zabdAdivyaktam / 5 tathA iti mUlapustake paatthH| 6 bhinnam / 7 manasaH / 8 saGkalpAtprItyAdihetuH zabdAdiriti / 9 jJAnasyAtmadharmatvasamarthanavistareNa / 10 samanvayadarzanAdityasya / 11 vyaapsysiddheH| 12 dRSTAnte / Jain Educationa International For Personal and Private Use Only Page #460 -------------------------------------------------------------------------- ________________ 296 prameyakamalamArtaNDe [2. pratyakSapari0 bandhaH siddhaH / nApi yaMdAtmaka kAryamupalabhyate kAraNenApyavazyaM tadAtmanA bhAvyam, anyathA mahadAdau hetumattvAnityatvAvyApitvAdidharmopalambhAt pradhAnepi taadruupyprsiddhiprsnggaaddhetorviruddhtaanussnggH| 5 yaccedaM nidarzanamuktam-'yathA ghaTazarAvAdayo mRjAtisamanvitAH' iti tadapyasaGgatam, sAdhyasAdhanavikalatvAdasya / na hi mRttvasuvarNatvAdijAtinityaniraMzavyApyekarUpA pramANataH prasiddhA yena tadAtmakakAraNasambhUtatvaM tatsamanvitatvaM ca prasi ddhayet, prativyakti tasyAH pratibhAsabhedAnedasiddheH / vistareNa 10 cAsyAH sidhyabhAvaM sAmAnya vicAraprastAve pratipAdayiSyAma itylmtivistrenne| tathA 'samanvayAt' ityasyAnekAntaH; cetanatvabhoktRtvAdidhamaiH puruSANAm , pradhAnapuruSANAM ca nityatvAdidharmaiH samanvitatvepi tathAvidhaikakAraNapUrvakatvAnabhyupagamAt / 15 etena zaktitaH pravRtterityAyapyanaikAntikatvAdidoSaduSTatvAdekakAraNapUrvakatvAsAdhanamityavasAtavyam / tathA hi-prekSAvatkAraNametebhyaH prasAdhyate, kAraNamAtraM vA? prathama vikalpe anekAntaH, vinApi hi prekSAvatA kA khahetusAmarthyaprati niyamAtpratiniyata. kAryasyotpattyavirodhAt / na ca pradhAnaM prekSAvadyuktaM tasyAcetana20 tvAt prekSAyAzca cetanAparyAyatvAt / atha kAraNamAtraM sAdhyate, tarhi siddhsaadhytaa| na hyasmAkaM kAraNamantareNa kaarysyotpaado'bhiissttH| kAraNamAtrasya ca 'pradhAnam' iti saMjJAkaraNe na kiJcidvirudhyate'rthabhedAbhAvAt / kiJca, zaktitaH pravRtterityanena yadi kathaJcidavyatiriktazakti30 yogikAraNamAtraM sAdhyate; tadA siddhasAdhyatA / atha vyatirikta 1 sattvAdi / 2 samanvayAditi hetunityatvAdidhamopete pradhAne sAdhye prayukto'nityatvAdidharmopetapradhAnaprasAdhanAviruddhaH / 3 sA nityaniraMzavyApyekarUpajAtiH / 4 tayA nitynirNshvyaapyekruupjaatyaa| 5 nityaniraMzavyApyekarUpajAtinirAkaraNavistareNa / 6 nityaniraMzavyApyekarUpajAtyA / 7 hetoH| 8 niraMzatvAdimizca / 9 pareNa / 10 hetudvayanirAkaraNapareNa granthena / 11 hetutrayamapi / 12 nityatvameSAM ytH| 13 hetubhyaH / 14 akRSyabhUruhAdikaM prekSAvatkAraNamantareNApi dRzyate'taH sarva prekSAvatkAraNapUrvakaM vA neti sndigdhaanekaantH| 15 kAraNasAmAnyam / 16 jainAnAm / 17 asmAbhiH kAraNamAtraM bhavadbhiH pradhAnaM pratipAdyate ityatra / 18 dravyasvabhAvena / 19 kAryaniSpAdane / Jain Educationa International For Personal and Private Use Only Page #461 -------------------------------------------------------------------------- ________________ sU0 2 / 12] prakRtikartRtvavAdaH 297 vicitrazaktiyuktamekaM nityaM kAraNam / tadAnakontikatA hetoH| tathAbhUtena kvacidanvayAsiddharasiddhatA ca, na khalu vyatiriktazaktivazAt kasyacitkAraNasya kvacitkArye pravRttiH prasiddhA, zaktInAM khAtmabhUtatvAt / yaccedamuktam-avibhAgAdvaizvarUpyasya; tadapyasAmpratam ; prala-5 yakAlasyaivAprasiddheH / siddhau vA tadAsau mahadAdInAM layo bhavan pUrvasvabhAvapracyutau bhavet , apracyutau vA? yadi pracyutau; tarhi teSAM tadA vinAzasiddhiH svabhAvapracyutervinAzarUpatvAt / athApracyuto; tarhi layAnupapattiH, nahi avikalamAtmanastattva. manubhavataH kasyacillayo yukto'tiprasaGgAt / parasparaviruddhaM 10 cerdam 'avibhAgo vaizvarUpyam' iti ca / vaizvarUpyaM ca, pradhAnapUrvatve nopapadyata eva, tanmayatvena sarvasya jagatastatsvarUpavadekatvaprasaGgAt, iti kasyA'vibhAgaH syAditi ? tanna pradhAnasya sakalajagatkartRtvaM siddham , yatastatsiddhau pradhAnasya sarvajJatA, kartRtvasya kAraNazaktiparijJAnAvinAbhAvAsiddharityuktaM prAgIzvara-15 nirAkaraNe, tadalamatiprasaGgena / - etena sezvarasAGkhyairyaduktam-'na pradhAnAdeva kevalAdamI kAryabhedAH pravartante tasyAcetanatvAt / na hyacetano'dhiSThAyakamantareNa kAryamArabhamANo dRssttH| na cAnyAtmA'dhiSThAyako yuktaH, sRSTikAle tasyAjJatvAt / tathA hi-buddhyadhyavasitamevArtha puruSa-20 zvetayate / buddhisaMsargAJca pUrvamasAvana eva, na jAtu kazcidartha vijAnAti / na cAjJAtamartha kazcitkartuM zaktaH / ato nAsau krtaa| tasmAdIzvara eva pradhAnApekSaH kAryabhedAnAM kartA, na kevalaH / na khalu devadattAdiH kevalaH putram , kumbhakAro vA ghaTaM janayati' iti; tadapi prativyUDham ; pratyekaM tayoH kartRtvasyAsambhave sahi-25 tayorapyasambhavAt, anyathA prtyekpkssnikssiptdossaanussnggH| __ athocyate-yadi nAma pratyekaM tayoH kartRtvAsambhavastathApi sahitayoH kathaM tadabhAvaH ? na hi kevalAnAM cakSurIdInAM rUpAdi 1 dharmasvabhAve bhedH| 2 sAdhyate iti shessH| 3 sndigdhruupaa| 4 svasya / 5 svarUpam / 6 vstunH| 7 pradhAnAtmanorapi lyprsnggaat| 8 avibhAgAdvaizvarUpyamiti / 9 ekatvam / 10 anekatvam / 11 loke Adau vibhAgosti yadi tadA pazcAdvibhAgAnAmavibhAgaH syAt / 12 kartRtvaM kAraNazaktizAnAbinAbhAvi na bhavatIti samarthanena / 13 prakRtIzvaranirAkaraNapareNa grnthen| 14 mahadAdayaH / 15 IzvaraM prerakam / 16 sNsaaryaatmaa| 17 kAryam / 18 sahitayostayoH kartRtvasambhava zcet / 19 AlokAdInAM ca / Jain Educationa International For Personal and Private Use Only Page #462 -------------------------------------------------------------------------- ________________ 298 prameyakamalamArtaNDe [2. pratyakSapari0 jJAnotpattisAmarthyAbhAve sahitAnAmapyasau yuktaH, tadapyuktimAtram ; yataH sAhityaM nAmAnayoranyonyaM sahakAritvam / taccAnyonyAtizayAdhAnAdvA syAt , ekArthakAritvAdvA? na tAvadAdyakalpanA yuktA; nityatvenAnayorvikArAbhAvAt / nApi dvitIya5kalpanA yuktA; kAryANAM yogapadyaprasaGgAt / apratihatasAmarthyasye. zvarapradhAnAkhyakAraNasya sadA sannihitatvenAvikalakAraNatvAtteSAm / tathAhi-yadyadA'vikalakAraNaM tattadA bhavatyeva yathA'ntyakSaNaprAptAyAH sAmagrIto'GkaraH, avikalakAraNaMcAzeSa kaarymiti| nanu yadyapi kAraNadvayametannityaM sannihitaM tathApi krameNaivAmI 10 kAryabhedAH pravartiSyante / mahezvarasya hi pradhAnagatAH sattvAdaya strayo guNAH sahakAriNaH, teSAM ca kramavRttitvAtkAryANAmapi krmH| tathAhi-yadodbhUtavRttinA rajasA yukto bhavatyasau tadA sargahetuH prajAnAM bhavati prasavakAryatvAdrajasaH, yadA tu sattvamudbhUtavRtti saMzrayate tadA lokAnAM sthitikAraNaM bhavati sattvasya 15 sthitihetutvAt , yadA tamasodbhUtazaktinA samAyukto bhavati tadA pralayaM sarvajagataH karoti tamasaH pralayahetutvAt / taduktam "rajojuSe janmani sattvavRttaye sthitau prajAnAM pralaye tmHspRshe| ajAya sargasthitinAzahetave yImayAya triguNAtmane namaH // 1 // " [ kAdambarI pR0 1] 20 ityapyasAmpratam; yataH prakRtIzvarayoH sargasthitipralayAnAM madhye'nyatamasya kriyAkAle tadaparakAryadvayotpAdane sAmarthyamasti, na vA? yadyasti; tarhi sRSTikAlepi sthitipralayaprasaGgo'vikalakAraNatvAdutpAdavat / evaM sthitikAlepyutpAdavinAzayoH, vinAza kAle ca sthityutpAdayoH prasaGgaH, na caitadyutam / na khalu para25 sparaparihAreNAvasthitAnAmutpAdAdidharmANAmekatra dharmiNyekadA sadbhAvo yuktaH / atha nAsti sAmarthyam ; tadaikameva sthityAdinAM madhye kArya sadA syAt yadutpAdane tayoH sAmarthyamasti, nAparaM kadAcanApi tadutpAdane tayoH sadA sAmarthyAbhAvAt / avikAri Nozca prakRtIzvarayoH punaH sAmotpattivirodhAt, anyathA 30 nityaiksvbhaavtaavyaaghaatH| atha tatsvabhAvepi pradhAne sattvAdInAM madhye yadevodbhutavRtti tadeva kAraNatAM pratipadyate nAnyat, tatkathaM sthityAdInAM yogapadya 1 prasava utpttiH| 2 IzvaraH kartA / 3 na jAyate ityajo rudrstsmai| 4 yI vedaastryii| 5 sattvarajastamorUpAya / 6 sthitipralayo dharmiNau sRSTikAle bhavataH tadA avikalakAraNatvAt / 7 prajAlakSaNe / 8 sAmarthyamutpadyate cet / Jain Educationa International For Personal and Private Use Only Page #463 -------------------------------------------------------------------------- ________________ sU0 2 / 12] kavalAhAravicAraH 299 prasaGga iti ? atrocyate-teSAmudbhUtavRttitvaM nityam , anityaM vA ? na tAvannityam ; kAdAcitkatvAt , sthityAdInAM yogapadyaprasaGgAcca / athAnityam; kuto'sya prAdurbhAvaH ? prakRtIzvarAdeva, anyato vA hetoH, svatantro vA? prathamapakSe sadAsya sadbhAvaprasaGgaH, prakRtIzvarAkhyasya hetornityarUpatayA sadA sannihitatvAt / na cAnyatasta-5 prAdurbhAvo yuktaH, prakRtIzvaravyatirekeNAparakAraNasyAnabhyupagamAt / tRtIyapakSe tu kAdAcitkatvavirodho'sya svAtanyeNa bhavato dezakAlaniyamAyogAt / svabhAvAntarAyattavRttayo hi bhAvAH kAdAcitkAH syuH tadbhAvAbhAvapratibaddhatvAttatsattvAsattvayoH, nAnye teSAmapekSaNIyasya kasyacidbhAvAt / kiJca, AtmAnaM janayati bhAvo niSpannaH, aniSpanno vA? na tAvanniSpannaH; tasyAmavasthAyAmAtmanopi niSpannarUpAvyatirekitayA niSpannatvAnniSpannakharUpavat / nApyaniSpannaH, aniSpannakharUpatvAdeva gaganAmbhojavat / tasmAtprakArAntareNAzeSajJatvAsiddhe. rAvaraNApAye evAzeSaviSayaM vijJAnam / taccAtmana eveti parIkSA-15 dakSaiH pratipattavyam / tacca vijJAnamanantadarzanasukhavIryAvinAbhAvitvAdanantacatuSTayasvabhAvatvamAtmanaH prasAdhayatIti siddho mokSo jIvasyAnantacatuSTayasvarUpalAbhalakSaNaH, tasyApetapratibandhakasyAtmasvarUpatayA jiivnmuktivtprmmuktaavpybhaavaasiddheH|| / ye tvAtmano jIvanmukto kavalAhAramicchanti teSAM tatrAsyAna-20 ntacatuSTayakhabhAvAbhAvo'nantasukhavirahAt / tadvirahazca bubhukSAprabhavapIDAkrAntatvAt / tatpIDApratIkArArtho hi nikhilajanAnAM kavalAhAragrahaNaprayAsaH prsiddhH| nanu bhojanAdeH sukhAdyanukUlatvAtkathaM bhagavato'to'nantasukhAdyabhAvaH? dRzyate hyasmadAdau kSutpIDite nizzaktike ca bhojanasadbhAve sukhaM vIrya cotpa-25 dyamAnam ; ityapyayuktam ; asmadAdisukhAde kAdAcitkatayA viSayebhya evotpattisambhavAt / bhagavatsukhAdezca tatsambhave'nantatA. vyaaghaatH| tathAhi-kSutkSAmakukSinizzaktikazcAsau yadA kavalA. hAragrahaNe pravRttastadaiva taidIyasukhavIryayornaSTatvAtkuto'nantatA? vItarAgadveSatvAccAsya tadbrahaNaprayAsAyogaH / prayogaH-kevalI na 30 1 kaarnnsy| 2 jAyamAnasya / 3 kAryalakSaNAdbhAvAdaparaH kAraNalakSaNo bhAva: svabhAvAntaram / 4 kAraNAdhInavRttaya ityrthH| 5 tasya kAryasya / 6 svarUpam / 7 kAryalakSaNaH / 8 niSpannAyAm / 9 jagatkartRtvAdilakSaNena / 10 jIvamayatvena / 11 shvetpttaaH| 12 bhagavadIya / Jain Educationa International For Personal and Private Use Only Page #464 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSapari0 bhuGkte raagdvessaabhaavaanntviirysdbhaavaanythaanupptteH| nanu samamitrazatrUNAM sAdhUnAM bhojanAdikaM kurvatAmapi vItarAgadveSatvasambhavAdanaikAntiko hetuH; ityapyasAmpratam ; mohanIyakarmaNaH sadbhAve bhojanAdikaM kurvatAM pramattaguNasthAnapravRttInAM sAdhUnAM paramArthato 5vItarAgatvAsambhavAt / tannAnaikAntikoyaM hetuH / nApi viruddho vipakSe vRtterbhaavaat| ___kavalAhAritve cAsya sraagtvprsnggH| prayogaH-yo yaH kavalaM bhuGkte sa sa na vItarAgaH yathA rathyApuruSaH, bhuGkte ca kavalaM bhavanmataH kevalIti / kavalAhAro hi smaraNAbhilASAbhyAM bhujyate, 10 bhuktavatA ca kaNThoSThapramANatastRptenA'rucitastyajyate / tathA cAbhilASA'rucibhyAmAhAre pravRttinivRttimattvAtkathaM vItarAgatvam ? tadabhAvAnnAptatA / athAbhilASAdyabhAvepyAhAraM gRhNAtyasau / tathAbhUtAtizayatvAt, nanu cAhArAbhAvalakSaNoMpyatizayo'syA bhyupagantavyo'nantaguNatvAdganagamanAdyatizayavat / 15 athAhArAbhAve dehasthitirevAsya na syAt; tathAhi-bhagavato dehasthitiH AhArapUrvikA dehasthititvAdasmadAdidehasthitivat / nanvanenAnumAnenAsyAhAramAtram, kavalAhAro vA sAdhyeta ? prathamapakSe siddhasAdhyatA, 'Asayogakevalino jIvA AhAriNaH' / ityabhyupagaeNmAt , tatra ca kavalAhArAbhAvepyanyasya karmanokarmA20 dAnalakSaNasyAvirodhAt / SaTvidho hyAhAraH "Nokamma kammahAro kavalAhAro ya leppmaahaaro| oja maNo vi ya kamaso AhAro chaviho yo||"[ ] ityabhidhAnAt / na khalu kavalAhAreNaivAhAritvaM jIvAnAm ; ekendriyANDajatridazAnAmabhuAnatiryagmanuSyANAM cAnAhAritva25prasaGgAt / na caivam "viggahagaimAvaNNA kevaliNo samuhado ajogI y| siddhA ya aNAhArA sesA AhAriNo jIvA // " [jIvakANDa gA0 665, zrAvakapraza0 gA0 68] 1 kavalAhArAbhAvamantareNAnupapattestayoH / 2 hetorekAMzaM gRhItvA dUSayati / 3 kavalAhAriNi / 4 abhilaapaadybhaavepyaahaargrhnnlkssnn| 5 jainaiH| 6 nokarma (1), karmAhAraH (2), kavalAhAraH (3), lepyaH AhAraH (4) ojaH (5), mAnasikaH (6) api ca kramazaH AhAraH SaDiyo jnyeyH| 7 vigrahagatimApannAH kevalinaH samudghAta ( daNDakapATeti samudghAtadvaya ) gatAH ayoginazca / siddhAzca anAhArAH zeSA AhAriNo jIvAH / 8 daNDakavATAvasthAyAm / 9 arhadavasthAtaH ante siddhAvasthAta Adau yA avasthA sA ayogAvasthA / Jain Educationa International For Personal and Private Use Only Page #465 -------------------------------------------------------------------------- ________________ sU0 2 / 12 ] kavalAhAravicAraH 301 ityabhidhAnAt / dvitIyapakSe tu tridazAdibhirvyabhicAraH; teSAM kavalAhArAbhAvepi dehasthitisambhavAt / atha 'audArikazarIrasthititvAt' iti vizeSyocyate / tathAhi yA yA audArikazarIrasthitiH sA sA kavalAhArapUrvikA yathAsmadAdInAm, audArikazarIrasthitizca bhagavataH iti na tridazazarIrasthityA 5 vyabhicAraH ityapyasAram, tadIyaudArikazarIrasthiteH paramau dArikazarIrasthitirUpatayA'smadAdyaudArikazarIrasthitivilakSaNatvAt / tasyAzca kevalAvasthAyAM kezAdivRddhyabhAvavaddhattyabhAvodayaviruddha eva / kathaM caivaM vAdino bhagavatpratyakSamatIndriyaM syAt ? zakyaM hi 10 vaktum-tatpratyakSamindriyajaM pratyakSatvAdasmadAdipratyakSavat / tathA sarAgo'sau vaktRtvAttadvadeva / na hyasmadAdau dRSTo dharmaH kaizcittatra sAdhyaH kaizvinneti vaktuM yuktam, svecchAkAritvAnuSaGgAt / tathA ca na kazcitkevalI vItarAgo vA, iti kasya bhuktiH prasAdhyate ? yadi caikatre taccharIrasthiteH kavalAhArapUrvakatvopalambhAtsarvatra 15 tathAbhAvaH sAdhyate tarhi ghaTAdau sannivezAderbuddhimatpUrvakatvopa lambhAttanvAdInAmapyato buddhimatpUrvakatvasiddhiH syAt / dvicandrAdipratyayasya nirAlambanatyopalambhAccAkhilapratyayAnAM nirAlambanatvaprasaGgaH syAt / atha yAdRzaM buddhimatkAraNavyAptaM sannivezAdi ghaTAdau dRSTaM tAdRzasya tanvAdiSvabhAvAnnAtasteSAM tatpUrvakatva - 20 siddhiH; tarhi yA zamaudArikazarIrasthititvamasmadAdau tadbhuktipUrvakaM dRSTaM tAdRzasya bhagavatparamodArikazarIrasthitAvabhAvAnnAtastasyAstadbhaktipUrvakatvasiddhiH / yathA ca pratyayatvAvizeSepi kasyacinnirAlambanatvamanyaisyAnyatvam, tathA ca taccharIrasthitestattvAvizeSepi nirAhAratvamitarazceSyatAmavizeSAt / 25 atha 'anyAdazamaudArikazarIrasthititvamanyA dazAzca puruSA na santi' ityucyate tarhi mImAMsakamatAnupravezaH / ato yathAnyA 1 audArikazarIrasthititvAtkavalAhAritvameveti / 2 kavalAddAralakSaNaH / 3 sarAgavasendriyatvalakSaNaH / 4 bhagavataH sarAgatve tatpratyakSasyendriyajatve ca / 5 asma* dAdau / 6 akriyAdarzinaH kRtabuddhyutpAdakatvam / 7 saptadhAtumalopetam / 8 tasya = kavalasya / 9 audArikazarIrasthititvAditi hetoH / 10 kavalasya / 11 dvicandrAdipratyayasya / 12 ghaTAdipratyayasya / 13 sAlambanatvam / 14 AhArapUrvakatvam / 15 paramaiaudArikam / 16 anAhAriNaH / 17 mImAMsakamapi sarvazalakSaNo'nyAdRzaH puruSo nAsti pra0 ka0 mA0 26 Jain Educationa International For Personal and Private Use Only Page #466 -------------------------------------------------------------------------- ________________ 302 prameyakamalamArtaNDe [2. pratyakSapari0 dRzAH santi puruSAstathA tatsthititvamapi / kathamanyathA saptadhAtumalApetatvaM taccharIrasya syAt ? tatsambhave tatsthiterataddhaktipUrvakatvamapi syAt / tapomAhAtmyAccaturAsyatvAdivaccAbhuktipUrvakatve tasyAH ko 5virodhaH? dRzyate ca paJcakRtvo bhuJAnasya yAdRzI taccharIrasthitistAdRzyeva pratipakSabhAvanopetasya ctustriokbhojnsyaapi| tathA pratidinaM bhAnasya yAdRzI sA tAdRzyevaikavyAdidinAntaritabhojinopi / zrUyate ca bAhubaliprabhRtInAM saMvatsarapramitAhAra vaikalyepi viziSTA shriirsthitiH| AyuHkarmaiva hi pradhAnaM tatsthite. 10 nimittam, bhuttyAdistu sahAyamAtram / taccharIroparcayopi lAbhAntarAyavinAzAtpratisamayaM tadupacayanimittabhUtAnAM divyaparamANUnAM lAbhAd ghaTate / evaM chadmasthAvasthAvacca kevalyavasthAyAmapyasya bhutya'bhyupagame akSipakSma nimeSo nakhakezavRddhyAdizcAbhyupagamyatAm / tadabhAvAtizayAbhyupagame vA bhuktyabhAvAtizayo15 pyabhyupagantavyo vizeSAbhAvAt / nanu mAsaM varSa vA tadabhAve tatsthitAvapi nA''kAlaM tatsthitiH punastadAhAre pravRttyupalambhAditi cet, kuta etat ? AkAlaM tatsthiteranupalambhAccet, sarvajJavItarAgasyApyata evAsiddhAbhamicchato mUlocchedaH syAt / doSovaraNayorhAnyatizayopalambhena 20 kvacidAtyantikaprakSayasiddhestatsiddhau kvaciccharIriNyAtyantiko bhuktiprakSayopi prasidhyet tadupalambhasyAtrApyavizeSAt / tanna zarIrasthiterbhagavato bhuktisiddhiH| athocyate-vedanIyakarmaNaH sadbhAvAttatsiddhiH; tathAhi-bhagavati vedanIyaM svarphaladAyi karmatvAdAyuHkarmavat; tadapyukti25 mAtram, yato'topyanumAnAttatphalamAtraM siyena punarbhuktilakSa Nam / atha kSudAdinimittavedanIyasadbhAvAdbhuktisiddhiH, nanu tannimittaM tattatrAstIti kutaH ? kSudAdiphalAJcedanyonyAzrayaHsiddhe hi bhagavati tanimittakarmasadbhAve tatphalasiddhiH, tasyAzca tannimittakarmasadbhAvasiddhiriti / 1 anyaadRshaudaarikshriirsthiteH| 2 akavala / 3 bhojane viraktabhAvanopetasya / 4 pussttiH| 5 vItarAgasya / 6 atizaye / 7 kAlamabhivyApya / maraNaparyantamityarthaH / 8 kavalAhAramantareNa / 9 tasya kavalasya / 10 sarvazasadbhAvam / ( kavalAhAratvam ) 11 srvshsdbhaavocchedH| 12 doSA raagaadibhaavkrm| 13 AvaraNaM dravyakarma / 14 dRSTAnte / 15 Atmani / 16 vaphalaM kSudAdiduHkham / Jain Educationa International For Personal and Private Use Only Page #467 -------------------------------------------------------------------------- ________________ 303 sU0 2 / 12] kavalAhAravicAraH athA'sAtavedanIyodayAttatra tatsiddhiH, na; sAmarthyavaikalyAt tasya / avikalasAmarthya hyasAtAdivedanIyaM svakAryakAri, sAmarthyavaikalyaM ca mohanIyakarmaNo vinAzAtsuprasiddham / yathaiva hi patite sainyanAyake'sAmarthya sainyasya tathA mohanIyakarmaNi naSTe bhagavatyasAmarthyamaghAtikarmaNAm / yathA ca mantreNa nirviSIkaraNe kRte mantri-5 NopabhujyamAnamapi viSaM na dAhamUrchAdikaM kartuM samartham , tathA asAtAdivedanIyaM vidyamAnodayamapyasati mohanIye niHsAmarthyatvAnna kSudduHkhakaraNe prabhu sAmagrItaH kaaryotpttiprsiddheH| - mohanIyAbhAvazca prasiddho bhagavataH, tIvratarazukladhyAnAnala nirdagdhaghanaghAtikamandhanatvAt / yadi ca tadbhAvepi tadudayaH svakArya-10 kArI syAt ; tarhi paraghAtakarmodayAtparAn yaSTyAdibhistADayet sa eva vA paraistADyeta / paraghAtodayopi hi sNytaanaamhdvsonaanaamsti| atha paramakAruNikatvAttadudayepi na parAstADayati upasargAbhAvAca na ca taistADyate; tahanantasukhavIryatvAdvAdhAvirahAJcAsAtAdivedanIyodaye satyapi bhojanAdikaM na kuryAt / moha-15 kAryatvAcca karuNAyAH kathaM tatkSaye paramakAruNikatvaM tasya syAt ? kiJca, karmaNAM yadhudayo nirapekSaH kAryamutpAdayati; tarhi trivedAnAM kaSAyANAM vA pramattAdiSUdayostIti maithunaM bhrakuTyAdikaM ca syAt / tatazca manasaH saMkSobhAtkathaM zukladhyAnAptiH kSapakazreNyArohaNaM vA? tadabhAvAcca kathaM karmakSapaNAdi ghaTeta ? 20 nanvevaM nAmAdyudayopi tatra svakAryakArI na syAt ; ityapyasaGgatam ; zubhaprakRtInAM tatrApratibaddhatvena svakAryakAritvasambhavAt / yathA hi balavatA rAjJA svamArgAnusAriNA labdhe deze duSTA jIvantopi na khaduSTAcaraNasya vidhAtAraH sujanAstvapratihatatayA vakAyasya vidhAtArastathA prakRtamapi / kathaM punarazubhaprakRtInAmevAhati 25 pratibaddhaM sAmarthyam na punaH zubhaprakRtInAmiti cet ; ucyateazubhaprakRtInAmarhanna'nubhAgaM ghAtayati na tu zubhAnAm , yato guNaghAtinAM daNDo nA'doSANAm / yadi ca pratibaddhasAmarthyamapyasAtAdivedanIyaM svakAryakAri syAt tarhi daNDakavATapratarAdividhAnaM bhagavato vyartham / taddhi yadA nyUnamAyurvedanIyAdikamadhika-30 sthitikaM bhavati tadA'nena karmaNAM samasthityartha vidhIyate / na cAdhikasthitikatvena phaladAnasamartha karma upAyazatenApyanyathA 1 iti cenna / 2 kevaliguNasthAnAntAnAm / 3 uditasya karmaNaH svakAryakArisvAbhAvaprakAreNa / 4 dussttnigrhshissttpaalnkaarinnaa| 5 zubhAzubhakarma / 6 zaktim / Jain Educationa International For Personal and Private Use Only Page #468 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSapari0 kattuM zakyamiti na kazcinmuktaH syAt / atha tapomAhAtmyA. nirjIrNamadhikasthitikatvena phaladAnAsamartham AyuHkarmasamAnaM kriyate; tathA vedyamapi kriytaamvishessaat|| etenedamapyapAstam-yadi vedanIyamaphalam tatra tannAstyeva 5zAnAvaraNAdivat, tathA ca karmapaJcakasyAbhAvastatra praapnotiiti| katham ? yadyAyuradhikAni vedyAdIni khaphaladAnasamarthAni; tarhi mutybhaavH| no cenna teSAM karmatvamiti tadapanayanAya yogino lokapUraNAdiprayAso vyarthaH / anuSThAnavizeSeNApahRtasAmarthyAnA mavasthAnaM vedyapi samAnam / na ca kAraNamastItyetAvataiva kAryo10 tpattiH, anyathendriyAdikAryasyApyanuSaGgAdbhagavato matijJAnasya rAgAdInAM ca prsnggH| athAvaraNakSayopazamasya mohanIyakarmaNazca sahakAriNo virahAnnendriyAdi svakArye vyApriyate; ata eva vedanIyamapi na vyApriyeta / na hyatyantamAtmani paratra vA viratavyAmo hastadartha kiJcidAdAtuM hAtuM vA pravarttate / prayogaH-yo yatrAtyantaM 15 vyAvRttavyAmohaH sa tadarthaM kiJcidAdAtuM hAtuM vA na pravartate yathA vyAvRttavyAmohA mAtA putre, vyAvRttAtyantavyAmohazca bhagavAn , tataH sopi bhojanamAdAtuM kSudAdikaM vA hAtuM na pravartate / pravRttI ghA mohavattvaprasaGgaH; tathAhi-yastadAdAtuM hAtuM vA pravartate sa mohavAn yathA'smadAdiH, tathA cAyaM zvetapaTAbhimato jina iti| 20 tathA ca kuto'syAptatA rathyApuruSavat ? na ceyaM bubhukSA mohanIyAnapekSasya vedanIyasyaiva kAryam , yenAtyantavyAvRttavyAmohepyasyAH sambhavaH / bhoktumicchA hi bubhukSA, sA kathaM vedanIyasyaiva kAryam ? itarathA yonyAdiSu rantumicchA riraMsA tatkArya syAt / tathA ca kavalAhAravat rUyAdAvapi tatpra25vRttiprasaGgAnezvarAdasya vizeSaH / yathA ca riraMsA pratipakSabhAva nAto nivarttate tathA bubhukSApi / prayogaH-bhojanAkAGkSA pratipakSabhAvanAto nivarttate AkAGkSAtvAt khyAdyAkAsAvat / nanvastu tadbhAvanAkAle tanivRttiH, punastadabhAve pravRttirityetat rUyAdyA. kAGkSAyAmapi samAnam / yathA cAsyAzcetasaH pratipakSabhAvanAma30 yatvAdatyantanivRttistathA prakRtAkAsAyA api|| 1 zukrudhyAnatapomAhAtmyena bhgvtaa| 2 phaladAnAsamartham / 3 adhAtikarmatvasya / 4 phaladAnAsamartham / 5 kthmpaastmityucyte| 6 phaladAnasamarthAni na bhavantIti cet / 7 tahItyadhyAhiyate / 8 iti saptAnAmamAvena parasyAniSTApAdanam / 9 nAmagotravizeSANAm / 10 karmatvena / 11 AdinA trivedam / 12 matijJAnasya rAgAdezca / 13 icchA hi lobhabhedatvena mohanIyasya kAryam / 14 narasya / Jain Educationa International For Personal and Private Use Only Page #469 -------------------------------------------------------------------------- ________________ sU0 2 / 12] kavalAhAravicAraH athAkAGkSArUpA kSunna bhavati, tena vItamohepyasyAH sambhavaH, tadapyayuktam; anAkAGkSArUpatvepyasyA duHkharUpatayA'nantasukhe bhagavatyasambhavAt / tathAhi yatra yadvirodhi balavadasti na tatrAbhyuditakAraNamapi tadbhavati yathA'tyuSNapradeze zItam , asti ca kSuduHkhavirodhi balavat kevalinyanantasukham / tathA yatkArya-5 virodhyanivartya yatrAsti taMtra taMdavikralamapi svakArya na karoti yathA zleSmAdiviruddhAnivartyapittavikArAkrAnte na dadhyAdi zleSmAdi karoti, vedyaphalaviruddhA'nivartyasukhaM ca bhagavatIti / astu vA vedyaM tatra bubhukSAphalapradAyi, tathApi-bubhukSAtaH samavasaraNasthita evAsau bhute, caryAmArgeNa vA gatvA? prathamapakSe10 mArgastena nAzitaH syAt / kathaM ca bubhukSodayAnantaramAhArAsampattau glAnasya yathAvadbodhahInasya mArgopadezo ghaTeta ? atha tadu. dayAnantaraM devAstatrAhAraM sampAdayanti; na; atra pramANAbhAvAt / 'AgamaH' iti cenna; ubhayaprasiddhasyAsyApyabhAvAt / khaprasiddhasya bhAvepi nAtastatsiddhiH, 'bhutyupasargAbhAvaH' ityAderapi pramANabhU-15 tAgamasya bhAvAt / atha caryAmArgeNa gatvAsau bhuGkte tatrApi kiM gRhaM gRhaM gacchati, ekasminneva vA gRhe bhikSAlAbhaM jJAtvA pravatate ? tatrAdyapakSe bhikSArtha gRhaM gRhaM paryaTato jinsyaashaanitvprsnggH| dvitIyapakSe tu bhikSAzuddhistasya na syAt / kathaM cAsau matsyAdIn vyAdhalubdhakaprabhRtibhiH sarvatra sarvadA vyAhanyamAnA-20 nprANinasteSAM pizitAni ca tathA'zucyAdIMzvArthAn sAkSAtkurvanAhAraM gRhNIyAt ? anyathA niSkaruNaH syAt / jIvAnAM hi vadhaM viSThAdikaM ca sAkSAtkurvanto vratazIlavihInA api na bhuJjate, bhagavAMstu vratAdisampannastatsAkSAtkurvan kathaM bhuJjIta ? anyathA tebhyopyasau hInasattvaH syAt / yadapyucyate-yatkiJcidRSTaM zuddhamazuddhaM tatsmaranto yathAramadAdayo bhojanaM kurvanti tathA kevalI sAkSAtkurvaniti; tadapyuktimAtram; na hyasmadAdInAM paramacAritrapadaprAptenAzeSajJena bhagavatA saamymsti| asmadAyopi hi yathA(yadA)kathaJcitkiJcidazuddhaM vastu dRSTaM 1 kSudAdiduHkhaM dharmi / 2 yasya vedanIyasya / 3 kArya kSut / 4 anantasukham / 5 na kenApi nirAkartuM zakyam / 6 vedanIyam / 7 ( nre)| 8 zleSmAdilakSaNasya kAryasya karaNe avikalamapi / 9 anantasukham / 10 vedanIyam / 11 zvetapaTasya / 12 bhgvtH| 13 arthe / 14 zvetapaTamate prasiddhasyAgamasya / 15 jainAgamasya / 16 kenacitprakAreNa mArgAdigamanalakSaNena / Jain Educationa International For Personal and Private Use Only Page #470 -------------------------------------------------------------------------- ________________ 306 prameyakamalamArttaNDe [ 2. pratyakSapari0 smaranto bhojanaparityAge'samarthAstadbhuJjate tadA taddoSavizuddhyartha guruvacanAdAtmAnaM nindantaH prAyazcittaM kurvanti / ye tu tatyAge samarthAH piNDavizuddhAvudyatamanaso nirvedasya parAM kASThAmApannA styaktazarIrApekSA jitajivhA antarAyaviSaye nipuNamatayaste 5 smarantopi na bhuJjate / kiJca, asau bhojanaM kurvANaH kimekAkI karoti, ziSyairvA parivRtaH ? yadi ekAkI; pazcAllugnAn ziSyAnvinivArya zrAvakAnAM gatvA bhuGkte tarhi dInaH syAt / atha taiH parivRtaH; tarhi sAvadya prasaGgaH / 10 kiJca, asau bhuktvA pratikramaNAdikaM karoti vA na vA ? karoti cet; avazyaM doSavAn sambhAvyate, tatkaraNAnyathAnupapatteH / na karoti cet; tarhi bhujikriyAtaH samutpannaM doSaM kathaM nirAkuryAt ? auhArakathAmAtreNApi hyapramattopi san sAdhuH pramatto bhavati, nArhanbhuAnopIti zraddhAmAtram / pramattatve cAsya 15 zreNitaH patitatvAnna kevalabhAktvam / kimarthaM cAsau bhu-zarIropacayArtham, jJAnadhyAna saMyamasaMsi - artha vA kSudredanApratIkArArthaM vA, prANatrANArthe vA ? na tAvaccharIropacayArtham ; lAbhAntarAyaprakSayAtpratisamayaM viziSTaparamANulAbhatastatsiddheH / tadarthaM taGgrahaNe cAsau kathaM nirgranthaH syAt 20 prAkRtapuruSavat ? nApi jJAnAdisiddhyartham ; yato jJAnaM tasyAkhilArthaviSayamakSayasvarUpam, saMyamazca yathAkhyAtaH sarvadA vidyate / dhyAnaM tu paramArthato nAsti nirmanaskatvAt, yoganirodhatvenopacAratastatrAsya sambhavAt / nApi prANatrANArtham ; apamRtyurahitatvAt / nApi kSudvedanApratIkArArtham ; anantasukhavIrye bhagava25 tyasyAH sambhavAbhAvasyoktatvAt / nanu bhagavato bhojanAbhAve katham 'ekAdaza jine parISahAH ' ityAgamavirodho na syAt ? tadasat teSAM tatropacAreNaiva pratipAdanAt, upacAranimittaM ca vedanIyarsadbhAvamAtram / paramArthatastu tatra teSAM sadbhAve kSudAdiparISahasadbhAvAdubhukSAvad rogabadha30 tRNasparzaparISa hasadbhAvAnmahaduHkhaM syAt, tathA ca duHkhitatvAnAsau jino'smadAdivat / tathA bhojanaM rasanena zItAdikaM ca 1 yatayaH / 2 pRSThe / 3 bhagavato bhuktikriyAto doSa eva na sampadyate ityukte Aha / 4 pramatto na bhavatIti yAvat / 5 prAkRto nIcaH / 6 AyuSo'pavarta rahitatvAt / 7 jine / 8 dravyarUpeNa / 9 bhojanaM rasanenAnubhavedvA kevalajJAnena veti vikalpya krameNa dUSayannAha / For Personal and Private Use Only Jain Educationa International Page #471 -------------------------------------------------------------------------- ________________ sU0 2 / 12] mokSasvarUpavicAraH 307 sparzanAdinendriyeNa yadyasAvanubhavet ; tarhi bhagavato mtijnyaanaanussnggH| atha kevalajJAnena; taMtrApi sarva bhojanAdikaM parazarIrasthamapyasyAnuSajyate / na cAtmazarIrasthamevAsya tannAnyadityabhidhA. tavyam ; bhagavato vItamohasya svaparazarIramativibhAgAbhAvAt / __ yaccopacAratopyasyaikAdaza parISahA na sambhAvyante tatra tanni-5 SedhaparatvAt sUtrasya, 'ekenAdhikA na daza parISahA jine ekAdaza jine' iti vyutptteH| prayogaH-bhagavAn kSudAdiparISaharahito'nantasukhatvAtsiddhavat / kiJca, bhojanaM kurvANo bhagavAn kila lokairnAvalokyate cakSu. SetyabhidhIyate bhavatA / tatrAdarzane'yuktasevitvAdekAntamAzritya 10 bhuta iti kAraNam , bahalAndhakArasthitabhojanaM vA, vidyAvizeSaNa khasya tirodhAnaM vA ? tatrAdyapakSe pAradArikavaddInavadvA doSasambhAvanAprasaGgaH / andhakArastu na sambhAvyate, taddehadIyA tasya nihatatvAt / vidyAvizeSopayoge cAsya nirgrnthtvaabhaavH| kathaM cAdRzyAya tasmai dAnaM dAtRbhirdIyate ? athAtizayavizeSaH kazci-15 ttasya, yena bhuJjAno nAvalokyate; tarhi bhojanAmAvalakSaNa evAsyAtizayostu kiM mithyAbhinivezena ? tato jIvanmuktasyAtmano'nantacatuSTayakhabhAvatvamicchatA kavalAhArarahitatvamevaiSTavya. mitylmtiprsnggen| nanu ca 'anantacatuSTayasvarUpalAbho mokSaH' ityayuktam ; buddhyA-20 divizeSaguNocchedarUpatvAttasya / taducchede ca pramANam-navAnAmAtmavizeSaguNAnAM saMntAno'tyantasucchidyate santAnatvAt pradIpasantAnavat / na cAyamasiddho hetuH; pakSe prvrttmaantvaat| nApi viruddhaH; sapakSe pradIpAdau sattvAt / nApyanaikAntikaH; pakSasapakSavadvipakSe prmaannvaadaavprvRtteH| nApi kAlAtyayApadiSTaH:25 viparItArthopasthApakayoHpratyakSAgamayorasambhavAt / nApi satpratipakSaH pratipakSasAdhanAbhAvAt / 1 tahiM / 2 kevalajJAnena tatrApyanubhavostIti bhaavH| 3 ( ekAdaza jine iti sUtrasya jinaniSThaikAdazaparISahANAM niSedhaparatvAt ) / 4 grnthe| 5 mAM dRSTvA kazcidbhojanaM yAciSyata iti dInacittatvaM doSo dInacittasya / 6 vyApAre / 7 prapaJcana / 8 buddhisukhaduHkhecchAdveSaprayatnadharmAdharmasaMskAralakSaNAnAm / 9 dharmAdharmAbhyAM buddhirutpadyate buddheH saMskAraH saMskArAdicchAdveSau icchAdveSAbhyAM prayatnastasmAtsukhaduHkhe bhavata iti navAnAM guNAnAM sntaanH| 10 srvthaa| 11 niye / 12 pratipakSasAdhako hetuH stprtipkssH| Jain Educationa International For Personal and Private Use Only Page #472 -------------------------------------------------------------------------- ________________ 308 prameyakamalamArttaNDe [ 2. pratyakSapari0 manu santAnocchedarUpepi mokSe heturvAcyo nirhetukavinAzAnabhyupagamAt; ityapyacodyam: tatvajJAnasya viparyayajJAnavyavacchedakrameNa niHzreyasahetutvopapatteH / dRSTuM ca samyagjJAnasya mithyAjJAnocchede zuktikAdau sAmarthyam / nanu cAtattvajJAnasyApi 5 tatvajJAnocchede sAmarthya dRzyate, jJAnasya jJAnAntaravirodhitvena mithyAjJAnotpattau samyagjJAnocchedapratIteH ityapyayuktam yato nAnayorucchedamAtramabhipretam / kiM tarhi ? saMtAnocchedaH / yathA ca samyagjJAnInmithyAjJAnasantAnocchedo naivaM mithyAjJAnAtsamyajJAnasantAnasya, asya satyArthatvena balIyastvAt / nivRtte ca 10 mithyAjJAne tanmUlA rAgAdayo na sambhavanti kAraNAbhAve kAryAnutpAdAt / rAgAdyabhAve tatkAryA manovAkkAyapravRttirvyAvarttate / tadabhAve ca dharmAdharmayoranutpattiH / ArabdhazarIrendriyaviSayakAryayostu sukhaduHkhaphalopabhogAtprakSayaH / anArabdhatatkAryayoratyavasthitayostatphalopabhogAdeva prakSayaH / tathA cAgamaH15 "mAbhuktaM kSIyate karma kalpakoTizatairapi" [ ] iti / anumAnaM ca, pUrva karmANyupabhogAdeva kSIyante karmatvAt prArabdhazarIrakarmavat / na copabhogAtprakSaye karmAntarasyAvazyaM bhAvAsaMsArAnucchedaH samadhibalAdutpannatattvajJAnasyAvagata karmasAmayatpAditayugapadazeSazarIradvArAvAptAzeSabhogasyopattikarmaprakSa20 yAt, bhAvikarmotpatti nimitta mithyAjJAnajanitAnusandhAna vikalatvAcca saMsArocchedopapatteH / anusandhAnaM hi rAgadveSau 'anusaMdhIyate gataM cittaimAbhyAm' iti vyutpatteH / na ca mithyAjJAnAbhAve'bhilASasyaivAsambhavAdbhogAnupapattiH, teMdupabhogaM vinA hi karmaNAM prakSayAnupapatteH tattvajJAninopi karmakSayArthitayA pravRtte25 vaidyopadezenAturavadauSadhAcaraNe / yathaiva hyAturasyAnabhilaSitepyaupadhAcaraNe vyAdhiprakSayArtha pravRttiH, tadvyatirekeNa tatprakSayAnupapattestathApi / 1 mithyA / 2 samyagjJAnAnmithyAjJAnAbhAvastadabhAvAdrAgAdyabhAvastadabhAvAcca manovAkkAyapravRttirUpaprayatnAbhAvastadabhAvAddharmAdharmayorabhAva iti / 13 dvicandrAdijJAnasya / 4 ekacandrazAnasya / 5 AmUlataH santaticchede evAbhiprAyaH / 6 sagvanitAdikaM sukhaheturiti ahikaNTakAdikaM duHkhaheturiti ca samyagjJAnAt / 7 sragvanitAdikaM duHkhaheturiti jJAnAt / 8 dharmAdharmayo: / ( basa ) / 9 prArabdhaM zarIraM yena tacca tatkarma ca / 10 dhyAna / 11 nuH| 12 pUrvopAtta / 13 sambadhyate / 14 anena pUrvaM mamedRgvidhaM duHkhAdikaM dattamiti / 15 buddhi: / 16 tatvajJAninaH puruSasya / 17 karmaphalasya / 18 karmaphalopabhoge / 19 uktameva samarthayati / 20 karmaphalopabhoge tattvajJAninaH / Jain Educationa International For Personal and Private Use Only Page #473 -------------------------------------------------------------------------- ________________ sU0 2 / 12] mokSasvarUpa vicAraH 309 nanu tattvajJAninAM tattvajJAnAdeva saJcitakarmaprakSaya ityapyAgamosti "yathaidhAMsi samiddhognirbhasmasAtkurute kSaNAt / jJAnAgniH sarvakarmANi bhasmasAtkurute tathA" [ bhagavadgI0 4 / 37 ] iti / tathA ca viruddhArthatvAdubhaiyorekatrArthe kathaM prAmANyam ? ityayuktam ; tattvajJAnasya sAkSAttadvinAze vyApArAbhAvAt / taddhi karmasAmarthyAvagamato'zeSazarI rotpattidvAreNopabhogAtkarmaNAM vinAze vyApriyate ityagnirivopacaryate jJAnamityAgamavyAkhyAnAdavirodhaH / na caitedvAcyam- 'tattvajJAninAM karmavinAzastattvajJAnAditareSAM 10 tUpabhogAt' iti; jJAnena karmavinAze prasiddhodAharaNAbhAvAt, phalopabhogAtu tatprakSaye tatsaGgAvAt / do 7 anye tu mithyAjJAnajanitasaMskArasya sahakAriNo'bhAvAdvidyamAnAnyapi karmANi na janmAntare zarIrAdyArambhakANIti mainyanteH teSAmanutpAdita kArya syAdRSTasyAprakSayAnnityatvasaMGgaH / 15 anAgatayordharmAdharmayorutpattipratiSedhe tattvajJAnino nityanaimittikAnuSThAnaM kimarthamiti cet ? pratyavAyaparihArArtham / na ca mithyAjJAnAbhAve duSkarmaNo'bhAvAt kasya parihArArthaM tadityabhidhAtavyam; yato mithyAjJAnAbhAve niSiddhAcaraNa nimittasyaiva pratyavAyasyAbhAvo na vihitAnanuSThAnanimittasya, " akurvanvihitaM karma pratyavAyena lipyate" [ gamAt / tatastadanuSThAnaM tatparihArArthaM yuktam / taduktam -- ] ityA "nityanaimittike kuryAtpratyavAyajihAsayA / 23 24 mokSArthI na pravartteta tatra kAmyaniSiddhayoH // 1 // [ mI0 zlo0 sambandhA0 lo0 110 ] 4 mokSopAyalakSaNe / 1 dIptaH / 2 tathApyAgamasadbhAve ca / 3 AgamayoH / 5 agre vakSyamANam / 6 atattvajJAninAm / 7 kuta: ? / 8 prArabdhazarIra kurmavaditi / 9 tasvazAne samutpanne satIti zeSaH / 10 bhAvanArUpasya / 11 indriyaviSayAdezca / 12 naiyAyika vizeSAH / 13 dharmAdharmasya / 14 tato'nubhavana prakAreNaiva mokSo'bhyupagantavyaH / 15 sati / prAguktanyAyena / 16 narasya / 17 duSkarma | 18 jainAdinA / 19 vipravadhAdi / 20 nityanaimittikAdeH / 21 karmaNI / 22 kAmyaM yAgaH / 23 niSiddhaM vipravadhAdi / 24 karmaNoH / Jain Educationa International For Personal and Private Use Only 20 25 Page #474 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 2. pratyakSapari0 nityanaimittikaireva kurvANo duritakSayam / jJAnaM ca vimalIkurvannabhyAsena tu pAcayet // 2 // abhyAsAtpaikavijJAnaH kaivalyaM labhate naraH / kAmye niSiddhe ca paraM pravRttipratiSedhataH // 3 // " [ ] 5 ' svargakAmaH' ityAdyAgamajanitakAmena yAgAbhilASeNa nirvartya hi kAmyaniSTomAdi / kaivalyaM tu sakalavizeSaguNocchedaviziSTAtmasvarUpaM nirvANam / na ca viparyayajJAnapradhvaMsAdikrameNa tadviziSTAtmasvarUpa nirvANasya tattvajJAnakAryatvAdanityatvaM vaacym| yato vizeSaguNocchedasyAnityatvamApAdyate, tadviziSTAtmano vA ? 10 na tAvadvizeSaguNocchedasyaH asya pradhvaMsAbhAvarUpatvAt / kAryavastuno hyanityatvaM prasiddham / tadviziSTAtmanazca vastutvepi kAryatvAbhAvAnnAnityatvam / na ca buddhyAdivinAze guNinastathAbhAvo yuktaH; taiyoratyantabhedAt / taittAdAtmye tvayaM doSaH syAdeva / 310 atha mokSAvasthAyAM caitanyasyApyucchedAnna kRtabuddhyastatra prava15 rttante ityAnandarUpo mokSo'bhyupagantavyaH 1 "AnandaM brahmaNo rUpaM tacca mokSe'bhivyajyaMte" ityAgamAt / 'AtmA sukhakhabhAvo'tyanta priyaibuddhiviSayatvAt, ananye paratayopAdIyamAnatvAcca / yadyadevaMvidhaM tattatsukhakhabhAvam yathA vaiSayikaM sukham, tathA cAtmA evaMvidhaH, tasmAtsukhasva20 bhAvaH' ityanumAnAccAsyAnandasvabhAvatApratItiH; ityapyasAmpratam ; yatastatsukhaM nityam, anityaM vA ? na tAvadanityam; tatsvabhAvatayAtmanopyanityatvaprasaGgAt / nityaM cet tatsaMvedanamapi nityam, 1 anuSThAnaiH / 2 manuSyaH / 3 vistArayet / 4 utkRSTavijJAnaH / 5 mokSam / 6 ( mUlapAThastvatra ' kevalaM ' iti / anena trimAtrikAkSareNa chandobhaGgaH syAditi 'paraM ' zabdo niyojitaH / kevalazabdasya parazabdortha: TippaNyAM likhitazca ) / 7 niSpAdyamanuSThAnam / 8 mithyAjJAna / 9 nissvarUpatvAt / 10 guNaguNinoH / 11 guNaguNinoH / 12 guNavinAze guNivinAzalakSaNaH / 13 vedAntI bhAskarIyaH / 14 buddheH / 15 vinAzAt / 16 prekSAvantaH / 17 vaizeSikeNa / 18 AtmanaH / 19 vyaktIkriyate / 20 saMsArimuktAtmanoH sAdhAraNamanumAnam / 21 putrAdizarIreNa vyabhicAraparihArArthamatyantapadopAdAnam / 22 Atmana: / 23 vanitAzarIreNa vyabhi* cAraparihArArthamananyaparatayetyuktam / 24 svapradhAnatvenetyarthaH / 25 ananyaparatayopAdIyamAnatvAditi korthaH ? Atmana Atmani lInatayA svasvarUpasyopAdIyamAnatvaM grAhyamANatvaM yasyAtmana iti / 26 vaiSayikasukha prakAreNa 27 saMsArAvasthAyAM muktAvasthAyAM ca / Jain Educationa International For Personal and Private Use Only Page #475 -------------------------------------------------------------------------- ________________ sU0 2 / 12] mokSasvarUpavicAraH 311 anityaM vA ? yadi nityam ; muktetarAvasthayoravizeSaprasaGgaH tatsukhasaMvedanayornityatvenobhayatra sattvAvizeSAt / smaraNAnupapattizca; anubhavasyaivAvasthAnAt / saMskArAnupaMpattizca; anubhavasya niratizayatvAt / karaNajanyasukhena cAsya saMsArAvasthAyAM sAhacaryagrahaNaprasaGgAt sukha yopalambhaH saMdA syAt / atha dharmAdharmaphalena sukhAdinA zarIrAdinA vA nityasukhasaMvedanasya pratibaddhatvenAnubhavAbhAvAnna muktatarAvasthayoravizeSaH sadA sukhadvayopalambho vA; tadayuktam ; zarIrAdeH sukhArthatvene tatpratibandhakatvAyogAt / na hi yadyadartha tattasyaiva pratibandhaka yuktam / nApi vaiSayikasukhAdyanubhavena tatprativandhaH / tena hi 10 nityasukhasya tadanubhavasya vA pratibandho'nutpattilakSaNo vinAzalakSaNo vA na yuktaH, dvayorapi nityatvAbhyupagamAt / na ca saMsArAvasthAyAM bAhyaviSayavyAsaGgAdvidyamAnasyApyanubhasyAsaMvedanam , tadabhAvAttu mokSAvasthAyAM saMvedanamityabhidhAtavyam; tadanubhavasya nityatvena vyAsaGgAnupapattaH / Atmano hi vyAsaGgo 15 rUpAdau viSaye jJAnotpattau viSayAntare jJAnAnutpattiH, indriyasyApyekasminviSaye jJAnajanakatvena pravRttasya viSayAntare jJAnAjana katvam / sa cAtrAnupapannaH; sukhavattajjJAnasyApi sadA sattvAt / zarIrAdestu pratibandhakatve tadapahantuhiMsAphalaM na syAt, pratibandhakavighAtakArakasyopakArakatvena loke prtiiteH| 20 athAnityaM tatsaMvedanam / tadotpattikAraNaM vAcyam / atha yogajadharmApekSaH puruSAntaHkaraNasaMyogo'samAyikAraNam / nanu yogajadharmasya muktAvasambhavAt kathamasau tatsaMyogenApekSyeta 1 saMsArAvasthAyAM muktAvasthAyAM ca / 2 asti ca saMsArAvasthAyAM sukhasmaraNam / 3 pratyakSasya / 4 pratyakSavizeSo dhAraNAzAnaM saMskAraH / 5 asti ca saMskArasyotpattiH saMsArAvasthAyAm / 6 bhAvarUpasya / 7 nityasukhasya / 8 nityAnityasukhadayasya / 9 yadA yadA vaiSayikaM sukhamutpadyate tadA tadA dvayorupalambha ityrthH| 10 kAryeNa / 11 duHkhAdinA ca / 12 indriyAdinA c| 13 prtihttven| 14 atrArthaH prayojanam / 15 bhogAyatanaM zarIramiti vacanAt / 16 pratipakSam / 17 vanitAdivat / 18 nitysukhsNvednyoH| 19 vedaantinaa| 20 nityasukhAnubhavasya / 21 vedaantinaa| 22 Atmana indriyasya vaa| 23 ttsmye| 24 vyAsaGgaH / 25 rUpe / 26 rse| 27 nityasukhe / 28 sukhttsNvednyoH| 29 narasya / 30 vedaantinaa| 31 mnH| 32 AtmA tu samavAyikAraNam / 33 nitya sukhasaMvedanasya / 34 vaizeSikaH / Jain Educationa International For Personal and Private Use Only Page #476 -------------------------------------------------------------------------- ________________ 312 prameyakamalamArtaNDe [2. pratyakSapari0 yatastatra tatastaMdutpattiH syAt ? athodhaM yogajadharmApekSAnta:karaNasaMyogo vijJAnaM janayati taccApekSyottarottaraM jJAnam / tadapyayuktam, na hi zarIrasambandhAnapekSaM vijJAnamevAntaHkaraNasaMyogasya jJAnotpattau sahakArikAraNaM dRSTam / na ca dRSTaviparItaM 5zakyaM kalpayitumatiprasaGgAt / AkasmikaM tu kArya na bhavatyeva, ahetoH sarvatra sarvadA bhAvaprasaGgAt / kiJca, yathA muktAvasthAyAmanityasukhamatikramya nityaM parikalyaMte, tathA nityatvadharmAdhikaraNaM zarIrAdikamapi parikalpanIyam / kAryatvAt tasya kathaM nityatvadharmAdhikaraNatvam dRSTaviro. 10 dhAdapramANakatvAcca ? ityanyatrApi samAnam / na khalu nityasukha sAdhakatvena pratyakSAnumAnAgamAnAM madhye kiJcitpravarttate, asmadAdIndriyajapratyakSasyAtra vyApArAnupalambhAt / 'yogipratyakSaM tvevaM pravartate'nyathA vA' ityadyApi vivAdapadApannam / yazcAtmA sukhasvabhAva ityanumAnaM tadapi na nityasukhakhabhAvatA15sAdhakam ; sukhasvabhAvatAmAtrasyaivAtaH prsiddhH| kiJca, sukhasvabhAvatvaM sukhatvajItisambandhitvam ; tannAtmani sambhAvyate guNe evAsyopalambhAt / na hyekA kAcijAtidravyaguNayoH sAdhAraNopalabhyate / atha sukhAdhikaraNatvam tannaasya nityaanityviklpaanupptteH| tathA sukhatvasya sukhasya vAdhikaraNa20 tAyAM tajjJAnasyApi nityAnityavikalpaH smaanH| sAdhanaM ca atyantapriyavuddhiviSayatvamananyaparatayopAdIyamAnatvaM cAnakAntikatvAdasAdhanam ; duHkhAbhAvepi bhAvAt / ananyaparatayopAdIyamAnatvaM cAsiddham / na hyAtmA'nyArtha nopAdIyate; sukhArtha 1 nityasukha / 2 nityasukhasaMvedanam / 3 AtmAntaHkaraNasaMyogo janayati / 4 kintu zarIrasambandhApekSaM sadvijJAnaM sahakArikAraNaM dRSTam / 5 saugatAderapi saMvedanasya kSaNikatvAdisiddhiprasaGgAt / 6 vedAntinA bhavatA / 7 indriyaM ca / 8 nityasukhe / 9 nityasukhagrAhakatvena / 10 nityAsukhAgrAhakatvena / 11 jAti:= sAmAnyam / 12 nizcIyate / 13 sukhlkssnne| 14 sukhAdhikaraNatvasya sukhasvabhAvatvasya / 15 anyliintyaa| 16 vaishessikH| 17 nityaM cenmuktetarAvasthAyA avizeSaprasaGga ityAdi dUSaNam / anityaM cedutpattikAraNaM vAcyamityAdi dUSaNam / 18 tathA duussnnaantrsmuccye| 19 aatmnH| 20 duHkhAbhAvo hi tyaktabharasyA. tyantapriyabuddhiviSayaH ananyaparatayopAdIyamAnazca / na tvasau sukhasvabhAvastasya tuccha. rUpatvAt / 21 abhAvasya niHsvarUpatvAnnaiyAyikAdimate / 22 sukhalInatayA'haM sukhiityullekhen| Jain Educationa International For Personal and Private Use Only Page #477 -------------------------------------------------------------------------- ________________ sU0 2012] mokSasvarUpavicAraH 313 masyopAdAnAt / atyantapriyavuddhiviSayatvamapyasiddham ; duHkhitAyAmapriyabuddharapi bhAvAt / 'AnandaM brahmaNo rUpam' ityAdyAgamo nityasukhasadbhAvAvedakaH; ityapyasamIcInam / tasyaitadarthatvAsiddheH / Anandazabdo hyAtyantikaduHkhAbhAve prayuktatvAdgauNaH / dRSTaMzca duHkhAbhAve sukhazabda-5 prayogaH, yathA bhArAkAntasya jvarAdisantaptasya vA tdpaaye| kiJca, AtmasvarUpAtannityasukhamavyatiriktam, tadvyatiriktaM vA? prathamapakSe AtmavarUpavat sarvadA sukhasaMvittiprasaGgAbaddha muktyorvishessprsnggH| __ anAdyavidyAcchAditatvAnna svaprakAzAnandasaMvittiH saMsAriNaH, 10 ityapyapezalam ; AcchAdyate hyaprakAzasvarUpaM vastu, yattu prakAzakharUpaM tatkathamanyenAcchAyeta? meghAdinA tvAdityAderAcchAdanaM yuktam tasyAto'rthAntaratvAt , mUrtasya mUrttanAcchAdanApatteH (dnopptteH)| avidyAyAstu satvAnyatvAbhyAmanirvacanIyatayA tucchavabhAvatvAt na vaprakAzAnandAcchAdakatvam / tannAdyaH15 pakSo yuktH| dvitIyapakSopyayuktaH, nityasukhasyAtmano'rthAntarasya pratyakSAdeH pratipAdakasya pratiSiddhatvAdvAdhakasya ca pradarzitatvAt / tanna prmaanndaabhivyktirmokssH| nApi vizuddhajJAnotpattiH; rAgAdimato vijJAnAttadrahitasyA-20 syotpatterayogAt / yathaiva hi bodhAdvodharUpatA jJAnAntare tathA rAgAderapi syAttAdAtmyAt , anyathA tAdAtmyAbhAvaH syAt / na ca 'bodhAdeva bodharUpatA' iti pramANamasti; vilakSaNAdapi kAraNAdvilakSaNakAryasyotpattidarzanAt / bordhesya ca bodhAntarahetutve pUrvakAlabhAvitvaM samAnajAtIyatvamekasantAnatvaM vA na hetuH, 25 vyabhicArAt; tathAhi-pUrvakAlabhAvitvaM tatsamAtakSaNaiH, samAnajAtIyatvaM ca santAnAntarajJAnairvyabhicAri, teSAM hi pUrvakAlabhAvitve tatsamAnajAtIyatve ca satyapi na vivakSitajJAnahetutvam / 1 avasthAyAm / 2 aagme| 3 baddhaH sNsaarii| 4 brahmaNaH sakAzAt / 5 vidyamAnatvAvidyamAnatvAbhyAm / 6 saugatamAzaya / 7 mokssH| 8 puurvshaanaat| 9 uttarazAne / 10 bodhasya rAgAdinA / 11 rAgAdiryadi na syAt / 12 biijaadeH| 13 angkraadeH| 14 prathamasya / 15 ekAtmatvam / 16 uttarazAnajanakaprAktanabodhasya / 17 puruSAntarabodhaiH puurvkaalbhaavibhiH| 18 jJAnatvena samAnajAtIyatvam / 19 puruSAntarabodhaiH pUrvakALabhAvibhiH / 20 pUrvajJAnasya / 21 vivakSitamuttaram / pra.ka0 mA0 27 Jain Educationa International For Personal and Private Use Only Page #478 -------------------------------------------------------------------------- ________________ 314 prameyakamalamArtaNDe [2. pratyakSapari0 ekasantAnatvaM ca antyajJAnene vyabhicAri / atha neSyata evA. ntyajJAnaM seMdA''rambhAt; tathAhi-maraNazarIrajJAnamapi jJAnAnta. raheturjAgradavasthAjJAnaM ca suSuptAvasthAjJAnasyati / nanvevaM maraNaza rIrajJAnasyAntarAbhavazarIrazAnahetutve garbhazarIrajJAnahetutve vA 5santAnAntarepi jJAnajanakatvaM kinna sthAniyatahetorabhAvAt ? atheSyate eva upAdhyAyajJAnaM ziSyajJAnasya hetuH| anyasya kasmAnna bhavati? karmavAsanA niyAmikA cena; tasyA jJAnavyatirekeNAsambhavAt / tattAdAtmye hi vijJAnaM bodharUpatayA aviziSTaM bodhAcaM bodharUpatetyai vizeSeNa jJAnaM viddhyAt / 10 suSuptAvasthAjJAnasya jAgravasthAjJAnaM kAraNam, ityapyasambhAH vyam / suSuptAvasthAyAM ca jJAnAbhyupagame jAgravasthAto vizeSo na syAdurbhayatrApi svasaMviditajJAnasadbhAvAvizeSAt / middhenAbhibhUH tatvaM vizeSaH, ityapyasat; tasyApi taddharmatayA tAdAtmyenAbhi bhAvakatvAyogAt / tadvayatireke tu rUpavedanoMdipadArthakharUpavyati: 15riktaM tatsvarUpaM nirUpyatAm / abhibhavazca yadi vinAzaH, kathaM taMtra jJAnasya sattvaM vinAzasya vA nirhetukatvam ? atha tirobhAvaH, na; vijJAnasattaiva saMvedanamityabhyupagame tsyaanupptteH| ataH suSuptAvasthAyAM vijJAnAsattvenAntyajJAnasadbhAvAdekasantA: natvaM vyabhicArIti / 20 yaccocyate-viziSTabhAvanAbhyAsavazAdrAgAdivinAzaH; tadapyasaGgatam, nirhetukatvAdvinAzasya abhyAsAnupapattezca / abhyAso 1 bauddhAnAM mate yoginAM maraNe casmacittamuttaracittaM notpAdayatIti bhAvaH / 2 yogicaramacittena / 3 myaa| 4 pUrva vijJAnena vijJAnAntarasya / 5 jananAt / 6 garbhazarIrajJAnasya / 7 ( jAgradavasthAzAnavaditi suSThutaram ) (?) / 8 jainamatamaGgIkRtya yogaM prati saugatenoktam / 9 madhyabhavazarIrasya kArmaNasya / 10 bauddhena / 11 vaize. SikaH / 12 shissyaat| 13 bauddhH| 14 vAsanA jJAnarUpaiva / 15 adRSTaM kriyA c| 16 kathaM niyAmikA ? maraNazarIrazAnAdantarAbhavazarIrazAnaM garbhazarIrazAnaM cotpadyate upAdhyAyajJAnAcchiSyajJAnaM ceti / 17 vaishessikH| 18 vijJAnasya / 19 sAdhAraNam / 20 vizeSarahitam / 21 hetoH| 22 santAnAntarepi / 23 uttrm| 24 pUrvajJAnaM krtR| 25 bauddhena tvyaa| 26 suSuptAvasthAjAgradavasthayoH / 27 sussuptaavsthaajaagrdvsthyoH| 28 atijADyenAtinidrayA vaa| 29 parAbhavaH / 30 bauddhAnAM mate yathA narmalyAdiguNo zAnasya tathA middhAdidoSopi jJAnasya dharma iti| 31 zAnAt / 32 middhasya / 33 Adizabdena vijJAnasaMzAsaMskArA gRhyante / 34 suSuptAvasthAyAm / 35 vijJAnasya (tirobhAvasya ) / 36 bauddhena / 37 kiJca / Jain Educationa International For Personal and Private Use Only Page #479 -------------------------------------------------------------------------- ________________ mokSasvarUpavicAraH sU0 2 / 12 ] 315 hyavasthite dhyAtaryatizayAdhAyakatvena syAnna kSaNikajJAnamAtre / na ca santAnApekSayA'tizayo yuktaH; tasyaivAsattvAt, aviziSTAdviziSTotpatterayogAcca / aviziSTAddhi pUrvajJAnAduttarottaraM sAti zayaM kathamutpadyeta ? tatkathaM yoginAM sakalakalpanAvikalajJAnasambhava iti ? yacca 'santAnocchittirniHzreyasam' iti maitam ; tatra nirhetukatayA vinAzasyopayavaiyarthyamayatta siddhatvAditi / anye tvanekAntabhAvanAto viziSTapradeze'kSayazarIrAdilAbho niHzreyasamiti manyante / tathAhi - nityatvabhAvanAyAM graho'nityatve ca dveSa ityubhayaparihArArthamanekAntabhauvanA; ityapyaparIkSitAbhi- 10 dhAnam ; mithyAjJAnasya niHzreyasakAraNatvAyogAt / anekAntajJAnaM mithyaiva virodhavaiyadhikaraNyAdyanekabAdhakopanipAtAt / svadezAdiSu sattvaM paradezAdiSu vAsattvam itaretarAbhAvAdiSyate eva / svakAryeSu kartRtvaM kAryAntareSu cAkartRtvaM na pratiSidhyate, yedyasyanvayavyatirekAbhyAmutpattau vyApriyamANamupalabdhaM tattasya 15 kAraNaM nAnyasyetyabhyupagamAt / tathA muktAvapyanekAnto na vyAvarttata iti sa eva muktaH saMsArI ca' iti prasaktam / tathA'nekAtepyanekAntaprasaGgAt sadasannityAnityAdirUpavyatiriktaM rUpAntaramapi prasajyeteti / anye tvAtmaikatvajJAnAtparamAtmani leyaH sampadyate iti bruvaite |20 tathAhi - Atmaiva paramArtha saMstato'nyatra bhede pramANAbhAvAt / pratyakSaM hi paidArthAnAM sadbhAvasyaiva grAhakaM na bhedasyetya vidyA samAro pito bhedaH tepyatattvajJAH AtmaikatvajJAnasya mithyArUpatayA niHzreyasA'sAdhakatvAt / tanmithyAtvaM cArthAnAM premANato vastavabhedaprasiddheH / 1 rAgAdisahitatvena / 2 vizuddhajJAnotpatteH / 3 kiJca / 4 nirvizeSasya / 5 yogAcArasya / 6 dhyAnAdeH / 7 vinAzasya / 8 jainAH / 9 mokSazilopari / 10 svarUpadeho vA / 11 Adizabdena zAnAdi / 12 snehaH / 13 yuktA / 14 vaizeSikeNApi mayA / 15 kAraNam / 16 kAryasya / 1 17 dUSaNAntaram / 18 satve sattvamasattvaM cetyanena prakAreNa / 19 brahmAdvaitavAdinaH / 20 pravezaH / 21 mokSam / 22 nirvikalpakam / 23 ghaTApaTAdInAm / 24 hetoH / 25 mithyAjJAnena / 26 kalpitaH / 27 ghaTapaTAdInAm / 28 pratyakSAdeH / 29 paramArtha / Jain Educationa International For Personal and Private Use Only 25. Page #480 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSapari0 evaM zabdAdvaitajJAnamapi mithyArUpatayA niHzreyasAprasAdhakaM draSTavyam / nirastaM cAtmAdvaitaM zabdAdvaitaM ca prAkprabandhenetyalamatiprasaGgena / prakRtipuruSavivekolambhaH kharUpe caitanyamAtre'vasthAnalakSaNa5niHzreyasasya sAdhanamityanye / tathAhi-puruSArthasampAdanAya pradhAna pravarttate / puruSArthazca dvedhA-zabdAdiviSayopalabdhiH, prakRtipuruSavivekopalambhazca / sampanne hi puruSArthe caritArthatvAtpradhAna na zarIrAdibhAvena pariNamate, vijJAna(ta) vA duSTatayA kuSTinIstrIbadbhogasampAdanAya puruSa nopasarpati; ityapyasAmpratam ; pradhAnA10 sattvasya prAgevoktatvAt / sati hi pradhAne puruSasya tadviveko. palambhaH syAt / astu vA tat; tathApi puruSasthaM nimittamanapekSya tatpravatteta, apekSya vA ? na tAvadanapekSya; mukAtmanyapi zarIrA. disampAdanAya tatpravRttiprasaGgAt / athApekSya pravarttate; kiM tad pekSyam ? vivekAnupalambhaH, adRSTaM vA? na tAvadvivekAnupa15lambhaH tasya vivekolambhavinaSTatvena muktAtmanyapi sambhavAt / na cAnutpattivinAzayorasattvena vizeSaM pazyAmaH / dvitIyavikalpopyayuktaH, adRSTasyApi pradhAne zaktirUpatayA vyavasthitasyo. bhytraaNvishessaat| duSTatayA ca vijJAtaM pradhAnaM puruSaM nopasarpatIti cAyuktam / 20 tasyAcetanatayA 'ahamanenaM duSTatayA vijJAtam' iti jJAnAsambhavAt / tataH pUrvavatpravRttiravizeSeNaiva syAt itylmtipresnggen| 'taidI TreSTuH svarUpe'vasthAnaM mokSaH' iti cAbhyupagatameva, vizeSaguNarahitAtmasvarUpe tasyAvasthAnAbhyupagamAt / 'cidrU pe'vasthAnam' ityetattu na ghaTate; anityatvena cidrUpatAyA 25vinAzAt / na cAkSAdyanvayavyatirekAnuvidhAyinyAstasyA nityatve 1 vaastvbhedsiddhiprkaarenn| 2 advaitniraakrnnsy| 3 kaa| 4 bhedbhaavnaajnyaanm| 5 prati prdhaanN| 6 bhedbhaavnaabhaavH| 7 bhedabhAvanAyA yogyavasthAyAM sambhavAt / muktyavasthAyAM tu tasyA vinAzAtprayojanAbhAvAt / 8 kiJca / 9 vivekAnupalambho nAma vivekopalambhAbhAvaH / katham ? vivekopalambhasyAnutpattiH saMsAryAtmani vivekopalambhasya vinAzo muktAtmani / 10 sNsaarimuktaatmnoH| 11 puruSeNa / 12 saangkhypriklpitmuktyupaayniraakrnnen| 13 uktarItyA mokSopAyasvarUpaM vicAryamANaM nAsti cenmA bhUnmokSasvarUpaM tu syAdityukte Aha / 14 muttyavasthAyAm / 15 aatmnH| 16 (aatmnH)| 17 yogen| 18 svarUpe nirdiSTametat / 19 yaugamate cidrUpaM buddhiH| Jain Educationa International For Personal and Private Use Only Page #481 -------------------------------------------------------------------------- ________________ sU0 2 / 12] . mokSasvarUpavicAraH 317 pramANamasti / AtmakharUpatAstIti cet, nanu cidrUpatAtmano'bhinnA, bhinnA vA syAt ? abhede paryAyamAtram 'AtmA, cidrUpatA ca' iti, tasya ca nityatvAbhyupagamAt siddhasAdhyatA / bhede tu saMyogAdibhiranaikAntikatvam ; teSAmAtmadharmatvepi nityatvAbhAvAt / guNaguNinozca tAdAtmyavirodhAdityuparamyate / tato5 vujhyAdivizeSaguNocchedaviziSTAtmasvarUpa eva mokSastattvajJAnAditi sthitam / atra pratividhIyate / yattAvaduktam-navAnAmAtmavizeSaguNAnAM santAnotyantamucchidyate; tatrAtmano bhinnAnAM buddhyAdivizeSaguNAnAmAtmanyeva samavAyaryAdinA vRttyasiddheH prAgevoktatvAt katha-10 mAtmavizeSaguNAnAM santAnaH siddho yataH hetorAzrayAsiddhirna syAt ? tathA teSAM pareNAkhasaMviditatvenAbhyupagamAt / jJAnAntaragrAhyatve cAnavasthAdidoSaprasakteH, ajJAnasya ca sattvAprasiddhaH punarapyAzrayAsiddhatvam / Atmano'bhinnAnAM tatsAdhane tu tasyApyatyantocchedaprasaGgAt kasyAsau mokSaH? kathazcimedastu nAbhyupaga-15 myate / abhyupagame vA nAtyantocchedasiddhiH ityainantaraM vakSyAmaH / / santAnatvaM ca hetuH sAmAnyarUpam , vizeSarUpaM vA? sAmAnyarUpaM cet, parasAmAnyarUpam, aparasAmAnyarUpaM vA? prathamapakSe gaganAdinAnekAntaH; atyantocchedIbhAvepyatra hetorvartanAt / sattA. sAmAnyarUpatve ca santAnatvasya 'sat sat' iti pratyayahetutvameva 20 syAt na punaH santAnapratyayahetutvam / atha vizeSaguNAzritA jA~tiH santAnatvam, tarhi dravyavizeSe pradIpadRSTAnte tasyA'sa. mbhavAtsAdhanavikalo dRSTAntaH / na cai santAnatvaM paramaparaM vA sAmAnyaM sarvathA bhinnaM buyAdiSu vRttimatprasiddham / tadvatteH samavAyasya pratiSiddhatvAt iti svarUpAsiddhatvam / atha vizeSarUpam ; tatrApyupAdAnopAdeyabhUtabuddhyAdilakSaNakSaNavizeSarUpam, pUrvAparasaimAnajAtIyakSaNapravAhamAtrarUpaM vA? prathamapakSe santAnatvasyAsAdhAraNAnakAntikatvaM tathAbhUtasyAsyA 1 nAmamAtram / 2 praabhyupgtmokssniraakrnne| 3 myaa| 4 tadAdheyatvaM tadguNatvAdi / 5 buddhathAdInAm / 6 uccheda itynvyH| 7 vaibhASikeNa / 8 buddhayantara / 9 dinetretraayH| 10 sntaansy| 11 prenn| 12 asminneva vAde / 13 sattAkhyam / 14 sAdhyAbhAve / 15 kiJca / 16 dvitIyavikalpaH / 17 sAmAnyam / 18 kizca / 19 santAnatvam / 20 saha / 21 rUpatvena sjaatiiytvm| Jain Educationa International nal For Personal and Private Use Only Page #482 -------------------------------------------------------------------------- ________________ 318 prameyakamalamArtaNDe [2. pratyakSapari0 nyatrAnanuvRtteH / abhyupagamavirodhazca; na khalu pareNa buddhyAdikSaNopAdAno'paro'khilo buddhyAdikSaNo'bhyupagamyate / anyathA muktya'vasthAyAmapi pUrvapUrvabudhyAdhupAdAnakSaNAduttarottaropAdeyabudhyAdikSaNotpattiprasaGgAna buddhyAdisantAnasyAtyantocchedaH 5syAt / dvitIyapakSe tu pAkajaparamANurUpAdinAnekAntaH; tathAvidhasantAnatvasyAtra sadbhAvepyatyantocchedAbhAvAt / viruddhazcAyaM hetuH; kAryakAraNabhUtakSaNapravAhalakSaNasantAnatvasya ekAntanityavadanityepyasambhavAt , arthakriyAkAritvasyAnekAnte eva pratipAdayiSyamANatvAt / 10 zabdavidyutpradIpAdInAmapyatyantocchedAsambhavAt sAdhyavi. kalo dRssttaantH| na ca dhvastasyApi pradIpAdeH pariNAmAntareNa sthityaH bhyupagame pratyakSabAdhA; vAri sthite tejasi bhAsurarUpAbhyupagamepi tatprasaGgAt / athoSNasparzasya bhAsurarUpAdhikaraNatejodravyAbhAve'sambhavAt tatrAnudbhUtasyAsya parikalpanamanumAnataH, tarhi 'pradIpAde. 15rapyanupAdAnotpatteriva antyAvAMto'parAparapariNAmAdhAratvamantareNa sattvakRtakatvAdikaM na sambhavati' ityanumAnatastatsantatyanucchedaH kinna kalpyate? tathAhi-pUrvAparasvabhAvaparihArAvAptisthitilakSaNapariNAmavAn pradIpAdiH sttvaatkRtktvaadvaaghttaadivt| satpratipakSazca; tathAhi-vuddhyAdisantAno nAtyantocchedavAn, 20 akhilapramANAnupalabhyamAnatathocchedatvAt , ya evaM sa na tattvenopeyo yathA pAkajaparamANurUpAdisantAnaH, tathA cAyam , tasmAnnAtyantocchedvAniti / na ca prastutAnumaunata eva santA. nocchedapratIteH sarvapramANAnupalabhyamAnatathocchedatvamasiddham / santAnatvasAdhanasyAsatpratipakSatvAsiddheH, tatsiddhau hi hetorgama 25katvam / kAlAtyayApadiSTatvaM ca; anenaivAnumAnena bAdhitapakSani. rdezAnantaraM prayuktatvAt / yacca tattvajJAnasya viparyayajJAnavyavacchedakrameNa niHzreyasahetutvamityuktam / tadapyuktimAtram; tato viparyayajJAnavyavacchedakrameNa dharmAdharmayostatkAryasya ca zarIrAderabhAvapi anantAtIndriyAkhi. 30 lapadArthaviSayasamyagjJAnasukhAdisantAnasyAbhAvAsiddheH / indriyajajJAnAdisantAnocchedasAdhane ca siddhasAdhanam / indriyAdya 1 dRSTAnte pradIpe / 2 upaadeyH| 3 AdinA gandharasAdi / 4 kathaJcinnityAniye / 5 tmoruupenn| 6 ussnne| 7 anau| 8 ii| 9 santAnatvaM hetuH| 10 abhyupagamyaH / 11 santAnatvAdityataH / Jain Educationa International For Personal and Private Use Only Page #483 -------------------------------------------------------------------------- ________________ sR0 2 / 12] mokSa svarUpa vicAraH 319 pAye jJAnAdisantAnasadbhAvazvAzeSajJa siddhiprastAve pratipAditaH / kathaM cAtIndriyajJAnAdyanabhyupagame mahezvare tatsadbhAvaH syAt ? nityatvaM cezvarajJAnasyezvaranirAkaraNe pratiSiddham / zarIrAdyapAyepyasya jJAnAdyabhyupagame'nyAtmanopi sostu tatsvabhAvatvAt / na ca svabhAvApAye tadvato'vasthAnamaitiprasaGgAt / 7 yattUktam ArabdhakAryayozcopabhogAtprakSayaH tadapi na sUktam ; upabhogAtkarmaNaH prakSaye teMdupabhogasamaye aparakarmanimittasyAbhilApUrvaka manovAkkAyavyApArAdeH sambhavAt avikalakAraNasya pracuratarakarmaNo bhavataH kathamAtyantikaH prakSayaH ? samyagjJAnasya tu mithyAjJAnocchedakameNa bAhyAbhyantarakriyAnivRttilakSaNacA 10 ritropabRMhitasyAgAmi karmAnutpattisAmarthyavat saJcitakarmakSayepi sAmarthya sambhAvyata eva / yatheoSNasparzasya bhAvizItasparzAnutpattau sAmarthyavat pravRttatasparzAdidhvaMsepi sAmarthya pratI - yate / kintu pariNAmijIvAjIvA divastuviSayameva samyagjJAnam, na punarekAnta nityAnityAtmAdiviSayam; tasya viparItArthagrAhaka- 15 tvena mithyAtvopapatterityaigre nivedayiSyate / ato yaduktam- 'yathaidhAMsi' ityAdiH tatsarva saMvararUpacAritropabRMhitasamyagjJAnAgnerazeSakarmakSaye sAmarthyAbhyupagamAtsiddhasAdhanam / yaccAbhyadhAyi - samAdhibalAdutpannatattvajJAnasyetyAdiH tadapyabhidhAnamAtram abhilASarUparAgAdyabhAve'GganAdyupabhogAsambhavAt // 20 tatsambhave vAvazyaMbhAvI vRddhimeto bhavadabhiprAyeNa yoginopi pracurataradharmAdharmasambhavo nRpatyAderivAtibhoginaH / vaidyopadezAdAturopyauSadhAdyAcaraNe nIrugbhAvAbhilASeNaiva pravarttate, na punarjJAnamAtrAt / tannAzeSazarIradvArAvAptAzeSabhogasya karmAntarAnutpattiH / kiM tarhi ? paripUrNa samyagdarzanajJAnacAritrasya ityalaM vivAderne, 25 jIvanmukteraipi tritayAtmakAdeva hetoH siddheH / saMsArakAraNaM hi " 16 1 kiJca / 2 tad = jJAnam / 3 pRthubunodarAdyAkArAbhAve ghaTAvasthAnaprasaGgAt / 4 tasya karmaphalasya / 5 utpadyamAnasya / 6 samyagjJAnAnmithyAjJAnAbhAvaH, mithyAjJAnAbhAvAdrAgAdyabhAvaH, rAgAdyabhAvAdvAhyA ( vacanAdi ) bhyantara ( cintana ) kriyAnivRttiriti / 17 sahitasya / 8 aGgakampa uddharSaNAdeH / 9 asmadIyamapi tattvazAnaM saJcitakarmakSaya nibandhana mAgAmikarmAnutpattikAraNaM syAdityukte Aha / nityAdi vastuviSayajJAnasya samyagjJAnatA na pratIyate kintu ityAdi / 10 nityAtmAdiviSayajJAnasya / 11 anekAntasiddhau / 12 AkAGkSAvataH / 13 na kevalaM yogI / 14 samyagdarzanAditrayamokSakAraNa viSaya vivAdena / 15 na kevalaM paramamuktaH / 16 kAraNAt / For Personal and Private Use Only Jain Educationa International Page #484 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSapari0 mithyAdarzanAditrayAtmakaM na punarmithyAjJAnamAtrAtmakam , taccaikasmAtsamyagjJAnamAtrAtkathaM vyAvarttata ityuktaM srvjnysiddhiprstaave| yaccAnyaduktam-nityanaimittikAnuSThAnaM kevalajJAnotpatteH prAka kAmyaniSiddhAnuSTAnaparihAreNa jJAnAvaraNAdiduritakSayanimitta5tvena kevalajJAnaprAptihetuH; tadiSTamevAsmAkam / . AnandarUpatA tu mokSasyAbhISTaiva / ekAnta nityatA tu tasyAH pratiSidhyate / cidrUpatAvadAnandarUpatApyekAntanityA; ityapya. yuktam ; cidrUpatAyA apyekAntanityatvAsiddheH, sakalavastukhabhA. vAnAM pariNAminityatvenAgre samarthayiSyamANatvAt / / 10 athAnityatve tasyAH tatsaMvedanasya cotpattikAraNaM vaktavyam / nanUktameva pratibandhApAyalakSaNaM tatkAraNaM srvjnysiddhiprstaave| Atmaiva hi pratibandhakApAyopeto mokSAvasthAyAM tathAbhUtajJAnasukhAdikAraNam, ghaTAdyAvaraNApAyopetapradIpakSaNavet vapara. prakAzakArapradIpakSaNotpatto, tadutpAdana[kha]bhAvasyAnyApekSA. 15yogAt / yaddhi yadutpAdanasvabhAvaM na tattadutpAdane'nyApekSam yathAntyA kAraNasAmagrI khaMkAryotpAdane, tadutpAdanakhabhAvazcAtIndriyajJAnasukhAdyutpattau pratibandhakApAyopeta Atmeti / saMsArAvasthAyAmapyupalabhyate-cA~sIcandanakalpAnAM sarvatra samavRttInAM viziSTadhyAnAdivyavasthitAnAM sendriyazarIravyApArA'janyaH para. 20 mAlhAdarUpo'nubhavaH / asyaiva bhAvanAvazAduttarottarAvasthAmAsAdayataH paramakASThA gatiH sambhAvyata eva / AnandarUpatAbhivyaktizcAnAdya'vidyAvilayAt; ityabhISTameva; aSTaprakArapAramArthikakarmapravAharUpA'nAdyavidyAvilayAd ananta sukhasaMzAnAdikharUpapratipattilakSaNamokSAvApterabhISTatvAt / 25 vizuddhajJAnasantAnotpattilakSaNo'pyasau moksso'bhyupgmyte| sa tu cittasantAnaH saunvayo yuktH| baddho hi mucyate nAbaddhaH / 1 caturthaparicchede / 2 atIndriya / 3 eva / 4 ghaTasthapradIpavat / 5 uttara / 6 bhaatmnH| 7 indriyvnitaadeH| 8 pratibandhakApAyopeta AtmA dhI atIndriya. zAnamukhAdhutpatto anyaM nApekSate iti sAdhyaM, tadutpAdanasvabhAvatvAditi shessH| 9 antyatantusaMyogaH / 10 paTalakSaNasya / 11 sa prasiddha utpAdanasvabhAvo yasyAsmanaH / 11 asiddhatve hetorudbhAvite parihAramAha / 13 kutthaar| 14 tulyAnAm / 15 zatrumitrayoH / 16 bhAdinA dAnam / 17 medaH / 18 nizcIyate / 19 prApti / 20 bauddha vishessairbhyupgtH| 21 anasa / 21 sadagyaH / Jain Educationa International For Personal and Private Use Only Page #485 -------------------------------------------------------------------------- ________________ sU0 2 / 12] mokSasvarUpavicAraH 321 na ca niranvaye cittasantAne baddhasya muktiH| tatra hyanyo baddho'. nyazca mucyte| __ santAnaikyAvaddhasyaiva muktirapIti cet, nanu yadi saiMntAnArthaH paramArthasan ; tadAtmaiva santAnazabdenoktaH syAt / atha saMvRtisan; tadaikasya paramArthasato'sattvAt 'anyo baddho'nyazca 5 mucyate' iti muktyartha pravRttirna syAt / athAtyantanAnAtvepi dRDhataraikatvAdhyavasAyAd 'baddhamAtmAnaM mocayiSyAmi' ityabhisandhAnavataH pravRtternAyaM doSaH, na tarhi nairAtmyadarzanam , iti kutastannibandhanA muktiH ? athAsti tadarzanaM zAstrasaMskArajam ; na tahA~katvAdhyavasAyo'skhaladrUpa iti kuto baddhasya mutyartha pravRttiH10 syAt ? tathA ca "mithyAdhyAropahAnArtha yatno'satyapi moktari" [pramANavA0 2 / 192] iti plevate / tasmAtsAnvayA cittasantatirabhyupagantavyA, sakalavijJAnakSaNatvepi jIvAbhAve bandhamokSayostadartha vA pravRtteranupapatteH / na cAnyonyavilakSaNA'parAparacittakSa-15 NAnAmanuyAyijIvAbhAvo virodhAt; ityabhidhA~tavyam; vasaMvedanapratyakSeNa tatrAnuyAyirUpatayA tasya pratIteH / pratIyamAnasya ca kathaM virodho nAma anupalambhasAdhyatvAttasya ? tadvyApAre cAsati Atmani pratyabhijJAnapratyayasya prAdurbhAvo na syAt / athAtmanyapyAropitaikatvaviSayatvAdasya prAdurbhAvaH, na; 20 asyAropitaikatvaviSayatve khAtmanyanumAnAkSaNikatvaM nizcinvato nivRttiprasaGgAt , nizcayA~ropaimanasovirodhAt / nivartata eveti 1 pUrvakSaNaH / 2 uttrkssnnH| 3 apizabdAdvandhopi / 4 bauddhAnAM mate pUrvottarakSaNAnAmeka AdhArabhUtaH santAnaH sa aparamArthaH sankevalaH pUrvakSaNaH uttarakSaNaH santAnI sa tu paramArthasan / 5 kalpanAsan / 6 aatmnH| 7 kSaNAnAm / 8 abhipraayvtH| 9 nirvikalpakasya / 10 bhaavnaa| 11 baddhasya muttyartha pravRttyabhAve c| 12 nairaatmybhaavnaalkssnnH| 13 vinshyti| 14 anvayAbhAve bandho mokSo vA na ghaTate ytH| 15 sdrvyaa| 16 anythaa| 17 prenn| 18 pUrvakSaNe ahameva duHkhI uttarakSaNe'hameva sukhIti / 19 svasmin / 20 na kevalaM bhiH| 21 sNvRtyaa| 22 cediti shessH| 23 vruupe| 24 ytstttkssnnikmityaadi| 25 Aropitekatva viSayasya pratyabhijJApratyayasya / 26 anumAnena / 27 sohaM pratyabhijJAnarUpo viklpH| 28 manaH jJAnam / 29 ektr| 30 anumAnamanityatvasAdhane ekasinvastuni pravRttaM pratyabhijJAnaM tvekatvasAdhane iti virodhH| 31 kSaNikatvanizcayasamaye ekatvaviSayaM pratyabhijJAnam / Jain Educationa International For Personal and Private Use Only Page #486 -------------------------------------------------------------------------- ________________ 6 : 322 prameyakamalamArtaNDe [2. pratyakSapari0 cet ; tarhi sahajasyAbhisaMskArikasya ca sattvadarzanasyAbhAvAttadaiveM tanmUlarAgAdinivRttermuktiH syAt / bhrAntatve cAsya pratyakSasyAzeSasyApi bhrAntatvaprasaGgaH, bAhyAdhyAtmikabhAveSvekatvagrAhakatvenaivA. zeSapratyakSANAM pravRttipratIteH / tathA ca pratyakSasyAbhrAntatvavize5SaNamasambhAvyameva syAt / samarthayiSyate ca pratyabhijJAnapratyaya. syAnAropitArthagrAhakatvamabhrAntatvaM ca / tannaikatvAbhAvaH / anu. bhUyamAnasyApi caikatvasyAnekatvena virodhe grAhyagrAhakasaMvittilakSaNaviruddharUpatrayAdhyAsitajJAnasya, arthavalakSaNasya caikadA khaparakAryakartRtvAkartRtvalakSaNaviruddhadharmadvayAdhyAsitasya ekatva10virodhaH syAt / yaccAnyat-rAgAdimato vijJAnAnna tadrahitasyAsyotpattirityAdhuktam / tadapyasAmpratam ; rAgAdirahitasyAkhilapadArthaviSayavijJAnasyAzeSajJasAdhanaprastAve pratipAditatvAt / na ca bodhAdbodha rUpateti pramANamasti; ityapyayuktam; vilakSaNakAraNAdvilakSaNa15 kAryasyotpatyabhyupagame acetanAccharIrAdezcaitanyotpattiprasaGgAcA kimtaanussnggH| prasodhitazca paralokI prAgityalamatiprasaGgena / - yaccAbhyadhAyi-suSuptAvasthAyAM vijJAnasadbhAve jANavasthAto na vizeSaH syAt / tadapyabhidhAnamAtram / yatastadA vijJAnasadbhAvepi atinidrayAbhibhUtatvAnna jAgradavasthAto'vizeSaH, mattamUrcchitA20 dyavasthAyAM madirAdyutpAditamadaMvedanAyubhibhUtavijJAnavat / nanu koyaM middhenAbhibhavaH? jJAnasya nAzazcet kathaM tasya sattvam ? tirobhAvazcet, na; svaparaprakAzarUpajJAnAbhyupagame tasyApyasambhavAt; ityapyacarcitAbhidhAnam ; maNimantrAdinAgyAdiprativandhe zarAvAdinA pradIpAdipratibandhe ca smaantvaat| na hi taMtrApyanyA25 denAzaH pratibandhaH, pratyakSavirodhAt / nApi tirobhAvaH; svaparapra kAzakhabhAvasya sphoTAdikAryajananasamarthasya tirobhAvasyApyasa - 1 graamyjnsmbndhinH| 2 pnndditjnsmbndhinH| 3 jIva / 4 prtybhijnyaansy| 5 kSaNikatvanizcayasamaye eva / 6 saugatasya / 7 pratyakSaM kalpanApoDhamabhrAntamityatra suutre| 8 kiJca / 9 sukhduHkhnaanaalkssnnoplmbhen| 10 nIla. skhalakSaNasya / 11 uttaranIlAdikSaNasya / 12 arthaantrpiitaadeH| 13 acetanAdA. smnH| 14 jJAnalakSaNasya / 15 dUrasthitena cArvAkeNoktamasmadIyamatamevAstu / tatrAha / 16 suptAvasthA jJAnavatI AtmanaH avasthAtvAnmattamUcchitAdyavasthAvat / 17 mtttaa| 18 piiddaa| 19 viSayapIDA / 20 suSuptAvasthAyAm / 21 maNimatrazarAvAdinA agniprdiipprtibndhe| Jain Educationa International For Personal and Private Use Only Page #487 -------------------------------------------------------------------------- ________________ sU0 2 / 12] mokSasvarUpavicAraH 323 mbhavAt / pratItyanatikrameNAtra svarUpasAmarthyapratibandhAbhyupagamo'nyatrApi samAnaH / middhAdisAmagrIvizeSavazAddhi bAhyAdhyA. tmikArthavicAravidhuraM gacchattRNasparzajJAnasamAnaM suSuptAvasthAyAM jnyaanmaaste| . na hi svaparaprakAzasvabhAvatvamAtreNaivAsya tannirUpaNasAma-5 rthyam; sarvatrAnabhibhUtasyaivArthasya skhakAryakAritvapratIteH, anyathA dahanAdisvabhAvasyAgneH sadA dAhakatvaprakAzakatvaprasaGgaH, gacchatRNasparzasaMvedanasya vA tadarthanirUpakatvAnuSaGgaH / athAtra manovyAsaGgo'smaraNakAraNam ; anyatra middhaadikmityvishessH| asti cAtra svApalakSaNArthanirUpaNam-'etAvatkAlaM nirantarasuptohametA-10 vatkAlaM sAntaram' itynusmrnnprtiiteH| na ca vApalakSaNArthAnanubhavepi suptotthAnAnantaraM 'gADhohaM tadA suptaH' ityanusmaraNaM ghaTate; tasyAnubhUtavaMstuviSayatvenAnubhavAvinAbhAvitvAt , anyathA ghaTAdyarthAnanubhavepi tatrAnusmaraNasambhavAtkutastadanubhavopi siddhyet ? na ca mattamUJchitAdyavasthAyAmapi vijJAnAbhAvAd dRSTA 15 ntasya sAdhya vikalatA; ityAzaGkanIyam tavasthAtaHpracyutasyottarakAlaM 'mayA na kiJcidapyanubhUtam' ityanubhavAbhAvaprasaGgAt, smRteranubhavapUrvakatvAt / ato yenAnubhavena satAtmA nikhilAnubhavavikalo'nubhUyate tasyAmavasthAyAM so'vazyAbhyupagantavyaH / kiJca, suptAdyavasthAyAM vijJAnAbhAvaM sa evAtmA pratipadyate,20 pArzvastho vA? sa eva cet tata eva jJAnAt, tadabhAvAdvA, jJAnAntarAdvA? na tAvattata eva; asyAsattvAt , 'tadeva nAsti tatra, tata eva cAbhAvagatiH' ityanyonyaM virodhAt / jJAnAbhAvAttatra tadabhAvaparicchittiH, ityayuktam ; paricchedasya jJAnadharmatayA'bhAve'sambhavAt , anyathA jJAnasyaiva 'abhAvaH' iti nAmakRtaM syaat| 25 atha jJAnAntarAttatra tadabhAvagatiH, kiM tatkAlabhAvinaH, jAgratpravodhakAlabhAvino vA ? prathamapakSe kathaM suSuptAdyavasthAyAM sarvathA jJAnAbhAvaH? atha jAgratprabodhakAlabhAvijJAnAbhyAmantarAle jJAnA 1 zAnasya svaparaprakAzarUpaM tirohitamatirohitaM caitanyam / 2 caitanyasya / 3 deshe| 4 abhibhUtasya svakAryakAritvaM yadi syAt / 5 pratibandhasamayepi / 6 kAryAntare prvRttiH| 7 asAvadhAnatvaM vaa| 8 kiJca / 9 suptohamiti zeSaH / 1. pratyakSeNa / 11 anubhavAvinAbhAvitvaM smaraNasya yadi na syAt / 12 smRti / 13 anyaH / 14 suSuptAvasthAyAM yasya jJAnasyAbhAvastasmAdeva zAnAt / 15 zAnasya / 16 zAnAbhAve paricchedo yadi syAt / 17 zAnamantareNa pricchedaanuppttirytH| 18 sandhyAkAlaprAtaHkAlaH, tatra bhAvi / Jain Educationa International For Personal and Private Use Only Page #488 -------------------------------------------------------------------------- ________________ 324 prameyakamalamArtaNDe [2. pratyakSapari0 bhAvo'vasIyate; nanu taddazAbhAvijJAnayoH suSuptAdyavasthAbhAvijJAnaM nopalabdhilakSaNaprAptam, tatkathaM tAbhyAM tadabhAvo'vasIyete? anyathA'dRSTasyApi paralokAderabhAvo'dhyakSata eva syAt / tathA ca "pramANetarasAmAnyasthiteH" [ ] ityArthe'saGgatam / 5 nApi pArzvasthonyastatra tadabhAvaM pratipadyate; kAraNakhabhAvavyA. pakAnupalabdheviruddhavidhervA tadabhAvAvinAbhAvino liGgasyAtrAnupalabdheH / na tatra vijJAnasadbhAvepi liGgAbhAvaH samAna ityabhi. dhAtavyam / vAtmani svasaMviditajJAnAvinAbhAvitvenA'vadhAritasya prANApAnazarIroSNatAkAravizeSAdestatsadbhAvAvedino liGgasyA10 tropalabdheH, jAgradazAyAmapyanyacetovRttastadvyatirekeNAnyato'. prtiiteH| nanu dvividhotra prANAdiH caitanyaprabhavo jAgraddazAyAm , prANAdiprabhavazca suSuptAdyavasthAyAmiti / tatra caitanyaprabhavaprANAderjA grahazAyAM caitanyAnumAnaM yuktam, na punaH prANAdiprANAdeH / na 15 khalu gopAlaghaTAdau dhUmaprabhavadhUmAdayanumAnaM dRSTam, agni prabhavadhUmAdeva taddarzanAt; itypysnggtm| suSuptetarAvasthayoH prANAdervizeSA'pratIteH / yathaiva hi suSuptaH prINiti tathetaropi, anyathA 'kimayaM suSuptaH kiM vA jAgarti' iti sandeho na syAt / yadi caite suSuptasya caitanyaprabhavA na syuH kintu prANA20diprabhavAH; tarhi jAgrataH paravaJcanAbhiprAyeNa suSuptavyAjenAva. sthitasya tAdRzAmeva teSAM bhAvo na syAt / na hyagnerjAyamAno dhUmaH prayatnazatairapi dhUmAdanyato vA jAyate dhUmaprabhavo vAgneriti / dRzyante ca te yAdRzA eva suSuptasya tAdRzA evAsyApi / tannate bhinnakAraNaprabhavAH / caitanyatairaprabhavAMzca prANAdIn vivecayanvIta30 rAgetaraprabhavavyApArAdInapi vivecayatu / tathA ca "sarAgA api vItarAgavaJceSTante vItarAgAzca sarAgavaditi vItarAgetaravibhAgo nishcetumshkyH|"[ ] iti plvte| 1 taadiH| 2 yathA ghaTa upalabdhilakSaNaprApto bhavati tadA pazcAdanyatra ghaTAbhAvo'vasIyate / 3 anupalabdhilakSaNaprAptasya pratyakSAghabhAvaH syAdi / 4 pratiSedhAcca kasyaciditiparyantam / 5 anypurussaiH| 6 AtmAvasthAyAm / 7 ubhyormdhye| 8 prabhava / 9 purussH| 10 zvAsocchAsaM gRhNAti / 11 jIvati / 12 jAgrat / 13 ubhayoH zvAse vizeSazcet / 14 yataH sAdRzye eva sandehaH / asti ca sndehH| 15 kiJca / 16 suSuptasya yAdRzaH praannH| 17 ghttaadeH| 18 dhuumH| 19 na jAyate / 20 prANa / Jain Educationa International For Personal and Private Use Only Page #489 -------------------------------------------------------------------------- ________________ sU0 2 / 12] mokSasvarUpavicAraH 325 - dhUmazcAgne--mAJcotpadyamAno yathA pratipannastathA prANAdizcaitanyAttadabhAvAJcotpadyamAnaH khAtmani paratra cAnene pratyetuM na zakyate kvacittabhAvasya nizcetumazakyatvAdityuktam / dhUme ca 'kimayaM dhUmo'gneH, dhUmAntarAdvA' iti sandehaH pravRttasyAgnidarzanetarAbhyoM nivarttate / prANAdau tu 'kimayamanantaracaitanya-5 prabhavaH, kiM vA bhUtabhAvijanmAntaracaitanyapraibhavaH' iti sandehaH kuto nivarttata paracaitanyasya draSTumazakyatvAt ? tatoya na nizzata parapratipAdanArtha zAstrapraNayanaM yuktam / sandehAttu tatpraNayanaM cArvAkasyApyaviruddham , ityayuktamuktam-"anyadhiyo gateH" [ ] iti / suSuptAdau cAdyaH prANAdiH kuto jAyatAm ? jAgradvijJAnasahakAriNojAgratprANAderiti cet ; na; ekasmAjAgradvijJAnAdanantarabhAvIprANAdiH kAlAntarabhAvi ca prabodhajJAnamityasyAsambhAvyamAnatvAt / na hyekasmAtsAmagrIvizeSAt kramabhAvikAryadvaya. sambhavo nAma, anyathA nityaadpykrmaakrmvtkaaryotpttiprsnggH|15 tathAca "nA'kramAkramiNo bhAvAH" [pramANavA0 245] ityasya virodhaH / tasmAttatkAlabhAvina eva jJAnAt prANAdiprabhavo'bhyupagantavyaH / tatkathaM taMtra jJAnAbhAvasiddhiH ? khApasukhasaMvedanaM cAtra supratItam-'sukhamahamaskhApam' ityuttarakAlaM ttprtiitynythaanupptteH| na hyananubhUte vastuni smaraNaM pratyabhi.20 jJAnaM copapadyate / na ca tadA svApasukha nirUpaNAbhAvAttatsaMvedanAbhAvaH; tadaharjAta bAlakasya mukhaprakSiptastanyajanitasukhasaMvedanena vyabhicArAt / na khalu tattena 'idamittham' iti niruupyte|| na ca duHkhAbhAvAtsukhazabdaprayogo'tra gauNaH, abhIvasya prati-25 yogibhAvAntarasvabhAvatayA vyavasthiteH ityalamatiprasaGgena / yaJcoktam-anekAntajJAnasya bAdhakasadbhAvena mithyAtvopapattena niHzreyasasAdhakatvam / tadapyuktimAtram; tajjJAnasyaivAvAdhita 1.9 .. 1 saugten| 2 itaradagyadarzanam / 3 jAgrahazAyAm / 4 tathAgatasya / 5 kiJca / 6 matasya / 7 ekasmAtkAryadvayasambhavazcet / 8 ekarUpAt / 9 vaapdshaa| 10 suSuptAvasthAyAm / 11 kiJca / 12 suSuptAvasthAyAn / 13 sukhasaMvedanaM vinA / 14 suSuptAvasthAyAm / 15 dugdha / 16 duHkhAbhAve sukhazabdo na pAramArthikasukhasya vAcaka iti hetoH| 17 sukhmhmsvaapmitysminvaakye| 18 aupacArikaH / 19 duHkhasya / 20 duHkhalakSaNAdbhAvAdaparaM sukhalakSaNaM bhAvAntaram / 21 svApAvasthAyAM zAnasadbhAvasAdhanavistareNa / pra0 ka0 mA0 28 Jain Educationa International For Personal and Private Use Only Page #490 -------------------------------------------------------------------------- ________________ 326 prameyakamalamArtaNDe [2. pratyakSapari0 tayA samyaktvena vkssymaanntvaat| nityAnityatvayorvidhipratiSedharUpatvAdabhinne dharmiNyabhAvaH; ityAdyapyayuktam pratIyamAne vastuni virodhAsiddheH / na ca yena rUpeNa nityatvavidhistenaivAnityatvavidhiH, yenaikatra virodhaH syAt ; anuvRtta-vyAvRttAkAratayA nityA5 nityatvavidherabhyupagamAt / vibhinnadharmanimittayozca vidhipratiSedhayo katra pratiSedhaH atiprasaGgAt / na cAnuvRttavyAvRttAkArayoH sAmAnyavizeSarUpatayA''tyantiko bhedaH; pUrvottarakAlabhAvivaparyAyatAdAtmyenAvasthitasyAnugatAkArasya bAhyAdhyAtmikA rtheSu pratyakSapratIto pratibhAsanAdityagre prpnycyissyte| 10 svadezAdiSu sattvaM paradezAdiSvasattvaM ca vastuno'bhyupagamyate evetaretarAbhAvAt ; ityapyasamIkSitAbhidhAnam ; itaretarAbhAvasya ghaTAdabhede tadvinAze paTotpattiprasaGgAt paTAbhAvasya vinsstttvaat| atha ghaTAdbhinno'sau; tarhi ghaTAdInAmanyonyaM bhedo na syAt / yathaiva hi ghaTasya ghaTAbhAvAdbhinnatvAd ghaTarUpatA tathA paTAderapi 15 syAt / nApyeSAM parasparAminnAnAmabhAvena bhedaH kartuM zakyaH; bhinnAbhinnabhedakaraNe tasyAkiJcitkaratvaprasaGgAt / nApi bhedavyavahAraH; svahetubhyo'sAdhAraNatayotpannAnAM sakalabhAvAnAM pratyakSa pratibhAsanAdeva bhedavyavahArasyApi prsiddhH| pratikSiptazcetaretarAbhAvaH prAgeveti kRtaM preyAsena / 20 kAryAntareSu cA'kartRtvaM na pratiSidhyate; ityAdyapyasAram / ekAntapakSe kAryakAritvasyaivAsambhavAt / yacca muktAvapyanekAnto na vyAvarttate; tadipyate eva / anekAnto hi dvedhA-kramAnekAntaH, akramAnekAntazca / tatra kramAne kAntApekSayA ya eva prAgamuktaH sa evedAnI muktaH saMsArI 25 cetyvirodhH| anekAnte'nekAntAbhyupagamopyadUSaNameva; pramANa 1 anekaantsiddhau| 2 ekasmin / 3 nityaanityaatmktyaa| 4 basaH / 5 anythaa| 6 kartRtvAkartRtvadharmayorekatra dharmiNi prtissedhprsnggaat| 7 anekaantsiddhau| 8 ghaTe paTAbhAvaH paTe ghaTAbhAva itiitretraabhaavH| 9 kapAleSu / 10 ghtte| 11 ghaTAbhAvAdbhinnarUpatvAd ghttruuptaa| 12 bsH| 13 abhinnabhedakaraNe padArtha eva kRto bhaved / bhinnabhedakaraNe padArthasArtham / 14 abhaavkRtH| 15 itaretarAbhAvanirAkaraNaprayAsenAlam / 16 anekAnta eveti yosAvekAntaH ( sarvathA) so'nekAnte pratiSidhyate / kena ? dvitIyAnekAntapadena / katham ? na vidyate anekAnta eveti ekAnto yasyAnekAntasya tsyaabhyupgmH| 17 anavasthAdikam / Jain Educationa International For Personal and Private Use Only Page #491 -------------------------------------------------------------------------- ________________ sU0 2 / 12] 327 paricchedyasyAnekadharmAdhyAsitavastusvarUpAne kAntasya nayaparicchedyaikAntAvinAbhAvitvAt / mokSasvarUpa vicAraH 'AtmaikatvajJAnAt' ityAdigranthastu siddhasAdhyatayA na samAdhAnamarhati / na ca guNapuruSAntaravivekaidarzanaM niHzreyasasAdhanaM ghaTate; prakarSa - 5 paryantAvasthAyAmapyAtmani zarIreNa sahAvasthAnAnmithyAjJAnavat / atha phalopabhogakRtopAttakarmakSayApekSaM tattvajJAnaM para~niHzreyasasya sAdhanam, tadanapekSaM cA'paranizreyasasyetyucyate; tadapyuktimAtram: phalopabhogasyopakramikAnaupakramika vikalpAnatikramAt / tasyopakramikatve kutastadupakramo'nyaMtra tapotizayAt iti 10 tattvajJAnaM tapotizaya sahAya mantarbhUtatattvArtha zraddhAnaM paraniHzreyasa kAraNamityanicchato pyAyAtam / tasyAnaupakramikatve tu sadA sadbhAvAnuSaGgaH / " yacca svarUpe caitanyamAtre'vasthAnaM mokSa ityuktam; tadayuktam ; caitanyavizeSe'nantajJAnAdisvarUpe'vasthAnasya mokSatvasAdhanAt / 15 nAnantajJAnAdikamAtmano'svarUpaM sarvajJatvAdivirodhAt / pradhAnasya sarvajJatvAdisvarUpaM nAtmana ityasat; tasyAcetanatvenAkAzAdivattadvirodhAt / jJAnAderapyacetanatvAt pradhAnasvabha ( bhA ) vatvAvirodhazcet; kutastadacetanatvasiddhi: ? ' acetanA jJAnAdaya utpattimattvAda ghaTAdivat' ityanumAnAccet; na; hetoranubhavenAnekA - 20 ntAt tasya cetanatvepyutpattimattvAt / na cotpattimattvamasiddham ; parApekSatvAdbuddhyAdivat / parApekSosau buddhyadhyavasAyApekSatvAt "buddhyadhyavasitamartha puruSazcetayete" [ ] ityabhidhAnAt / " kAlAtyayApadiSTazcAyaM hetuH jJAnAdInAM svasaMvedana pratyakSAzcetanatvaprasiddheradhyakSabAdhitapakSAnantaraM prayuktatvAt / cetanasaMsargAtteSAM 25 cetanatvaprasiddhiH; ityapyacarcitAbhidhAnam ; zarIrAderapi tatprasiddhiprasaGgAt cetanapra (tva) saMsargAvizeSAt / zarIrAdyasambhavI teSAM 1 1 yasaH / katham ? sa cAsAvanekAntazva tasya / 2 prakRtisattvAdiguNayoramedAdguNa ityukte prakRtirmAyA / 3 puruSavizeSa / 4 bhedabhAvanAjJAnam / 5 vivekadarzanasya / 6 asmanmate tu samyagdarzanAdikaM paramaprakarSaprAptaM zarIreNa sahAvasthAyi na bhavati ayogicaramasamaye eva zarIrAbhAvalakSaNe tatsadbhAvAt / 7 jIvanmuktiH / 8 sakAnirjarA akAmanirjarA ceti / 9 bheda / 10 varjane / 11 yaugasya / 12 phalopabhogazceti kRtvA / 13 sadA muktiprasaGgaH / 14 darzanena / 15 anubhavasya | 16 arthapratibimbana / 17 nizcitam / 18 AtmA / 19 anubhavati / For Personal and Private Use Only Jain Educationa International Page #492 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 2. pratyakSapari0 saMsargavizeSostIti cet; sa konyo'nyetra kathaJcittAdAtmyAt ? taMdadRSTakRtakatvAdeH zarIrAdAvapi bhAvAt / tato nAcetanA jJAnAdayaH svasaMvedyatvAdanubhavavat / svasaMvedyAste parasaMvedanAnyathAnupapatteriti svasaMvedanasiddhiprastAve pratipAditam / tathA cAtma5 svabhAvAste cetanatvAdanubhavavat / sukhamapyAtmasvabhAva eva mokSe'bhivyajyamAnatvAd jJAnavat / anAtmasvabhAvatve tatra tadabhivyaktirna syAdduHkhavat / 10 tathA sukhAtmako mokSazcetanAtmakatve satyakhila duHkhavivekAtmakatvAt saMhRtasakala vikalpadhyAnAvasthAvat / tathAnantaM tat 10 AtmasvabhAvatve satyapetaM pratibandhatvAt jJAnavadeva | apetapratibandhatvaM tu mohanIyAdeH pratibandhakasya karmaNo'pAyAtprasiddhameva / iti siddhamanantajJAnAdicaitanyavizeSe'vasthAnaM puMso mokSa iti / 328 naina puMsa evAnantajJAnAdisvarUpalAbhalakSaNo mokSa ityayuktam; strINAmapyasyopapatteH / tathAhi -asti strINAM mokSo'vikalakAraNa15 tvAt puruSavat ; tadasat hetorasiddheH tathAhi mokSa heturjJAnAdiparamaprakarSaH strISu nAsti paramaprakarSatvAt saptamapRthvIgamanakAra NApuNyaparamaprakarSavat / yadi nAma tatra tatkAraNApuNya paramaprakarSAbhAvo mokSahetoH paramaprakarSAbhAve kimAyAtam ? kAryakAraNavyAvyavyApakabhAvAbhAve hi tayoH kathamanyasyAbhAve'nyasyAbhAvo'tipra20 sa~GgAt iti cet; satyam ; ayaM hi tAvanniyamosti-yedvedasya mokSahetu paramaprakarSastadvedasya tatkAraNApuNyaparamaprakarSopyastyeva yathA puMvedasya / na ca caramazarIreNa vyabhicAraH; puMvedasAmAnyApekSayokteH / " 1 vinA / 2 puruSAdRSTakRtaH anyaH saMsargavizeSo zAnAdibhirAtmano'stItyukte' Ai / 3 saMsargasya / 4 paTAdiH paraH / 5 jJAnasya svasaMviditatvAbhAve / 6 cetanatvasiddhitayA / 7 sukhasya / 8 akhiladuHkhavivekAtmakatvAdityukte ghaTena vyabhicArastatparihArArthaM cetanAtmakatve satItyuktam / 9 cetanAtmakatvAdityucyamAne khaNDyamAnanareNa vyabhicArastatparihArArthamakhiladuH svavivekAtmakatvAdityuktam / 10 Atma svabhAvatvAdityucyamAne duHkhena vyabhicArastatparihArArthamapeta pratibandhatvAdityuktam / 11 apetapratibandhatvAdityucyamAne pradIpena vyabhicArastatparihArArthamAtma svabhAvatve satItyuktam / 12 lakSaNam / 13 zvetapaTa: / 14 mokSahetujJAnAdiparamaprakarSa tatkAraNApuNya paramaprakarSayoH / 15 akAraNasyAvyApakasya vA / 16 akAryasyAvyApakasya vA / 17 ghaTAbhAve trailokyAbhAvo bhavet / 18 avinAbhAvaH / 19 puMsi saptama pRthvIgamanakAraNApuNyaprakarSosti mokSahetujJAnAdiparamaprakarSasvAt / 20 vyApyo hetuH / 21 sAdhyo vyApakaH / 22 iti puMsi anayorvyApyavyApakabhAvaH siddhaH san strISu vyApakAbhAve vyApyAbhAvaM sAdhayatyeveti bhAvaH / 23 AtmanA / Jain Educationa International For Personal and Private Use Only Page #493 -------------------------------------------------------------------------- ________________ sU0 2 / 22] strImuktivicAraH viparItaMstu niyamo na sambhavatyeva; napuMsakavede tatkAraNApuNyaparamaprakarSe satyapyanyasyAnabhyupagamAt puMsyabhyupagamAcca, anityatvasya prayatnAnantarIyakatvetaratvavat / tatazca strIvedasyApi yadi mokSahetuH paramaprakarSaH syAt, tadA tadabhyupagamAdevAparoSyaniSTo'vazyamApadyate, anyathA puMsyapi na syAt / siddhe ca pratibandha - 5 yAbhAvepi kRtikodayAdivaduktaM prakarSayora vinAbhAve strINAM tatkAraNApuNyaparamaprakarSapratiSedhena mokSahetuparamaprakarSo niSidhyate / na ca 'napuMsakasya mokSahetuparamaprakarSosti tatkAraNApuNyaparamaprakarSasadbhAvAt puMvat / puMso vA nAstyata eva napuMsakavat / tatkAraNAspuNyaparamaprakarSo vA napuMsake nAsti paramaprakarSa - 10 tvAt strIvadityapyaniSTApattiH ubhayaprasiddhAddhetorubhayaprasiddhasyai niSedheno bhayostulyatvAt' ityabhidhAtavyam; ubhayAbhipretAgamena bAdhanAt / strINAM tu tatkAraNApuNyaparamaprakarSa pairAbhyupagatenaiva mokSa hetu paramaprakarSeNApAdya tatpratiSedhena taddhetureva pratiSidhyata ityasti vizeSaH / 329 yahA~ noktAnumAne tatkAraNApuNyaparamaprakarSAbhAvAddhetormokSihetuparamaprakarSaH strISu niSidhyate, api tu paramaprakarSatvAd dRSTAnte dRSTasAdhyavyAptikAt / na cAtraM kena cidvyabhicAraH; strIsambandhinaH kasyacitparamaprakarSasyAsambhavAt / mAyAparama prakarSostIti cet; na; strINAM mAyAbahulyamAtrasyaivAgame prasiddheH / anyathA puMvatsaptama 20 pRthivIgamanAnuSaGgaH / 'mAyAparamaprakarSAdanyatve sati' iti vizebaNIdvA na doSaH / tanna jJAnAdiparamaprakarSo mokSahetustatrAstItyai 22 1 mokSahetu paramaprakarSo vyApakaH sAdhyaM tatkAraNApuNyaparamaprakarSo vyApyo heturiti / 2 avinAbhAvaH / 3 zabdaH prayatnAnantarIyakaH anityatvAdityatrAnityatvasya vyApyarUpasya hetoryathA prayatnAnantarIyakatvam / 4 niyamaH siddho yataH / 5 mokSahetu paramaprakarSasadbhAvepi aparo'niSTo nopapadyate cet / 6 tAdAtmyatadutpattilakSaNe dvai / 7 mokSahetuparamaprakarSa saptamapRthvIgamanakAraNApuNyaparamaprakarSalakSaNayoH / 8 mokSahetu paramaprakarSaH / 9 sAdhyasya / 10 vAdiprativAdinoH / 11 sitapaTaprasiddhasya strInirvANasyAsmAbhiH pratiSedhAdasmAtprasiddhasya sitapaTena pratiSedhAt iti tulyatvam / 12 sitapaTapakSasya / 13 paraH sitapaTaH / 14 iti kathaM tulyatvamubhayo : 1 / 15 Ayuktasya parihArAntare yadvAzabdaH / 16 vyApakAbhAvAd vyApyAbhAvaM na kurma ityarthaH : / 17 yo yaH paramaprakarSaH sa sa strISu nAstIti / 18 strISu mokSapratiSedhe / 19 prAcuryamAtraM na tu paramaprakarSaH / 20 mAyAparamaprakarSaH strISvasti yadi / 21 paramaprakarSatve / 22 vyabhicAralakSaNaH / 23 paramaprakarSatvAdityatrAnumAne / Jain Educationa International For Personal and Private Use Only 15 Page #494 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSaparita siddho hetuH| na khalu jJAnAdayo yathA puruSe prakRSyamANAH pramANataH pratIyante tathA strISvapi, anyathA napuMsake te tathA syuH, tathA caasyaapypvrgprsnggH| saMyamastu taddhetustatrAsambhAvya eva; tathAhi-strINAM saMyamo 5na mokSahetuH niyamenarddhi vizeSAhetutvAnyathAnupapatteH / yatra hi saMyamaH sAMsArikalabdhInAmapyahetuH tatrAsau kathaM niHzeSakarmavipramokSalakSaNamokSahetuH syAt ? niyamena ca strINAmeva Rddhivize. SahetuH saMyamo neSyate, na tu puruSANAm / yadi hi niyamena labdhi. vizeSasyAjanakaH saMyamaH kvacidanyatrAvivAdAspadIbhUte mokSahetuH 10 prasiddhyet tadA tadRSTAntAvaSTammenAtrApyasau tathA pratyetuM zakyeta, nAnyathAtiprasaMGgAt / saMyamamAtraM tu sadapyAsAM na taddhetuH tiryaggR. hsthaadisNymvt| sacelasaMyamatvAcca nAsau taddheturgRhasthasaMyamavat / na cAyamasiddho hetuH; na hi strINAM nirvastraH saMyamo dRSTaH pravacaMnaprati15pAdito vA / na ca pravacanAbhAvepi mokSasukhAkAjhyA tAsAM vastratyAgo yuktaH; arhatpraNItAgamollaGghanena mithyAtvArAdhanAprApteH / yadi punarnRNAmacelosau taddhetuH strINAM tu sacelaH; tarhi kAraNamedAnmukterapyanuSajyeta medaH svargAdivat / dezasaMyaminazcaivaM muktiH prasajyate / tathA ca liGgagrahaNamanarthakam / sacelasaMyamazca 20 muktiheturiti kuto'vagatam ? svAgamAJcet, na; asyAsmAn pratyAgamAbhAsatvAd bhavato yazAnuSThAnAgamavat / striyo na mokSahetusaMyamavatyaH sAdhUnAmavandyatvAd gRhasthavat / na cAtrIsiddho hetuH; "varisaMsayadikkhiyAe ajAe aja dikkhio saahuu| 25 abhigamaNavaMdagaNemaMsaNaviNaeNa so pujo // "[ ] ityabhidhAnAt / bAhyAbhyantaraparigrahavattvAcana tAstadvatyastadvat / na cAyamasiddho hetuH; pratyakSeNAvagato hi vastragrahaNAdibAhyaparigraho'bhya 1 avikalakAraNatvAditi / 2 strISu jJAnAdayaH prakRSyamANAzcettarhi / 3 strINAM mokSahetusaMyamo vidyate cet / 4 tu punH| 5 strINAM mokSahetusaMyamo vidyate cettarhi / 6 RddhInAm / 7 dRSTAntatvamantareNa / 8 gRhasthasyApi mokSaH syAt svasaMyamAt / 9 nirvstrsNymH| 10 adRSTalakSaNakAraNabhedAyathA svargAdeH prathamadvitIyAdiprakAreNa medH| 11 sacelasaMyamavatstrImuktiprakAreNa / 12 nirgranthatAlakSaNam / 13 sitapaTasya / 14 mahezvarAya / 15 anumaane| 16 varSazatadIkSitAyAH ArthikAyAH adya dIkSitaH saadhuH| abhigamanavandanAnamaskAreNa vinayena sa pUjyaH / 17 sammukhagamana / 18 gurubhaktipUrvaka / 19 nmskaar| Jain Educationa International For Personal and Private Use Only Page #495 -------------------------------------------------------------------------- ________________ sU0 2 / 12] strImuktivicAraH ntaraM svazarIrAnurAgAdiparigrahamanumApayati / na ca zarIroSmaNA vAtakAyikAdijantUpaghAtanivAraNArtha khazarIrAnurAgAdyabhAvapyasAvupAdIyate ityabhidheyam; puMsAmAcelakyavratasya hiMsAtvAnuSa. GgAt / tathA cArhadAdayo muktibhAjastadupadeSTAro vAna syuH, kintu savastrA eva gRhasthA muktibhAjo bhaveyuH / na cAcelakyaM neSyate 5 "Acelakuddesiya sejAhararAyapiMDakidikamma" [jItakalpabhA0 gA0 1972] ityAdeH puruSaM prati dezavidhasya sthitikalpasya madhye tadupadezAt / kiJca, gRhItepi vastre jantUpaghAtastadavasthaH, tenAnAvRtapANipAdAdipradezoSmaNA tadupaghAtasya parihartamazakteH / vastrasya 10 yUkAlikSAdyanekajantusammUrcchanAdhikaraNatvAcca / tathAvidhasyApi svIkaraNe mUrkhajAnAM luzcanAdikriyA na syAt / vastrAkuzcanAderjAtavAtenAkAzapradezAvasthitajantUpapIDanAJca vyajanAdivAtavat / - kiJca,evamanekaprANyupaghAtanivAraNArthamavihAropyanuSTheyovastragrahaNavadavizeSAt / prayatnena gacchato jantUpaghAtepyahiMsA nizce-15 lepi smaa| yathA ca yajJAnuSThAnaM pazuhiMsAGgatvenA'zreyaskaratvAt tyAjyaM tathA vastragrahaNamapyavizeSAt / etena saMyamopakaraNArtha tadityapi nirastam / kiJca, bAhyAbhyantaraparigrahaparityAgaH sNymH| sa ca yAcanasIvanaprakSAlanazoSaNanikSepAdAnacauraharaNAdimanaHsaMkSobhakAriNi 20 vastre gRhIte kathaM syAt ? pratyuta saMyamopaghAtakameva tat syAdvAhyAbhyantaranairgranthyapratipanthitvAt / hIzItArtinivRttyarthaM vastrAdi yadi gRhyate / kAminyAdistathA kinna kAmapIDAdizAntaye ? // 1 // yena yena vinA pIDA puMsAM samupajAyate / tattatsarvamupAdeyaM lAvAdipalA~dikam // 2 // 1 pareNa / 2 AcelakyaudezikazayyAdhararAjakIyapiNDokSAkRtikarmavrataropaNayogyatvaM jyeSThatA pratikramaNaM mAsikavAsitA sthitikalpo yogazca vArSiko dshmH| 3 anuprekSAsaMyamasya / 4 yUkAdhanekajantusammUrchanAdhikaraNatvAvizeSAt eSAM nivAraNArtham / 5 prasAraNAcca / 6 vyajaka / 7 jantUpaghAtaparihArArtha vastrasyopAdAnaprakAreNa / 8 agamanam / 9 vastrasya jantUpaghAtasamarthanapareNa grnthen| 10 vizeSataH / 11 virodhisvAt / 12 tAmbUlAdizca / 13 vastragrahaNaprakAreNa / 14 gRhyate / 15 yadi tahIti zeSaH / 16 lAvakaH pakSivizeSaH / palaM mAMsam / 17 upAdeyam / Jain Educationa International For Personal and Private Use Only Page #496 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [2. pratyakSapari0 vastrakhaNDe gRhItepi virakto yadi tttvtH| strImAtrepi tathA kinna tulyAkSepasamAdhitaH // 3 // nApi tanvImanaHkSobhanivRttyarthaM tadAdRtam / tadvAJchA'hetukatvena taniSedhasya sambhavAt // 4 // cakSurutpATanaM paTTabandhanaM ca prsjyte| locanAdestadutpattau nimitttvaavishesstH||5|| calacittAGganA kAcitsaMyataM ca tpsvinm| yadIcchati bhrAtRvatkiM doSastasya mato nRNAm // 6 // bIbhatsaM malinaM sAdhuM dRSTvA zavazarIravat / aGganA naiva rajyante virajyante tu tattvataH // 7 // strIparISahabhagnazca baddharAgazca vigreNhe| vastramAdIyate yasmAtsiddhaM pa~nthadvayaM ttH|| 8 // na caivaM janturakSAgaNDAdipratIkArArthe picchauSadhAdau gRhyamANepyayaM doSaH samAnaH; tricaturapicchagrahaNasya janturakSArthatvAt , 15zarIre mamedambhAvA'sUcakatvAJca, auSadhasyApi pratipannasAma rthyasya gaNDAdervyAvRttihetutvAt nAgyauvirodhitvAcca, vastre tu viparyayAt, paramanairgranthyasiddhyartha picchasyApyagrahaNAcaudhavat / piNDauSadhyAdayo hi siddhAntAnusAreNodmAdidoSarahitA ratna trayArAdhanahetavo gRhyamANA na kasyApi mokSahetoH hntaarH| na hi 20 tadbrahaNe rAgAdayo'ntaraGgA bahiraGgA vA babhUSAMveSAdayo granthA jAyante, ataste mokSahetorupakarttAra eva / piNDagrahaNamantareNa hyapUrNakAlepi vipatterApatterAtmaghAtitvaM syAt , na tu vastre / SaSTASTamAdikrameNa ca mumukSubhiH piNDopi tyajyate, na tu strIbhiH kadAcidvastram / 1 rAgAdisadbhAve satyeva strIparigraha ityAkSepo vastrepi samAna iti samAdhAnam / evaM yadi vastramAtre gRhIte na rAgastahiM strImAtraparigrahe pi na rAgaH / 2 svasya / 3 zrotrAdezca / 4 yathA bhAtRsamAnatvaM vanitAyAm / kuta etattasya ? icchArahitatvAttasya tapasvinaH / 5 shriire| 6 kAraNAt / 7 vstrraaglkssnnbaahyaabhyntrprigrhH| 8 tata ityayaM zabdaH zlokAdau draSTavyastenAyamarthaH vastrasvIkaraNe aparaM prayojanaM nAsti ytsttH| 9 vastraprakAreNa / 10 gaNDo rogvishessH| 11 mUrchA12 nainthya- 13 janturakSArthIbhAvAnmamedambhAvasUcakatvAd gaNDAcavyAvRttihetutvAd nAmyavirodhitvAcca / 14 kiJca / 15 auSadhAderyathA'grahaNam / 16 smygdrshnaadeH| 17 alngkaar-| 18 maNDana- 19 dezanaiyatyena vastraparidhAnAdilakSaNI veSaH / 20 agRhyamANe AtmaghAtitvaM syAditi zeSaH / Jain Educationa International For Personal and Private Use Only Page #497 -------------------------------------------------------------------------- ________________ 333 sU0 2 / 12] strImuktivicAraH atha vastrAdanyasyAkhilasya tyAgAtsAkalyenAsAM bAhyaM nairgranthyam / tarhi lobhAdanyakaSAyatyAgAdevAbAhyamapi syAt / na ca gRhItepi vastre mamedambhAvasyAbhAvAttadavatiSThate; virodhAt'buddhipUrvakaM hi hastena patitavastramAdAya paridadhAnopi tanmUchIrahitaH' iti kazcetanaH zraddadhIta? tanvImAzliSyatopi teMdrahita-5 tvaprasaGgAt / tato vastragrahaNe bAhyAbhyantaraparigrahaprApta rgranthyadvayAsambhavAnna strINAM mokSaH / sa hi bAhyAbhyantarakAraNajanyaH kAryatvAnmASapAkAdivat / tacca bAhyamabhyantaraM ca kAraNamAki. Jcanyam , tadabhAve kathaM sa syAt ? iti pairahetorasiddharnAnumAnAt striimuktisiddhiH| nApyAgamAt ; tanmuktipratipAdakasyAsyAbhAvAt / "puMvedaM vedaMtA je purisA khavagaseDhimArUDhA / sesodayeNe vi tahA jhANurvajuttA ya te du sijhaMti // " ityAderapyAgamasya strImuktipratipAdakatvAbhAvaH / sa hi puve-15 dodayavat zeSavedodayenApi puMsAmevApavargAvedaka ubhayatrApi 'puruSAH' ityabhisambandhAt / udayazca bhAvasyaiva na dravyasya / strItvAnyathAnupapattezcAsAM na muktiH / Agame hi jaghanyena saptASTabhirbhavaiH utkarSeNa dvitrairjIvasya ratnatrayArAdhakasya muktiruktaa| yadA cAsya samyagdarzanArAdhakatvam tatprabhRti sarvAsu strISUtpatti-20 reva na sambhavatIti kathaM strImuktisiddhiH / nanu cAnAdimithyAdRSTirapi jIvaH pUrvabhavanirjIrNAzubhakarmA prathamatarameva ratnatrayamArAdhya bharataputrAdivanmuktimAsAdayatyataH strItvenotpannasyApi muktiraviruddhati; tadapyayuktam ; pUrva nirjIrNAzubhakarmaNaH strIvedenotpattarasambhavAt, tasyApyazubhakarmatvena 25 nirjIrNatvAt / kathaM punaH strIvedasyAzubhakarmatvamiti cet; samyagdarzanopetasya tattvenotpatterayogAt / tato nAsti strINAM mokSaH puruSAdanyatvAt napuMsakavat / anyathA'syApyasau syAt / na caitadvAcyam-nAsti puMso mokSaH strIto. 1 tatrAgAdi / 2 bAhyamanyAdikamantarA zaktireva yathA na hetuH| 3 sitapaTaprayuktasya avikalakAraNatvAdityasya / 4 anubhvntH| 5 napuMsakastrIvedodayenApi / 6 dhyaanopyuktaaH| 7 purussaaH| 8 muktisadbhAve sati / 9 divyastrayAdiSu / 10 anyathAnupapattiH siddhA ytH| 11 strINAM mokSazcet / Jain Educationa International For Personal and Private Use Only Page #498 -------------------------------------------------------------------------- ________________ 334 prameyakamalamArtaNDe [2. pratyakSaparika nyatvAt napuMsakavat, ubhayavAdisammatAgamena bAdhitatvAt, bhavadAgamasya cAsmAnprati apramANatvAt / tathA strINAM mokSo nAsti utkRSTadhyAnaphalatvAt saptamapRthvIgamanavat / atopi na tAsAM mukisiddhiH / tato'nantacatuSTaya. 5 svarUpalAbhalakSaNo mokSaH puruSasyaiveti prekSAdakSaiH pratipattavyam / mukhyaM sAMvyavahArikaM ca gaditaM bhAnupradIpopamam , pratyakSaM vizadasvarUpaniyataM saaklyvaiklytH| nirbAdhaM niyaMtakhahetujanitaM mithyetaraiH kalpitam , tallakSmeti vicAracArudhiSaNaizcetasyalaM cintyatAm // 1 // iti zrIprabhAcandraviracite prameyakamalamArtaNDe parIkSAmukhAlaGkAre dvitIyaH paricchedaH samAptaH // 2 // 1 puruSAdanyatvAdityanumAnaM na vaktavyamasadAgamena bAdhitatvAditi sitapaTenoktaM taM pratsAha suuriH| 2 anena padyena paricchedArthamupasaMharannAha / 3 sAmagrIvizeSetyAdikamindriyAnindriyaM ca / 4 naiyaayikaadimiH| 5 kRtam / Jain Educationa International For Personal and Private Use Only Page #499 -------------------------------------------------------------------------- ________________ |shriiH / // atha tRtIyaH proksspricchedH|| athedAnIM parokSapramANasvarUpanirUpaNAya parokSamitarat // 1 // ityAha / pratipAditavizadasvarUpavijJAnAdyadanyada'vizadasvarUpaM vijJAnaM tatparokSam / tathA ca prayogaH-avizadajJAnAtmakaM parokSa parokSatvAt / yannA'vizadajJAnAtmakaM tanna parokSam yathA mukhye-5. tarapratyakSam , parokSaM cedaM vakSyamANaM vijJAnam , tsmaadvishdjnyaanaatmkmiti| tanimittaMprakAraprakAzanAya pratyakSetyAdyAhapratyakSAdinimittaM smRtipratyabhijJAna tarkAnumAnAgamabhedam // 2 // pratyakSAdinimittaM yasya, smRtyAdayo bhedA yasya tathoktam / tatra smRtestAvatsaMskAretyAdinA kAraNasvarUpe nirUpayatisaMskArobodhanibandhanA tdityaakaaraasmRtiH||3|| saMskAraH sAMvyavahArikapratyakSabhedo dhAraNA / tasyodbodheH prbodhH| sa nibandhanaM yasyAH tadityAkAro yasyAH sA tathoktA 15 smRtiH| vineyAnAM sukhAvavodhArtha dRSTAntadvAreNa tatsvarUpaM nirUpayati yathA sa devadatta iti // 4 // yathetyudAharaNapradarzane / sa devadatta iti / evaMprakAraM tacchabdaparAmRSTaM yadvijJAnaM tatsarva smRtirityvgntvym| na cAsAvapramANaM 20 1 smRtipratyabhijJAnatarvAnumAnAgamavizeSAH svabhAvino dharmiNaH prasiddhAH / tatra parokSatvaM sAmAnyarUpaM vAdiprativAdinoH prasiddhasvabhAvaH-tena vastuno'nekadharmAtmakasvAt / tatra sthito dvitIyo'vizadajJAnAtmako'prasiddhaH sAdhyate iti vizeSa svabhAvinaM (svabhAvasvabhAvinobheMdAt ) sAmAnyasvabhAvaM bruvatAM doSAbhAvAt / 2 kAraNa / 3 meda / 4 smRtiH pratyakSapUrvikA / pratyabhijJAnaM pratyakSasmaraNapUrvakam / tarkaH pratyakSasmaraNapratyabhijJAnapUrvakaH / anumAnaM pratyakSasmaraNapratyabhijJAnatarkapUrvakam / Agamastu bhAvaNAdhyakSasaGketasmRtipUrvakaH / 5 saMskArasya kAraNamAyaM devadattadarzanam / udghoSasya kAraNaM pAzcAtyaM tatsadRzatatkAryAdidarzanam / 6 prAkaTyam / Jain Educationa International For Personal and Private Use Only Page #500 -------------------------------------------------------------------------- ________________ 336 prameyakamalamArtaNDe [3. parokSapari0 saMvAdakatvAt / yatsaMvAdakaM tatpramANaM yathA pratyakSAdi, saMvAdikA ca smRtiH, tasmAtpramANam / naMnu koyaM smRtizabdavAcyorthaH-jJAnamAtram, anubhUtArthaviSayaM vA vijJAnam ? prathamapakSe pratyakSAderapi smRtishbdvaacytvaanu5ssnggH| tathA ca kasya dRSTAntatA? na khalu tadeva tasyaiva dRSTAnto bhvti| dvitIyapakSepi devadattAnubhUtArthe yajJadattAdijJAnasya smRtiruuptaaprsnggH| atha 'yenaiva yadeva pUrvamanubhUtaM vastu punaH kAlA. ntare tasyaiva tatraivopajAyamAnaM jJAnaM smRtiH' ityucyate nanu 'anubhUte jAyamAnam' ityetat kena pratIyatAm ? na tAvadanubhavena; 10 tatkAle smRterevAsattvAt / na cAsatI viSayIka zakyA / na cAviSayIkRtA 'taMtropajAyate ityadhigatiH / na cAnubhavakAle'rthasyAnubhUtatAsti, tadA tasyAnubhUyamAnatvAt , tathA ca 'anubhUyamAne smRtiH' iti syaat| atha 'anubhUte smRtiH' ityetatsmRtireva prati padyate; na; anayA'tItAnubhavArthayoraviSayIkaraNe tathA pratItyayo15 gAt / tadviSayIkaraNe vA nikhilAtItaviSayIkaraNaprasaGgo'vi zeSAt / yadi cAnubhUtatA pratyakSagamyA syAt ; tadA smRtirapi jAnIyAt 'ahamanubhUte samutpannA' iti anubhvaanusaaritvaattsyaaH| na cAsau pratyakSagamyetyuktam ; ityapyasamIkSitAbhidhAnam ; smRti zabdavAcyArthasya prAgeva prarUpitatvAt / 'tadityAkArAnubhUtArtha20 viSayA hi pratItiH smRtiH' ityucyate / nanu coktamanubhUte smRtirityetana smRtipratyakSAbhyAM pratIyate: tadapyapezalam ; matijJAnApekSeNAtmanA anubhUyamAnA'nubhUtArthaviSayatAyAH smRtipratyakSAkArayozcAnubhavasambhavAt citrAkArapratItivat citrajJAnena / yathA cAzakyavivecanatvAd yugapaccitrAkA25 rataikasyAviruddhA, tathA krameNApi avagrahehAvAyadhAraNAsmRtyoMdicitrasvabhAvatA / na ca pratyakSeNAnubhUyamAnatAnubhave tadaivArthe - nubhUtatAyA apyanubhavo'nuSajyate; smRti vizeSagApekSatvAttatra tatpratIteH, nIlAdyAkAravizeSaNApekSayA jJAne citrapratipattivat / na cAnubhUtArthaviSayatve smRtehItagrAhitvenA'prAmANyam; 30[pa]ricchittivizeSasambhavAt / na khalu yathA pratyakSe vishdaakaar| 1 sogato vakti / 2 anutpannatvena / 3 anubhUte'rthe / 4 anubhavakAle'rthasyAnubhUyamAnatve c| 5 anubhavazcArthazca anubhavAau~ / atItau ca tAvanubhavAau~ ca / 6 atItatvasya / 7 krtaa| 8 prtyksssmrnnyoH| 9 vijJAnasya / 10 AdinA pratyabhijJAnAdi / 11 eksyaatmno'viruddhaa| 12 uttarakAlamAtmanaH / 13 tameva drshyti| Jain Educationa International For Personal and Private Use Only Page #501 -------------------------------------------------------------------------- ________________ sU0 3 / 4-5] smRtiprAmANyavicAraH 337 tayA vastupratibhAsaH tathaiva smRtau tatra tasyA (tasya ) vaishdyaa'prtiiteH| punaH punarbhAvayato vaizadyapratItistu bhAvanAjJAnam , tacca tadrUpatayA bhrAntameva svapnAdijJAnavat / tathApyanubhUtArthaviSayatvamAtreNAsyAH prAmANyAnabhyupagame anumAnenAdhigate'gnau yatpratyakSa tadapyapramANaM syAt / asatyatItethe pravarttamAnatvAttadaprAmANye 5 pratyakSasyApi tatprasaGgaH, tadarthasyApi tatkAle'sattvAt / tajanmAdestatrAsya prAmANye smaraNepi tadastu / nirAkRtaM cArthajanmAdi jJAnasya prAgeveti kRtaM prayAsena / / na cAvisaMvAdakatvaM smRterasiddham ; svayaM sthApitanikSepAdau tagRhItArthe prAptipramANAntarapravRttilakSaNAvisaMvAdapratIteH / yatra 10 tu visaMvAdaH sA smRtyAbhAsA pratyakSAbhAsavat / visaMvAdakatve cAsyAH kathamanumAnapravRttiH sambandhasyAto'prasiddhaH ? na ca smbndhsmRtimntrennaanumaanmudetytiprsnggaat| kiJca, sambandhAbhAvAttasyAH visaMvAdakatvam , kalpitasambandhaviSayatvAdvA, satopyasyA'nayA viSayIkartRmazakyatvAdvA ? 15 prathamapakSe kuto'numAnapravRttiH? anyathA yataH kutazcitsambandharahitaudyatra kvacidanumAnaM syAt / kalpitasambandhaviSayatvenAsyAH visaMvAditve dRzyaprApyaikatve prApya vikalpyaikatve ca pratyakSAnumAnayoravisaMvAdo na syAt / tatsambandhasya kalpitatve ca anumAnamapyevaMvidhameva syAt / tathA ca kathamato'bhISTatattvasiddhiH? atha 20 sannapi sambandho'nayA viSayIkartuM na zakyate, yattu viSayIkriyate sAmAnyaM tasyA'sattvAt smRtervisaMvAditvam / tadetadanumAnepi samAnam / adhyavasitasvalakSaNAvyabhicAritvaM smRtAvapi / 1 vaizayameva nAsti kutaH paricchittivizeSaH ityabhiprAyaM vakti bauddhH| 2 avagrAhAdibhedenAnubhavato narasya / 3 kSaNikatvAt / 4 AdinA tAdrUpyam / 5 arthjnmaadiniraakrnnpryaasen| 6 prtykss| 7 vismRtasambandhasyApi anumAnotpattiprasaGgAt / 8 dRssttaantsaadhysaadhnyoH| 9 sambandhAbhAbe anumAnapravRttiyadi syAt / 10 arthAliGgasthAnIyAt / 11 yadeva dRSTaM jalasvalakSaNaM tadeva prAptamiti / 12 anumAnalakSaNo viklpH| vikalpasya viSayo vikalpyo yo jalAdiH / pUrva vikalpyaH pazcAtprApya iti / katham ? vivAdApanno dezaH pravRttasya snAnAdimAn jalatvAtsampratipannadezavat / iti yadekAnumitaM snAnAdikaM tadeva prAptamiti / 13 smRtigRhymaann| 14 sarva kSaNikaM sattvAditi kssnniktvsiddhiH| 15 taadaatmytdutpttilkssnnH| 16 anyaapohH| 17 nyAyarUpamanumAnena svalakSaNaM vidyamAnaM na viSayIkriyate ( yadviSayIkiyate) sAmAnyaM tadvidhamAna na bhavatIti / 18 pratyakSeNa / 19 ysH| 20 skhalakSaNaM na vyabhicaratIti na smRtezceti / 21 samAnam / pra. ka. mA0 29 Jain Educationa International For Personal and Private Use Only Page #502 -------------------------------------------------------------------------- ________________ 338 prameyakamalamArtaNDe [3. parokSapari0 kiJca, liGgaliGgisambandhaH sattAmAtreNAnumAnapravRttihetuH, tadarzanAt, tatsmaraNAdvA? tatrAdyavikalpe nAlikeradvIpAyAtasyApratipannAgnidhUmasambandhasyApi dhUmadarzanAdagnipratipattiH syAt / na cAvijJAtaH sambandhosti upalambhanibandhanatvAtsadvyavahArasya, 5anyathAtipraMsagAt / tadarzanamAtreNa tatpravRttau vAlAvasthAyAM pratipannAgnidhUmasambandhasya punarvRddhadazAyAM dhUmadarzanAdagnipratipattiprasaGgaH, na caivam / tatsmRtAvastyeveti cet, kathaM nAsau pramANam ? ko hi smRtipUrvakamanumAnamabhyupagamya punastAM nirAkuryAt ? anumAnasyApi nirAkaraNAnuSaGgAt / na khalu kAraNAbhAve kAryotpatti10 rnaamaa'tiprsnggaat| samAropavyavacchedakatvAcAsyAH prAmANyamanumAnavat / na ca smRtiviSayabhUte sambandhAdau samAropasyaivAsambhavAt kasya vyavaccheda ityabhidhAtavyam; sodharmyadRSTIntAbhidhAnAnarthakyaprasaGgAt / tatra smRtihetubhUtaM hi tat, anyathA hetureva kevalobhidhIyeta / 15 tatastadabhidhAnAnyathAnupapattastadviSayabhUte sambandhAdau vismaraNasaMzayaviparyAsalakSaNaH samAropostItyavagamyate / tannirAkaraNAccAsyAH prAmANyamiti / athedAnI pratyabhijJAnasya kAraNasvarUpaprarUpaNArtha darzanetyAdyAha20 darzana-smaraNakAraNakaM saGkalanaM pratyabhijJAnam / tadevedaM tatsadRzaM tadvilakSaNaM ttprtiyogiityaadi||5 darzanasmaraNe kAraNaM yasya tattathoktam / saGkalanaM vivakSitadharmayuktatvena pratyavamarzanaM pratyabhijJAnam / nenu pratyabhijJAyAH pratya kSapramANasvarUpatvAt parokSarUpatayAtrAbhidhAnamayuktam ; tathAhi25pratyakSaM pratyabhijJA akSAnvayavyatirekAnuvidhAnAt tadanyapratyakSavat / na ca smaraNapUrvakatvAttasyAH pratyakSatvAbhAvaH; satsamprayogajatvena smaraNapazcAddhAvitvepyasyAH pratyakSatvAvirodhAt / uktaM ca 1 parapakSapratikSepaM karoti suuriH| 2 grhnn| 3 azAtasyApi sattvasiddhizcet / 4 IzvarAderapi sattvasiddhiprasaGgAt / 5 vismRtasambandhasya / 6 anumAnapravRttiH / 7 mRtpiNDAbhAve ghaTotpattiprasaGgAt / 8 sAdhyasAdhanaviSaye / 9 samAropAbhAve iti shessH| 10 yatsattatsava kSaNikaM yathA jldhrH| 11 sambandhasmRtihetubhUto dRSTAnto yadi na syAt / 12 ekatvasAdRzyAdilakSaNa! 13 punargrahaNam / 14 mImAMsakaH / .15 prokssprmaanne| 16 sato vidyamAnasyArthaspendriyeNa saha saMyogaH sannikarSastasAjAtaH satsamprayogajastasya bhAvastattvaM ten| .. Jain Educationa International For Personal and Private Use Only Page #503 -------------------------------------------------------------------------- ________________ sU0 3 / 5-10] pratyabhijJAnaprAmANyavicAraH 339 "na hi smaraNato yatprAk tat pratyakSamitIdRzam / vacanaM rAjakIyaM vA laukikaM vApi vidyate // 1 // na caupi smaraNAtpazcAdindriyasya pravarttanam / vAryate kenacinnApi tattadAnIM duSyati // 2 // tenendriyArthasambandhAtprAgUdhaM cApi ytsmRteH| vijJAnaM jAyate sarva pratyakSamiti gamyatAm // 3 // " / [mI0 zlo0 sU0 4 zlo0 234-237 ] anekadezakAlAvasthAsamanvitaM sAmAnyaM dravyAdikaMca vastvasyAH prmeymitypuurvprmeysdbhaavH| taduktam "gRhItamapi gotvAdi smRtispRSTaM ca ydypi| tathApi vyaMtirekeNa pUrvabodhAtpratIyate // 1 // dezakAlodibhedena tatrAstyavasaro miteH / yaH pUrvamavagatozaH sa na nAma pratIyate // 2 // iMdAnIntanamastitvaM na hi pUrvadhiyA gatam / " [mI0 zlo0 sU0 4 zlo0 232-234] 15 tadapyasamIcInam ; pratyabhijJAne'kSAnvayavyatirekAnuvidhAnasyAsiddheH, anyathA prathamavyaktidarzanakAlepyasyotpattiH syAt / punadarzane pUrvadarzanAhitasaMskAraprabodhotpannasmRtisahAya mindriyaM tajanayati; ityapyasAmpratam / pratyakSasya smRti nirapekSatvAt / tatsApekSatve'pUrvArthasAkSAtkAritvAbhAvaH syAt / 20 dezakAletyAdyapyayuktamuktam ; yato dezAdibhedenApyadhyakSaM cakSuHsambaddhamevArtha prakAzayatpratIyate / na ca pratyabhijJA taM prakAzayati pUrvottaravivarttavatyaikatvaviSayatvAttasyAH / vartamAnazcAyaM cakSu:sambaddhaH prsiddhH| 1 jJAnam / 2 smaraNAnantaramindriyamarthagrahaNAya na pravartate ityukte Aha / 3 maraNottarakAlam / 4 duSTaM bhavati / 5 rAjakIyaM laukikaM vacanaM na vidyate yena / smaraNAdindriyasya pravarttanaM vA kenacidvA na vicAryate yena / indriyaM vA duSTaM na bhavati yena kaarnnen| 6 pratyakSasmaraNagRhItagrAhitvAtpratyabhijJAnaM pratyakSamapramANaM syAdityArekAyAmAha / 7 tiryaksAmAnyam / 8 AdinA guNaH / 9 bhedena / 10 smaraNapratyakSarUpAt / 11 kathaM pUrvabodhAdbhadena pratIyate ityukte aah| 12 avasthAbhedena / 13 pratyabhi-- shaanlkssnnprtykssprmaannsy| 14 pratyabhijJAnalakSaNapratyakSasya / 15 pUrvAdiparyAyaH / 16 aay| 17 yasaH / 18 bhaasH| 19 yasaH / 20 tAsaH / 21 kaasH| 22 ysH| 23 basaH / 24 sandigdhAnakAntikatve udbhAvite idaM vAkyaM parihAraH / Jain Educationa International For Personal and Private Use Only Page #504 -------------------------------------------------------------------------- ________________ .. prameyakamalamArtaNDe [3. parokSapari0 yadapyucyate-marataH pUrvadRSTArthAnusandhAnAdutpadyamAnA matizcakSuHsambaddhatve pratyakSamiti; tadapyasAram na hIndriyamatiH smRtiviSayapUrvarUpagrAhiNI, tatkathaM sA tatsandhAnamAtmasAtkuryAt ? pUrvadRSTasandhAnaM hi tatpratibhAsanam, tatsambhave cendriyamateH 5parokSArthagrAhitvAt parisphuTapratibhAsatA na syAt / yadi ca smRtiviSayakhabhAvatayA dRzyamAnorthaH pratyakSapratyayairavagamyeta tarhi smRtiviSayaH pUrvasvabhAvo vartamAnatayA pratibhAtIti viparItakhyAtiH sarva pratyakSaM syAt / avyavadhAnena pratibhAsanalakSaNa vaizadyAbhAvAcca na pratyabhijJAnaM pratyakSam ityalamatiprasaGgena / 10 taMJca tadavedaM tatsadRzaM tadvilakSaNaM tatpratiyogItyAdiprakAra pratipattavyam / tadevoktaprakAraM pratyabhijJAnamudAharaNadvAreNAkhilajanAvabodhArtha spaSTayati yathA sa evAyaM devadattaH // 6 // gosadRzo gavayaH // 7 // .. govilakSaNo mahiSaH // 8 // idamasmAdaram // 9 // vRkSoyamityAdi // 10 // nanu sa evAyamityAdi pratyabhijJAnaM naikaM vijJAnam-'saH' ityullekhasya smaraNatvAt 'ayam' ityullekhasya cAdhyakSatvAt / na cAbhyAM 20 vyatiriktaM jJAnamasti yatpratyabhijJAnazabdAbhidheyaM syAt / nApyanayoraikyaM pratyakSAnumAnayorapi tatprasaGgAt / spaSTetararUpatayA tayobhaiMde'trApi so'stu; tadasAmpratam ; smaraNapratyakSajanyasya pUrvottaravivartavatyaikadravyaviSayasya saGkalanajJAnasyaikasya pratyabhijJAnatvena supratItatvAt / na khalu smaraNamevAtItavartamAnavivarttavartidravyaM 25saGkalayitumalaM tasyAtItavivarttamAtragocaratvAt / nApi drshnm| 1 puruSasya / 2 prtibhaasaat| 3 tarkasya pratyakSatAparihArArthamAha / 4 indriyamatiH smRtiviSayarUpagrAhiNI na bhavati indriyamatitvAdityasminnanumAne sandigdhAnakA. ntikatve parihAre idaM vaakym| 5 dRzyamAnArthAdviparItasmRtiviSayo vipriitkhyaatiH| 6 ityApadyate / 7 pUrvasmaraNamuttaradarzanaM ca vyavadhAyakaM pratyabhijJAnasya / 8 pratyabhizAnabhedalakSaNapratyakSapramANasya nirAkaraNavistareNa / 9 pratyabhijJAnabhedaM darzayati / 10 prAguktalakSaNalakSitameva / 11 tena sadRza ityAdi c| 12 atrAha saugataH / Jain Educationa International For Personal and Private Use Only Page #505 -------------------------------------------------------------------------- ________________ sU0 3 / 10] pratyabhijJAnaprAmANyavicAraH tasya vrtmaanmaatrpryaayvissytvaat|tdubhysNskaarjnitN kalpanAjJAnaM tatsaGkalayatIti kalpane tadeva pratyabhijJAnaM siddham / pratyabhijJAnAnabhyupagame ca yatsattatsarva kSaNikam' ityAdyanumAnavaiyarthyam / taddhyekatvapratItinirAsArtham na punaHkSaNakSayaprasidhartha tasyAdhyakSasiddhatvenAbhyupagamAt / samAropaniSedhArtha tat;5 ityapyapezalam ; soyamityekatvapratItimantareNa samAropasyApyasambhavAt / tadabhyupagame ca 'ayaM saH ityadhyakSasmaraNavyatirekeNa nAparamekatvajJAnam' ityasya virodhH| na cAdhyakSasmaraNe eva samAropaH, tenAnayorvyavacchede'numAnasyAnutpattireva syAt tatpUrvakatvAttasya / kathaM cAsyAH pratikSepe'bhyAsetarAvasthAyAM pratyakSAnumA-10 nayoH prAmANyaprasiddhiH? pratyabhijJAyA abhAve hi 'yadRSTaM yaccAnumitaM tadeva prAptam' ityekatvAdhyavasAyAbhAvenAnayoravisaMvAdAsambhavAt / tathA ca "pramANamavisaMvAdi jJAnam" [prmaannvaa02|1] iti pramANalakSaNapraNayanamayuktam / anyad dRSTamanumitaM vA prApta cAnyadityekatvAdhyavasAyAbhAvepyavisaMvAde prAmANye cAnayorabhyu-15 pagamyamAne marIcikAcake jalajJAnasyApi ttprsnggH| na caivaMvAdino nairAtmyabhAvanAbhyAso yuktaH phalAbhAvAt / na cAtmadRSTinivRttiH phalam / tasyA evAsambhavAt / 'soham' ityastIti cet, na; smaraNapratyakSollekhavyatirekeNa tadanabhyupagamAt / tathA ca kutastannimittA rAgAdayo yataH saMsAraH syAt ? 20 nanu pUrvAparaparyAyayorekatvagrAhiNI pratyabhijJA, tasya cAsambhavAt kathamiyamavisaMvAdinI yataH pramANaM syAt ? pratyakSeNa hi tRdhadrpayoHpratItiH svakAlaniyatArthaviSayatvAttasya; ityapi manorathamAtram ; sarvathA kSaNikatvasyAgre nirAkariSyamANatvAt / pratyakSeNA'tRdhaMdrUpatayArthapratItezcAnubhavAt kathaM visaMvAdakatvaM tasyAH?25 tataH pramANaM pratyabhijJA svagRhItArthAvisaMvAditvAt pratyakSAdivat / nIlAdyanekAkArAkrAntaM caikajJAnamabhyupagacchataH sa evAyam' ityAkAradvayAkrAntaikazAne ko vidveSaH? 11 tadubhayasya kAryaH saMskAraH saugatAbhiprAyeNa vA satA tena janitam / 2 prathamameva vizarAravaH (kSaNakSayinaH ) paramANavaH pratyakSeNa nizcIyante iti vacanAt / 3 granthasya / 4 kiJca / 5 arthAvyamicAritvamavisaMvAdaH / 6 pramANe avisaMvAdi. tvAditi prasiddhahetubhUtadharmeNa prAmANyamaprasiddhadharmaH sAdhyate iti prAmANyAvisaMvAdayo dH| 7 jalam / 8 anyjlmityrthH| 9 pratyabhizAnAbhAvAdityevaMvAdinaH / 10 pshcaadaatmdrshnaabhaavH| 11 kutH| 12 nshydruupyoH| 13 caturthaparicchede / 14 anvayarUpatayA / 15 parasparatAdAtmyena / Jain Educationa International For Personal and Private Use Only Page #506 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe - [3. parokSaparika nanu sa evAyamityAkAradvayaM kiM parasparAnupravezena pratibhAsate, ananupravezena vA? prathamapakSe'nyatarIkArasyaiva pratibhAsaH syAt / dvitIyapakSe tu prsprviviktprtibhaasdvyprsnggH| atha pratibhA sadvayamekAdhikaraNamityucyate; na; ekaadhikrnntvaasiddheH| na khalu 5parokSAparokSarUpI pratibhAsAvekamadhikaraNaM bibhrAte sarvasaMvidAmekAdhikaraNatvaprasaGgAt / ityapyasAram ; tadAkArayoH kathazcitparasparAnupravezenAtmAdhikaraNatayAtmanyevAnubhavAt / kathaM caivaMvAdinazcitrajJAnasiddhiH? nIlAdipratibhAsAnAM parasparAnupraveze sarvepAmekarUpatAnuSaGgAt kutazcitrataikanIlAkArajJAnavat ? teSAM tadana10 nupraveze bhinnasantAnanIlAdipratibhAsAnAmivAtyantabhedasiddheni tarAM citratA'sambhavaH / ekajJAnAdhikaraNatayA teSAM pratyakSataH pratIteH pratipAditadoSAbhAve prakRtepyasau mA bhUttataM eva / athocyate-'pUrvamuttaraM vA darzanamekatve'pravRttaM kathaM smaraNasahAyamapi pratyabhijJAnamekatve janayet ? na khalu parimalasmaraNa15 sahAyamapi cakSurgandhe jJAnamutpAdayati' iti; tadapyuktimAtram ; tathA ca tajanakatvasyAtra pramANapratipannatvAt / na ca pramANapratipannaM vastukharUpaM vyalIkavicArasahasreNApyanyathAkattuM zakyaM sahakAriNAM cAcintyazaktitvAt / kathamanyathA'sarvazajJAnamabhyAsavizeSasahAyaM sarvajJajJAnaM janayet ? ekatvaviSayatvaM ca darzana20 syApi, anyathA nirviSayakatvamevAsya syAdekAntA'nityatvasya kdaacnaapyprtiiteH| kevalaM tenaikatvaM pratiniyatavartamAnaparyAyAdhAratayArthasya pratIyate, smaraNasahAyapratyakSajanitapratyabhijJAnena tu smayamANAnubhUyamAnaparyAyAdhAratayeti vishessH| na ca lUnapunarjAtanakhakezAdivatsarvatra nirviSayA pratyabhijJA; 25kSaNakSayaikAntasyAnupalambhAt / tadupalamme hi sA nirviSayA syAt ekacandropalambhe dvicandrapratItivat / lUnapunarjAtanakhakezAdau ca sa evAyaM nakhakezAdiH' ityekatvaparAmarzipratyabhizAnaM 'lUnanakhakezAdisadRzoyaM punarjAtanakhakezAdiH' iti sAha zyanibandhanapratyabhijJAnAntareNa bAdhyamAnatvAdapramANaM prasiddham , 30 na punaH sAdRzyapratyavamarzi tatrAsyA'vAdhyamAnatayA pramANatva 1 ubhayormadhye / 2 ekajJAnasya / 3 bhinna / 4 ekatvahAniH syAditi dUSaNam / 5 ekshaan| 6 jnaiH| 7 devadattayazadattAdi / 8 drvyaapekssyaa| 9 ekaadhikrnnprtiiteH| 10 pratyakSam / 11 puurvottrvivrtvtyektve| 12 darzanasya / 13 pratyakSa / 14 abhAvarUpatvena / 15 sahakAriNAmacintyazaktitvaM yadi na syAt / 16 na kevalaM pratyabhijJAnasya / 17 darzanamekatva viSayaM yadi na syAt / / Jain Educationa International For Personal and Private Use Only Page #507 -------------------------------------------------------------------------- ________________ sU0 3 / 10] pratyabhijJAnaprAmANyavicAraH 343 prasiddhaH / na caikatraikatvaparAmarzipratyabhijJAnasya mithyAtvadarzanA sarvatrAsya mithyAtvam ; pratyakSasyApi sarvatra bhrAntatvAnuSaGgAna 'kiJcitkutaizcitkasyacitprasiddhayet / tato yathA zukle zo pItAbhAsaM pratyakSaM tatraiva zuklAbhAsapratyakSAntareNa bAdhyamAnatvAdapramANam , na punaH pIte kanakAdau tathA prakRtamapIti / ___ kathaM ca pratyabhijJAnavilope'numAnapravRttiH? yena hi pUrvadhUmo'gnedRSTastasyaiva punaH pUrvadhUmasadRzadhUmadarzanAdagnipratipattiyuktA nAnyasyAnyadarzanAt / na ca pratyabhijJAnamantareNa 'tenedaM sadRzam' iti pratipattirasti; pUrvapratyakSeNottarasya tatpratyakSeNa ca pUrvasyAgrahaNAt, dvayapratipattinivandhanatvAdubhayasAdRzyapratipatteH 10 sambandhapratipattivat / tataH pratyabhijJA prmaannmbhyupgntvyaa| tadaprAmANyaM hi gRhItagrAhitvAt, smaraNAnantarabhAvitvAt, zabdAkAradhAritvAdvA, bAdhyamAnatvAdvA syAt ? na tAvadAdyavikalpo yuktaH, na hi tadviSayabhUtamekaM dravyaM smRtipratyakSagrAhyamityuktam / tadRhItAtItavartamAnavivarttatAdAtmyenAvasthitadravyasya 15 kathaJcitpUrvArthatvepi tadviSayapratyabhijJAnasya nAprAmANyam , laiGgikAderapyaprAmANyaprasaGgAt tasyApi sarvathaivApUrvArthatvAsiddheH, sambandhagrAhi vijJAnaviSayasAdhyAdisAmAnyAt kathaJcidabhinnasyAnumeyasya dezakAlaviziSTasya tadviSayatvAt kthnycitpuurvaarthtvsiddhH| tanna gRhItagrAhitvAttatrAprAmANyam / 20 nApi smaraNAnantarabhAvitvAt; rUpasmaraNAnantaraM rasasannipAte samutpannarasajJAnasyApyaprAmANyaprasaGgAt / tatra hi rUpasmRteH pUrvakAlabhAvitvAt samanantarakAraNatvaM "bodhAdvodharUpatA" [ ] ityabhyupagamAt / na cAtra vodharUpatayA samanantarakAraNatvamanyatra smRtiruuptyetybhidhaatvym| smRtirUpa-bodharUpayostAdAtmye 25 kvacidbodharUpatayA tattasya kacittu smRtirUpatayeti vyavasthApayitumazakteH / kathaM caivaMvaudino'numAnaM pramANam ? taddhi liGgaliGgi 1 devadattAdAvapi / 2 kiJcidvastu / 3 pramANAt / 4 prtipttuH| 5 aprasiddhye thtH| 6 ekatvanibandhasya sAdRzyanibandhanasya c| 7 devdttn| 8 yazadattasya / 9 vipakSalakSaNaprastaradarzanAt / 10 vRddhatvAdiparyAyasya / 11 yuvAdiparyAyasya / 12 saMyogAdi / 13 dravyApekSayA / 14 AdinA zabdasya / 15 trk| 16 bhAdinA saadhnm| 17 agnyaadeH| 18 saannidhye| 19 smRtirUpatA bodharUpatA cAsti smaraNazAnasya / 20 smRtau| 21 smaraNAnantarabhAvitvAnna pramANa pratyabhijJA ityevam / Jain Educationa International For Personal and Private Use Only Page #508 -------------------------------------------------------------------------- ________________ 344 prameyakamalamArtaNDe [3. parokSaparika sambandhasmaraNAnantaramevopajAyate, anyathA sAdharmyadRSTAntopanyAso vyarthaH syAt / zabdAkAradhAritvaM ca progeva pratiSiddham / vAdhyamAnatvaM cAsiddham ; na khalu pratyakSaM tadbAdhakam / tasya 5 tadviSayapravRttya'sambhavAt / yaddhi yadviSaye na pravarttate na tatra tasya sAdhakaM bAdhakaM vA yathA rUpajJAnasya rasajJAnam, na pravarttate ca pratyabhijJAnasya viSaye pratyakSamiti / nApyanumAnaM tadbAdhakam / pratyabhijJAnaviSaye tasyApyapravRtteH, kvacidanumeyamAtre pravRtti prasiddhaH / tasya tadviSaye pravRttau vA sarvathA baadhktvvirodhH| 10 tataH pramANaM pratyabhijJA sklbaadhkrhittvaatprtykssaadivt|| aiMtenaiva 'gosadRzo gavayaH' ityAdi sAdRzyanivandhanaM pratyabhijJAnaM pramANamAveditaM pratipattavyam , tasyApi svaviSaye bAdhavidhuratvasya saMvAdakatvasya ca prasiddhaH / nanu sAdRzyasyArthebhyo bhinnAbhinnAdivikalpairvicAryamANasyAyo15 gAttadviSayapratyabhijJAnasya bAdhavidhuratvamavisaMvAdakatvaM cAsi ddham ; ityapyAstAM tA~vat, pratyakSAdipramANaviSayabhUtatvenAbAdhitatatsvarUpasya sAmAnyasiddhiprakrame pratipAdayiSyamANatvAt / na ca tasminneva svaputrAdau 'tAdRzoyam' iti pratyabhijJAnaM sAdRzyanivandhanaM 'sa evAyam' ityekatvanibandhanapratyabhijJAnena bAdhya20 mAnamapramANaM pratipAdya svaputrAdinA sadRze puruSe 'tAdRzoyam' ityapi pratyabhijJAnamapramANaM pratipAdayituM yuktam / tasyAbAdhyamAnatvena prmaanntvaat| syAnmatam-pratyabhijJAnamanumAnatvena pramANamiSyata eva; tathAhi-pUrvottarArthakSaNayoranarthAntarabhUtaM sAdRzyaM tatpratyakSAbhyAM 25 pratIyata eva / yastu tathA pratipadyamAnopi sAdRzyavyavahAraM na karoti ghaTaviviktabhUtalapratipattAvapi ghaTAbhAvavyavahAravet, sa 'prAgupalabdhArthasamAnoyaM tatsadRzAkAropalambhAt' ityubhaya . 1 jJAne / 2 shbdaadvaitniraakrnne| 3 anyAdau / 4 ekatvanibandhanapratyabhijJAnaprAmANyasamarthanagranthena / 5 devadattena sadRzo yazadatta ityAdi c| 6 AdinA ubhayagrahaNam / 7 punH| 8 AdinAnumAnAdi / 9 ekasmin / 10 bauddhasiddhAntoyam / 11 gogavayalakSaNau pUrvottarakAlabhAvipratyakSasambandhitvena puurvottraarthkssnnau| 12 yathA ghaTabhAve vyavahAraM na karoti sAGkhyaH ityarthaH / 13 pUrvadRSTena yazadattAdinA / 14 dRzyamAno devdttaadiH| 15 ayaM dRzyamAno gavayo gosadRzaH gosadRzAkAratvAdgogavayapratyakSatve sati sAdRzyavyavahArAt / 16 vyktidvygtH| ... Jain Educationa International For Personal and Private Use Only Page #509 -------------------------------------------------------------------------- ________________ sU0 3 / 10] pratyabhijJAnaprAmANyavicAraH 345 gatasadRzAkAradarzanena tathA vyavahAraM kAryate, dRzyAnupalambhopadarzanena ghaTAbhAvavyavahAraMvat / tadapyasaGgatam ; 'prAkpratipannadhUmasadRzoyaM dhUmaH' ityAdiliGgapratyabhijJAjJAnasya laiGgikatve talliGgapratyabhijJAzAnasyApi laiGgikatvamityanavasthAprasaGgAt / kiJca, arthe sAdRzyavyavahArasya sadRzAkAranibandhanatve saha-5 zAkArepi kutastadvyavahArasiddhiH? aparatadgatasadRzadharmadarzanAcet ; anavasthA / dharmisAdRzyavyavahAre cAnyonyAzrayaH / tanneyaM sAdRzyapratyabhijJA linggjaabhyupgntvyaa| nanu godarzanAhitasaMskArasya punargavayadarzanAvi smaraNe sati 'anena samAnaH saH' ityevamAkArasya jJAnasyopamAnarUpatvAnna pratya-10 bhijJAnatA / sAdRzyaviziSTo hi vizeSo vizeSaviziSTaM vA sAdRzyamupamAnasyaiva prameyam / uktaM ca "tasmAdyutmayate tatsyAtsAdRzyena vizeSitam / prameyamupamAnasya sAdRzyaM vA tadanvitam // 1 // pratyakSeNAvabuddhapi sAdRzye gavi ca smRte| 15 viziSTasyonyataH siddharupamAnapramANatA // 2 // " [mI0 zlo0 upamAna0 zlo0 37-38] iti / tadapyasamIkSitAbhidhAnam ; ekatvasAdRzyapratItyoH saGkalanA(na)jJAnarUpatayA pratyabhijJAnatAnatikramAt / sa evAyam' iti hi yathottaraparyAyasya pUrvaparyAyeNaikatApratItiH pratyabhijJA, 20 tathA sAdRzyapratItirapi 'anena sadRzaH' ityavizeSAt / pUrvottara 1 atra ghaTo nAsti dRzyatve satyanupalabdheriti / 2 iyaM ziMzapA pUrvadRSTazizapAsamAnA iti c| 3 liGgarUpasya / 4 anumAnarUpatve anggiikriymaanne| 5 tadgatadharmasya / 6 parvatadhUmaH pUrvadRSTadhUmasadRzastatsadRzAkAratvAtsampratipannadhUmavat / tatsadRzAkAratvena samAnaM sadRzAkAratvAt sampratipannasadRzAkAravat / 7 gogvylkssnne| 8 gogavayo sadRzau sdRshaakaartvaaddevdttyshdttvt| gogavayAkArau sadRzau sAdRzAkAratvAt tadvat / dvitIyau AkArau sAdRzau sdRshaakaartvaadityaadi| 9 tvAdi / 10 mImAMsakaH / 11 pazcAt / 12 golakSaNo dhii| 13 dhrmH| 14 dRzyamAnAt / 15 gaka yAt / 16 saryamANam / 17 vstu| 18 maryamANagavAnvitam / 19 upamAnasyaivetyatra yaH evakArastasya saMvAdaM darzayati / 20 gavayagate / 21 sAdRzyaviziSTasya gostadviziSTasya vA saataadeH| 22. saraNapratyakSAbhyAm / 23 smaraNapratyakSAbhyAM sakAzAdanyadupamAnaM ttH| 24 pratyabhijJA / 25 sngklnruuptaayaaH| .... Jain Educationa International For Personal and Private Use Only Page #510 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 pratyayavebaikatvagocaratvAttasyAH pratyabhijJAnatve sAdRzyapratItAvapi tatsyAt / na hi tattAbhyAM na paricchidyate "vastutve sati cAsyaivaM sambaddhasya ca ckssussaa| dvayorekaMtra vA dRSTau pratyakSatvaM na vAryate // 1 // sAmAnyavaJca sAdRzyamekaikatra smaapyte| pratiyoginyadRSTepi tattasmAdupalabhyate // 2 // " [mI0 zlo0 upamAna0 zlo0 34-35] ityasya virodhAnuSaGgAt / yathA ca pUrvottarapratyayAbhyAM gavayagavAdiviziSTamapratipannaM sAdRzyamanena pratIyate tathA pUrvottaraparyA10 yaviziSTamekatvaM pratyabhijJAnena / yadi ca 'ekatvajJAnameva pratyabhijJA sAdRzyajJAnaM tUpamAnam ityabhyupagamaH; tarhi vailakSaNyajJAnaM kinnAma pramANaM syAt ? yathaiva hi godarzanAhitasaMskArasya gavayadarzinaH 'anena samAnaH saH' iti pratipattistathA mahiSyAdidarzinaH 'anena vilakSaNaH saH' 15 iti vailakSaNyapratItirapyasti / sA ca na pratyabhijJopamAnayoranyatarA tadekatvasAdRzyAviSayatvAt, ataH pramANAntaraM pramANasaMkhyA niyamavighAtakRdbhavetparasya / nanu sAdRzyAbhAvo vailakSaNyam, tasyAbhAvapramANaviSayatvAna pramANasaMkhyAniyamavighAtaH; tarhi vailakSaNyAbhAvaH sAdRzyamiti 20 sa eva dossH| nanvanekasya samAnadharmayogaH sAdRzyam, tatkathaM vailakSaNyAbhAvamAtra syAditi cet ; tarhi vailakSaNyamapi visadRzadharmayogaH, tatkathaM sAdRzyAbhAvamAtraM syAditi samAnam ? etena 'gauriva gavayaH' ityupamAnavAkyAhitasaMskArasya punarvane gavayadarzanAt 'ayaM gavayazabdavAcyaH' iti saMjJosaMjJisambandhaprati 1 pUrvottarapratyayavedyatvAvizeSAt / 2 anyathA / 3 uktaprakAreNa mImAMsakagranthApekSayA sAdRzasya vastutvaM kathamiti prazne avayavasAmAnyayogaprakAreNa vastutvam / 4 gogvylkssnnyorvishessyoH| 5 gavaye vaa| 6 pratyakSe sati / 7 ekatra pratyakSatvaM kathaM na vAryate ityukte Aha / 8 granthasya / 9 etAvatA granyena ekatva pratItivatsAdRzyapratyabhijJAnasyApi pUrvottarapratyayavedyasAdRzyagocaratvamastIti samarthitam / 10 apratipannaM pratIyate / 11 pratyabhizAnasya upamAnasya ca / 12 vailakSaNyazAnaM / 13 mImAMsakasya / 14 vailakSaNyAbhAvalakSaNasAdRzyasyAbhAvapramANavedyatvAt upamAnapramANabhAve sati / 15 gogavayalakSaNArthasya / 16 gavaya / 17 tucchAbhAvarUpam / 18 avayava / 19 mImAMsakaM pratyupamAnasya pratyabhijJAnatvasamarthanapareNa granthena / 20 upamAnasya / 21 gavayazabdasya / 22 gavayapiNDasya / . ... . Jain Educationa International For Personal and Private Use Only Page #511 -------------------------------------------------------------------------- ________________ sU0 3 / 10 / 11] pratyabhijJAnaprAmANyavicAraH 347 pattirupamAnamiti naiyAyikamatamapi pratyuktam / yathaiva hyekadA ghaTamupalabdhavataH punastasyaiva darzane 'sa evAyaM ghaTaH' iti pratipattiH pratyabhijJA, tathA 'gosadRzo gavayaH' iti saGketakAle gosadRzagavayAbhidhAnayorvAcyavAcakasambandha pratipadya punargavayadarzanAttapratipattiH pratyabhijJA kinneSyate? na khalu pUrvamapratipanne'pUrva-5 darzanAtsmRtiryuktA, yatastathA pratipattiH syAt / / govilakSaNamahiSyAdidarzanAca 'ayaM gavayo na bhavati' iti tatsaMjJAsaMzisambandhapratiSedhapratipattizca yadyupamAnam-"prasiddhasAdhAsAdhyasAdhUnamupamAnam" [nyAyasU0 1 // 1 // 6] iti vyAhanyeta / atha prasiddhArthavaidhAdapIyete; tarhi 'prasiddhArthavaidhAcca 10 sAdhyasAdhanamupamAnam' ityupakhyAnaM sUtre karttavyam / kiJca, prasiddhArthakatvAtsAdhyasAdhanamupaimAnamityapyabhyupagamyatAm / tathA ca pratyabhijJAnasya prtykssentrbhaavo'yuktH| tathA svasamIpavartiprAsAdAdidarzanopajanitasaMskArasya tatpratiyogibhUdharAdyupalambhAt 'idamasmAddaram' iti pratipattiH,15 AmalakadarzanAhitasaMskArasya bilvAdidarzanAt 'atastatsUkSmam' iti, haikhadarzanAvirbhUtasaMskArasya tadviparItArthopalambhAt 'atoyaM prAMzuH' iti ca pratipattiH kiM nAma maunaM syAt ? tathA vRkSAdyanabhijJo yadA kazcitkaJcitpRcchati kIdRzo vRkSAdiriti ? sa taM pratyAha-'zAkhAdimAnvRkSa ekazRGgo gaNDa-20 ko'STapAdaH zarabhaH cArusaTAnvitaH siMhaH' ityAdi |tdvaakyaahitsNskaarHprssttaa yadA zAkhAdimatorthAn pratipadya 'ayaM sa vRkSazabdavAcyaH' ityAdirUpatayA tatsaMjJAsaMzisambandha pratipadyate tadA kiM nAma tatpramANaM syAt ? upamAnam ; ityasambhAvyam ; sarvatroktaprakArapratipattau prasiddhArthasAdhAsambhavAt / tataH prati-25 1 shaanvtH| 2 ATavikAd jJAtvA / 3 vaacyvaacksmbndhe| 4 gavaya / 5 goH| 6 jJAtArthasambandhasAdhAt / 7 gavayasya / 8 sAdhyasya ayaM gavayazabda. vAcya iti saMjJAsaMzisambandhasya / 9 gvaa| 10 mahiSasya / 11 sAdhyasAdhanamuph. mAnam / 12 gogavayalakSaNena / 13 mahiSasya / 14 sAdhyasya ayaM gavayazabdavAcya iti saMzAsaMzisambandhasya / 15 gnnnaa| 16 tannAstyeva bhavadIye suutre| 17 pUrvaparyAyeNa / 18 uttaraparyAyasya / 19 sa evAyamityAdi / 20 dUSaNAntarasamuccaye / 21 kubj| 22 pramANam / 23 pRcchayamAnapuruSasya / 24 te ca te saMzAsaMjJinazca, vRkSa iti saMzA, zAkhAdimAn padArthaH sNjnyii| 25 ayaM vRkSazabdavAcya ityAdikam / 26 idamasAiramilAdau ca / Jain Educationa International For Personal and Private Use Only Page #512 -------------------------------------------------------------------------- ________________ 348 prameyakamalamArtaNDe [3. parokSapari0 niyatapramANavyavasthAmabhyupagacchaMtA pratipAditaprakArA pratItiH pratyabhijJaivetyabhyupagantavyam / athedAnImUhasyopalambhetyAdinA kAraNakharUpe nirUpayatiupalambhAnupalambhanimittaM vyAptijJAnamUhaH // 11 // 5 upalambhAnupalambhau sAdhyasAdhanayoryathAkSayopazamaM sakRt punaHpunarvA dRDhataraM nizcayAnizcayau na bhUyodarzanAdarzane / tenAtIndriyasAdhyasAdhanayorAgamAnumAnanizcayAnizcayahetukasambandhabodha. syApi saGgrahAnnAvyAptiH / yathA 'astyasya prANino dharmavizeSo viziSTasukhAdisadbhAvAnyathAnupapatteH' ityAdau, 'Adityasya gamaH 10 nazaktisambandho'sti gatimattvAnyathAnupapatteH' ityAdau ca / naH khalu dharmavizeSaH pravacanAdanyataH pratipattuM zakyaH, nApyatonumAnAdanyataH kutazcitpramANAdAdityasya gamanazaktisambandhaH sAdhya: tvAbhimataH, sAdhanaM vA gatimattvaM dezAddezAntaraprAptimattvAnumA nAdanyata iti / to nimittaM yasya vyAptijJAnasya tattathoktam / 15 vyAptiH sAdhyasAdhanayoravinAbhAvaH, tasya jnyaanmuuhH| na ca bAlAvasthAyAM nizcayAnizcayAbhyAM pratipannasAdhyasAdhanasvarUpasya punarvRddhAvasthAyAM tadvismRtau tatsvarUpopalammepyavinAbhAvapratipatterebhAvAttayostadahetutvam ; smaraNAderapi taddhetutvAt / bhUyo nizcayAnizcayau hi maryamANapratyabhijJAyamAnau tatkAraNa20 miti smaraNAderapi tannimittatvaprasiddhiH / mUlakAraNatvena tUpalambhAderatropadezaH, smaraNAdestu prakRtatvAdeva tatkAraNatvaprasiddharanupadeza ityabhiprAyo gurUNAm / / tacca vyAptijJAnaM tathopapattyanyathAnupapattibhyAM pravartata ityupadazayati-idamasminnityAdi / 1 prasiddhArthena pUrvapratipannena prAsAdAdinA zAkhAdimAnvRkSa ityAdivAkyena / 2 tatsadRzaM tdvilkssnnmityaadiruupaa| 3 ekavAram / 4 agneranupalambho bhaavaantroplmbho'nishcyH| 5 pratyakSeNa saadhysaadhnyoH| 6 upalambhAnupalambhau nizcayAnizcayau yena kaarnnen| 7 tau hetU yasya sambandhabodhasya / 8 pratyakSapUrvakanizcayAnizcayayoH saGgrahaH apizabdAt / 9 nizcayAnizcayahetukasambandhabodhasya saGgrahaH ka ityukte Aha / 10 asya prANino'dharmavizeSosti duHkhAdisadbhAvAdityAdau ca / 11 candro gamanazaktiyukto gatimatvAdityAdau ca / 12 kevalamupalambhAnupalambhayoH / .13 saadhysaadhnyoH| 14 AdinA pratyabhizAnam / 15 anupalammasya ca / 16 suutre| 17 prastutatvAt / Jain Educationa International For Personal and Private Use Only Page #513 -------------------------------------------------------------------------- ________________ sU0 3 / 12-13] tarkasvarUpavicAraH 349 idamasmin satyeva bhavati asati tu na bhavatyeveti // 12 // idaM sAdhanatvenAbhipretaM vastu, asminsAdhyatvenAbhiprete vastuni satyeva sambhavatIti tathopapattiH / anyathA sAdhyamantareNa na bhvtyevetynythaanuppttiH| vAzabda ubhyprkaarsuuckH| 5 tovevobhayaprakArau suprasiddhavyaktiniSThatayA sukhAvabodhArtha pradarzayatiyathAgnAveva dhUmastadabhAve na bhavatyeveti ca // 13 // nanu cAsyA'pramANatvAtkiM kAraNasvarUpanirUpaNaprayAsena; ityapyasAmpratam; yatosyAprAmANyaM gRhItagrAhitvAt , visaMvAdi.10 tvAdvA syAt, pramANaviSayaparizodhakatvAdvA ? prathamapakSe sAdhyasAdhanayoH sAkalyena vyAptiH pratyakSAt pratIyate, anumAnAdvA? na tAvatpratyakSAt; tasya sannihitamAtragocaratayA dezAdiviprakRSTAzeSArthAlambanatvAnupapatteH, tatrAsya vaizadyAsambhavAcca / na khalu sattvAnityatvAdayo'gnidhUmAdayo vA sarve bhAvAH sannidhAna-15 vat pratyakSe vizadatayA pratibhAnti, prANimAtrasya sarvajJatApatteranumAnAnarthakyaprasaGgAcca / avicArakatayA cAdhyakSa 'yAvAn kazcidvamaH sa sarvApi dezAntare kAlAntare vAgnijanmA'nyajanmA vA na bhavati' ityetAvato vyApArAn kartumasamartham / purovyavasthitArtheSu pratyakSato vyAptiM pratipadyamAnaH sarvopasaMhAreNa prati-20 padyate; ityapyasundaram ; aviSaye sarvopasaMhArAyogAt / pratyakSapRSThabhAvino vikalpasyApi tadviSayamAtrAdhyavasAyatvAt sarvopasaMhAreNa vyAptigrAhakatvAbhAvaH, tathA cAnizcitapratibandhakatvAddezAntarAdau saudhanaM sAdhyaM na gmyet| nanu kArya dhUmo hutabhujaH kAryadharmAnuvRttito viziSTapratyakSA-25 nupalambhAbhyAM nizcitaH, sa dezAntarAdau tadabhAvepi bhavaMstatkArya 1 ullekhoyam / 2 tthoppttynythaanuppttiruupau| 3 anumaan| 4 anirNayarUpatvAttasyAprAmANyamityabhiprAye satyAha / 5 kSaNikatva / 6 anyatheti zeSaH / 7 nirvikalpakasya praamrshshuunytvaat| 8 na vidyate vicAraH yAvAnkazciddhamaH sa sarvopyagnereva kArya nArthAntarasyeti / 9 janaH / 10 pratyakSasya / 11 pratyakSataH sopasaMhAre vyAptigrahaNAbhAve c| 12 krtR| 13 agneH / 14 kAryasya dharmaH kAraNe sati bhavanalakSaNastadabhAve abhavanalakSaNaH / pra0 ka0 mA030 Jain Educationa International For Personal and Private Use Only Page #514 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 3. parokSapari0 tAmevAtivarttata ityAkasmiko'gninivRttau na kecidapi nivarttata, nApyavazyaMtayA tatsadbhAve eva syAditi, ahetoH kharaviSANavattasyAsattvAt kacidapyupalambho na syAt, sarvatra sarvadA sarvAkAreNa vopalambhaH syAt / svabhAvazca 'dvatorthasyAbhAvepi 5 yadi syAttadArthasya niHsvabhAvatvaM svabhAvasya vA'sattvaM syAt, tatsvabhAvatayA cAsya kadAcidapyupalambho na syAt / uktaJca" kArya dhUmo hutabhujaH kAryadharmAnuvRttitaH / sambhavaMstadabhAvepi hetumattAM vilaGghayet // " [ pramANavA0 135 ] 350 12 "svabhAveSyavinAbhAvo bhAvamAtrAnubandhini / tadabhAve svayaM bhAvasyAbhAvaH syAdabhedataH // " [ pramANavA0 140 ] iti / vyAptipratipattAvapi 98 tanizcayakAlopalabdhenaiva vyApakena vyApyasya vyAptiH syAt tasyaiva tathA nizvayAt, na tAdRzasya / 15 tAdRzasyApi sAdhyavyAptatvagrahaNe taDrAhiNo vikalpasyAMgRhItagrAhitvaM kathaM na syAt ? yattu pratyakSeNa kecitpradeze sAdhyavyAptatvena pratipannaM tatastasyAnumAne vizeSato dRSTAnumAnaM syAt, anya dezAdistha sAdhyenAsyAvyApteH / pArizeSyAttadazena vyApakenAnyatra tAdRzasya vyAptisiddhizcet, 20 nanu kimidaM pArizeSyam - pratyakSam, anumAnaM vA ? na tAvatpratyakSam dezAntarasthasyAnumeyasya pratyakSeNApratipatteH, anyathAnumAnAnarthakyAnuSaGgaH / nApyanumAnam ; tatrApyanumAnAntareNa vyAptipratipattAvanavasthAprasaGgAt tenaiva tatpratipattAvanyonyAzrayaH / 9 1 atikramet / 2 akAraNakaH / 3 bhUdharapradeze / 4 sattva lakSaNa hetu yaH / 5 svalakSaNo heturvyApyaH / 6 anityatvalakSaNasya sAdhyasya vyApakasya / 7 anuyAyini / 8 iti sthitiH / 9 svabhAvasya bhAvasya vA / 10 svabhAvasya arthasya vA / 11 sAdhyasAdhanayo: / 12 svAtantryeNAnavasthAnAbhAvAtsvabhAvasya / 13 avizeSAdityarthaH / 14 vyAptinizcayakAlopalabdhasya vyApyasya sAdhanasya / 15 sAdhyena vyAptavaprakAreNa / 16 pUrvadRSTadhUmasadRzasya dhUmasya na tathA nizcayaH / 17 pUrvadRSTasadRzasyApi dhUmasya / 18 sAdRzyamagRhItam / 19 mahAnase / 20 sAdhanam / 21 sAdhyasya / 22 vizeSataH khadirAdirUpatayA dRSTasya mahAnasAdau yAdRzAgniH pratipannastasya bhUdharAdau anumAnasya / 23 mahAna sasthAgnisadRzena / 24 bhUdhara nitambAdau 25 ayaM dhUmoninA vyApto dhUmatvAnmahAnasadhUmavaditi / Jain Educationa International For Personal and Private Use Only Page #515 -------------------------------------------------------------------------- ________________ tarkasvarUpa vicAraH su0 3 / 13 ] 351 aitena sAdhyasAdhanayoH sAkalyenAnumAnAdyAptipratipatte starka syAprAmANyamiti pratyuktam / tanna pratyakSAnumAnayoH sAkalyena vyAptipratipattau sAmarthyam / athAsmadAdipratyakSasya vyAptipratipattAvasAmarthyapi yogipratyakSasya tat syAt; ityapyastH tasyApyavicArakatayA tAvato 5 vyApArAn karttumasamarthatvAvizeSAt / kutazcAsyotpattiH - vikalpamAtrAbhyAsAt, anumAnAbhyAsAdvA ? prathamapakSe kAmazokAdijJAnavattasyAprAmANyaprasaGgaH / dvitIyapakSepyanyonyAzrayaH - vyAptiviSaye hi yogipratyakSe satyanumAnam, tasmiMzca sati tadabhyAsAdyogipratyakSamiti / astu vA yogipratyakSam ; tathApi tatpratipannArtheSva- 10 numAnavaiyarthyam / sAdhyasAdhanavizeSeSu spaSTaM pratibhAteSvapi anumAne sarvatrAnumAnAnuSaGgAt svarUpasyApyadhyakSato'prasiddhiH / parArtha tasyAnumAnamiti cet tarhi yogI parArthAnumAnena gRhItavyAptikam, agRhItavyAptikaM vA paraM pratipAdayet ? gRhItavyAptikaM cet; kutastena gRhItA vyAptiH ? na tAvatsvasaMvedanendriya- 15. manovijJAnaiH teSAM tadaviSayatvAt / yogipratyakSeNa vyAptipratipattAvanumAnavaiyarthyamityuktam / agRhItavyAptikasya ca pratipAdanAnupapattiratiprasaGgAt / mAnasapratyakSAdhyAptipratipattirityanye; tepyatattvajJAH pratyakSasyendriyArthasannikarSa prabhavatvAbhyupagamAt / aNusvabhAvamanaso yuga- 20 padazeSArthaistatsambandhasya ca prAgeva prativihitatvAt kathaM tatpratyayenApi vyAptipratipattiH 1 nanu sAdhyasAdhanaM dharmayoH kvacidvyaktivizeSe pratyakSata eva sambandhapratipattiH; ityapyayuktam; sAkalyena tatpratipatyabhAvAnuSaGgAt / sAdhyaM ca kimagnisAmAnyam, agnivizeSaH, agnisAmAnya - 25. vizeSo vA ? na tAvadagnisAmAnyam, tadanumAne siddhasAdhyatIpatteH, vizeSato'siddhezca ? nApyagnivizeSaH, tasyAnanvayAt / 1 anumAnena vyAptigrahaNe'navasthetaretarAzrayatvanirUpaNapareNa granthena / 2 tadbhAhitvAdasyAprAmANyamityatrAsau yo vikalpaH / 3 nirvikalpakatvena / 4 vikalpasyApramANatvenA'GgIkaraNAt / 5 utpanne / 6 svasvarUpAdau / 7 bhUbhavanavarddhitotthitamapi naraM pratipAdayet / 8 yogAH / 9 taireva 1 10 aNuparimANaM manaH / 11 te eva dharmau / 12 agnitvasAmAnyam / 13 yatra yatra dhUmastatra tatra khadirAgniriti / 14 agnitvasya / 15 sAdhanavaiyarthyamiti bhAvaH / 16 tatrAvivAdAdvayAptigrahaNakAle evAsya prasiddheH / kathamanyathA sAdhyasAdhanayorvyAptinirNItiH syAt ? / 17 dezAdinA / 18 agnitvasya / Jain Educationa International For Personal and Private Use Only Page #516 -------------------------------------------------------------------------- ________________ 352 prameyakamalamArtaNDe [3. parokSapari0 agnisAmAnyavizeSasya sAdhyatve tena dhUmasya sambandhaH kathaM sakaladezakAlavyAtyAdhyakSataH siddhyet ? tathA tatsambandhAsiddhau ca yatra yatra yadA yadA dhUmopalambhastatra tatra tadA tadAgnisAmAnya. vizeSaviSayamanumAnaM nodayamAsAdayet / na hyanyathA sambandha 5grahaNamanyathAnumAnotthAnaM nAma, atipresaGgAt / tataH sarvAkSepeNaM vyAptigrAhI tarkaH prmaannyitvyH| __ nanu 'yAvAnkazcidbhUmaH sa sarvopyagnijanmA'nagnijanmA vA na bhavati' ityUhApohavikalpajJAnasya sambandhagrAhipratyakSaphalatvAnna prAmANyam ; itypysmiiciinm| pratyakSasya sa~mbandhagrAhitvapratiSe. 10dhAt / tatphalatvena cAsyA'prAmANye vizeSaNazAnaphalatvAdvizeSyajJAnasyApyaprAmANyAnuSaGgaH / hAnopAdAnopekSAbuddhiphalatvAttasya prAmANye ca UhApohajJAnasyApi pramANatvamastu sarvathA vizeSAbhAvAt / tannAsyaM gRhiitgraahitvaadpraamaannym| nApi visaMvAditvAt; svaviSayesya saMvAdaprasiddhaH / sodhya15sAdhanayoravinAbhAvo hi tarkasya viSayaH, tatra cAvisaMvAdakatvaM suprasiddhameva / kathamanyathAnumAnasyAvisaMvAdakatvam ? na khalu tarkasyAnumAnanibandhanasambandhe saMvAdAbhAve'numAnasyAsau ghttte| nanu cAsya nizcitaH saMvAdo nAsti viprakRSTArthaviSayatvAt; tadasat, tarkasya saMvAdasandehe hi kathaM nissandehAnumAnotthA20 nam? tabhAve ca kathaM sAmastyena pratyakSasyAprAmANyavyavacchedena prAmANyaprasiddhiH? tato nissandehamanumAna micchatA sAdhyasA. dhanasambandhagrAhi pramANamasandigdhamevAbhyupagantavyam / samAropavyavacchedakatvAcAsya prAmANyamanumAnavat / pramANaviSayaparizodhakatvAnohaH pramANam ; ityapi vArtam / 25pramANaviSayasyApramANena parizodhanavirodhAt mithyAjJAnavatpra. meyArthavacca / prayogaH-pramANaM tarkaH pramANaviSayaparizodhakatvA. danumAnAdivat / yastu na pramANaM sa na pramANaviSayaparizodhakaH .. 1 agnisAmAnyavizeSeNa / 2 deshaantrkaalaantrsmbndhitven| 3 anyavinA. bhUtadhUmAjalAnumAnotpattiprasaGgAt / 4 sviikaarenn| 5 anvaya / . 6 vyatireka / 7 saaklyen| 8 dnnddjnyaan| 9 dnnddi| 10 anumAnalakSaNaphalasadbhAvAt / 11 tarkasya / 12 sAkalyena / 13 tarkasya avisaMvAdakatvaM suprasiddhaM yadi na syAt / 14 vissye| 15 pratyakSaM pramANamavisaMvAdakatvAditi / 16 tarkasya saMvAdasandehe nissandehAnumAnotthAnaM na syAdyataH / 17 trkH| 8 anumaan| 9 tarkaH / 20 dUrasthitasyArthasya pratyakSaviSayasya yathAnumAnaM parizodhakam / Jain Educationa International For Personal and Private Use Only Page #517 -------------------------------------------------------------------------- ________________ sU0 3 / 13] tarkasvarUpa vicAraH yathA mithyAjJAnaM prameyo vArthaH pramANaviSayaparizodhakazcAyam, tasmAtpramANam / tathA, pramANaM tarkaH pramANAnAmanugrAhakatvAt, yatpramANAnAmanugrAhakaM tatpramANam yathA pravacanAnugrAhakaM pratyakSamanumAnaM vA pramANAnAmanugrAhakazcAyamiti / na cAyamasiddho hetuH; 5 pramANAnugraho hi prathamapramANapratipannArthasya pramANAntareNaM tathaivAvasAyaH, pratipattidAvidhAnAt / sa cAtrAsti pratyakSAdipramANenAvagatasya dezataH sAdhyasAdhanasambandhasya dRDhataramanenAvagemAt / tataH sAdhyasAdhanayoravinAbhAvAvabodhanibandhanamUhajJAnaM parIkSAdakSaiH pramANamabhyupagantavyam / 353 na~ cohaH sambandhajJAnajanmA yato'parAparohAnusaraNAdanavasthA syAt; pratyakSAnupalambhajanmatvAttasya / svayogyatAvizeSavazAcca pratiniyatArtha vyavasthApakatvaM pratyakSavat / pratyakSe hi pratiniyatArtha - paricchedo yogyatAta eva na punastadutpatyAdeH, tatastatparicchedakatvasya prAkpratiSiddhatvAt / yogyatAvizeSaH punaH pratyakSasyevAsya 15 svaviSayajJAnAvaraNavIryAntarAyakSayopazama vizeSaH pratipattavyaH / " nanu yathA tarkasya svaviSaye sambandhagrahaNanirapekSA pravRttistathAnumAnasyApyastu sarvatra jJAne vAvaraNakSayopazamasya svArthaprakAzanahetoravizeSAt tathA cAnarthakaM sambandhagrahaNArthaM tarkaparikalpanam ; tadapyasamIcInam ; yato'numAnasyAbhyupagamyata eva 20 svayogyatA grahaNanirapekSamanumeyArtha prakAzanam, utpattistu liGgaliGgisambandhagrahaNanirapekSA nAsti, agRhItatatsambandhasya pratipattuH kvacitkadAcittadutpatyapratIteH / na ca pratyakSasyApyutpattiH karaNArtha sambandhagrahaNApekSA pratipannA; svayamagRhItatatsambandhasyApi pratipattustadutpattipratIteH / tadvadRhasyApi svArtha sambandha - 25 grahaNAnapekSasyotpattipratipatternotpattau sambandhagrahaNApekSA yuktimatItyanarvedyam / athedAnImanumAnalakSaNaM vyAkhyAtukAmaH sAdhanAdityAdyAha 10 1 pratyakSa / 2 dUrastha jalalakSaNasya / 3 dvitIyapratyakSeNa / 4 ekadezataH / 5 nizcayAt / 6 yathAnumAnaM sAdhyasAdhanasambandhagrAhitarkapUrvakamUhopi tathA syAt, tathA cAnavasthA ityukte Aha / 7 dhUmadhUmadhvajaviSaya eka evodaH sakalAnumAnavyavasthApakaH kuto na syAdityukte Aha / 8 tasya arthasya / 9 svasyAnumAnasya kAraNabhUtA yogyatA / 10 apizabdenAnumAnasya saGgrahaH / 11 indriya / 12 ghaTAdi / 13 svamAtmIyaM tatkimupalambhAnupalambhau artha iti sambandhaH, athavA upalambhAnupalambhayozca sambandhaH / 14 vyAptijJAnasya kAraNasvarUpanirUpaNam / 15 svarUpam / For Personal and Private Use Only Jain Educationa International Page #518 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSaparika - sAdhanAtsAdhyavijJAnamanumAnam // 14 // sAdhyA'bhAvA'sambhavaniyamanizcayalakSaNAt sAdhanAdeva hi zaMkyA'bhipretAprasiddhatvalakSaNasya sAdhyasyaiva yadvijJAnaM tadanumAnam / proktavizeSaNeyoranyatarasyApyapAye jnyaansyaanumaantvaa5smbhvaat| nanu cAstu sAdhanAtsAdhyavijJAnamanumAnam / tattu sAdhanaM nizcitapakSadharmatvAdirUpatrayayuktam / pakSadharmatvaM hi tasyAsiddha. tvavyavacchedArtha lakSaNaM nizcIyate / sapakSa eva sattvaM tu viruddhatvavyavacchedArtham / vipakSe cAsattvameva anaikAntikatvavyavacchi10ttaye / tadanizcaye sAdhanasyAsiddhatvAdidoSatrayaparihArAsambhavAt / uktaJca "hetostriSvapi rUpeSu nirNayastenaM vrnnitH| asiddhaviparItArthavyabhicArivipakSataH // " [pramANavA0 za16] ityAzaGkhyAha15 sAdhyAvinAbhAvitvene nizcito hetuH // 15 // asAdhAraNo hi svabhAvo bhAvasya lakSaNamavyabhicArAdagneraueNyavat / na ca trairUpyasyAsAdhAraNatA; hetau tadAbhAse ca tatsambhavAtpazcarUpatvAdivat / asiddhatvAdidoSaparihArazcAsya anyathAnupapattiniyamanizcayalakSaNatvAdeva prasiddhaH, svayamasiddha20 syAnyathAnupapattiniyamanizcayAsambhavAd viruddhaankaantikvet| kiJca, trairUpyamAnaM hetorlakSaNam , viziSTaM vA trairUpyam ? tatrAdyavikalpe dhUmavattvAdivadvaktRtvAdAvapyasya sambhavAtkathaM tallakSaNatvam ? na khalu buddho'sarvajJo vaktRtvAde rathyApuruSavat' ityatra hetoH pakSadharmatvAdirUpatrayasadbhAve parairgamakatvamiSyate'nyathAnupa25 pannatvavirahAt / dvitIyavikalpe tu kuto vaiziSTyaM trairUpyasyAnyatrAnyathAnupapannatvaniyamanizcayAt, iti sa evAsya lakSaNamakhUNaM parIkSAdarupalakSyate / tadbhAve pakSadharmatvAdyabhAvepi 'ude. 1 zakyaM pratyakSAghabAdhitam / 2 abhipretam iSTam / 3 aprasiddhatvam asiddham / 4 basaH / 5 saadhysaadhnyoH| 6 sAdhyasya sAdhanasya vaa| 7 sapakSe eva sattva. mityucyamAne vipakSe ekadezena sattvanivRttiH syAt / tadvyavacchedArtha sAdhyena vipakSe hetorasattvaM yathA syAditi vipakSe cAsattvaM cetyuktam / 8 dinaagen| 9 ete eva vipakSAstebhyastataH / 10 svruupenn| 11 ysH| 12 tAdiH / 13 anumAne / 14 bauddhaiH| 15 vrjne| 16 paripUrNam / Jain Educationa International For Personal and Private Use Only Page #519 -------------------------------------------------------------------------- ________________ sU0 3 / 15] hetosrUpyanirAsaH pyati zakaTaM kRttikodayAt' ityAdergamakatvena vakSyamANatvAt , sapakSe sattvarahitasya ca zrAvaNatvAdeH zabdAnityatve sAdhye gmktvprtiiteH| nanu nityAdAkAzAdervipakSAdiva sapakSAdapyanityAd ghaTAdeH sato vyAvRttatvena zrAvaNatvAderasAdhAraNatvAdanaikAntikatA; tada-5 satyam ; asAdhAraNatvasyAnakAntikatvena vyAptya'siddheH / sapakSavipakSayohi heturasattvena nizcito'sAdhAraNaH, saMzayito vA? nizcitazcet ; kathamanaikAntikaH ? paMkSe sAdhyAbhAvenupapadyamAnatayA nizcitatvena saMzayahetutvAbhAvAt / zrAvaNatvaM hi zravaNajJAnagrAhyatvam , tajjJAnaM ca zabdAdAtmAnaM 10 labhamAnaM tasya grAhakam nAnyathA, "nAkAraNaM viSayaH" [ ] ityabhyupagamAt / zabdazca nityastajananakasvabhAvo yadiH tarhi zravaNapraNidhAnAtpUrva pazcAcca tajjJAnotpattiprasaGgaH / na hyavikale kAraNe kAryasyAnutpattiryuktA atatkAryatvaprasaGgAt / prayogaHyasminnavikale satyapi yanna bhavati na tattatkAryam yathA satyapya-15 vikale kulAle abhavanpaTo na tatkAryaH, satyapi zabde pUrva pazcAccAvikale na bhavati ca tajjJAnamiti / nanu ca zrotrapraNidhAnAtpUrva pazcAcca tajjJAnajananaikasvabhAvopi zabdastanna janayatyA. vRttvaat| tadapyasaGgatam, AvaraNaM hi draSTadRzyayorentarAle vartamAnaM vastu loke prasiddham , yathA kANDapaTAdikam / zrotra.20 zabdayozca vyApakatve sarvatra sarvadA tatkaraNaikasvabhAvayoratyantasaMzliSTayoH kiM nAmAntarAle vattata ? vRttau vA tayorvyApakatvavyAghAtaH, tavaSTabdhadezaparihAreNAnayorvartanAditi 'AptavacanAdinibandhanamarthajJAnamAgamaH' (parIkSAmu0 31100) ityatra vistareNa vicArayiSyAmaH / tannAsyA''vRtatvAttajjJAnAjanakatvaM 25 kintvasattvAdeva, iti zrAvaNatvAdeH sapakSavipakSAbhyAM vyAvRttatvepi pakSe sAdhyAvinAbhAvitvena nizcitatvAdgamakatvameva / na ca sapakSavipakSayorasattvena nizcitaH pakSe sAdhyAvinAbhAvitvena nizcetumazakyaH; sarvAnityatve sAdhye sattvAderahetutvaprasaGgAt / 1 zabdatvAdezca / 2 vidyamAnAt / 3 yadyadasAdhAraNaM tattadanaikAntikamiti / 4 shbde| 5 anityatvasya / 6 shraavnntvhetoH| 7 sAdhyAbhAve anupapadyamAnatayA nizcitatvaM hetoH kathamityukte Aha / 8 ekaagrtaayaaH| 9 shbdkssnne| 10 zravaNa. zAnasya / 11 zravaNazAnaM zabdakArya na bhavati zabde'vikale sati pUrva pazcAccAnutpadyamAnatvAt / 12 AvArakavAyubhiH / 13 draSTrarthayoH / 14 madhye / 15 vastravizeSaH / 16 varaNAbhAvaM / 17 zabdasya / 18 hetuH| 19 sarvamanityaM satvAditi / Jain Educationa International For Personal and Private Use Only Page #520 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe - [i. parokSapari0 nA khalu sattvAdivipakSa evAsattvena nizcitaH, sapakSepi tadasattvanizcayAt / ..... ...... . .... sapakSasyAbhAvAttatra sattvAderasattvanizcayAnizcayahetutvam, na punaH zrAvaNatvAdeH sadbhAvepIti cet ; nanu zrAvaNatvAdirapi yadi 5sapakSe syAttadA taM vyApnuyAdeveti smaanaantaaptiH| sati vipakSe dhUmAdizcAsattvena nizcito nizcayaheturmA bhUt / vipakSe satyasati cAsattvena nizcitaH sAdhyAvinAmAvitvAddhetureveti cet, tarhi sapakSe satyasati cAsattvena nizcito heturastu tata eva / nanvevaM sapakSe tadekadeze vA sankathaM hetuH? 'sapakSe'sanneva hetuH' ityanava10 dhAraNAt / vipakSepi tadasattvAnavadhAraNamastu; ityayuktam ; sAdhyAvinAmAvitvavyAghAtAnuSaGgAt / yadi punaH sapakSavipakSayorasattvena saMzayito'sAdhAraNa ityucyate; tadA pakSatrayavRttitayA nizcitayA saMzayitayA vA'nai kAntikatvaM hetorityAyAtam / na ca zrAvaNatvAdI sAstIti 15 gamakatvameva / viruddhatApyetena pratyuktA / yo hi vipakSakadezepi na vartate, sa kathaM tatraiva varttata? asiddhatA tu dUrotsAritaiva, zrAvaNatvasya zabde satvanizcayAt / tanna pakSadharmatvaM sapakSe sattvaM vA hetorlakSaNam / vipakSe punarasattvameva nizcitaM sAdhyAvinAbhAvaniyamanizcaya20 svarUpameva / iti tadeva hetoH pradhAnaM lakSaNamastu kimatra lakSaNAntareNa ? na ca sapakSe sattvAbhAve hetorananvayatvAnuSaGgaH, anta AptilakSaNasya tathopapattirUpasyAnvayasya sadbhAvAdanyathAnupapattirUpavyatirekavat / na khalu dRSTAntadharmiNyeva sAdharmya vaidhairgya vA hetoH pratipattavyamiti niyamo yuktaH, sarvasya kSaNikatvAdi. 25 sAdhane sattvAderahetutvasaGgAt / 1 nitye / 2 nizcayahetutvam / 3 sapakSasya / 4 sapakSe'sattvanizcayAditi zeSaH / 5 sarakSe (pksse)| 6 zrAvaNaHvAdeH sati vipakSe tatrAsattvena nizcitasya svasAdhyasAdhakatve anggiikriymaanne| 7 pksse| 8 vasAdhyasya / 9 sati vipakSe asatvAvizeSAt / 10 hetuH| 11 sapakSe asattvena nizcitasya hetutvaprakAreNa / 12 cetanAstaravaH khApAdimattvAt sattvAditi hetuH siddheSu na pravartate anyatra prvrtte| 13 nitye / 14 na kevalaM spksse| 15 anaikAntikatvanirAkaraNapareNa grnthen| 16 pakSadharmatvasapakSesattvalakSaNena / 17 pakSe eva / 18 anvyH| 19 vyatirekaH / 20 dRSTAntasyAsattvAt / .. Jain Educationa International For Personal and Private Use Only Page #521 -------------------------------------------------------------------------- ________________ sU0 315] hetoH pAJcarUpyakhaNDanam 357 nanu trairUpyaM hetorlakSaNaM mA bhUt 'pakkAnyetAni phalAnyekazAkhAprabhavatvAdupayuktaphalavat' ityAdau 'mUlyaM devadattastatputratvAdi. taratatputravat' ityAdau ca tadAbhAsepi tatsambhavAt / pazcarUpatvaM tu tallakSaNaM yuktamevAnavadyatvAt, ekazAkhAprabhavatvasyAbAdhitaviSayatvAsambhavAd AtmatAgrAhipratyakSeNaiva tadviSayasya bAdhita-5 tvAt , tatputratvAdezcAsatpratipakSatvA vAt tatpratipakSasya zAstravyAkhyAnAdiliGgasya sambhavAt / prakaraNasamasyApyasatpratipakSatvAbhAvAdahetutvam / tasya hi lakSaNam "yasmAt prakaraNacintA sa prakaraNasamaH" / [ nyAyasU0 za27 ] iti / prakriyete sAdhyatvenAdhikriyete anizcitau pakSa-10 pratipakSI yau tau prakaraNam / tasya cintA saMzayAtprabhRtyA''nizcayAtparyAlocanA yato bhavati se eva, tanizcayArtha prayuktaHprakaraNasamaH / pakSadvayepyasya samAnatvAdbhayatrApyanvayAdisadbhAvAt / tayathA-'anityaH zabdo nityadharmAnupalabdherghaTAdivat, yatpuna. nityaM tannAnupalabhyamAnanityadharmakam yathAtmAdi' evamekenAnya-15 terAnupalabdheranityatvasiddhau sAdhakatvenopanyAse sati dvitIya: prAha-yadyanena prakAreNAnityatvaM prasAdhyate tarhi nityatAsiddhirapyastva'nyatarAnupalabdhestatrApi sadbhAvAt / tathA hi-nityaH zabdo'nityadharmAnupalabdherAtmAdivat, yatpunarna nityaM tannAnupalabhyamAnA'nityadharmakam yathA ghaTAdi; ityapyavicAritaramaNIyam; sAdhyAvinAbhAvitvavyatirekeNApa. rasyAbAdhita viSayatvAderasambhavAt tadeva pradhAnaM hetorlakSaNamastu kiM pazcarUpaprakalpanayA? ne ca pramANaprasiddhatrairupyasya hetorviSaye bAdhA sambhavati; anayorvirodhAt / sA~dhyasadbhAve eva hi heto. 20 . 1 yaugH| 2 bhkssit| 3 sa zyAmastatputratvAdityAdau c| 4 anuSyogni. dravyatvAjjalavat iti c| 5 sAdhyasya / 6 tatputro vidvAn zAstravyAkhyAnasadbhAvAt / 7 tatputratvAditi hetoH| 8 hetoH| 9 sviikriyete| 10 vAdinA yaH pakSo nizcitaH sa prativAdinA anishcitH| yaH prativAdinA nizcitaH sa vAdinA na nizcitaH / 11 vAdiprativAdibhyAm / 12 bAdhakAdimadhye / 13 A maryAdAyAm / 14 hetoH| 15 hetuH| 16 hetoH| 17 pakSadharmatvAdi / 18 sapakSadharmatvAdi / 19 tathA hi / 20 nityatva / 21 yogena / 22 anityadharmasya / 23 miimaaNskH| 24 asatpratipakSatvasya c| 25 yaugamatamAlambya suuribhirucyte| 26 bsH| 27 kiM trairUpyaM kA ca bAdhA kathaM ca tayovirodha ityukte Aha / Jain Educationa International For Personal and Private Use Only Page #522 -------------------------------------------------------------------------- ________________ 358 prameyakamalamArtaNDe [3. parokSaparika dharmiNi sadbhAvastrairupyam , tadabhAve eva ca tatra tatsambhavo bAdhA, bhAvAbhAvayozcaikatraikasya virodhH| kiJca, AdhyakSAgamayoH kuto hetuviSayavAdhakatvam ? svArtha(C)vyabhicAritvAJcet ; hetAvapi sati trairUpye tatsamAnamityasA. 5vapyanayorviSaye bAdhakaH syAt / dRzyate hi candrArkAdisthairyagrAhya'. dhyakSaM dezAntaraprAptiliGgaprabhavAnumAnena bAdhyamAnam / athaikazAkhAprabhavatvAdyanumAnasya bhrAntatvAdvAdhyatvam / kutastaddhAnta. tvam-adhyakSabAdhyatvAt , trairUpyavaikalyAdvA ? prathamapakSe'nyonyA zrayaH-bhrAntatve'dhyakSabAdhyatvam , tatazca bhrAntatvamiti / dvitIya10 pakSastvayuktaH trairUpyasadbhAvasyAtra pareNAbhyupagamAt / anabhyupagame vA'ta evAsyA'gamakatvopapatteH kimadhyakSabAdhAsAdhyam ? kiJca, abAdhitaviSayatvaM nizcitam , anizcitaM vA hetorlakSaNaM syAt ? na tAvadanizcitam ; atiprasaGgAt / nApi nizcitam / tannizcayAsambhavAt / sa hi svasambandhI, sarvasambandhI vA? 15 svasambandhI cet; tatkAlInaH, sarvakAlIno vA ? na tAvattatkA lInaH; tasyAsamyaganumAnepi sambhavAt / nApi sarvakAlIna: tasyAsiddhatvAt , 'kAlAntarepyatraM bAdhakaM na bhaviSyati' ityasarvavidA nizcetumazakyatvAt / sarvasambandhinopi tatkAlasyottarakAlasya vA tanizcayasyA20 siddhatvam ; arvAgadRzA 'sarvatra sarvadA sarveSAma bAdhakasyAbhAvaH' iti nizcetumazaktestanizcayanivandhanasyAbhAvAt / tannibandhanaM honupalambhaH, saMvAdo vA syAt ? na tAvadanupalambhaH; sarvAtmasambandhino'syA'siddhAnakAntikatvAt / nApi saMvAdaH; prAganumAnapravRttestasyAsiddheH / anumAnottarakAlaM tatsiddhyabhyupagame para25 sparAzrayaH-anumAnAtpravRttau saMvAdanizcayaH, tatazcAbAdhitaviSaya tvAvagame'numAnapravRttiriti / na cAvinAbhAvanizcayAdevAbAdhitaviSayatvanizcayaH; hetau paJcarUpayoginya'vinAbhAvaparisamApti 1 parvate / 2 yadA hetodharmiNi sadbhAvastadA pakSadharmatvam / yadA ca sAdhyasadbhAve hetodharmiNi sadbhAvastadAnvayaH / yadA ca sAdhyasadbhAve eva hetodharmiNi sadbhAvastadA vipakSe'sattvam / kathaM sAdhyasadbhAva eva ityevakAreNa vipakSe'satvaM gamyam / 3 sAdhyasya / 4 sAdhya / 5 ekshaakhaaprbhvtvlkssnne| 6 yogena / 7 pakSadharmatvAderapyanizcitasya hetvaGgatvaprasaGgAt / 8 anumAnakAlInaH / 9 ekshaakhaaprbhvtvlkssnne| 10 smygnumaane| 11 anumAna / 12 nRNAm / 13 anumAna vissye| 14 bhAvukasya / 15 AtmanaH svasya / Jain Educationa International For Personal and Private Use Only Page #523 -------------------------------------------------------------------------- ________________ sU0 3 / 15] hetoH pAJcarUpyakhaNDanam 359 vAdinAmabAdhitaviSayatvA'nizcaye avinAbhAvanizcayasyaivAsambhavAt / tannaikazAkhAprabhavatvAdervAdhitaviSayatvAddhetvAbhAsatvam / nApi tatputratvAdeH satpratipakSatvAt / yataH pratipakSastulya. balaH, atulyavalo vA san syAt ? na tAvadAdyaH pakSaH; dvayostulyabalatve 'ekasya bAdhakatvamaparasya ca bAdhyatvam' iti 5 vishessaanupptteH| na ca pakSadharmatvAdyabhAva ekasya vizeSaH; tasyAnabhyupagamAt / abhyupagame vA ata evaikasya' duSTatvasiddherna kiJcidanumAnabAdhayA? dvitIyapakSepyatulyabalatvaM tayoH pakSadharmatvAdibhAvAbhAvakRtam , anumAnabAdhAjanitaM vA syAt ? prathamapakSonabhyupagamAdevAyuktaH, pakSadharmatvAderubhayorapyabhyupagamAt / 10 dvitIyopyasambhAvyaH; tasyAdyApi vivAdapadApannatvAt / na khalu dvayostrairUpyAvizeSatastulyatve sati 'ekasya vAdhyatvamaparasya ca bAdhakatvam' iti vyavasthApayituM zakyamavizeSeNaiva tatprasaGgAt / itaretarAzrayazca-atulyavalatve satyanumAnabAdhA, tasyAM caatulybltvmiti| yacca prakaraNasamasyAnityaH zabdonupalabhyamAnanityadharmakatvAdityudAharaNam / tatrAnupalabhyamAna nityadharmakatvaM zabde tattvato'. prasiddham , na vA? prathamapakSe pakSavRttitayA'syA'siddharasiddhatvam / dvitIyapakSe tu sAdhyadharmAnvite dhArmeNi tatprasiddham , tadrahite vA? Adyavikalpe sAdhyavatyeva dharmiNyasya sadbhAvasiddhiH, kathamagama-20 katvam ? na hi sAdhyadharmamantareNa dharmiNya'bhavanaM vihAyAparaM hetoravinAbhAvitvam / taccetsamasti, kathaM na gamakatvam avinAbhAva nibandhanatvAttasya ? dvitIyapakSe tu viruddhatvam ; sAdhyadharmarahite dharmiNi pravarttamAnasya vipakSavRttitayA viruddhtvopptteH| atha sandigdhasAdhyadharmavati tattatra pravartate; tarhi sandigdha-25 vipakSavyAvRttikatvAdasyA'naikAntikattvam / nanvevaM sarvo heturanaikAntikaH syAt , sAdhyasiddheH prAksAdhyadharmiNaHsAdhyadharmasadasattvAzrayatvena sandigdhatvAt , tato'numeyavyatirikte sAdhyadharmavati dharmyantare sAdhyAbhAve ca pravarttamAno 1 yaugAdInAm / 2 uktanyAyena / 3 tatputratvavyAkhyAnavattvahetvoH / 4 tatputrasvAdityetasya / 5 yogena / 6 tatputratvAdityetasya / 7 tatputratvavyAkhyAnavattvahetvoH / 8 tatputratvasya pakSadharmAdyabhAvaH vyAkhyAnavattvasya ca pakSadharmAdisadbhAvaH / 9 ttputrkhvvyaakhyaanvtvhetvoH| 10 sandigdhasAdhyadharmavati pravartamAnasyAnaikAntikatvaprakAreNa / 11 parvatasya zabdasya vaa| 12 anityatayA'numeyAcchabdAt / 13 ghaTe / 14 aakaashaadau| 15 sapakSavipakSayoriti yAvat / Jain Educationa International For Personal and Private Use Only Page #524 -------------------------------------------------------------------------- ________________ 360 prameyakamalamArtaNDe [3. parokSapari0 heturanaikAntikaH, sAdhyAbhAvavatyeva tu pakSadharmatve sati viruddhaH, yastu vipakSAvyAvRttaH sapakSe cAnugataH pakSadharmo nizcitaH svasAdhyaM gamayatyevetyabhyupagantavyam ; ityapyasundaram / yato yadi sAdhyadharmivyatirikte dharmyantare hetoH svasAdhyena pratibandho'. 5bhyupagamyate; tarhi sAdhyadharmiNyupAdIyamAno hetuH kathaM sAdhya sAdhayet , tatra sAdhyamantareNApyasya sadbhAvAbhyupagamAt ? tadyatirikte eva dharmyantare sAdhyenAsya pratibandhagrahaNAt / na cAnyatra sAdhyAvinAbhAvitvena nizcito heturanyatra sAdhyaM gamayatyatiprasaGgAt / tataH sAdhyadharmiNyeva hetorvyAptiH prtipttvyaa| 10 nanu yadi sAdhyadharmAnvitatvena sAdhyadharmiNyasau pUrvameva prati. pannaH, tarhi sAdhyadharmasyApi pUrvameva pratipannatvAddhetoH pakSadharmatA. grahaNasya vaiyarthyam ; tadapyasaGgatam ; yataH pratibandhasAdhakapramANena sarvopasaMhAreNa 'sAdhanadharmaH sAdhyadharmAbhAve kvacidapi na bhavati' iti sAmAnyena prativandhaH pratipannaH / pakSadharmatAgrahaNakAle 15tu 'yatraiva dharmiNyupalabhyate hetustatraiva sAdhyaM sAdhayati' iti pakSadharmatAgrahaNasya vizeSaviSayapratipattinibandhanatvAnnAnumAnasya vaiyarthyam / na khalu viziSTadharmiNyupalabhyamAno hetustadgatasAdhyamantareNopapatimAna, tasya tena vyAptatvAbhAvaprasaGgAt / ata eva pratipannaprativandhaikahetusadbhAve dharmiNi na viparItasAdhyopa20 sthApakahetvantarasya sadbhAvaH, anyathA dvayorapyanayoH svasAdhyAvinAmAvitvAt, nityatvAnityatvayozcaikaikadaikAntavAdimate virodhato'sambhavAt , tayavasthApakahetvorapyasambhavaH / sambhave vA tayoH svasAdhyAvinAbhUtatvAnnityatvAnityatvadharmasiddhirdharmiNaH syAditi kutaH prakaraNasamasyAgamakatA ekontatvasiddhirvA ? 1 zabdo nityaH kRtakatvAddhaTavat / sAdhyAbhAvavatyeva ghaTe kRtakatvasya zabdalakSaNapakSadharmatve sati pravarttamAnasya viruddhatvam / 2 zabdAt parvatAt vaa| 3 ghaTe mahAnasAdau bA / 4 zabde parvate vaa| 5 ghaTe mahAnase vaa| 6 ghaTe mahAnase vaa| 7 zabde parvate vA / 8 kASThe lohalekhyatvopalambhAdvajepi tathAprasaGgAt / 9 zabde / 10 pkssdhrmtaagrhnnaat| 11 Uhena / 12 hetuH| 13 nanu yathAsmAkaM sAdhyadharmavyatirikta evaM dharmyantare svasAdhyena heto: pratibandhagrahaNAbhyupagame sAdhyadharmiNi sAdhyadharmamantareNApyasya sadbhAvAdagamakatvam / tathA bhavatAmapi pratibandhaprasAdhakapramANena sAmAnyenaivAvinAbhAva. pratipatteviziSTadharmiNi upalabhyamAnasya hetostadgatasAdhyamantareNApyupapattisambhavAdityukte vakti na khalviti / 14 anyathA / 15 srvtr| 16 anupalabhyamAnanityadharmatvalakSaNasya / 17 zabde / 18 nityatva lakSaNa / 19 anupalabhyamAnAnityadharmakaravalakSaNasya / 20 hetvoH / 21 zabde dhaamnni| 22 anityatvameva zabdasyeti / Jain Educationa International For Personal and Private Use Only Page #525 -------------------------------------------------------------------------- ________________ sU0 3 / 15 ] hetoH pAJcarUpya nirAsaH 361 athAnyatarasyAtra khasAdhyAvinAbhAvavaikalyam; tathApyata evAsyAgamakateti kiM tatpratipAdanaprayAsena ? kiJca, nityadharmAnupalabdhiH prasajyapratiSedharUpA, paryudAsarUpA vA zabdAnityatve hetuH syAt ? tatrAdyaH pakSo'yuktaH; tucchAbhAvasya sAdhyAsAdhakatvAnniSiddhatvAcca / dvitIyapakSe tu anityadharmopa- 5 labdhireva hetuH, sA ca zabde yadi siddhA kathaM nAnityatAsiddhiH 1 atha taccintAsambandhipuruSeNAsau prayujyata iti taMtrAsiddhA; tarhi kathaM na sandigdho heturvAdinaM prati ? prativAdinastvasau svarUpAsiddha eva; nityadharmopalabdhestatrAsya siddheH / tanna paJcarUpatvamapyasya lakSaNaM ghaTate abAdhitaviSayatvAdervicAryamANasyAyogAtpakSa 10 dharmatvAdivat / yadi caikasya hetoH pakSadharmatvAdyanekadharmAtmakatvamiSyate, tadA'nekAntaH samAzritaH syAt / na ca yadeva pakSadharmasya sapakSe eva satvam tadeva vipakSAtsarvato'sattvamityabhidhAtavyam; anvaryavyatirekayorbhAvAbhAvarUpayoH sarvathA tAdAtmyAyogAt, tattve vA 15 kevalAnvayI kevalavyatirekI vA sarvo hetuH syAt, na trirUpavAn / vyatirekasya cAbhAvarUpatvAddhetostadrUpatve'bhAvarUpo hetuH syAt / na cAbhAvasya tuccharUpatvAtkhasAdhyena dharmiNA sambandhaH / yadi ca sapakSa eva sattvaM vipakSAsattvam na tato bhinnam ; tarhi tadevAsyA - sAdhAraNaM kathaM syAt ? vastubhUtAnyAbhAvamantareNa pratiniyatasyA- 20 syApyatrAsambhavAt / atha tatastadanyadharmAntaram ; thoksyaanekdhrmaatmksy hetostathAbhUtasAdhyAvinAbhAvitvena nizcitasya anekAntAtmakArthaprasAdhakatvAt kathaM na pairopanyastahetUnAM viruddhatA ? ekAntaviruddhenAnekAntena vyAptatvAt / kiJca, paraiH sAmAnyarUpo heturupAdIyate, vizeSarUpo vA, ubha- 25 yam, anubhayaM vA ? sAmAnyarUpazcet; tatkiM vyaktibhyo bhinnam, abhinnaM vA ? bhinnaM cet; na; vyaktibhyo bhinnasya sAmAnyasyA'prati 1 dvayormadhye ekasyAdyasya / 2 prakaraNa / 3 nityadharmAnupalabdheranityatvaM pratipAdayAmaH / anityadharmAnupalabdhernityatvaM sAdhayAmaH iti / 4 zabde dharmiNi / 5 zabde / 6 asatpratipakSatvasya ca / 7 hetoH / 8 sapakSe sattvam / 9 vipakSe'sattvam / 10 asminpakSe vyatirekasyAnvayarUpatve tAdAtmyam / 11 atra pakSe anvayasya vyatirekarUpitve tAdAtmyam / 12 kevalavyatire kItyasminpakSe / 13 heturUpasya / 14 abhAvapakSe hetoH / 15 yasaH / 16 bhinna / 17 yasaH / 18 vipakSAsattvalakSaNam / 19 vaizeSika / pra0 ka0 mA0 31 Jain Educationa International For Personal and Private Use Only Page #526 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 3. parokSapari0 bhAsamAnatayA'siddhatvAt / tathAbhUtasyAsya sAmAnyavicAre nirAkariSyamANatvAcca / athAbhinnam kathaJcit, sarvathA vA ? sarvathA cet; na; sarvathA vyaktyavyatiriktasyAsya vyaktisvarUpavadvyaktyantarAnanugamataH sAmAnyarUpatAnupapatteH / kathaJcitpakSastvanabhyupagamA5 devAyuktaH / nApi vyaktirUpo hetuH tasyAsAdhAraNatvena gamakatvA yogAt / nApyubhayaM pairasparAnainuviddham ubhayadoSaprasaGgAt / nApyanubhayam; anyonyavyavacchedarUpANAmekAbhAve dvitIyavidhanAdanubhayasyAsattvena hetutvAyogAt / tataH padArthAntarAnuvRttavyAvRtarUpamAtmAnaM bibhradekamevArthasvarUpaM pratipatturbhedAbhedapratyayaprasU10 tinibandhanaM hetutvenopAdIyamAnaM tathAbhUtasAdhya siddhi nibandhanaH mabhyupagantavyam / ; 362 kiJca, ekAntavAdyupanyastahetoH kiM sAmAnyaM sAdhyam, vizeSo vA, ubhayaM vA, anubhayaM vA ? na tAvatsAmAnyam; kevalasyAsyA sambhavAdarthakriyAkAritvavikalatvAcca / nApi vizeSaH tasyA15 nainuyAyitayA hetvavyApakasya sAdhayitumazakteH / nApyubhayam ; ubhayadoSAnativRtteH / nApyanubhayam; tasyAsato hetvavyApakatvena sAdhyatvAyogAt / " yaccAnyaduktam- "pratyakSapUrvakaM trividhamanumAnaM pUrvavaccheSaM vatsAmAnyato dRSTaM ca / " [ nyAyasU0 1115 ] iti / tatra pUrvavaccheSava20 tkevalAnvayi yathA sadasadvargaH kasyacidekajJAnAlambanamanekatvAt paJcAGgulavat / paJcAGgulavyatiriktasya sadasadvargasya pakSIkaraNAdanyasyAbhAvAdvipakSAbhAvaH, ata eva vyatirekAbhAvaH / pUrvavatsAmAnyato'dRSTam kevalavyatireki, yathA sAtmakaM jIvaccharIraM prANAdimattvAditi / pUrvavaccheSavatsAmAnyato'STamanvayavyatireki, 1 parAbhyupagata sAmAnyaM dharmi sAmAnyarUpatAM na bhajati vyaktayantarAnanugamAt vyaktisvarUpavat / sAmAnyaM vyaktayantaraM nAnugacchati vyaktibhyo'bhinnatvAt vyakti svarUpavat / 2 pareNa / 3 dRSTAnte'sattvena / 4 parasparAnuviddhaM tu parairnAbhyupagamyate / 5 nirapekSam / 6 vyattayantareSu / 7 sadRzapariNAmena / 8 vyaktibhedeSu / 9 dezakAlAdibhedena bhedapratyayaH / 10 dhUmo dhUma ityabhedapratyayaH / 11 vyaktirahitasya / 12 pAkAdi / 13 anyatra vyaktiniSedheSu / 14 liGgapratyakSaM yataH / 15 samAsarahitAni padAnyatra / 16 sarvAvayavApekSA''dau prayujyamAnatvAtpakSaH pUrvaH pUrvamasya hetorastIti pUrvavatpakSadharma ityarthaH / 17 zeSo dRSTAntaH sosya hetorastIti zeSavatsapakSe sannityarthaH / 18 sapakSe satsAdhyam / 19 dravyaguNAdi / 20 prAgabhAvAdi / 21 pakSIbhUtAd dRSTAntabhUtAdanyasya vyatiriktasya vipakSasya / sAdhyasAmAnyena vyAptiH sAmAnyaM tato'dRSTaM vyatirekidRSTAnte / 22 sAdhanasAmAnyasya For Personal and Private Use Only Jain Educationa International Page #527 -------------------------------------------------------------------------- ________________ sU0 3 / 15 ] pUrvavadAdyanumAnatraividhyanirAsaH 363 yathA vivAdAspadaM tanukaraNabhuvanAdi buddhimatkAraNaM kAryatvAdibhyo ghaTAdivat / yatpunarbuddhimatkAraNaM na bhavati na tatkAryatvAdidharmAdhAro yathAtmAdiH' iti / tadapyetena pratyAkhyAtam ; sarvatrAnyathAnupapannatvasyaiva hetulakSaNatopapatteH, tasminsatyeva hetorgamakatvapratIteH / ; kevalAnvayino hi yadyanyathAnupapannatvaM pramANanizcitamasti, kimanvayAbhidhAnena ? athAnvayAbhAve tadabhAvastadanizcayo veti tadabhidhAnam; syAdetat yadyavinAbhAvastena vyAptaH syAt, aMvyApaka nivRtteravyApya nivRttAvatiprasaGgAt / vyAptazcet tarhi prANAdau tannivRttAvavinAbhAvanivRtteragamakatvaM syAt / na khalu yedyasyai 10 vyApakaM tattadabhAve bhavati vRkSatvAbhAve zizapAtvavat / gamakatve vAsya nAnvayenAsau vyAptaH syAt / yadabhAve hi yadbhavati na tattena vyAptam yathA rAsabhAbhAve bhavandhUmAdirna tena vyAptaH bhavati cAnvayAbhAvepi tadavinAbhAva iti / ; 'sadasadvargaH kasyacidekajJAnAlambanamanekatvAt' ityayaM ca hetuH 15 kutaH kevalAnvayI ? vyatirekAbhAvAccad ayamapi kutaH ? tadvipayasya vipakSasyAbhAvAcced atha koyaM vipakSAbhAvaH - pakSasapakSAveva, nivRttimAtraM vA ? prathamapakSe paramataprasaGgaH abhAvasya bhAvAntarasvabhAvatAsvIkArAt / dvitIyapakSe tu sa tathAvidhaH pratipannaH, na vA ? na pratipannazcet tarhi vipakSAbhAvasandehAdvyatirekAbhAvopi 20 sandigdha iti kevalAnvayopi tAgeva / atha pratipannaH; sa yadi sAdhyanivRttyA sAdhananivRttyAdhAraH pratipannaH; tarhi sa eva vipakSaH, kathaM vipakSAbhAvo yato vyatirekAbhAvaH ? sAdhyasAdhanAbhAvAdhAratayA nizcitasya vipakSatvAt / tacca bhAvavadabhAvasyApi na virudhyate, kathamanyathA 'sadasadvargaH kasyacidekajJAnAlambanam' 25ityatrAsan pakSaH syAt ? asan pakSo bhavati na vipakSa iti kiGkato 22 1 vyatirekidRSTAntaH / 2 gaganaM ca / 3 anyathAnupapannatvameva hetulakSaNamiti samarthanapareNa granthena / 4 anumAne / 5 tarkalakSaNa / 6 dRSTAnte hetoH sattvamanvayaH / 7 anvayasya / 8 avinAbhAvasya / 9 satyAm / 10 ghaTanivRttau paTanivRttiprasaGgAt / 11 avinAbhAvo'nvayena / 12 avinAbhAvasya / 13 anvayaH / 14 avinAbhAvaH / 15 prasajyaH / 16 jainamata / 17 jainena / 18 vipakSAbhAvo vipakSo bhavati sAdhyanivRttyA sAdhananivRtyAdhAraH syAtsampratipannavipakSavat / 19 bhAva eva mahAndalakSaNa: AkAzalakSaNo vA vipakSaH syAt na tvabhAva ityukte Aha / 20 abhAvasya vipakSatve virodhazcet / 21 asan / 22 kena | For Personal and Private Use Only Jain Educationa International Page #528 -------------------------------------------------------------------------- ________________ 364 prameyakamalamArtaNDe [3. parokSapari0 vibhAgaH? athA'sadvargazabdena sAmAnyasamavAyAntyavizeSA evocyante, nAbhAvaH, tarhi tadviSayaM jJAnaM na kasyacidanena prasAdhita. miti suvyavasthitam IzvarasyAkhilakAryakAraNagrAmaparijJAnam ! prAgabhAvAdyajJAne kAryatvAderepyajJAnAt / 5 kiJca, yadyabhAvo'tra pakSasapakSAbhyAM bahirbhUtaH tamunenAnekatvAdityanaikAntiko hetuH, tadanekatvepi kasyacidekajJAnAvalambanatvAnabhyupagAt / abhyupagame vA kathamabhAvo na pakSaH ? tathA vipakSopyastu / nanvevaM vipakSAbhAvopi tadAlambanamiti pakSa eva syAt , tathA ca punarapi vipakSAbhAva eva iti cet, tarhi punarapi 10 tadeva codyam-'koyaM vipakSAbhAva iti ? yadi pakSasa~pakSAveva bhaavaadbhinnsyaabhaavsyaabhaavH| - atha tucchA vipakSanivRttistadabhAvaH; sopi yadyapratipannastarhi sndigdhH| tatsandehe ca vyatirekAmAvopi tAgeveti na nizcitaH kevalAnvayaH' ityAdi tadavasthaM punaH punarAvarttate iti cakraka15 prasaGgaH / tataH kevalAnvayitvenAbhyupagatasya vipakSAbhAva eva tuccho vipkssH| tataH sAdhyanivRttyA sAdhananivRttizceti kathaM na vyatirekaH ? aMta evAvinAbhAvasya tatparijJAnasya ca prANAdimattvavadbhAvAtkimanvayena ? atha vipakSAbhAvasyaupAdAnatvAyogAnna tataH sAdhyasAdhanayo20 yAvRttiH, tanna; 'bhAvaH prAgabhAvAdibhyo bhinnaste vA parasparato bhinnAH' ityAdAvapyabhAvasyApAdAnatvAbhAvaprasaGgAt sarveSAM sAGkarya syAt / kiJca, anvayo vyAptirabhidhIyate / sA ca tridhA-bahirvyAptiH, sAkalyavyAptiH, antarvyAptizceti / tatra prathamavyAptau bhagnaghaTavyati25 riktaM sarva kSaNikaM sattvAtkRtakatvAdvA tadvat , vivAdApannAH pratyayA 1 ye sattAsambandhAtsantaste sadvargavAcyAH / ye tu svataH santaste asadvargazabdavAcyA ityarthaH / 2 anekatvAdityanena anumaanen| 3 uphaasH| 4 prAgasatkArya yasmin kapAle utpanne yasya vastuno ghaTalakSaNasya niyamena prdhvNssttkaarnnm| 5 kAraNatvasya / 6 praagbhaavaadiruupH| 7 anumaane| 8 abhAvasyaikabhAvAvalambanatvam / 9 tucchruupo'bhaavH| 10 abhAvasya vipksstaasdbhaavprkaarenn| 11 vipakSazcAsAvabhAvazceti / 12 ekjnyaanruupH| 13 pUrvoktameva / 14 vipakSAbhAvastahi / 15 sA prAktanI avasthA yasya / 16 grnthckrk| 17 hetoH| 18 vyatirekasadbhAvAdeva / 19 IbatheM vt| 20 anekatvAdigatena / 21 tucchruuptvaadpaadaantvaayogH| 22 bhAvAbhAvAnAM prAgabhAvAdInAM bhAvAbhAvAdInAm / Jain Educationa International For Personal and Private Use Only Page #529 -------------------------------------------------------------------------- ________________ sU0 3 / 15] pUrvavadAdyanumAnatraividhyanirAsaH nirAlambanAH pratyayatvAtsvapnapratyayavat, IzvaraH kiJcijjJo rAgAdimAnavA vaktRtvAdibhyo rathyApuruSavat' ityAdergamakatvaM syAt kevalAnvayasyAtra sulabhatvAt / nanu sarve na sattvAdikaM kSaNikatvAdinA vyAptam AtmAdau kssnnikttvaadysttvaat| tanna; tadasattve tatrArthakriyA'sattvAt sattvaM na syAt / kiJca, ghaTAdidRSTAnte sattvAdikaM kSaNakSayAdau sati dRSTamapi yadi kvacittadabhAvepi syAnna tarhi bahiyAptiranvayaH, lakSaNayukta vAdhAsambhave tallakSaNameva dUSitaM syAt / atha sakalavyAptiranvayaH; nanu keyaM sakalavyAptiH ? 'dRSTAntadharmiNIva sAdhyadharmiNyanyatra ca sAdhyena sAdhanasya vyAptiH sA'10 iti cet, sA kutaH pratIyatAm ? pratyakSataH, anumAnAdvA? pratyakSatazcet ; kimindriyAt , mAnasAdvA? na tAvadindriyAt; cakSu. rAderindriyasya sakalasAdhyasAdhanArthasannikarSavaidhurya tadanupapatteH / na hi tadvaidhurye tadyuktam "indriyArthasannikarSotpannamavyapadezyamasvyabhicAri vyavasAyAtmakaM jJAnaM pratyakSam" [ nyAyasU0 // 114 ] 15 ityabhidhAnAt / tasya tatsannikarSe vA prANimAtrasyAzeSajJatvaprasaGgAna kazcidIzvarAdvizeSyeta / nanu sAdhyasAdhanayoH sAkalyena grahaNaM sakalavyAptigrahaNam / sAdhyaM cAgnisAmAnyaM sAdhanaM ca dhUmasAmAnyam , tayozcAnaMvayava. yorekaMtrApi sAkalyena grahaNamasti, vizeSapratipattistu sarvatra 20 pakSadharmatAbalAdeveti cet / tarhi kSaNikatvAdi sAdhyam , sattvAdi : sAdhanam , tayozcAnavayavayoH pradIpAdau saMhadarzanAdeva sakalavyAptigrahaH kinna syAt ? mAnasapratyakSAdapi vyAptipratipattAvayameva dossH| tanna pratyakSataH sklvyaaptigrhH| nApyanumAnato'navasthAprasaGgAt / sAmAnyasya ca sAdhyatve sAdhanavaiphalyam tatrAvivAdAt, vyApti- : grahaNakAla svAsya prasiddhaH / kathamanyathA sAmAnyadharmayoH sAkalyena vyAptinirNItA syAt ? 1 yaugaM prati / 2 lakSaNam / 3 lakSyam / 4 satvAdilakSaNe hetau| 5 bahiAptirUpasyAnvayasya kathaM bAdhAsambhavaH ? AtmAdau kSaNikatvAbhAvepi sattvamasti ytH| 6 sakaleSu sAdhyasAdhaneSu / 7 vyatyantareSu / 8 azabdajam / 9 sklyoH| 10 anumaane| 11 anumAne / 12 hetoH| 13 nirNshyoH| 14 yugapat / 15 parvatomimAndhUmavattvAditi satyAnumAne dhUmognikArya tadanvayavyatirekAnuvidhAyitvAdityanenAnumAnena vyAptiH pratIyate ityAdiprakAreNa / 16 sAdhyasAmAnyasya / 17 vyAptigrahaNakAle sAdhyasAmAnyasya siddhirnAsti cet / 18 sAdhyasAdhanayoH / Jain Educationa International For Personal and Private Use Only Page #530 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 - sAdhyatvaM cAsyAsataH karaNam, sato jJApanaM vA? prathamapakSe saamaanysyaanitytvaa'srvgttvprsnggH| dvitIyapakSepyasya dRzyatve dharmivatpratyakSatvamiti kiM kena jJApyate ? anyathA dhUmasAmAnyamapyagnisAmAnyena jJApyeta / atha vyaktisahAyatvAddhamasAmAnyameva pratyakSaM 5nAnyat tato'yamadoSaH, na; asya sAmAnyavicAre shaayaapekssaaprtikssepaat| yaccoktam-vizeSapratipattistu pakSadharmatAvalAdeveti; taMtra pakSadharmatA dhUmasya, tatsAmAnyasya vA? tatrAdyaH pakSo'saGgataH; vizeSaNa vyApterapratipattitastadgamakatvAyogAt / 10 dvitIyapakSepyagnisAmAnyasyaiva dhUmasAmAnyAsiddhiH syAt tenaiva tasya vyApteH, nAgnivizeSasya anenAvyApteH / atha sAdhanasAmAnyAt sAdhyasAmAnyapratipattereveSTavizeSapratipattiH sAmAnyasya vizeSaniSThatvAt / nanu tatsAmAnyamapi vizeSamAtreNa vyApta sattadeva gamayennAnyat / atha viziSTavizeSAMdhAraM liGgasAmAnya 15pratIyamAnaM viziSTavizeSAdhikaraNaM sAdhyasAmAnyaM gamayatItyu cyate; tadapyuktimAtram; tathA vyApterabhAvAt / atha vipakSe sadbhAva bAdhakapramANavazAttatsiddhiriSyate; tarhi tAvataiva paryAptatvAt kimanvayena parasya ? / etenAntarvyAptirapi cintitA / na khalu pratyakSAditaH sApi 20 prasiddhyati / tanna pUrvavaccheSavaditi sUktam / yaccAnyaduktam-'pUrvavatsAmAnyatodRSTaM ceti cazabdo bhinnapra. kramaH 'sAmAnyataH' ityasyAnantaraM draSTavyaH / tatoyamarthaH-pUrvava. tpakSavatsAmAnyatopi na kevalaM vizeSato dRSTaM vipksse| anena keva lavyatirekI heturdarzitaH-'sAtmakaM jIvaccharIraM prANAdimattvAt 25 ityAdiH, tadapyayuktam / yataH prANAderanvayAbhAve kuto'vinAbhAvAvagatiH ? vyatirekAcet ; tathAhi-yasmAd ghaTAdeH sAtmakatva. 1 niSpAdanam / 2 hetunaa| 3 sAdhyasAmAnyasya / 4 hetunA / 5 pratyakSamapi jJApyate cet / 6 dhuumvishess| 7 agnisAmAnyam / 8 sAdhyasAdhanasAmAnyasya / 9 grnthe| 1. saadhysaadhnyoH| 11 yatra yatra puro bhavati parvatasthadhUmastatrAgni riti / 12 siddhiH| 13 dhUmasAmAnyasya / 14 ysH| 15 agnivizeSa / 16 preSTavizeSam / 17 prvtsthdhuum| 18 parvatasthAgni / 19 basaH / 20 yo yaH purovattiparvatasthadhUmaH sa purovartiparvatasthAgnimAniti / 21 hetoH / 22 anuplmbh| 23 vyApti / 24 vyApteH / 25 yogasya / 26 sAkalyavyAptizodhanapareNa granthena / 27 nirAkRtA / 28 anvayadRSTAntasya / 29 kAraNAt / Jain Educationa International For Personal and Private Use Only Page #531 -------------------------------------------------------------------------- ________________ sU0 3 / 15] pUrvavadAdyanumAnatraividhyanirAsaH 367 nivRttau prANAdayo niyamena nivartante tasmAtsAtmakatvAbhAvaH prANAdyabhAvena vyApto dhUmAbhAveneva pAvakAbhAvaH / jIvaccharIre ca prANAdyabhAvaviruddhaH prANAdisadbhAvaHpratIyamAnastabhAvaM nivatayati / sa ca nivartamAnaH svavyApyaM sAtmakatvAbhAvamAdAya nivarttate iti sAtmakatvasiddhistatra; ityapyasAram / yatonumA-5 nAntarepyevamavinAbhAvaprasiddheH kevalavyatirekyeva sarvamanumAnaM syAt, anvayamAtreNa tatsiddhAvatiprasaGgasyoktatvAt / kiJca, sAdhyanivRttyA sAdhananivRttirvyatirekaH, sa ca kvacit kadAcit, sarvatra sarvadA vA syAt ? na tAvadAdyaH pakSaH, tathA vyatirekasya sAdhanAbhAsepi sambhavAt / dvitIyapakSopyayuktaH,10 sAkalyena vyatirekapratipatteH pratyakSAdipramANataH pressaamnvyprtiptterivaasmbhvaat| etena pUrvavaccheSavatsAmAnyatodRSTamanvayavyatirekyanumAnaM pratyAkhyAtam ; pakSadvayopakSiptadoSAnuSaGgAt / yaJca tadudAharaNam-vivAdApannaM tanukaraNabhuvanAdikaM buddhimaddhe 15 tukaM kAryatvAdibhyo ghaTAdivadityuktam / tadapIzvaranirAkaraNaprakaraNe vizeSato dUSitamiti punarna duussyte| atha "pUrvavat-kAraNAtkAryAnumAnam , zeSavat-kAryAtkAraNAnumAnam , sAmAnyato dRSTam-akAryakAraNAdakAryakAraNAnumAnam sAmAnyato'vinAbhAvamAtrAt" [ nyAyabhA0, vArtti0 11115] iti 20 vyAkhyAyate; tadapyavinAbhAvaniyamanizcAyakapramANAbhAvAdevAyuktaM pareSAm / syAdvAdinAM tu tadyuktaM tatsadbhAvAt ityAcAryaH khayameva kAryakAraNetyAdinA hetuprapaJce prapaJcayiSyati / 1 kAraNAt / 2 vyaapken| 3 dhUmAbhAvaH pAvakAbhAve satyasati ca bhavati dhUmAbhAvasya vyApakatvena tdtnisstthtvaat| 4 deshe| 5 sa shyaamsttputrtvaaditrttputrvdityaadau| 6 kevalAnvayikevalavyatirekilakSaNapakSadvayanirAkaraNapareNa granthena / 7 pUrva kAraNaM talliGgamasyAnumAnasyAstIti pUrvavat / kAraNaliGgajanitamanumAnamityarthaH / 8 asau pumAn rUpAdijJAnavAn cakSurAdimatvAnmadvadityudAharaNam / zeSavaditi zeSaH kArya talliGgamasyAnumAnasyAstIti zeSavat / kAryaliGgajanitamanumAnamityarthaH / sAtmaka jIvaccharIraM prANAdimattvAdityudAharaNam / 9 dRSTAnte / 10 kArya yo heturna bhavati kAraNaM vA yo heturna bhavati tasmAddhetoH kArya yanna bhavati sAdhyaM kAraNaM vA yanna bhavati sAdhyaM tasyAnumAnam / mAtuliGgaM rUpavadrasavattvAtsampratipannamAtuliGgavadityudAharaNam / 11 sUtram / 12 vyAkhyAnam / 13 Uha / 14 jaTAdharANAm / 15 anumAnatritayam / Jain Educationa International For Personal and Private Use Only Page #532 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 yadapi-pUrvavatpUrva liGgaliGgisambandhasya kvacinnizcayAdanyatra pravarttamAnamanumAnam / zerevatparizeSAnumAnam , prasaktapratiSedhe pariziSTasya pratipatteH / sAmAnyato dRSTaM viziSTavyaktau sambandhAgrahaNAtsAmAnyena dRSTam , yathA gatimAnAdityo dezAdezAntara. 5prAptadevadattavaditi / tadapyetena pratyAkhyAtam / uktaMprakArANAM pramANataH prasiddhAvinAbhAvAnAM pratipAdayiSyamANahetuprapaJcatvena syAdvAdinAmeva sambhavAt / na cAyaM bhedo ghaTate / sarva hi liGgaM pUrvavadeva; parizeSAnumAnasyApi pUrvavattvaprasiddheH presaktapratiSedhasya pariziSTaMpratipattyavinA10 bhUtasya pUrva kaicinizcitasya vivAdAdhyAsitapariziSTapratipattI / sA~dhanasya prayogAt / sAmAnyato dRSTasyA'pi pUrvavattvapratIte, kvaciddezAntaraprAptergatimattvAvinAbhAvinyA eva devadattAdau pratipatteH, anyathA taidnumaanaaprvRtteH| parizeSAnumAnameva vA sarvam / pUrvavatopi dhUmAtpAvakAnumAnasya prasaktA'pAvakapratiSedhAtpravR15ttighaTanAt, tadaprasaktau vivAdAnupapatteranumAnavaiyarthya syAt / sAmAnyato dRSTasyApi dezAntaraprApterAdityagatyanumAnasya tadagatimatvasya prasaktasya pratiSedhAdevopapatteH / saikalaM sAmAnyato dRSTameva vA; sarvatra sAmAnyenaiva liGgaliGgisambandhasya pratipatteH, vizeSatastatsambandhasya pratipattumazakteH / tatonumAnaM tatprabhedaM 20 cecchatA'vinAbhAva evaikaM hetoH pradhAnaM lakSaNaM pratipattavyam / nanu cAstu pradhAnaM lakSaNamavinAbhAvo hetoH / tatsvarUpaM tu nirUpyatAmaprasiddhasvarUpasya lakSaNatvAyogAdityAzaGkhya sahakrame tyAdinA tatsvarUpaM nirUpayati 1 liGgaliGgisambandhaH pUrva nizcIyamAnatvAt pUrvaH sosyAnumAnasyAstIti pUrvavat / agnimAnparvato dhUmavattvAnmahAnasavadityudAharaNam / 2 mahAnase / 3 parvate / 4 zeSaH pariziSyamANorthaH sosyAstIti zeSavat / atrodAharaNaM zabdaH kacidAzrito guNatvAdrupavaditi / 5 uddhritaarthsyaakaashaadeH| 6 anumAnam / 7 sAdhyasAdhanaM nAstIti cet / 8 hetUnAm / 9 devadatte gatimattvadezAddezAntaraprAptyoH sAdhyasAdhanayodharmayoH sAmAnyena prtipttiH| 10 pUrvavaccheSavatsAmAnyatodRSTalakSaNAnAm / 11 Uha. lakSaNAt / 12 kvacidanAzritatvasya / 13 ghaTasya / 14 kvacidAzritatvasya / 15 AkAzasya / 16 kvacidAzritatvasya / 17 rUpAdau / 18 zabde kacidAzritatvasya / 19 guNavattvasya / 20 dezAddezAntaraprAptergatimattvAvinAbhAvinyA devadatte pratipattirnAstIti cet / 21 Adityagatimattvasya / 22 pUrvavaccheSavadityanumAna dvayam / 23 anumaane| 24 yogena bhavatA / Jain Educationa International For Personal and Private Use Only Page #533 -------------------------------------------------------------------------- ________________ sU0 3 / 16-21] avinAbhAvAdInAM lakSaNAni sahakramabhAvaniyamo'vinAbhAvaH // 16 // sahabhAvaniyamaH kramabhAvaniyamazcAvinAbhAvaH prtipttvyH| kayoH punaH sahabhAvaH kayozca kramabhAvo yaniyamo'vinAbhAvaH syAdityAhasahacAriNoH vyApyavyApakayozca shbhaavH||17||5 pUrvottaracAriNoH kAryakAraNayozca krmbhaavH||18|| sahacAriNo rUparasAdilakSaNayorvyApyavyApakayozca ziMzapA. tvavRkSatvAdisvabhAvayoH sahabhAvaH prtipttvyH| pUrvottaracAriNoH kRtikAzakaTodayAdisvarUpayoH kAryakAraNayozcAgnidhUmAdisvarUpayoH kramabhAva iti / kutosau proktaprakAro'vinAbhAvo nirNIyate ityAha tttinirnnyH|| 19 // na punaH pratyakSAderityuktaM trkpraamaannyprsaadhnprstaave| nanu sAdhanAtsAdhyavijJAnamanumAnamityuktam / tatra kiM sAdhyamityAha iSTamabAdhitamasiddhaM sAdhyam // 20 // saMzayAdivyavacchedena hi pratipannamarthavarUpaM siddhamucyate, tadviparItamasiddham / taccasandigdhaviparyastAvyutpannAnAM sAdhyatvaM yathA syAdityasiddhapadam // 21 // 20 kimayaM sthANuH puruSo veti calitapratipattiviSayabhUto hyarthaH sandigdhobhidhIyate / zuktikAzakale rajatAdhyavasAyalakSaNavi. paryAsagocarastu viparyastaH / gRhIto'gRhItopi vArtho yathAvadanizcitakharUpo'vyutpannaH / tathAbhUtasyaivArthasya sAdhane sAdhanasAmarthyAt, na punastadviparItasya tatra tadvaiphalyAt / __iSTA'bAdhitavizeSaNadvayasyAniSTetyAdinA phalaM darzayati 1 tAdviH (SaSThIdvivacanamityarthaH ) / yayoH / 2 tasya avinAbhAvasya / 3 sAdhyatvenAbhipratam / 4 arthAnAm / 5 pUrvam / 6 siddhau| 7 sUtreNa / Jain Educationa International For Personal and Private Use Only Page #534 -------------------------------------------------------------------------- ________________ 370 prameyakamalamArtaNDe [3. parokSapari0 aniSTAdhyakSAdivAdhitayoH sAdhyatvaM mAbhUditISTAbAdhitavacanam // 22 // aniSTaM hi sarvathA nityatvaM zabde jainasya / azrAvaNatvaM tu pratyakSabAdhitam / AdizabdenAnumAnAdibAdhitapakSaparigrahaH / 5tatrAnumAnavAdhitaH yathA-nityaH zabda iti / AgamavAdhitaH yathA-pretyA'sukhaprado dharma iti / khavacanabAdhitaH yathA-mAtA me bandhyeti / lokabAdhitaH yathA-zuci naraziraHkapAlamiti / tayoraniSTAdhyakSAdibAdhitayoH sAdhyatvaM mA bhUditISTAbAdhita. vcnm| 10 nanu yathA zabde kathaJcidanityatvaM jainasyaSTaM tathA sarvathA'nityatvamAkAzaguNatvaM cAnyasyeti tadapi sAdhyamanuSajyate / na ca vAdino yadiSTaM tadeva sAdhyamityabhidhAtavyam; sAmAnyAbhidhAyitveneSTasyAnyatrIMpyavizeSAt / ityAzaGkApanodArthamAha na cAsiddhavadiSTaM prtivaadinH|| 23 // 15 vizeSaNam / na hi sarva sarvApekSayA vizeSaNaM pratiniyatatvAdvizeSaNavizeSyabhAvasya / taMtrAsiddhamiti sAdhyavizeSaNaM prativAdyapekSayA na punarvAdyapekSayA, tasyArthakharUpapratipAdakatvAt / na cAvijJAtArthavarUpaH pratipAdako nAmAtiprasaGgAt / prativAdinastu pratipAdyatvAttasya cAvijJAtArthasvarUpatvAvirodhAt tadapekSayaivedaM 20 vizeSaNam / iSTamiti tu sAdhyavizeSaNaM vAdyapekSayA, vAdino hi yadiSTaM tadeva sAdhyaM na sarvasya / tadiSTamapyadhyakSAdyabAdhitaM sAdhya bhavatIti pratipattavyaM tatraiva sAdhanasAmarthyAt / tadeva samarthayamAnaH pratyAyanAya hItyAdyAha pratyAyanAya hIcchA vaktureva // 24 // 25 icchayA khalu viSayIkRtamiSTamucyate / svAbhipretArthapratipAdanAya cecchA vkturev| tasya coktaprakArasya sAdhyasya hetoAptiprayogakAlApekSayA sAdhyamityAdinA bhedaM darzayati 1 zabdaH azrAvaNa ityukte| 2 pratyabhijJAyamAnatvAditi hetuH| 3 kRtakatvAditi hetunA bAdhyaH pakSo'tra / 4 puruSAzritatvAdadharmavat / 5 puruSasaMyogepi agatvAt prsiddhvndhyaavt| 6 prANyaGgatvAcchasazuktivat / 7 saadhyyoH| 8 vaizeSikasya / 9 jainasya / 10 prativAdinyapi / 11 issttaa'siddhyormdhye| 12 sambandhinaH / Jain Educationa International For Personal and Private Use Only Page #535 -------------------------------------------------------------------------- ________________ 371 sU0 3 / 25-29] dharmisvarUpavicAraH sAdhyaM dharmaH kacittadviziSTo vA dharmI // 25 // kvacidvyAptikAle sAdhyaM dharmo nityatvAdistenaiva hetorvyAptisambhavAt / prayogakAle tu tena sAdhyadharmeNa viziSTo dharmI sAdhya. mabhidhIyate, pratiniyatasAdhyadharmavizeSaNaviziSTatayA hi dharmiNaH sAdhayitumiSTatvAt saadhyvypdeshaavirodhH| asyaiva paryAyamAha pakSa iti yAvat // 26 // nanu ca kathaM dharmI pakSo dharmadharmisamudAyasya tattvAt ; tanna; sAdhyadharmavizeSaNaviziSTatayA hi dharmiNaH sAdhayitumiSTasya paikSAbhidhAne dossaabhaavaat| sa ca pakSatvenAbhipretaH prasiddho dharmI // 27 // tatprasiddhizca kvacidvikalpataH kvacitpratyakSAditaH kvaciccobhayata iti pradarzanArtham-'pratyakSasiddhasyaiva dharmitvam' ityekAntanirA. karaNArtha ca vikalpasiddha ityAdyAha- 15 vikalpasiddhe tasmin sattetare sAdhye // 28 // asti sarvajJaH nAsti kharaviSANamiti // 29 // vikalpena siddhe tasmindharmiNi sattetare sAdhye hetusaamrthytH| yathA asti sarvajJaH sunizcitAsambhavadvAdhakapramANatvAt , nAsti kharaviSANaM tadviparyayAditi / na khalu sarvajJakharaviSANayoH sada-20 sattAyAM sAdhyAyAM vikalpAdanyataH siddhirasti; tatrendriyavyApArAbhAvAt / nanu cendriyapratipanna evArthe manovikalpasya pravRttipratIteH kathaM tatrendriyavyApArAbhAve vikalpasyApi pravRttiH, ityapyapezalam; dharmAdharmAdau tatpravRttyabhAvAnuSaMGgAt / AgamasAmarthyaprabhavatvenA-25 syAtra pravRttau prakRtepyatastatpravRttirastu vizeSAbhAvAt / 1 zabdasya / 2 iti| 3 pakSa iti / 4 anumAne / 5 nizcitasaMvAdaH saMvAdaH ( anizcitasaMvAdAsaMvAdaH) zabdapratyayo viklpsten| 6 asttaa| 7 indriyavyApArAbhAvAt / 8 zabdagamyatvAvizeSAt / Jain Educationa International For Personal and Private Use Only Page #536 -------------------------------------------------------------------------- ________________ 372 prameyakamalamArtaNDe [3. parokSapari0 pramANobhayasiddhe tu sAdhyadharmaviziSTatA // 30 // agnimAnayaM dezaH pariNAmI zabda iti yathA 31 pramANaM pratyakSAdikam , ubhayaM pramANavikalpo, tAbhyAM siddhe punarmiNi sAdhyadharmeNa viziSTatA sAdhyA / yathAgnimAnayaM dezaH, 5pariNAmI zabda iti / dezo hi dharmitvenopAtto'dhyakSapramANata eva prasiddhaH, zabdastUbhAbhyAm / na khalu dezakAlAntarite dhvanau pratyakSaM pravartate, zrUyamANamAtra evAsya prvRttiprtiiteH| vikalpasya tva'niyataviSayatayA tatra pravRttiraviruddhava / / nanu caivaM dezasyApyagnimattve sAdhye kathaM pratyakSasiddhatA? tatra 10 hi dRzyamAnabhAgasyAgnimattvasAdhane pratyakSabAdhanaM sAdhanavaiphalyaM vA, tatra saadhyoplbdheH| adRzyamAnabhAgasya tu tatsAdhane kutastapratyakSateti ? tadapyasamIcInam ; avayavidravyApekSayA parvatAdeH sAMvyavahArikapratyakSaprasiddhatAbhidhAnAt / atisUkSmekSikAparyAlocane na kiJcitpratyakSaM syAt , bahirantarvA'smadAdipratyakSasyA15 zeSavizeSato'rthasAkSAtkaraNe'samarthatvAt , yogipratyakSasyaiva tatra saamrthyaat| nanu prayogakAlavadvyAptikAlepi ta~dviziSTasya dharmiNa eva sAdhyavyapadezaH kuto na syAdityAzaGkayAha vyAptau tu sAdhyaM dharma eva // 32 // 20 na punastadvAn / . anyathA tadaghaTanAt // 33 // anena hetornvyaasiddheH| na khalu yatra yatra kRtakatvAdikaM pratIyate tatra tatrAnityatvAdiviziSTazabdAdyanvayosti / 'nanu prasiddhodharmItyAdipakSalakSaNapraNayanamayuktam asti sarvajJa 25 ityAdyanumAnaprayoge pakSaprayogasyaivAsambhavAt arthAdApannatvAttasya / arthAdApannasyApyabhidhAne punaruktatvaprasaGga:-"arthAdApannasya vazabdenAbhidhAnaM punaruktam" [ nyAyasU0 5 / 2 / 15] itya. bhidhAnAt / tatprayogepi ca hetvAdivacanamantareNa sAdhyAprasiddhe '1 prasiddhaH / 2 zabdasya kevalapratyakSataH siddhyabhAvaprakAreNa / 3 syAt / 4 nADavayava( pradeza )dravyApekSayA / 5 asarvazapratyakSa / 6 vicAra / 7 sAdhyadharma / 8 bauddhH| 9 arthAdApannasya / Jain Educationa International For Personal and Private Use Only Page #537 -------------------------------------------------------------------------- ________________ sU0 3 / 30-36] pratijJAprayogasamarthanam 373 stadvacanAdeva ca tatprasiddharvyarthaH pakSaprayogaH' ityAzaya sAdhyadharmAdhAretyAdinA pratividhattesAdhyadharmAdhArasandehApanodAya gamyamAnasyApi pakSasya vacanam // 34 // sAdhyadharmo'stitvAdiH, tasyAdhAra AzrayaH yatrAsau sAdhyadharmo5 varttate, tatra sandehaH-kimasau sAdhyadharmo'stitvAdiH sarvaze varttate sukhAdI veti, tasyApanodAya gamyamAnasyApi pakSasya vacanam / sAdhyarmiNi sAdhanadharmAvabodhanAya pakSadharmopasaMhAravat // 35 // tasyA'vacanaM sAdhyasiddhipratibandhakatvAt , prayojanAbhAvAdvA ? 10 tatra prathamapakSo'yuktaH, vAdinA sAdhyAvinAbhAvaniyamaikalakSaNena hetunA svapakSasiddhau sAdhayituM prastutAyAM pratijJAprayogasya tatpratibandhakatvAbhAvAt tataH pratipakSAsiddhaH / dvitIyapakSopya. yuktaH, tatprayoge pratipAdyapratipattivizeSasya prayojanasya sadbhAvAt, pakSA'prayoge tu keSAzcinmandamatInAM prkRtaarthaaprtiptteH|15 ye tu tatprayogamantareNApi prakRtArtha pratipadyante tAnprati tadaprayogo'bhISTa eva / "prayogaparipATI tu pratipAdyAnurodhataH" [ ] ityabhidhAnAt / tato yukto gamyamAnasyApyasya prayogaH, kathamanyathA zAstrAdAvapi pratijJAprayogaH syAt ? na hi zAstre niyaMtakathAyAM pratijJA nAbhidhIyate-'agniratra dhUmAt, vRkSoyaM ziMzapA-20 tvAt' ityAdyabhidhAnAnAM tatropalambhAt / parAnugrahapravRttAnAM zAstrakArANAM pratipAdyAvabodhanAdhInadhiyAM zAstrAdau pratijJAprayogo yuktimAnevopayogitvAttasyetyabhidhAne vAdepi so'stu tatrApi teSAM tAdRzatvAt / amumevArtha ko vetyAdinA paropahasanavyAjena samarthayate- 25 ko vA tridhA hetumuktvA samarthayamAno na pakSayati ? // 36 // ko vA prAmANikaH kAryakhabhAvAnupalambhamedena pakSadharmatvAdi1 vyAptipradarzanadvAreNa / 2 sunizcitA'sambhavadbhAdhakapramANazcAyamiti sAdhanasya pakSadharmatvena.pradarzanamupasaMhArastadvat / 3 asti sarvaza iti / 4 gamyamAnasya pakSasya prayogo na syAcadi / 5 sugoThyAm / 6 dharmakIrtyAdInAm / 7 saugatena / 8 missnn| pra. ka. mA0 32 Jain Educationa International For Personal and Private Use Only Page #538 -------------------------------------------------------------------------- ________________ 374 prameyakamalamArtaNDe [3. parokSapari0 rUpatrayabhedena vA tridhA hetumuktvA'siddhatvAdidoSaparihAraddhAreNa samarthayamAno na pakSayati ? api tu pakSaM karotyeva / na cA'samarthito hetuH sAdhyasiyaGgamatiprasaGgAt / tataH pakSaprayogamanicchatA hetumanuktvaiva tatsamarthanaM karttavyam / hetoravacane kasya 5samarthanamiti cet ? pakSasyApyanabhidhAne ka hetvAdiH pravarttatAm ? gamyamAne pratijJAviSaye eveti cet, gamyamAnasya hetvAderapi samarthanamastu / gamyamAnasyApi hetvAdermandamatipratipattyartha vacane tadarthameva pratijJAvacanamapyastu vizeSAbhAvAt / tataH sAdhyapratipattimicchatA hetuprayogavatpakSaprayogopyabhyupagantavyaH / 10 tadvayasyaivAnumAnAGgatvAt , ityAha etaddyamevAnumAnAGgam , nodAharaNam // 37 // nanu "pakSahetudRSTAntopanayanigamanAnyavayavAH" [nyAyasU0 sh||32 (1)] ityabhidhAnAd dRSTAntAderapyanumAnAGgatvasambhavAdetadvayamevAGgamityayuktamuktam / pratijJA hyaagmH| heturanumAnam , 15pratijJAtArthasya tenAnumIyamAnatvAt / udAharaNaM pratyakSam , "vAdi prativAdinoryatra buddhisAmyaM tadudAharaNam" [ ] iti vacanAt / upanaya upamAnam, dRSTAntadharmisAdhyadharmiNoH sAdRzyAt, "prasiddhasAdhAsAdhyasAdhanamupamAnam" [ nyAyasU0 // 16] ityabhidhAnAt / sarveSAmekaviSayatvapradarzanaphalaM nigamanamityA. 20 zaGkayodAharaNasya tAvattadaGgatvaM nirAkurvannAha-nodAharaNam / anu. mAnAGgamiti smbndhH| taddhi kiM sAkSAtsAdhyapratipattyarthamupAdIyate, hetoH sAdhyAvi. nAbhAvanizcayArtha vA, vyAptismaraNArtha vA prakArAntarAsambhavAt ? tatrAdyavikalpo'yuktaH25 na hi tatsAdhyapratipattyaGgaM tatra yathoktahetoreva vyApArAt // 38 // 1 hetvAbhAsasyApi sAdhyasidhyaGgatAprasaGgAt / 2 na kevalaM hetoH| 3 sAdhyaM ca / 4 sAdhyasAdhanasyaiva parihAreNa dRSTAntasya samarthanamAdizabdena grAhyam / 5 etat / 6 karaNe yuTU / 7 mahAnasAdi / 8 dhUmavatvena / 9 prasiddhaM mahAnasaM tena sAdhayaM parvatasya dhUmavatvena / 10 dhUmavAMzvAyam / 11 dhUmavattvazabdavAcyatvaM parvatasya sAdhya tesa sAdhanaM zAnam / 12 pramANAnAm / 11 abhisva / 14 akramaparamparayA sAyapratipattiH kathamevaMvidhAdetoH sAdhyasiddhiriti / Jain Educationa International For Personal and Private Use Only Page #539 -------------------------------------------------------------------------- ________________ sU0 337-41] udAharaNasya avayatvanirAsaH na hi tatU sAdhyapratipattyaGgaM tatra yathoktahetoreva sAdhyAvinA. bhAvaniyamaikalakSaNasya vyApArAt / dvitIyavikalpopyasambhAvyaHtadavinAbhAvanizcayArthaM vA vipakSe bAdhakAdeva tasiddheH // 39 // na hi hetostena sAdhyenAvinAbhAvasya nizcayArtha vA tadupAdAnaMda yuktam ; vipakSe bAMdhakAdeva tatsiddheH / na hi sapakSe sattvamAtrAddhetoAptiH siddhyati, 'sa zyAmastatputratvAditaratatputravat' ityatra tadAbhAsepi tatsambhavAt / nanu sAkalyena sAdhya nivRttau sAdhana nivRttaratrAsambhavAtparatra gorepi tatputre tatputratvasya bhAvAnna vyAptiH, tarhi sAkalyena sAdhyanivRttau sAdhananivRttinizcayarUpA-10 dvAdhaikAdeva vyAptiprasiddharalaM dRssttaantklpnyaa| vyaktirUpaM ca nidarzanaM sAmAnyena tu vyAptiH tatrApi tadvipratipattAvanavasthAnaM syAt dRSTAntAntarApekSaNAt // 40 // kiJca, vAdiprativAdinoryatra buddhisAmyaM sa dRSTAnto bhavati 25 pratiniyatavyaktirUpaH, yathA'gnau sAdhye mhaansaadiH| vyaktirUpaM ca nidarzanaM kathaM tadavinAbhAvanizcayArtha syAt ? pratiniyatavyaktI tannizcayasya krtumshkteH| aMniyatadezakAlAkArAdhAratayA sAmAnyena tu vyAptiH / kathamanyathAnyatra sAdhanaM sAdhyaM sAdhayet ? tatrApi dRSTAntepi tasyAM vyAptau vipratipattau satyAM dRSTAntAntarA-20 nveSaNe'navasthAnaM syAt / nApi vyAptismaraNArthaM tathAvidhahetuprayo gAdeva tatsmRteH // 41 // nApi vyAptismaraNArtha dRSTAntopAdAnaM tathAvidhasya pratipannAvinAbhAvasya hetoH prayogAdeva tatsmRteH / evaM cAprayojanaM 25 tdudaahrnnm| 1 UhAt / 2 avinAbhAvaH / 3 UhAt / 4 prvte| 5 sAdhyasAdhanayoH / 6 pratiniyatavyaktau tannizcayasya kartumazaktarityetadbhAvayati / 7 sAmAnyena vyAptina syAthadi / 8 dRSTAntAdanyatra / Jain Educationa International For Personal and Private Use Only Page #540 -------------------------------------------------------------------------- ________________ 376 prameyakamalamArtaNDe [3. parokSapari0 tatparamabhidhIyamAnaM sAdhyadharmiNi sAdhya sAdhane sandehayati // 42 // kuto'nyathopanayanigamane ? // 43 // paraM kevalamabhidhIyamAnaM sAdhyasAdhane sAdhyadharmiNi sandeha5yati sandehavatI karoti / kuto'nyathopanayanigamane ? mA bhUdRSTAntasyAnumAnaM pratyaGgatvamupanayanigamanayostu syAdityAzaGkApanodArthamAhana ca te tadaGge sAdhyadharmiNi hetusAdhyayo. rvacanAdevA'saMzayAt // 44 // 10 na ca te tadaGge sAdhyadharmiNi hetusAdhyayorvacanAdeva hetu sAdhyapratipattau saMzayAbhAvAt / tathApi dRSTAntAderanumAnAvayavatve heturUpatve vA samarthanaM vA varaM heturUpamanumAnAvayavo. vAstu sAdhye tdupyogaat||45|| 15 samarthanameva varaM heturUpamanumAnAvayavo vAstu sAdhye tasyopayogAt / samarthanaM hi nAma hetorasiddhatvAdidoSaM nirAkRtya khasAdhyenA'vinAbhAvasAdhanam / sAdhyaM prati hetorgamakatve ca tasyaivopayogo nAnyasyeti / / nanu vyutpannaprajJAnAM sAdhyadharmiNi hetusAdhyayorvacanAdevA20 sNshyaadrthprtipttdRssttaantaadivcnmnrthkmstu| bAlAnAM tvavyutpannaprazAnAM vyutpattyartha tannAnarthakamityAhabAlavyutpattyarthaM tatrayopagame zAstra evAsau ___ na vAde'nupayogAt // 46 // bAlavyutpattyartha tantrayopagame dRSTAntopanaya nigamanatrayAbhyupa 1 yadi sandehavatI na karoti / 2 upanayanigamanAdezca / 3 sapakSe dRSTAnte sattvamupanayazca hetusvarUpam / kutaH ? trirUpo heturyata iti saugtH| 4 hetulakSaNaM kIdRzam ? dRSTAntopanayanigamanalakSaNatrirUpatvapradarzanavarUpam / 5 heturUpostu / katham ? hetoH samarthanaM heturevetyanena prakAreNa / 6 vipakSe sAkalyena bAdhakapramANapradarzanaM hetusamarthanam / 7 etadeva / Jain Educationa International For Personal and Private Use Only Page #541 -------------------------------------------------------------------------- ________________ sU0 3 / 42-51 ] dRSTAntAdisvarUpanirUpaNam 377 game, zAstra evAsau tadabhyupagamaH kartavyaH na vAde'nupayogAt / na khalu vAdakAle ziSyA vyutpAdyante vyutpannaprajJAnAmeva vAde'dhikArAt / zAstre codAharaNAdau vyutpannaprajJA vAdino vAdakAle ye prativAdino yathA pratipadyante tAn tathaiva pratipAdayituM samarthA bhavanti, prayogaparipATyAH pratipAdyAnurodhato jinapatimatAnu.5 sAribhirabhyupagamAt / taMtra tayutpAdanArtha dRSTAntasya svarUpaM prakAraM copadarzayatidRSTAnto dvedhA'nvayavyatirekabhedAt // 47 // dRSTo hi vidhiniSedharUpatayA vAdiprativAdibhyAmavipratipattyA pratipanno'ntaH sAdhyasAdhanadharmo yatrAsau dRSTAnta iti vyutpatteH / 10 atha ko'nvayadRSTAntaH kazca vyatirekadRSTAnta iti cetsAdhyavyAptaM sAdhanaM yatra pradaryate sonvaya dRSTAntaH // 48 // yathAgnau sAdhye mahAnasAdiH / sAdhyAbhAve sAdhanavyatireko yatra kathyate sa 15 vyatirekadRSTAntaH // 49 // yathA tasminneva sAdhye mhaahrdaadiH| atha ko nAma upanayo nigamanaM vA kimityAha hetorupasaMhAra upanayaH // 50 // pratijJAyAstu nigamanam // 51 // 20 pratijJAyAstUpasaMhAro nigamanam / upanayo hi sAdhyAvinAbhAvitvena viziSTe sAdhyadharmiNyupanIyate yenopadaya'te hetuH sobhidhIyate / nigamanaM tu pratijJAhetUdAharaNopanayAH sAdhya. lakSaNaikArthatayA nigamyante sambaddhyante yena taditi / tazcAnumAnaM dyavayavaM vyavayavaM paJcAvayavaM vA dviprakAraM bhavatIti 25 darzayan 1 zAstre yadudAharaNAdi tasmin / 2 vaa| 3 evaM ca sati / 4 sAmAnyataH kharUpaM dRSTAntenoktaM zeSatastatsvarUpaM tu sAdhyavyAptamityAdinA drshyti| 5 basaH / '6 jenasya / 7 mIsAMsakasya / 8 yogasya / / Jain Educationa International For Personal and Private Use Only Page #542 -------------------------------------------------------------------------- ________________ 378 10 ityAha / kutastad dvedheti cet ? tatra prameyakamalamArttaNDe tadanumAnaM dvedhA // 52 // [ 3. parokSapari0 svArthaparArthabhedAt // 53 // svArthamuktalakSaNam // 54 // svArthamanumAnaM sAdhanAtsAdhyavijJAnamityuktalakSaNam / kiM punaH parArthAnumAnamityAha parArthamityAdi - parArthaM tu tadarthaparAmarzivacanAjjAtam // 55 // tasya svArthAnumAnasyArthaH sAdhyasAdhane tatparAmairzivacanA jAtaM yatsAdhyavijJAnaM tatparArthAnumAnam / nanu vacanAtmakaM parArthAnumAnaM prasiddham, taccokaprakAraM sAdhyavijJAnaM parArthAnumAnamiti varNayatA kathaM saGgrahItamityAhatadvacanamapi taddhetutvAt // 56 // 15 tadvacanamapi tadarthaparAmarzivacanamapi taddhetutvAt jJAnalakSaNamukhyAnumAnahetutvAdupacAreNa parArthAnumAnamucyate / upacAranimittaM cAsya pratipAdakapratipAdyApekSayAnumAna kAryakAraNatvam / tatpratipAdakajJAnalakSaNAnumAna (naM) hetuH kAraNaM yasya tadvacanasya, tasya vA pratipAdyajJAnalakSaNAnumAnasya hetuH kAraNam, teMdbhAva20 staddhetutvam, tasmAditi / mukhyarUpatayA tu jJAnameva pramANaM paranirapekSatayA'rthaprakAzakatvAditi prAkpratipAditam / Jain Educationa International yathA cAnumAnaM dviprakAraM tathA heturapi dviprakAro bhavatIti darzanArtha sa hetu ghetyAha sa heturdvadhA upalabdhyanupalabdhibhedAt iti // 57 // 25 yo'vinAbhAvalakSaNalakSito hetuH prAkpratipAditaH sa dvedhA bhavati upalabdhyanupalabdhibhedAt / tatropalabdhirvidhisAdhikaivAnupalabdhizca pratiSedhasAdhikaivetyanayorviSayaniyamamupalabdhirityAdinA vighaTayati ; 1. anena prakAreNa / 2 taddyota / 3 parArthAnumAnamucyate iti sambandhaH / 4 hetoH / 5 anena prakAreNa / For Personal and Private Use Only Page #543 -------------------------------------------------------------------------- ________________ sU0 3352-60] kAraNAdihetusamarthanam' 379 upalabdhirvidhipratiSedhayoranupalabdhizca // 58 // avinAbhAvanimitto hi saadhysaadhnyorgmygmkbhaavH| yathA copalabdhervidhau sAdhye'vinAbhAvAdgamakatvaM tathA pratiSedhepi / anupalabdhezca yathA pratiSedhe tato gamakatvaM tathA vidhAvapItyagre khayamevAcAryo vakSyati / sA copalabdhirdviprakArA bhavatyaviruddhopalabdhirviruddhopalabdhizcetiaviruddhopalabdhirvidhau SoDhA vyApyakAryakAraNa pUrvottarasahacarabhedAt // 59 // tatra sAdhyenAviruddhasya vyApyAderupalabdhirvidhau sAdhye SoDhA 10 bhavati vyApyakAryakAraNapUrvottarasahacarabhedAt / nanu kAryakAraNabhAvasya kutazcitpramANAdaprasiddheH kathaM kArya kAraNasya tadvA kAryasya gamakaM syAdityapyAstAM tAvadviSayaparicchede sambandhaparIkSAyAM kAryakAraNatAdisambandhasya prsaadhyissymaanntvaat| nanu prasiddhapi kAryakAraNabhAve kAryameva kAraNasya gamakaM tasyaiva tenAvinAbhAvAt, na punaH kAraNaM kAryasya tadabhAvAt ; ityasaGgatam; kAryAvinAbhAvitayA'vadhAritasyAnumAnakAlaprAptasya chatrAdeviziSTakAraNasya chAyAdikAryAnumApakatvena suprasiddhatvAt / na hanukUlamAtramantyakSaNaprAptaM vA kAraNaM liGgamucyate, yena pratibandha-20 vaikalyaisambhavAdyabhicAri syAt, dvitIyakSaNe kAryasya pratyakSIkaraNAdanumAnAnarthakyaM vA / tadeva samarthayamAno rasAdekasAmadhyanumAnenetyAdyAharasAdekasAmayanumAnena rUpAnumAnamicchadbhiri STameva kiJcitkAraNaM heturyatra sAmarthyA- 25 pratibandhakAraNAntarAvaikalye // 60 // 1 sAdhye / avinaabhaavaadgmktvmuplbdheH| 2 saadhye| 3 sAdhye / tato gmktvmnuplmdheH| 4 svabhAvaheturayam / 5 zAnAdvaitavAdI zUnyavAdI vA bauddhavizeSaH prAha / 6 na kevalamaye prAktanaM vakSyatItyapi / 7 AdinA saMyogAdigrahaNam / 8 candravRddhA / 9 AdinA samudravRddhiH / 10 tantusaMyogarUpa / 11 matrauSadhAdinA prtibndhH| 12 dvndvH| 13 sahakAriNAM kSityAdInAM vaikalyam / Jain Educationa International For Personal and Private Use Only Page #544 -------------------------------------------------------------------------- ________________ 380 ' prameyakamalamArtaNDe [3. parokSapari0 AsvAdyamAnAddhi rasAttaMjanikA sAmadhyanumIyate / pazcAttadanumAnena rUpAnumAnam / sajAtIyaM hi rUpakSaNAntaraM janayanneva prAktano rUpakSaNo vijAtIyarasAdikSaNAntarotpattau prabhurbhavenAnyathA / tathA caikasAmadhyanumAnena rUpAnumAnamicchadbhiriSTameva 5kiJcitkAraNaM heturyatra sAmarthyApratibandhakAraNAntarAvaikalye bhvtH| atha pUrvottaracAriNoH pratipAditahetubhyontaratvasamarthanArthamAha na ca pUrvottarakAla~vartinostAdAtmyaM tadutpattirvA 10 kAlavyavadhAne tdnuplbdheH|| 61 // prayogaH-yadyatkAle anantaraM vA nAsti na tasya tena tAdAtmyaM tadutpattirvA yathA bhaviSyacchaGkhacakravartikAle asato rAvaNAdeH, nAsti ca zakaTodayAdikAle anantaraM vA kRttikodayAdikamiti / tAdAtmyaM hi samasamayasyaiva kRtakatvAnityatvAdeH pratipannam / 15 agnidhUmAdezvAnyonyamavyavahitasyaiva tadutpattiH, na punavyavahitakAlasya atiprasaGgAt / nanu prajJAkarAbhiprAyeNa bhAvirohiNyudayakAryatayA kRttikodayasya gamakatvAtkathaM kAryahetau nAsyAntarbhAva iti cet ? katha mevamabhUdbharaNyudayaH kRttikodayAdityanumAnam ? atha bharaNyu20 dayopi kRttikodayasya kAraNaM tenAyamaidoSaH, nanu yena svabhAvena bharaNyudayAtkRttikodayastenaiva yadi zakaTodayAt; tadA bharaNyu. dayAdivA'topi pazcAdasau syAt / yathA ca zakaTodayAtproktathaiva bharaNyudayAdapi / yadi cAtItAnAgatayorekatra kArye vyApAraH; tAsvAdhamAnarasasyAtIto raso bhAvi ca rUpaM hetuH syAt / tato 1 tasya sahakAri kAraNasya / 2 smrthH| 3 viziSTaM nAnukUlAdirUpaM kAraNam / 4 mnnimntraadinaa| 5 kSityudakAdikasya / 6 hetvoH| 7 sAdhyasAdhanayoH / 8 tAdAtmyatadutpattI dharmiNau kRttikodayazakaTodayayorna bhavataH zakaTodayakAle'nantaraM vA kRttikodysyaanuplbdheH| 9 tAdAtmyaM tadutpattirvA / 10 sandigdhAnakAntikatve satIdaM vAkyam / 11 rAvaNazaGkhacakravartinoratItAnAgatayostAdAtmyatadutpattiprasaGgAt / 12 bauddhAnAM madhye prazAkarabauddho nAma bhAvikAraNavAdI kazcidgunthakAraH / 13 pUrvacarasya / 14 pUrvacarasya kaaryhetaavntrbhaavprkaarenn| 15 bhUtakAraNavAdimatamAzrityocyate / 16 anumaanaamaavlkssnnH| 17 kRttikodyH| 18 rohiNI / 19 kRttikodyH| 20 prAk kRttikodayaH syAt / Jain Educationa International For Personal and Private Use Only Page #545 -------------------------------------------------------------------------- ________________ sU0 3 / 61-63 ] bhAvyatItayoH kAraNatvanirAsaH 381 na vartamAnasya rUpasya vAtItasya vA prtiitiH| ityayuktamuktam-"atItaikaikAlInAM gatirnA'nAgatAnAm" [pramANavA0 svavR0 1613] iti / athAnyatarakAryamasau; taha'nyatarasyaivAtaH pratItirbhavet / nanu basattAsamavAyAtpUrvamasantopi maraNAdayo'riSTAdikAryakAriNo dRSTAstato'nekAnto hetorityAzaya bhAvyatItayorityA-5 dinA pratividhatte bhAvyatItayormaraNajAgrabodhayorapi nAriSTodbodhau prati hetutvam // 62 // taMdyApArAzritaM hi tedbhAvabhAvitvam // 63 // na ca pUrvamevotpannamariSTaM karatalarekhAdikaM vA bhAvino maraNasya 10 rAjyAdervyApAramapekSate, khayamutpannasyAparApekSAyogAt / athA. syotpattimaraNAdinaiva kriyate; na; asaMtaH kharaviSANavatkartRtvAyogAt / kAryakAle'sattvepi svakAle sattvAdadoSazcet, nanu kiM bhAvino maraNAdeH svakAle pUrva sattvam , ariSTaudervA / bhAvinaH pUrva sattve tataH pazcAdariSTAdikamupajAyamAnaM pAzcAtyaM na pUrvam / 15 ityayuktamuktam-'pUrvamasantopi maraNAdayo'riSTAdikAryakAriNaH' iti / athAnyabhAvimaraNAdyapekSayAriSTAdikaM pUrvamucyate; nanu tadapi sat svakAle yadi tataH prAgeva syAt; tarhi pAzcAtyamariSTAdikaM kathaM tataH pUrvamucyate ? anyabhAvimaraNAdyapekSayA cednvsthaa| __ atha pUrvamariSTodikaM khakAle pazcAdbhAvimaraNAdikaM svakAla-20 niyataM bhvet| tarhi nippannasya nirAkAGkSasyAsya pazcAdupajAyamAnena maraNAdinA kathaM karaNaM kRtasya karaNAyogAt ? anyathA na vacitkArya kasyacitkAraNasya kadAciduparamaH syAt, punaHpunastasyaiva karaNAt / atha niSpannasyApyaniSpannaM kizcidrUpamasti tatkaraNAttattatkAraNaM kalpyate, tattato ydybhinnm| tadeva tattasya ca 25 na karaNamityuktam / bhinnaM cet / tadeva tena kriyate nAriSTAdikamityAyAtam / tatsambandhinastasya karaNAttadapi kRtamiti cet; 1 atItazcaikazca atItaiko kAlo yeSAM rUpAdInAm / 2 sAdhyArthAnAm / 3 shkttodybhrnnyudyyormdhye| 4 kAraNasya / 5 AdinA rAjyAdayazca / 6 utpaathstrekhaadi| 7 ariSTAdinA / 8 kAraNasya / 9 kAraNasya / 10 iti cet / 11 ariSTAdikAle / 12 maraNAdeH sakAzAtpUrva sakham / 13 sakAzAt / 14 dvitIyavikalpoyam / 15 arissttaadeH| 16 pareNa / Jain Educationa International For Personal and Private Use Only Page #546 -------------------------------------------------------------------------- ________________ 382 prameyakamalamArtaNDe [3. parokSapari0 bhinnayoH kAryakAraNabhAvAnnAnyaH sambandhaH, svayaM saugataistathI'bhyupagamAt / tatra cAriSTAdinA takriyeta, tena vAriSTAdikam ? prathamapakSe'riSTAdereva taniSpattermaraNAdikamakiJcitkarameva kvacidapyanupayogAt / tenAriSTAdikaraNe pUrvaniSpannasya pazcAdupajAya. 5mAnena tena kiM kriyata ityuktam / athA'niSpanna kiJcidasti; tatrApi pUrvavacca navasthA c|| nanu yadyatra kAryakAraNabhAvo na syAtkathaM tarhi ekadarzanAdanyA. numAnamiti cet, 'avinAbhAvAt' iti brUmaH / tAdAtmya. tadutpattilakSaNapratibandhepyavinAbhAvAdeva gamakatvam / tadabhAve 10 vaktRtvatatputratvAdestAdAtmyatadutpattipratibandhe satyapi asarvazatve zyAmatve ca sAdhye gamakatvApratIteH / tadAvepi cAvinAbhAvaprasAdAt kRttikodaya candrodaya-uddhRhItANDakapipIliko rpaNaekAmraphalopalabhyamAnamadhurarasasvarUpANAM hetUnAM yathAkramaM zakaTodaya-samAnasamayasamudravRddhi-bhAvivRSTi-samasamayasindUrAruNaM15rUpakhabhAveSu sAdhyeSu gamakatvapratItezca / taduktam "kAryakAraNabhAvAdisambandhAnAM dvayI gatiH / niyamAniyamAbhyAM syAdaniyamAdanaGgatA // 1 // sarvepyaniyamA hyete nAnumotpattikAraNam / niyatkeivalAdeva na kiJcinnAnumIyate // 2 // "[ ] 20 tataH zarIranirvatakA'dRSTIdikAraNakalApAdariSTakaratalarekhA dayo niSpannAH bhAvino maraNarAjyAderanumApakA iti prtipttvym| jAgradbodhastu prabodhavodhasya heturityetatprAMgeva prativihitam, khApAdyavasthAyAmapi jJAnasya prasAdhitatvAt / tato bhAvyatIta 1 niSpannAniSpannayoH / 2 sNyogaadiH| 3 anyasambandhAbhAvaprakAreNa / 4 anighpnnm| 5 anisspnnruupenn| 6 kaayeN| 7 ariSTAdi / 8 cttn| 9 andhakArAvasthAyAmAsvAdyamAnamAmraphalaM sindUrAruNarUpayuktaM bhavati madhurarasopetatvAdupabhuktAbhraphalavat / 10 AdinA tAdAtmyasaMyogAdi / 11 prkaarH| 12 avinAbhAvAbhAvAt / 13 anumAnaM prati / 14 aniyamAdanaGgatetyetadevAcaSTe sarve ityaadinaa| 15 kaarykaarnntaadaatmyaadyH| 16 vaktRtvatatputratvAdInAM hetvAbhAsAnAM ye'vinAbhAvarahitAH kAryakAraNAdisambandhAste sarve anumAnotpattikAraNaM na bhvnti| 17 taryanumAnotpattiM prati kiM kAraNamityukte satyAha / 18 avinAbhAvAt / 19 sAdhyam / 20 AdinAtmAdi / 21 yogena / 22 mokssvicaaraavsre| Jain Educationa International For Personal and Private Use Only Page #547 -------------------------------------------------------------------------- ________________ sU0 364-65] sahacarahetusamarthanam 383 yomaraNajAgrabodhayorapi nAriSTodvodhau prati hetutvam , yenAbhyAmanaikAntiko hetuH syAditi sthitam / yathA ca pUrvottaracAriNorna tAdAtmyaM tadutpattirvA tathAsahacAriNorapi parasparaparihAreNAvasthAnA sahotpAdAca // 64 // yayoH parasparaparihAreNAvasthAnaM na tayostAdAtmyam yathA ghaTapaTayoH, parasparaparihAreNAvasthAnaM ca sahacAriNoriti / ekakAlatvAccAnayona tdutpttiH| yayorekakAlatvaM na tayostadutpattiH yathA savyetaragoviSANayoH, ekakAlatvaM ca sahacAriNoriti / na cAkhAdyamAnAdasAtsAmagryanumAnaM tato rUpAnumAnamanumitA-10 numAnAdityabhidhAtavyam / tathA vyavahArAbhAvAt / na hi AkhAdyamAnAdrasAd vyavahArI sAmagrImanuminoti, rasasamasamayasya rUpasthAnenAnumAnAt / vyavahAreNa ca pramANacintA bhavatA pratanyate / "prAmANyaM vyavahAreNa" [pramANavA0 215] ityabhidhAnAt / sAmagrIto rUpAnumAne ca kAraNAtkAryAnumAnaprasaGgAlliGgasaMkhyA-15 vyAghAtaH syAt / toneva vyApyAdihetUn bAlavyutpattyarthamudAharaNadvAreNa sphuTayati / tatra vyApyo heturyathApariNAmI zabdaH, kRtakatvAt, ya evaM sa evaM dRSTaH yathA ghaTaH, kRtakazvAyam , tsmaaprinnaamiiti|20 yastu na pariNAmI sa na kRtakaH yathA vandhyAstanandhayaH, kRtakazcAyam , tasmAt pariNAmIti // 65 // 'dRSTAnto dvedhA anvayavyatirekabhedAt' ityuktam / tatrAnvayadRSTAntaM pratipAdya vyatirekadRSTAntaM pratipAdayannAha-yastu na pariNAmI sa na kRtako dRSTaH yathA vandhyAstanandhayaH, kRtakazcA-25 yam , tasmAtpariNAmIti / kRtakatvaM hi pariNAmitvena vyAptam / 1 saadhysaadhnyoH| 2 taadaatmytdutpttyorbhaavH| 3 tAdAtmyaM sahacAriNonAsti prsprprihaarennaavsthaanaat| 4 kRtam / 5 anumitAyAH sAmanyAH sakA. zAdanumAnaM ruupsy| 6 pareNa bhavatA / 7 saugten| 8 tri| 9 uddiSTAneva / 10 apekSitaparaNyApAraH kRtaka ucyate / Jain Educationa International For Personal and Private Use Only Page #548 -------------------------------------------------------------------------- ________________ 384 prameyakamalamArtaNDe [3. parokSapari0 pUrvottarAkAraparihArAvAptisthitilakSaNapariNAmazUnyasya sarvathA nityatve kSaNikatve vA zabdasya kRtakatvAnupapattervakSyamANatvAd / kiM punaH kAryaliGgasyodAharaNamityAha astyatra zarIre buddhiAhArAdeH // 66 // 5 vyAhAro vacanam / aadishbdaadvyaapaaraakaarvishessprigrhH| nanu tAlvAdyanvayavyatirekAnuvidhAyitayA zabdasyopalambhAtkatha. mAtmakAryatvaM yenAtastadastitvasiddhiH syAt ? na khalvAtmani vidyamAnepi vivakSAbaddhaparikare kaphAdidoSakaNThAdivyApArAbhAve vacanaM pravartate; tadapyasAram; zabdotpattau tAlvAdisahAyasyai10 vAtmano vyApArAbhyupagamAt / ghaTAdyutpattau cakrAdisahAyasya kumbhakArAdeApAravat, kathamanyathA ghaTAderapyAtmakAryatA? kAryakAryAdezca kaaryhetaavevaantrbhaavH| kAraNaliGgaM yathA astyatra chAyA chatrAt // 67 // 15 kAraNakAraNAderatraivAnupravezAnnArthAntaratvam / pUrvacaraliGgaM yathA udeSyati zakaTaM kRttikodayAt // 68 // pUrvapUrvacarAdyanenaiva saGgrahItam / uttaracaraM liGgaM yathA udagAdbharaNistata eva // 69 // kRttikodayAdeva / uttarottaracarametenaiva saGgRhyate / sahacaraM liGgaM yathA astyatra mAtuliGge rUpaM rasAt // 7 // saMyogine ekArthasamaivAyinaizca sAdhyasamakAlasyAtraivAntarbhAvo 25drssttvyH| 1 AtmA / 2 succhAyatAdi / 3 sahita / 4 sahAya / 5 kaNThAdivyavahArabhAva eva kaarnnm| 6 jainaH / 7 tAlvAdyanvayavyatirekAnuvidhAyitvena tAlvAdereva. kArya zabda ityevaM ydi| 8 abhUdatra zivakaH sthAsAt / 9 maho'vatyAnAM kaNThAkSepavikSepakArI dhUmavadagnimattvAt / kaNThAdivikSepasya kAraNaM dhUmastasya ca kAraNaM vahirati / 10 udAhiyate / 11 AtmanotrA'stitvaM viziSTazarIrAt / atrApi naiyAyika matAnusaraNe kAryahetoreva dhUmAderiyaM sNshaa| 12 naiyAyikamatAnusaraNe sahacarahetoriyaM sNshaa| 13 hetoH| . Jain Educationa International For Personal and Private Use Only Page #549 -------------------------------------------------------------------------- ________________ sU0 3 / 66-77 ] athAviruddhopalabdhimudAhRtyedAnIM hetuprakArAH viruddhopalabdhimudAharttu viruddhetyAdyAha viruddhatadupalabdhiH pratiSedhe tatheti // 71 // pratiSedhyena yadviruddhaM tatsambandhinAM teSAM vyApyAdInAmupalabdhiH pratiSedhe sAdhye tathA'viruddhopalabdhivat SaTprakArA / tAneva SaT prakArAn yathetyAdinA pradarzayati 5 ( yathA) nAstyatra zItasparza auSNyAt // 72 // yathetyudAharaNapradarzane / auSNyaM hi vyApyamagneH / sa ca viruddhaH zItasparzana pratiSedhyeneti / viruddhakArya liGgaM yathA nAstyatra zItasparzo dhUmAt // 73 // viruddhakAraNaM liGgaM yathA nAsmin zarIriNi sukhamasti hRdayazalyAt // 74 // sukhena hi pratiSedhyena viruddhaM duHkham / tasya kAraNaM hRdayazalyam / tatkutazcittadupadezAdeH siddhyatsukhaM pratiSedhatIti / 15 viruddhapUrvavaraM yathA nodeSyati muhUrttAnte zakaTaM revatyudayAt // 75 // 385 - 1 sAdhyena / 2 pratiSedhyena 1 pra0 ka0 mA0 33 zakaTodayaviruddha zvinyudayastatpUrvacaro revatyudaya iti / viruddhottaracaraM yathA Jain Educationa International 20 nodagAdbharaNirmuhUrttAtpUrvaM puSyodayAt // 76 // bharaNyudayaviruddho hi punarvasUdayastaduttaracaraH puSyodaya iti / viruddhasahacaraM yathA nAstyatra bhittau parabhAgAbhAvo'rvAgbhAgAt // 77 // parabhAgAbhAvena hi viruddhastatsadbhAvastatsahacaro'rvAgbhAga 25 iti / 10 For Personal and Private Use Only Page #550 -------------------------------------------------------------------------- ________________ 386 prameyakamalamArtaNDe [3. parokSapari0 - athopalabdhi vyAkhyAyedAnImanupalabdhi vyAcaSTe / sA cAnupalabdhirupalabdhivadviprakArA bhavati / aviruddhAnupalabdhirviruddhAnupalabdhizceti / tatrAdyaprakAraM vyAkhyAtukAmo'viruddhatyAdyAha aviruddhAnupalabdhiH pratiSedhe saptadhA svabhAva5 vyApakakAryakAraNapUrvottarasaha __ carAnupalambhabhedAditi // 7 // pratiSedhyenAviruddhasyAnupalabdhiH pratiSedhe sAdhye saptadhA bhavati / svabhAvavyApakakAryakAraNapUrvottarasahacarAnupalabdhi. medaat| 10 tatra svabhAvAnupalabdhiryathA nAstyatra bhUtale ghaTa upalabdhilakSaNa. praaptsyaanuplbdheH|| 79 // pizAcAdibhirvyabhicAro mA bhUdityupalabdhilakSaNaprAptasyeti vizeSaNam / kathaM punaryo nAsti sa upalabdhilakSaNaprAptastatprAptatve 15 vA kathamasattvamiti ceducyate-AropyaitadpaM niSidhyate sarvatrI ropitarUpaviSayatvAnniSedhasya / yathA 'nAyaM gauraH' iti / na hyatraitacchakyaM vaktum-sati gauratve na niSedho niSedhe vA na gauratvamiti / nanvevamadRzyamapi pizAcAdikaM dRzyarUpatayA''ropya pratiSedhyatAmiti cenna; AropayogyatvaM hi yasyAsti tasyaivA. ropH| yazcArtho vidyamAno niyamenopalabhyeta sa evAropayogyaH, 20 na tu pizAcAdiH / upalambhakAraNasAkalye hi vidyamAno ghaTo niyamenopalambhayogyo gamyate, na punaH pizAcAdiH / ghaMTasyo. palambhakAraNasAkalyaM caikajJAnasaMsargiNi pradezAdAvupalabhyamAne nizcIyate / ghaTapradezayoH khalUpalambhakAraNAnyaviziSTAnIti / 1 vyaapy| 2 pratiSedhyena ghaTenAviruddhaH kaH tatsvabhAvo ghaTasvabhAva ityarthaH / 3 kRtam / 4 prakalpya ghaTasambandhitvena bhUtalam / 5 kacidapi na niSedhyasyAropitarUpaviSayatvamityukte aah| 6 vastuni / 7 Aropitasya pratiSedhyatve / 8 vidya. mAnatve pizAcAdirapyupalabhyatetyukte aah| 9 pizAcAdirapyAropayogyaH kuto na syAdityukte Aha / 10 pratyakSa / 11 indriyaalokaadinaa| 12 niSedhyasya ghaTasya kathamupalambhakAraNasAkalyaM nizcIyata ityukte aah| 13 indriya / 14 ghaTena / 15 ghaTasyopalambhakAraNasAkalyaM ca na syAt ekajJAnasaMsargipadArthAntaropalambhazva bhavi. dhyatItyukte Aha / 16 samAnAni / Jain Educationa International For Personal and Private Use Only Page #551 -------------------------------------------------------------------------- ________________ sU0 3178-79] hetoH prakArAH 387 yazca yaddezAdheyatayA kalpito ghaTaH sa eva tenaikajJAnasaMsargI, na dezAntarasthaH / tatazcaikajJAnasaMsargipadArthAntaropalambhe yogyatayA sambhAvitasya ghaTasyopalabdhilakSaNaprAptAnupalambhaH siddhH| / nanu caikazAnasaMsargiNyupalamyamAne satyapItaraviSayajJAnotpAdanazaktiH sAmagryAH samastItyavasAtuM na zakyate, prabhAvavato5 yoginaH pizAcAdervA pratibandhAtsatopi ghaTasyaikajJAnasaMsargiNi prdeshaadaavuplbhymaanepynuplmbhsmbhvaat| tyuktm| yataH pradezAdinaikajJAnasaMsargiNa eva ghaTasyAbhAvo nAnyasya / yastu pizAcAdinA'nyatvamApAditaH sa naiva niSedhyate / iha caikajJAnasaMsargibhAsamAnorthastajjJAnaM ca paryudAsavRttyA ghaTasyA'sattAnupa-10 lbdhishcocyte| nanu caivaM kevalabhUtalasya pratyakSasiddhatvAttadrUpo ghaTAbhAvopi siddha eveti kimanupalambhasAdhyam ? satyamevaitat ,tathApi pratyakSapratipannepyabhAve yo vyAmuhyati sAhvayAdiH sonupalambhaM nimittIkRtya pratipAdyate / anupalambhanimitto hi sattvarajastamaHprabhRti-15 vasadvyavahAraH / sa cAtrApyastIti nimittapradarzanena vyavahAraH prasAdhyate / dRzyatehi vizAle gavi sAsnAdimattvAtpravartitagovyavahAro mUDhamatirvizaGkaTe sAdRzyamutprekSamANopi na govyavahAraM pravarttayatIti vizaGkaTe vA pravartito govyavahAro na vizAle, sa nimittapradarzanena govyavahAre pravartyate / sonAdimanmAtranimi-20. ttako hi govyavahArastvayA pravartitapUrvo na vizAlatvavizaGkaTatvanimittaka iti / tathA mahatyAMziMzapAyAM pravartitavRkSavyavahAro mUDhamatiH svalpAyAM tasyAM tadvyavahAramapravarttayanimittopadarzanena pravartyate vRkSoyaM zizapAtvAditi / vyApakAnupalabdhiryathA 1 ghaTapradezayobhinnazAnagrAhyatvAdekazAnasaMsargitvAbhAvo bhUtasyetyukte Aha / 2 kalpitasya ghaTasyaikajJAnasaMsargitvaM siddhaM ytH| 3 bhUtala / 4 dRzyatvena / 5 pradeze / 6 ghaTa / 7 atizayavato mAyAvinaH kutazcit / 8 bhinnazAnasaMsargiNaH / 9 adRzyatvam / 10 kuto na pratiSedhyetetyukte Aha / 11 bhUtalalakSaNaH / 12 jainaiH| 13 bhUtalasadbhAva eva ghaTAbhAva ityevam / 14 anena hetunA / 15 prtibodhyte| 16 pratyakSasiddhe'bhAve vyavahAraH svayameva syAnnAnyasmAt , tato'nupalambho vyartha ityukte Aha / 17 save rajo nAstyanupalabdheriti / 18 kathaM nimittapradarzanamityAha sa cAtrApyastIti / 19 asmin / 20 haste / 21 sAnAdi. mattvAdi nimittam / 22 katham / 23 kaasstthaadishkaarivaiklyaabhaavtH| Jain Educationa International For Personal and Private Use Only Page #552 -------------------------------------------------------------------------- ________________ 388 prameyakamalamArtaNDe [3. parokSapari0 nAstyatra ziMzapA vRkSA'nupalabdheH // 80 // kAryAnupalabdhiryathA-- nAstyatrA pratibaddhasAmo'gni--mAnupalabdheH 81 nAstyatra dhuumo'nneH|| 82 // 5 iti kAraNAnupalabdhiH / / na bhaviSyati muhUrttAnte zakaTaM kRttikodayA nupalabdheH // 83 // iti pUrvacarAnupalabdhiH / nodagAdbharaNirmuharttAtprAk tata eva // 84 // 10 kRttikodayAnupalabdhereva / ityuttaracarAnupalabdhiH / nAstyatra samatulAyAmunnAmo naumAnupalabdheH 85 iti sahacarAnupalabdhiH / athAnupalabdhiH pratiSedhasAdhikaiveti niyamapratiSedhArtha viruddhe. tyAdyAha15 viruddhAnupalabdhiH vidhau tredhA viruddhakArya kAraNakhabhAvAnupalabdhibhedAt // 86 // vidheyene viruddhasya kAryAderanupalabdhirvidhau sAdhye sambhavantI tridhA bhvti-viruddhkaarykaarnnsvbhaavaanuplbdhibhedaat| tatra viruddhakAryAnupalabdhiryathA20 asminprANini vyAdhivizeSosti nirAmaya ceSTAnupalabdheH // 87 // Amayo hi vyAdhiH, tena viruddhastadabhAvaH, tatkAryA viziSTaceSTA tasyA anupalabdhiyAdhivizeSAstitvAnumAnam / . viruddhakAraNAnupalabdhiryathA25astyatra dehini duHkhamiSTasaMyogAbhAvAt // 88 // 1 namana / 2 saadhyen| 3 eteSAmanupalabdhayaH / Jain Educationa International For Personal and Private Use Only Page #553 -------------------------------------------------------------------------- ________________ khabhAvAnupalastatvaM gamayata bhISTArthena saMyo. sU0 3 / 80-93] hetoH prakArAH 389 _ duHkhena hi viruddhaM sukham , tasya kAraNamabhISTArthena saMyogaH, tabhAvastadnupalabdhirduHkhAstitvaM gamayatIti / viruddhasvabhAvAnupalabdhiryathAanekAntAtmakaM vastvekAntAnupalabdheH // 89 // anekAntena hi viruddho nityaikAntaH kSaNikaikAnto vA / tasya5 cAnupalabdhiH pratyakSAdipramANenA'sya grahaNAbhAvAtsuprasiddhA / ' yathA ca pratyakSAdestadrAhakatvAbhAvastathA viSayavicAraprastAve vicaaryissyte| nanu caitatsAkSAdvidhau niSedhe vA parisaGkhyAtaM sAdhanamastu / yattu paramparayA vidherniSedhasya vA sAdhakaM taduktasAdhanaprakAre-10 bhyo'nyatvAduktasAdhanasaGkhyAvyAghAtakAri chalasAdhanAntaramanu. Sajyeta / ityAzaGkhya paramparayetyAdinA pratividhatteparamparayA sNbhvtsaadhnmtraivaantrbhaavniiym||90 yataH paramparayA sambhavatkAryakAryAdi sAdhanamaitraiva antarbhAva. nIyaM tato noktsaadhnsngkhyaavyaaghaatH|| tatra vidhau kAryakArya kAryAviruddhopalabdhau antarbhAvanIyam yathA abhUdatra cakre zivakaH sthAsAt / kAryakAryamaviruddhakAryopalabdhau // 91-92 // zivakasya hi sAkSAcchatrakaH kArya sthAsastu prmpryeti| 20 niSedhe tu kAraNaviruddhakArya viruddhakAryopalabdhau yathA'ntarbhAvya'te tadyathAnAstyatra guhAyAM mRgakrIDanaM mRgaarishbdnaat| kAraNaviruddhakArya viruddhakAryopalabdhau yatheti // 93 // 25 mRgakrIDanasya hi kAraNaM mRgH| tena ca viruddho mRgAriH / tatkArya ca tacchandanamiti / 1 ekAntasvarUpAnupalabdheriti pAThAntaram / 2 vidyamAnam / 3 kAryAdiSveva / 4 saadhye| 5 tA / 6 tathA kAryakArya kAryA'viruddhopalabdhAvantarbhAvanIyamiti smbndhH| Jain Educationa International For Personal and Private Use Only Page #554 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 nanu yadyavyutpannAnAM vyutpattyarthaM dRSTAntAdiyukto hetuprayogastarhi vyutpannAnAM kathaM tatprayoga ityAhavyutpannaprayogastu tathopapattyA'nyathA' nupapattyaiva vA // 94 // 5 etadevodAharaNadvAreNa darzayati agnimAnayaM dezastathA dhUmavattvopapattedhUma___ vattvAnyathAnupapattervA // 95 // kuto vyutpannAnAM tathopapattyanyathA'nupapattibhyAM prayoganiyama ityAzakya hetuprayogo hItyAdyAha10 hetuprayogo hi yathAvyAptigrahaNaM vidhIyate, sA ca tAvanmAtreNa vyutpannai ravadhAryate iti // 96 // - yato hetoH prayogo vyAptigrahaNAnatikrameNa vidhIyate / sA ca vyAptistAvanmAtreNa tathopapattyanyathAnupapattiprayogamAtreNa vyutpa15 nainizcIyate iti na dRSTAntAdiprayogeNa vyAptyavadhAraNArthena kizciprayojanam / nApi sAdhyasiddhyarthaM tatprayogaH phalavAn tAvataiva ca sAdhyasiddhiH // 97 // yatastAvataiva cakAra evakArArthe nizcitavipakSAsambhavahetuH 20 prayogamAtreNaiva saadhysiddhiH| tena pakSaH tadAdhArasUcanAya uktaH // 98 // tena pakSo gamyamAnopi vyutpannaprayoge tadAdhArasUcanAya saadhyaadhaarsuucnaayoktH| yathA ca gamyamAnasyApi pakSasya prayogo niyamena karttavyastathA prAgeva pratipAditam / 25 athedAnImavasaraprAptasyAgamapramANasya kAraNakharUpe prarUpayanAtetyAdyAha 1 agnimatte sati / 2 anumAnapramANapratipAdanAnantaram / Jain Educationa International For Personal and Private Use Only Page #555 -------------------------------------------------------------------------- ________________ vedApauruSeyatvavAdaH 391 o AptavacanAdinibandhanamarthajJAnamAgamaH // 99 // sU0 3 / 94-99] Aptena praNItaM vacanamAptavacanam | Adizabdena hastasaMjJAdiparigrahaH / tainnibandhanaM yayeM tattathoktam / anenAkSarazrutamanakSarazrutaM ca saGgRhItaM bhavati / arthajJAnamityanena cAnyApohajJAnasya zabdasandarbhasya cAgamapramANavyapadezAbhAvaH / zabdo hi pramANe- 5 kAraNakAryatvAdupacArata eva pramANavyapadezamarhati / nanu cAtIndriyArthasya draSTuH kasyacidAptasyAbhAvAt tatrA'paurubeyasyAgamasyaiva prAmANyAt kathamAptavacananibandhanaM teMd ? ityapi manorathamAtram atIndriyArthadraSTurbhagavataH prAkprasAdhitatvAt, agamasya cA'pauruSeyatvAsiddheH / taddhi padasya, vAkyasya, varNAnAM 10 vA'bhyupagamyeta prakArAntarA'sambhavAt ? tatra na tAvatprathamadvitIyavikalpau ghaTete; tathAhi vedapadavAkyAni pauruSeyANi padavAkyatvAdbhAratAdipadavAkyavat / apauruSeyatvaprasAdhakapramANAbhAvAcca kathamapauruSeyatvaM vedasyopapannam ? na ca tatprasAdhakaprAmANAbhAvo'siddhaH; tathAhi - tatpra - 15 sAdhakaM pramANaM pratyakSam, anumAnam, arthApattyAdi vA syAt ? na tAvatprartyaikSam tasya zabdasvarUpamAtragrahaNe caritArthatvena pauruSeyatvApauruSeyatvadharmagrAhakatvAbhAvAt / anAdisattvasvarUpaM cApauruSeyatvaM kathamakSaprabhava pratyakSaparicchedyam ? akSANAM pratiniyatarUpAdiviSayatayA anAdikAlasambandhA'bhAvatastatsambandha-20 1 mukhena saMjJA / 2 arthajJAnamityetAvatyucyamAne pratyakSAdAvativyAptirata ukta vAkyanibandhanamiti / vAkyanibandhanamarthajJAnamityucyamAnepi yAdRcchika saMvAdiSu vipralambhavAkyajanyeSu suptonmattAdivAkyajanyeSu vA nadItIraphala saMsargAdizAneSvativyAptiH ata uktamApteti / AptavAkyanibandhanazAnamityucyamAne vyAptavAkyakarma ke ( kAraNe ) zrAvaNapratyakSe'tivyAptirata uktamartheti / arthastAtparya rUDhaH prayojanArUDha iti yAvat / tAtparyameva vacasItyabhiyuktavacanAt vacasAM prayojanasya pratipAdakatvAt / 3 aaptvcnaadi| 4 arthazAnasya / 5 Adipadena / 6 AptazabdopAdAnAdapauruSeyavyavacchedaH / 7 anyasmAtpadArthAdanyasya padArthasyApoho nirAkaraNaM tasya vyAvRttirUpApohaviSaya eva zabdo na tvarthaviSaya iti bauddhaH / 8 agoH vyAvRttigauH / vyAvRttistucchA artharUpA na bhavati / 9 zabda evArtho na bAhyArthaH / 10 jJAna / 11 tA / 12 gaNadharAdipratipAdyajJAnApekSayA kAraNatvaM zabdasya ( divyadhvaneH ) / 13 pratipAdakazAnasya ( sarvazazAnasya ) hi kArya zabdaH / 14 arthajJAnam / 15 pareNa mImAMsakena / 16 zravaNapratyakSam / 17 basaH / 18 tA / Jain Educationa International For Personal and Private Use Only Page #556 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 sattvenApyasambandhAt / sambandhe vA tadvada'nogatakAlasambaddhadharmAdisvarUpeNApi sambandhasambhavAnna dharmazapratiSedhaH syAt / . nApyanumAnaM tatprasAdhakam; taddhi karba'smaraNahetuprabhavam , vedAdhyayanazabdavAcyatvaliGgajanitaM vA syAt, kAlatvasAdhanasa5mutthaM vA? tatrAdyapakSe kimidaM karturasmaraNaM nAma-kartRsmaraNAbhAvaH, asmayamANakartRkatvaM vA? prathamapakSe vyadhikaraNA'siddho hetuH, kartRsmaraNAbhAvo hyAtmanyapauruSeyatvaM vede vartate iti / dvitIyapakSe tu dRSTAntAbhAvaH; nityaM hi vastu na smaryamANakartRkaM nApyasmaryamANakartRkaM pratipannam, kintvakartRkameva / hetuzca vyartha10 vizeSaNaH; saMti hi kartari smaraNamasmaraNaM vA syAnnAsati kharaviSANavet / athA'kartRkatvamevAtra vivakSitam ; tarhi smaryamANagrahaNaM vyartham , jIrNakUpaprAsAdAdibhirvyabhicArazca / atha sampra. dAyA~'vicchede satya'smaryamANakartRkatvaM hetuH, tthaapynekaantH| santi hi prayojanAbhAvAdasmaryamANakartRkANi 'vaTe vaTe vaizravaNaH' .] ityAdyanekapadavAkyAnyavicchinnasampradAyAni / na ca teSAmapauruSeyatvaM bhavatApISyate / asiddhazcArya hetuH; paurANikA hi brahmakartRkatvaM smaranti "vaktrebhyo vedAstasya viniHsRtAH" [ ] iti / "pretimanvantaraM caiva zrutiranyA vidhIyate"[ ] iti cAbhidhAnAt / "yo vedAMzca 20 praihiNoti" [ ] ityAdivedavAkyebhyazca tatkartA maryate / smRtipurANAdivaJca RSinAmAGkitAH kANvamAdhyandinataittirIyAdayaH zAkhAbhedAH kathamasmaryamANakartRkAH ? tathAhi-etAstatkRta , 1 na kevlmnaadikaalen| 2 anussttheytven| 3 puNya / 4 AdinA pApam / 5 iti / 6 kartRviSayaM yatsmaraNaM jJAnaM tsyaabhaavH| 7 smarthamANakartRpratiSedhaH / 8 AkAzavaditi dRssttaantH| 9 bhinnAdhikaraNaH sn| 10 dRSTAnte / 11 vyarthavizeSaNaH kathamityukte Aha / 12 kharaviSANe yathA smaraNamasmaraNaM vA nAsti kaDabhAvAt / 13 anumaane| 14 vede varNakramaH pAThakramaH udAttAdikramazca smprdaayH| 15 catvare catvare IzvaraH parvate parvate rAmaH sarvatra madhusUdanaH / sA te bhavatu suprItA devI girinivAsinI / vidyArambhaM kariSyAmi siddhirbhavatu me sdaa| 16 katham / 17 cturvyH| 18 brhmnnH| 19 assaryamANakartRkasya hetoranaikAntikatvAsiddhasve te udbhAvya punarapyasiddhatvamudbhAvayanti / 20 ekasmAnmanoH sakAzAdaparo manuH manvantaram / tattatprati pratimanvantaram / 21 vedH| 22 smRtiH / 23 minnaa| 24 karoti / 25 prasanno bhavatu ityAdibhyazca / 26 santAnaH / 27 gotramedAH / Jain Educationa International For Personal and Private Use Only Page #557 -------------------------------------------------------------------------- ________________ sU0 3199] vedApauruSeyatvavAdaH katvAttannAmabhiraGkitAH, tadRSTatvAt , tatprakAzitatvAdvA ? prathamapakSe kathamAsAmapauruSeyatvamasmaryamANakartRkatvaM vA? uttarapakSadvayepi yadi tAvaduraisannA zAkhA kaNvAdinA dRSTA prakAzitA vA tadA kathaM sampradAyA'vicchedo'tIndriyArthadarzinaH pratikSepazca syAt ? athAnavacchinnaiva sA sampradAyena dRSTA prakAzitA vA; 5 tarhi yAvadbhirupAdhyAyaiH sA dRSTA prakAzitA vA tAvatAM nAmabhistasyAH kinnAGkitatvaM syAdvizeSAbhAvAt ? etena 'chinnamUlaM vede kartRsmaraNaM tasya hyanubhavo mUlam / na cAsau tatra tadviSayatvena vidyate' ityapi pratyuktam / yato'dhyakSeNa tadanubhavAbhAvAt tatra tacchinnamUlam , pramANAntareNa vA ? adhya-10 kSeNa cet ; kiM bhavatsambandhinA, sarvasambandhinA vA? yadi bhavasambandhinA; tAgamAntarepi kartRgrAhakatvena bhavatpratyakSasyApravRttestatkartRsmaraNasya chinnamUlatvenAsmaryamANakartRkatvasya bhAvAd vyabhicArI hetuH| athAgamAntare kartRgrAhakatvenAsmatpratyakSasyApravRttAvapi paraiH kartRsadbhAvAbhyupagamAt tato vyAvRttamasmaryamANa-15 kartRkatvamapauruSeyatvenaiva vyApyate iti avyabhicAraH; na; parakIyAbhyupagamasyApramANatvAt , anyathA vedepi paraiH kartRsadbhAvAbhyupagamato'smaryamANakartRkatvAdityasiddho hetuH syAt / / atha vede savigAnakartRvizeSe vipratipatteH kartRsmaraNama'to'pramANam-tatra hi keciddhiraNyagarbham , apare aSTakAdIn kartRn 20 smarantIti / nanvevaM kartRvizeSe vipratipattestadvizeSasmaraNamevApramANaM syAt na kartRmAtrasmaraNam, anyathA kAdambaryAdInAmapi kartRvizeSe vipratipatteH kartRmAtrasmaraNatvenAsmaryamANakartRkatvasya bhaavaatpunrpynekaantH| atha vede kartRvizeSe vipratipattivatkartRmAtrepi vipratipattestasmaraNamapyapramANam , kAdambaryAdInAM tu 25 / kartRvizeSa eva vipratipattestatpramANamityanaikAntikatvAbhAvossmaryamANakartRkatvasya vipakSe pravRtyabhAvAt / nanu vede saugatAdayaH kartAraM smaranti na mImAMsakA ityevaM kartumAtre vipratipatteryadi tadapramANam; tarhi tadvadasmaraNamapya'pramANaM kinna syAdvipratipatteravizeSAt ? tathA cAsiddho hetuH| 1 kaNvAdi / 2 kaNvAdi / 3 naSTA / 4 kartRsmaraNamUlasya vedapadavAkyAnItyAcanumAne'sya purANasmRtivedavAkyasya ca pravartanapareNa granthena / 5 kAraNam / 6 katham / 7 shaanaadipittktrye| 8 saugtaiH| 9 vyAdhuTitam / 10 savipratipattika / 11 yadi kartRvizeSe vipratipattiH kartRmAtrasmaraNasyA'prAmANyam / 12 bANaH zaGkaro veti / 13 kAdambaryAdau / Jain Educationa International For Personal and Private Use Only Page #558 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 - aMtha yadyanupalembhapUrvakamamaryamANakartRkatvaM hetutvenocyeta; tadoktaprakAreNA'siddhAnakAntikatve syAtAm , tedabhAvapUrvake tu tasmiMstayoranavakAzaH, na; atra ka'bhAvagrAhakasya pramANAntarasyaivA'sambhavAt / asmAdevAnumAnAttadabhAvasiddhAvanyonyA5zrayaH-aMto hya'numAnAttadabhAvasiddhau tatpUrvakamasmaryamANakartRkatvaM siddhyati, tatsiddhau cIto'numAnAttabhAvasiddhiriti / nanu vede kartRsadbhAvAbhyupagame tatkartuHpuruSasyAvazyaM tadanuSThAnasamaye anuSThAtRRNAmanizcitaprAmANyAnAM tatprAmANyaprasiddhaye smaraNaM syAt / te hyadRSTaphaleSu karmakhevaM niHsaMzayAH pravarttante / yadi 10 teSAM tadviSayaH satyatvanizcayaH, sopi tadupadeSTuH smaraNAtsyAt / yathA pitrAdiprAmANyavazAtsvayamadRSTaphaleSvapi karmasu tadupadezApravartante 'pitrAdibhiretadupadiSTaM tenAnuSTIyate', evaM vaidikeSvapi karmasvanuSThIyamAneSu kartuH smaraNaM syAt / na cAbhiyuktAnAmapi vedArthAnuSThAtRRNAM traivarNikAnAM tatsmaraNamasti / tathA caivaM prayogaH15'kartuH smaraNayogyatve satyasmaryamANakartRkatvAdapauruSeyo vedH| tdpysmbddhm| AgamAntare'pyasya hetoH sadbhAvabAdhakapramAmA'sambhavena sadbhAvasambhavataH sandigdhavipakSavyAvRttikatvenAnaikAntikatvAt / kiJca, vipakSaviruddha vizeSaNaM vipakSAvyAvarttamAnaM svavizeSya20mAdAya nivarteta / na ca pauruSeyatvena saha kartuHsmaraNayogyatvasya sahAnavasthAnalakSaNaH parasparaparihArasthitilakSaNo vA virodhaH siddhH| siddhau vA tata eva sAdhyaprasiddheH 'asmaryamANakartRkatvAt' iti vizeSyopAdAnaM vyartham / 1 uktaprakAreNa hetorasiddhatve pratipAdite'numAnabalena hetusiddhiM karoti prH| 2 anupalambhena hetunA sAdhitaM yadasmaryamANakartRkatvaM sAdhanaM tat / 3 anupalambhaH khasambandhI sarvasambandhI vA syAt ? paurastyapakSe'siddhatvam / paashcaatypksse'naikaantiktvm| 4 vedaH amaryamANakartRkaH anupalabhyamAnakartRkatvAt AkAzavat ityanenAnumAnena hetusiddhiM vidadhAti / 5 anupalambhalakSaNasya hetorubhayadoSaduSTatvAddhetvantareNa prakRtahetuM sAdhayati / 6 vedaH asmayamANakartRkaH karbabhAvAdvayomavat ityanenAnumAnena sAghite / 7 asaryamANakartRkatvAdeva / 8 amaryamANakartRkatvAt / 9 amaryamANakartRkatvAt / 10 kuta etadityAha / 11 aniriikssitphlessu| 12 yaagessu| 13 vakSyamANaprakAreNa / 14 kathaM niHsaMzayAH prvrtnte| 15 karma / 16 kAraNena / 17 vyApUtAnAm / 18 uktaprakAreNa / 19 vakSyamANarItyA / 20 pittke| 21 pauruSeyapiTake / 22 pauruSeyatvaM vipkssH| 23 virodhasya / 24 apauruSeyatvamiti / Jain Educationa International For Personal and Private Use Only Page #559 -------------------------------------------------------------------------- ________________ sU0 3 / 99] vedApauruSeyatvavAdaH yaccoktam-tadanuSThAnasamaya ityAdiH tadAgamAntarepi samAnam / 'naca' iti cintyatAm-na cAyaM niyamaH-'anuSThAtAro'bhipretArthAnuSThAnasamaye tetkartAramanusmRtyaiva pravarttante / na khalu pANinyAdipraNItavyAkaraNapratipAditazAbdavyavahArAnuSThAnasamaye tadarthAnuSThAtAro'vazyantayA vyAkaraNapraNetAraM pANinyAdikamanusmRtyaiva prava-5 rtanta iti pratItam / nircitatatsamayAnAM kartRsmaraNavyatirekeNApyAzutaraM bhavatyAdisAdhuzabdopalambhAt / tanna bhavatsambandhipratyakSeNAnubhavAbhAvAt tatra tacchinnamUlam / nApi sarvasambandhipratyakSeNa; tena hyanubhavAbhAvo'siddhaH / na hyAgdRzAM 'sarveSAM taMtra kartRgrAhakatvena pratyakSa na pravarttate' ityava-10 sAtuM zakyamiti taMtra tatsmaraNasya chinnamUlatvAsiddharasmaryamANakartRkatvAdityasiddho hetuH| atha pramANAntareNAnubhavAbhAvaH, tanna; anumAnasya Agamasya ca pramANAntarasya tatra kartRsadbhAvAvedakasya prAkpratipAditatvAt / kiJca, asmaryamANakartRkatvaM vAdinaH, prativAdinaH, sarvasya vA15 syAt ? vAdinazcet, tadanaikAntikaM "sA te bhavatu suprItA" [ ] ityAdau vidyamAnakartRkepyasya sambhavAt / prativAdinazcet, tdsiddhm| tatra hi prativAdI smaratyeva kartAram / etena sarvasyAsmaraNaM pratyAkhyAtam / sarvAtmajJAnavijJAnarahito vA kathaM sarvasya taMtra ka'smaraNamavaiti? / kiJca, ataH svAtanyeNApauruSeyatvaM sAdhyeta, pauruSeyatvasAdhanamanumAnaM vA bAdhyeta? prAcyavikalpe svAtamyeNApauruSeyatvasyAdaH sAdhanam , prasaGgo vA ? svAtanyapakSe nA'to'pauruSeyatvasiddhiH padavAkyatvataH pauruSeyatvaprasiddhaH / ato na jJAyate kimasmaryamANakartRtvAdapauruSeyo vedaH padvAkyAtmakatvAtpauruSeyo vA? na25 ca sandehahetoH proNmaannym| nanu na prakRtoddhetoH sandehotpattiyanAsyA'prAmANyam kintu pratihetutaH, tasya caitasminsatya'pravRtteH kathaM saMzayotpattiH? 1 abhipretArthapratipAdakavAkya / 2 bhavatItyAdi / 3 uccAraNa / 4 asya zabdasyAyamartha iti / 5 saGketAnAm / 6 tasmAt / 7 asarvazAnAm / 8 vede / 9 vede / 1. prasannA / 11 vede| 12 vede / 13 amaryamANakartRkatvAt / 14 amaryamANakartRkatvAditi / 15 sAdhanam / 16 amaryamANakartRkatvAt / 17 kAraNasya / 18 amaryamANakartRtvasya / 19 apauruSeyatvalakSaNasvasAdhyasAdhakasya / 20 amaryamANakartRtvAditi / 21 viprtikuulhetutH| . . . . Jain Educationa International For Personal and Private Use Only Page #560 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 tadayuktam ; yathaiva hi prakRtahetoH sadbhAve pauruSeyatvasAdhakahetorapravRttirabhidhIyate tathA padavAkyatvalakSaNahetusadbhAve satyamaryamANakartRkatvasyApyapravRttirastu vizeSAbhAvAt / tanna svtntrsaadhnmidm| 5 nApi prsnggsaadhnm| tatkhalu 'pauruSeyatvAbhyupagame vedasya tatkartuH puruSasya smaraNaprasaGgaH syAt' / ityaniSTApAdanasvabhAvam / na ca kartRsmaraNaM parasyAniSTam; sa hi padavAkyatvena hetunA tatkartuH smaraNaM pratIyan kathaM tatsmaraNasyA'niSTatAM brUyAt ? pauruSeyatvasAdhanAnumAnabAdhApakSepi kimanenAsya svarUpaM bAdhyate, 20 viSayo vA? na tAvatsvarUpam; apauruSeyatvAnumAnasyApyanena kharUpabAdhanAnuSaGgAt , tayostulyabalatvenAnyonyaM vizeSAbhAvAt / atulyabalatve vA kimanumAnabAdhayA? yenaiva doSeNAsyA'tulyabalatvaM tata evaapraamaannyprsiddhH| viSayabAdhApyanupapannA; tulya balatvena hetvoH parasparaviSayapratibandhe vedsyobhydhrmshuunytvaa15nussnggaat| ekasya vA svaviSayasAdhakatve'nyasyApi tatprasaGgAd dharmadvayAtmakatvaM syAt / atulyabalatve tu yata evAtulyabalatvaM tata evA'prAmANyaprasiddhaH kimanumAnabAdhayetyuktam / - etene "vedasyAdhyayanaM sarva gurvadhyayanapUrvakam / 20. vedAdhyayanavAcyatvAdadhunAdhyayanaM yathA" [mI0 zlo0 a07 zlo0:55] ityanenAnumAnena pauruSeyatvaprasAdhakAnumAnasya bAdhA; ityapi pratyAkhyAtam ; prakRtadoSANAmatrApyavizeSAt / * kiJca, atra nirvizeSaNamadhyayanazabdavAcyatvamapauruSeyatvaM prati pAdayet , kaJa'smaraNaviziSTaM vA? nirvizeSaNasya hetutve nizcita25 kartRkeSu bhAratAdiSvapi bhAvAdanaikAntikatvam / 1 prakRtahetI sati padavAkyatvaM hetvantaraM na pravartate / padavAkyatve tu satyapi prakRto hetuH vartate iti yo'sau vizeSastasyAbhAvAt / 2 vedaH smaryamANakartRkaH pauruSeyatvAdbhAratavat / heturUpavyApyAbhyupagamenAniSTasya sAdhyarUpavyApakAbhyupagamasyApAdanaM prsnggH| 3 jainasya / 4 jAnan / 5 padavAkyatvalakSaNa ! 6 paurusseytvaa'paurusseytvaanumaanyoH| 7 pauruSeyatvalakSaNasya viSayasya / 8 pdvaakytvaa'smrymaannkrtRklvlkssnnyoH| 9 apaurusseytvpaurusseytvlkssnn| 10 pauruSeyatvA'pauruSeyatvalakSaNa / 11 vedasya / 12 amaryamANakartRkatvAnumAnasyApauruSeyatvaprasAdhanAnumAna prati bAdhakatvAnirAkaraNapareNa grnthen| 13 vizeSaNametat / Jain Educationa International For Personal and Private Use Only Page #561 -------------------------------------------------------------------------- ________________ sU0 3 / 99] vedApauruSeyatvavicAraH 397 kiJca, yethAbhUtAnAM puruSANAmadhyayanapUrvakaM dRSTaM tathAbhUtAnAmevAdhyayanazabdavAcyatvamadhyayanapUrvakatvaM sAdhayati, anyathAbhUtAnAM vA ? yadi tathAbhUtAnAM tadA siddhasAdhanam / athAnyathAbhUtAnAM tarhi sannivezAdivada'prayojako hetuH / atha tathAbhUtAnAmeva tattathA tataH sAdhyate, na ca siddhasAdhanaM sarvapuruSANAmatIndriyArtha 5 darzanazaktivaikalyenAtIndriyArthapratipAdakapreraNApraNetRtvAsAmarthyanedRzatvAt / tadapyasAmpratam ; yato yadi preraNAyAstathAbhUtArthapratipAdane aprAmANyAbhAvaH siddhaH syAt syAdetat-yIvatA guNavadvatra'bhAve taguNairanirAkRtairdoSairapohitatvAt tatra sApavAda prAmANyam, tathAbhUtAM preraNAmatIndriyArthadarzanazaktivirahiNopi 10 karttuM samarthA iti kutastathAbhUtapreraNApraNetRtvAsAmarthyenA'zeSapuruSANAmIdRzatvasiddhiryataH siddhasAdhanaM na syAt ? atha na guNavadvakatvenaiva zabde'prAmANyanivRttirapauruSeyatvenApyasyAH sambhavAt tenAyamadoSaH / taduktam 17. "zabde doSo vastAvadvadhIna iti sthitam / tadabhAvaH kacittAvahuNavadvakatvataH // 1 // tahuNairaMpakRSTInAM zabde saGkrAntya'sambhavAt / yadvA vakturabhAvena na syurdoSI nizriyAH // 2 // " [ mI0 zlo0 sU0 2 zlo0 62-63 ] iti / tadapyasamIcInam ; yato'pauruSeyatvamasyAH kimanyataH 20 pramANAtpratipannam, ata eva vA ? yadyanyataH tadA'syeM vaiyarthyam / ata eva cet; nanveMto'numAnAdapauruSeyatvasiddhau preraNAyAmaprA 1 adhunAtanasadRzAnAm / 2 asmAbhirapi tathAbhUtAnAM gurva'dhyayanapUrvakatvaM pratipAdyate / 3 atIndriyArthadarzinAm / 4 AdinA kAryatvAdivat / 5 akiJcitkaro hetusteSAM gurvadhyayana pUrvakatvaM nAsti yataH / 6 sapakSavyApakapakSavyAvRtto chupAdhyAhitasambandho heturpryojkH| 7 jainAnAM tu mate sarvapuruSANAmatIndriyArthadarzane zaktivaikalyaM nAsti keSAJcidatIndriyArthadarzanazaktirastIti bhAvaH / 8 agniSTomena yajeteti liGAdi * zravaNAnantaraM zabdo mAM prerayatIti darzanAt preraNAnvitatayA kRti: ( yAgaH ) pratIyate / sA ca preraNA veda ityarthaH / 9 / 10 na kutopi / 11 yena kAraNena / - 12 prAmANyanirAkRtatvAt / 13 sadoSam / 14 aprAmANyabhUtAm / 15 saGkramaH / 16 na tu svabhAvataH / 17 apauruSeya vedavAkyAnantarotpanneSu smRtivAkyeSu / 18 etadeva samarthayatyaye / 19 apauruSeyavede / 20 nirAkRtAnAm / 21 asaMbandhAdayaH / | 22 AzrayaH puruSaH / 23 vedAdhyayanavAcyatvAditi / 24 vedAdhyayanavAcyatvasya / 25 vedAdhyayanavAcyatvAt / 26 vedAdhyayanavAcyatvAt / pra0 ka0 mA0 34 Jain Educationa International 15 For Personal and Private Use Only Page #562 -------------------------------------------------------------------------- ________________ 398 [ 3. parokSapari0 mANyAbhAvaH syAt, tadabhAvAce tathAbhUtapreraNApraNetRtvAsAmarthyena sarvapuruSANAmIdRzatvasiddhirita ( ritIta) retarAzrayaH / tanna nirvizeSaNoyaM hetuH prakRtasAdhyasAdhanaH / prameyakamalamArttaNDe " atha savizeSaNaH; tadA vizeSaNasyaiva kevalasya gamakatvAdvize5 SyopAdAnamanarthakam / bhavatu vizeSaNasyaiva gamakatvam kA no hAniH sarvathA'pauruSeyatvasiddhyA prayojanAt tadapyayuktam ; yataH kartra'smaraNaM vizeSaNaM kimabhAvAkhyaM pramANam, arthApattiH, anumAnaM vA ? tatrAdyaH pakSo na yuktaH; abhAvapramANasya svarUpasAmagrIviSayA'nupapattitaH prAmANyasyaiva pratiSiddhatvAt / 10 kiJca, sadupalambhakapramANapaJcakanivRttinibandhanAsya pravRttiH " pramANapaJcakaM yatra" [ mI0 zlo0 abhAva0 zlo0 1] ityAdyabhidhAnAt / na ca pramANapaJcakasya vede puruSasadbhAvAvedakasya nivRttiH, padavAkyatvalakSaNasya pauruSeyatvaprasAdhakatvenAnumAnasya pratipAdanAt / na cAsyAprAmANyamabhidhAtuM zakyam; yato'15 syAprAmANyam - kimanena bodhitatvAt, sAdhyAvinAbhAvitvAbhAvAdvA syAt ? tatrAdyapakSe cakrakaprasaGgaH; tathAhi -ne yAvadabhAvapramANapravRttirna tAvatprastutAnumAnabAdhA, yAvacca na tasya bAdhA na tAvatsadupalambhakapramANanivRttiH, yAvacca na tasya nivRttirna tAvattannibandhanA'bhAvAkhyapramANapravRttiH, tadapravRttau ca nAnu20 mAnavAgheti / dvitIyapakSastvayuktaH svasAbhyAvinAbhAvitvasyAtra sambhavAt / na khalu padavAkyAtmakatvaM pauruSeyatvamantareNa kvacidRSTaM yenAsya svasAdhyA vinAbhAvAbhAvaH syAt / aitena karturasmaraNamanyanupapadyamAnaM kartra'bhAvanizcAyakamaithapattigamyamapauruSeyatvaM vedAnAmityapAstam; anyathAnupapadyamAna25tvAsambhavasyA prAgeva pratipAditatvAt / kartra 'smaraNamanumAnarUpaPostedvaM prasAdhayatItyapyanupapannam prAgeva kRtottaratvAt / | etena - "atItAnAgatau kAlau vedakAravivarjitau / kAlatvAttathA kAlo varttamAnaH samIkSyate // 1 // [ ] 1 aprAmANyAbhAvAt / 2 anumAnabAgheti / 3 katham ? / 4 eva / 5 abhAvapramANapravRttau prastutAnumAnabAdhA tasyAM sadupalambhakapramANanivRttistasyAM ca padavAkyatvasya svasAdhyAvinAbhAvitvamiti samarthanapareNa granthena / 6 apauruSeyatvaM vinA / 7 vedo'pauruSeyaH kartra'maraNAnyathAnupapatteH / 8 kartRsmaraNAdityatra / 9 piTakAdau / 10 vaTe vaTe vaibhavaNa ityAdinA'naikAntikasamarthanena / Jain Educationa International For Personal and Private Use Only Page #563 -------------------------------------------------------------------------- ________________ vedApauruSeyatvavicAraH 399 sU0 3 / 99] ityapi pratyuktam prAktanAnumAnadvayoktAzeSadoSANAmatrApya vizeSAt / AgamAntarepyasya tulyatvAcca / kiJca, idAnIM yathAbhUto vedAkaraNasamarthapuruSayuktastatkerTapuruSarahito vA kAlaH pratIto'tIto'nAgato vA tathAbhUtaH kAlatvAtsAdhyeta, anyathAbhUto vA ? yadi tathAbhUtaH tadA siddha-5 sAdhyatA / athAnyathAbhUtaH tadA sannivezAdivada'prayojako hetuH / atha tathAbhUtasyaivAtItasyAnAgatasya vA kAlasya tadrahitatvaM sAdhyate, na ca siddhasAdhyatA'nyathAbhUtasya kAlasyAsambhavAt / nanvanyathAbhUtaH kAlo nAstItyetatkutaH pramANAtpratipannam ? yadyanyataH tarhi tata evApauruSeyatvasiddheH kimanena ? ata eveti 10 cet; nanu 'anyathAbhUtakAlAbhAvasiddhAvato'numAnAttadre hitatvasiddhi:, tatsiddhezvAnyathAbhUtakAlAbhAvasiddhiH' ityanyonyAzrayaH / nApyAgamato'pauruSeyatvasiddhiH; itaretarAzrayAnuSaGgAt / tathAhi-AgamasyAspauruSeyatvasiddhAvaprAmANyAbhAvasiddhiH, tatsiddhevAto'pauruSeyatvasiddhiriti / na cA'pauruSeyatvasiddhiriti / na 15 cAspauruSeyatvapratipAdakaM vedavAkyamasti / nApi vidhivAkyAdaspairasya paraiH prAmANyamiSyate, anyathA pauruSeyatvameva syAttatpratipAdakAnAM " hiraNyagarbhaH samavartatAgre" [ Rgveda aSTa0 8 maM0 10 sU0 121 ] ityAdipracurataravedavAkyAnAM zravaNAt / apauruSeyatvadharmAdhAratayA pramANaprasiddhasya kasyacitpadavAkyA - 20 derasambhavAnna tatsAdRzyenopamAnAdapyapauruSeyatvAsiddhiH / nApyarthApatteH; apauruSeyatvavyatirekeNAnupapadyamAnasyArthasya kasyacidapyabhAvAt / sa prAmANyAbhAvalakSaNo vA syAt, atIndriyArthapratipAdanasvabhAvo vA parArthazabdoccAraNarUpo vA ? na tAvadAdyaH pakSaH; aprAmANyAbhAvasyAgamAntarepi tulyatvAt / na 25 cAsau tatra mithyA; vedepi tanmithyAtvaprasaGgAt / athAgamAntare puruSasya karturabhyupagamAt puruSANAM tu rAgAdidoSaduSTatvena tajanitasyAprAmANyasyAtra sambhavAttatrAsau mithyA, na vede tatrAprAmANyotpAdakadoSAzrayasya kartturabhAvAt / nanvatra kutaH kartura bhAvo nizcitaH ? anyetaH, ata eva vA ? yadyanyataH; tadevocyatAm, 30 1 kAlasvAdityanenAnumAnena pauruSeyatvasAdhakAnumAnasya svarUpaM bAdhyeta viSayo vetyAdiprakAreNa / 2 veda / 3 sAdhanAt / 4 tena vedakartrA / 5 vedakatra / 6 astu yA vedavAkyamapauruSeyatvapratipAdakaM tathApi / 7 pratiSedhavAkyAdeH / 8 mImAMsakeH / 9 aparasya prAmANyaM yadISyate / 10 jAtaH / 11 Adau / 12 pramANAt / Jain Educationa International For Personal and Private Use Only Page #564 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 kimarthApattyA ? arthApattezcet ; na; itaretarAzrayAnuSaGgAt-arthApattito hi puruSAbhAvasiddhAvaprAmANyAbhAvasiddhiH, tatsiddhau cArthApattitaH puruSAbhAvasiddhiriti / dvitIyapakSopyayuktaH, atIndriyArthapratipAdanalakSaNArthasyAgamA5ntarepi sambhavAt / / parArthazabdoccAraNAnyathAnupapattenityo vedaH, ityapyasamIcInam ; dhUmAdivatsAdRzyAdapyarthapratipatteH pratipAdayiSyamANatvAt / kiJca, apauruSeyatvaM prasajyapratiSedharUpaM vedasyAbhyupagamyate, paryudAsasvabhAvaM vA? prathamapakSe tatkiM sadupalambhakapramANagrAhyam , 10 utA'bhAvapramANaparicchedyam? tatrAdyaH pakSo'yuktaH; sadupalambhakapramANapaJcakasyApauruSeyagrAhakatvapratiSedhAt / tadrAhyasya tucchakhabhAvAbhAvarUpatvAnupapattezca / pratikSiptazca tucchasvabhAvAbhAvaH prAkprabandhena / dvitIyapakSastu zraddhAmAtragamyaH, abhAvapramANa syA'sambhavatastena tadhaNAnupapatteH / tadasambhavazca tatsAmagrI15 svarUpayoH prAkprabandhena prtissiddhtvaatsiddhH| atha paryudAsarUpaM tadabhyupagamyate / nanvatrApi kiM pauruSeyatvAdanyatparyudAsavRttyA'pauruSeyatvazabdAbhidheyaM syAt ? tatsattvamiti cet, tatkiM nirvizeSaNam , anAdivizeSaNaviziSTaM vA? prathamapakSe siddhasAdhyatA; tato'nyasya vedasattvamAtrasyAdhyakSAdipramANaprasi20ddhasyAsmAbhirabhyupagamAt / pauruSeyatvaM hi kRtakatvam , tatazcAnya tsattvamityatra ko vai vipratipadyate? dvitIyapakSaH punaravicAritaramaNIyaH; vedAnAdisattve pratyakSAdipramANataH prasiddhyasambhavasyA'. nantarameva pratipAditatvAt / astu vA'pauruSeyo vedaH, tathApyasau vyAkhyAtaH, avyAkhyAto 25 vA svArthe pratItiM kuryAt ? na tAvadavyAkhyAtaH; atiprasaGgAt / vyAkhyAtazcet, kutastadyAkhyAnam-khataH, puruSAdvA? na tAvasvataH; 'ayameva madIyapadavAkyAnAmartho nAyam' iti svayaM vedenA'pratipAdanAt , anyathA vyAkhyAbhedo na syAt / puruSAccet, kathaM tadvyAkhyAnAtpauruSeyAdarthapratipattau doSAzaGkA na syAt ? 30 puruSA hi viparItamapyartha vyAcakSANA dRzyante / saMvAdena praoNmA 1 iti / 2 nityatvAdapauruveyatvam / 3 vede| 4 jainaiH| 5 dvijavatsaugatAnApyarthapratIti kuryAt / 6 vedasya jaDatvena vktumshkytvaat| 7 yadi vedaH pratipAdayati / 8 bhvnaavidhiniyogaadiH| 9 vyAkhyAnAnAm / 10 vyAkhyAnAnAm / Jain Educationa International For Personal and Private Use Only Page #565 -------------------------------------------------------------------------- ________________ sU0 3 / 99] vedApauruSeyatvavicAraH 401 gyAbhyupagame ca apauruSeyatvakalpanA'narthikA tadvadvedasyApi pramANAntarasaMvAdAdeva prAmANyopapatteH / na ca vyAkhyAnAnAM saMvAdo'sti; parasparaviruddhabhAvanAniyogAdivyAkhyAnAnAmanyonyaM visNvaadoplmbhaat| kiJca, asau tadvyAkhyAtA'tIndriyArthadraSTA, tadviparIto vA15 prathamapakSe atIndriyArthadarzinaH pratiSedhavirodho dharmAdau cAsya prAmANyopapatteH "dharme codanaiva pramANam" [ ] ityavadhAraNAnupapattizca / atha taidviparItaH, kathaM tarhi tayAkhyAnAdyathArthaprattipattiH aya. thArthAbhidhAnAzaGkayA tadanupapatteH? na ca manvAdInAM sAtizaya-10 prajJatvAttadvyAkhyAnAdyathArthapratipattiH, teSAM saatishyprjnytvaasiddheH| teSAM hi prajJAtizayaH svataH, vedArthAbhyAsAt, adRSTAt, brahmaNo vA syAt ? khatazcet ; sarvasya syAdvizeSAbhAvAt / vedArthAbhyAsAcet kiM jJAtasya, ajJAtasya vA tadarthasyAbhyAsaH syAt ? na tAvadajJAtasyA'tiprasaGgAt / jJAtasya cet kutastajjJaptiH-khataH,51 anyato vA? svatazcet; anyonyAzrayaH-sati hi vedArthAbhyAse khatastatparijJAnam, tasiMzca tadarthAbhyAsa iti / anyatazcet / tasyApi tatparijJAnamanyata ityatIndriyArthadarzino'nabhyupagame'. ndhaparamparAto ythaarthnirnnyaanuppttiH| . adRSTopi prajJAtizayA'sAdhakaH, tasyAtmAntarepi sambhavAt / 20. na tathAvidho'dRSTo'nyatra manvAdAvevAsya sambhavAditi cet / kuto'traivAsya sambhavaH? vedArthAnuSThAnavizeSAJcet / sa tarhi vedArthasya jJAtasya, ajJAtasya vA'nuSTAtA syAt ? ajJAtasya cet, atiprasaGgaH / jJAtasya cet, parasparAzrayaH-siddhe hi vedArthajJAnAtizaye tadAnuSThAnavizeSasiddhiH, tatsiddhau ca tajjJAnAti-25 zayasiddhiriti / . brahmaNopi vedArthajJAne siddha satya'to manvAdestadarthaparijJAnAtizayaH syAt / taccAsya kutaH siddham ? dharmavizeSAJcet, sa . 1 pratyakSagrAhyarthe pratyakSaM saMvAdakamanumeyethe anumAnameva saMvAdakaM parokSe'rthe pUrvAparAvirodhaH sNvaadH| 2 miimaaNskmte| 3 tasmAdatIndriyArthadraSTuH / 4. atIndrinyArthadraSTurviparItasya kiJcijjJasya / 5 gopAlAdInAmapi vedArthasyAbhyAsaprasaGgAt / 6 puruSAt / 7 parasya tava / 8 bhavet / 9 prjnyaatishysaadhkH| 10 prajJAtizayasAdhakAdRSTasya / 11 prazAtizayasAdhakAdRSTasya / 12 gopAlAdInAmapi vedaarthaanusstthaanprsnggH| Jain Educationa International For Personal and Private Use Only Page #566 -------------------------------------------------------------------------- ________________ 402 prameyakamalamArtaNDe [3. parokSapari0 evetaretarAzrayaH-vedArthaparikSAnAbhAve hi tatpUrvakAnuSThAnajanitadharmavizeSAnutpattiH, tadanutpattau ca vedArthaparijJAnAbhAva iti / tannAtIndriyArthadarzino'nabhyupagame vedaarthprtipttirghttte| nanu vyAkaraNAdyabhyAsAllaukikapadavAkyArthaprattipattau tadavi5ziSTavaidikapadavAkyArthapratipattirapi prasiddharazrutakAvyAdivat, tena vedArthapratipattAva'tIndriyArthadarzinA kinycitpryojnm| ityapyasAram ; laukikavaidikapadAnAmekatvepyanekArthatvavyavasthiteH anyaparihAreNa vyAcikhyAsitArthasya niyamayituzakteH / na ca prakaraNAdibhyastaniyamaH, teSAmapyanekapravRttasindhAnAdivat / 10 yadi ca laukikenATyAdizabdenAviziSTatvAdvaidikasyAnyAdizabdasyArthapratipattiH, tarhi pauruSeyeNAviziSTatvAtpauruSeyosau kathaM na syAt ? laukikasya harayAdizabdasyArthavattvaM pauruSeyatvena vyAptam / tatrAyaM vaidiko'tyAdizabdaH kathaM pauruSeyatvaM parityajya tadarthameva grahItuM zaknoti ? ubhayaMmapi hi gRhnniiyaajhyaadvaa| 15 naM ca laukikavaidikazabdayoH zabdasvarUpAvizeSe saGketaMgrahaNasavyapekSatvenA'rthapratipAdakatve anuccAryamANayozca puruSeNA'zravaNe samAne anyo vizeSo vidyate yato vaidikA apauruSeyAH zabdA laukikAstu pauruSeyA syuH / saGkete(tA)natikrameNArthapratyAyanaM cobhyorpi| 20 na cApauruSeyatve puruSecchAvazAdarthapratipAdakatvaM yuktam , upalabhyante ca yatra puruSaiH saGketitAH zabdAstaM tamarthamavigAnena pratipAdayantaH, anyathA tatsaGketabhedaparikalpanAnarthakyaM syAt / tato ye nararacitavacanaracanA'viziSTAste pauruSeyAH yathA'bhinava. kUpaprAsAdAdiracanA'viziSTA jIrNakUpaprAsAdAdayaH, nararacita25 vacanA'viziSTaM ca vaidikaM vacanamiti / na cautrAzrayAsiddho hetuH, vaidikInAM vacanaracanAnAM pratyakSataH pratIteH / nApyapraMsiddhavizeSaNaH pakSaH, abhinavakUpaprAsAdAdau 1 AdinA nighaNTuH / 2 tasmAtkAraNAt / 3 sadRzatve / 4 anyArthasya / 5 dvisandhAnakAnyavat / 6 sadRzatvAt / 7 zabdena / 8 amayAdizabdasyAvakhe pauruSeyatvena byApte sati / 9 apauruSeyatvapauruSeyatvadayam / 10 vaidikAnAM zabdAnAM kazcana vizeSosti tato'mISAmapauruSeyatvamityAzajhyAha / 11 samAnatve / 12 asa zabdasyAyamartha iti / 13 smaane| 14 samAnam / 15 vede| 16 arthe / 17 vaidikaM vacanaM dharmi pauruSeyaM bhavati nararacitavacanaracanA'viziSTasvAda / 18 anu. maane| 19 bhavaNena / 20 svamatApekSayA / 21 sAdhyaM pauruSeyatvam / 21 spthe| Jain Educationa International For Personal and Private Use Only Page #567 -------------------------------------------------------------------------- ________________ sU0 3 / 99] vedApauruSeyatvavicAraH puruSapUrvakatvenAsya sAdhyavizeSaNasya suprasiddhatvAt / na ca hetoH kharUpAsiddhatvam / tadvacanaracanAsu vishessgraahkprmaannaabhaavenaasyaa'bhaavaat| na cAprAmANyAbhAvalakSaNo vizeSastatretyabhidhAtavyam / tasya vidyamAnasyApi tanirAkArakatvAbhAvAt / yAdRzo hi vizeSa:5 pratIyamAnaH pauruSeyatvaM nirAkaroti tAdRzasyAsyA'bhAvAda - viziSTatvam na punaH sarvathA vizeSAbhAvAt , ekAntenA'viziSTasya kasyacidvastuno'bhAvAt / aprAmANyAbhAvalakSaNazca vizeSo doSavantamaprAmANyakAraNaM puruSaM nirAkaroti na guNavantamaprAmANyanivarttakam / na ca guNavataH puruSasyAbhAvAdanyasya cAnena 10 vizeSeNa nirAkRtatvAtsiddhamevApauruSeyatvaM tatretyabhyupagantavyam; tatsadbhAvasya prAkpratipAditatvAt / tdbhaave'praamaannyaabhaavlkssnnvishessaabhaavprsnggaacc| pauruSeye prAsAdAdau hetordarzanAdapauruSeye cAkAzAdAva'darzanAnAnaikAntikatvam / ata eva na viruddhatvam ; pakSadharmatve hi sati 15 vipakSe vRttiryasya sa viruddhaH,na cAsya vipakSe vRttiH| nApi kaalaatyyaapdisstttvm| taddhi hetoH pratyakSAgamabAdhitakarmanirdezAnantaraprayuktaM bhavateSyate / na ca yatra khasAdhyAvinAbhUto heturmiNi pravarttamAnaH svasAdhyaM prasAdhayati tatraiva premANAntaraM pravRttimAsAdayattameva dharma vyAvartayati; ekasyaikadaikatra vidhipratiSedhayo-20 virodhAt / prakaraNasamatvamapi pratihetorviparItadharmaprasAdhakasya prakaraNacintApravartakasya tatraiva dharmiNi sadbhAvo'bhidhIyate / na ca khasAdhyAvinAbhUtahetuprasAdhitadharmiNo viparItadharmopetatvaM sambhavatIti na viparItadharmAdhAyino hetvantarasya tatra pravRttiriti / tanna vedapadadhAkyayornityatvaM ghttte| 25 1 pauruSeyatvasya / 2 laukikaM nararacitaracanA'viziSTaM vaidikaM neti bhedH| 3 pauruSeyatva / 4 vaidikalaukikazabdayorabhinnatvam / 5 avibhinnatvam / 6 sarvathA vaidikalaukikazamdayoravizeSAdabhedo bhaviSyatItyukte Aha / 7 srvprkaarenn| 8 amedruupsy| 9 vaidikalaukikazabdayoratIndriyArthendriyArthapratipAdakatvAdbhedo yataH / 10 vede / 11 sarvazasiddhiprastAve / 12 yathA zabdo nityaH kRtakatvAditi kRtakatvasya zabdadharmasvepi nityAtsAdhyAdviparIte'niye vipakSe vRttimtvaadviruddhH| 13 hetoH| 14 pakSa / 15 aptikriyAviSayatvAtkamessamidhAnam / 16 pratyakSAgamalakSaNam / 17 dharmasya / 18 pratipakSasAdhakasya / 19 saMzayAtmabhRtyAnizcayAtparyAlocanA / 20 satpratipakSo hetuH prakaraNasama iti vacanAt / 21 prasAdhakasya / 21 vidhiprtissessruupyoH| Jain Educationa International For Personal and Private Use Only Page #568 -------------------------------------------------------------------------- ________________ 404 prameyakamalamArtaNDe [3. parokSapari0 nApi varNAnAM kRtakatvataHzabdamAtrasyAnityatvasiddhau teSAmapyanityatvasiddhau tessaampynitytvopptteH| tathAhi-anityaH zabdaH kRtakatvAd ghaTavat / na ca kRtakatvamasiddham ; tathAhi-kRtakA zabdaH kAraNAnvayavyatirekAnuvidhAyitvAttadvadeva / na cedamapya5siddham ; tAlvAdikAraNavyApAre satyeva zabdasyAtmalAbhapratItestadabhAve vA'pratIteH, cakrAdivyApArasadbhAvAsadbhAvayorghaTasyAtmalAbhAlAbhapratItivat / nanu zabdasyA'nityatvopagame tatorthapratItirna syAt, asti caasau| tato nityaH zabdaH svArthapratipAdakatvAnyathAnupapatteH' itya10 bhyupagantavyam / svArthanAvagatasambandho hi zabdaH svArtha pratipAda yati, anyathA'gRhItasaGketasyApi prtipttustto'rthprtiitiprsnggH| / sambandhAvagamazca pramANayasampAdyaH; tathAhi-yadaiko vRddho'. nyasmai pratipannasaGketAya pratipAdayati-'devadatta gAmabhyAja zuklA daNDena' iti, tadA pArzvasthAnyo'vyutpannasaGketaH zabdArthoM pratya15kSataH pratipadyate, zrotuzca tadviSayakSepaNodiceSTopalambhAnumaunato gavAdiviSayAM pratipattiM pratipadyate, tatpratipattyanyathAnupapattyA ca tacchabdasyaiva tatra vAcikAM zakti parikalpayati punaH punasta: cchabdoccAraNAdeva tadarthasya prtiptteH| soyaM pramANatrayasampAdyaH sambandhAvagamo na sakRdvAkyaprayogAtsambhavati / na cA'sthirasya -20 punaHpunaruccAraNaM ghaTate, tadabhAve nAnvayavyatirekAbhyAM vAcaka zaktyavagamaH, tadasattvAnna prekSAvadbhiH parAvabodhAya vAkyamuccA yeta / na caivam / tataH parArthavAkyoccAraNAnyathAnupapattyA nizcI: yate nityosau| taduktam-"derzanasya parArthatvAnnityaH zabdaH"[jaiminisU0 1118] 25 atha matam-punaH punaruccAryamANaH zabdaH sAdRzyAdekatvena - nizcIyamAno'rthapratipattiM vidadhAti na punarnityatvAt / tadasamI.. 1 nityatvamantareNa / 2 jainena tvyaa| 3 gRhIta / 4 pratyakSAnumAnArthApattIti / 5 pUrva guroH sakAzAt / 6 naa| 7 bAlakAya / 8 tRtiiyH| 9 gurusannidhau gavAnayanasamaye / 10 gozabdaM zrAvaNapratyakSeNa, golakSaNamartha nAyanapratyakSeNa / 11yaM devadattaM prati vAkyaM proktaM tasya / 12 AdinA tADanapreraNAdi / 13 tRtiiyH| 14 ziSyo golakSaNArthe zAnavAn tadviSayaceSTAvattvAnmadvat / 15 gozabdo golakSagArthavAcakazaktiyukto goprtiitynythaanupptteriti| 16 go iti| 17 anityasa zabdasya / 18 gozabde uccArite golakSaNArthapratipattirbhavati, anuccArita golakSaNArthapratiprattirna bhavatIti / 19 vAcakazaktyavagamasya / 20 shbdH| 21 uccaarnns| 22 ghaToyaM punardezakAlAntare ghaToyamiti / . .. ... ... Jain Educationa International For Personal and Private Use Only Page #569 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH cInam ; sAdRzyena tato'pratipatteH / na hi sadRzatayA zabdaH pratIyamAno vAcakatvenAdhyavasIyate kintvekatvena / ya eva hi sambandhagrahaNasamaye mayA pratipannaH zabdaH sa evAyamiti prtiiteH| kiJca, sAdRzyAdarthapratItau bhrAntaH zAbdaH pratyayaH syAt / na hyanyasminnagRhItasaGkete'nyasmAdarthapratyayo'bhrAntaH, gozabde 5 gRhItasaGkete'zvazabdAdvArthapratyaye'bhrAntatvaprasaGgAt / na ca bhUyo'vayavasAmyayogasvarUpaM saudRzyaM zabde sambhavati; viziSTavarNAtmakatvAcchabdAnAM varNAnAM ca niravayavatvAt / na ca gatvAdiviziSTAnAM gA~dInAM vAcakatvaM yuktam / gatvAdisAmAnyasyA'bhAvAt , tadabhAvazca gAdInAM nAnAtvAyogAt, sopi pratyabhijJayA 10 teSAmekatvanizcayAt / na cAtra pratyabhijJA sAmAnyanivandhanA; bhedainiSTasya sAmAnyasyaiva gaudiSvasambhavAt / kiJca, gatvAdInAM vAcakatvam , gAdivyaktInAM vA? na tAvadgatvAdInAm ; nityasya vAcakatve'ssanmatAzrayaNaprasaGgAt / nApi gAdivyaktInAm ; tathA hi-gAdivyaktivizeSo vAcakaH, vyaktimAtraM vA 115 na tAvadgAdivyaktivizeSaH, tasyAnanvayAt / nApi vyaktimAtram; taddhi sAmAnyAntaHpAti, vyatyantarbhUtaM vA? sAmAnyAntaHpAtitve sa evAsmanmatavezaH / vyatyantarbhUtatve tadvastho'nanvayadoSa iti| tato'rthapratipAdakatvAnyathAnupapatternityaH shbdH| taduktam__ "arthApattiriyaM coktA pkssdhrmaadivrjitii| 1 uttrH| 2 ekatvAnnityatvam / 3 jnyaanm| 4 zabde / 5 zabdAt / 6 anytvaa'vishessaat| 7 anyathA / 8 naSTe sati / 9 gRhItasaGketazabdasya naSTatvAt / 10 bahu / 11 sambandha / 12 sAmAnyam / 13 sAdRzyadharmarahitaikatvadharmaH, sa evaM vizeSastanopalakSito varNaH, sa AtmA svarUpaM yasya zabdasya / 14 varNAnAM pudgalAtmakatvAt zabdasya ca varNAtmakatvAcchande tathAvidhaM sAdRzyaM bhaviSyatItyArekAyAmAha / 15 niraMzatvAt / aMzAbhAve kiM kena sAdRzyaM syAt / / 16 atvAdinA ca / 17 akArAdInAM c| 18 anekasamavetasvAtsAmAnyasya / 19 sa evAyaM gakAra iti / 20 gatvAdi / 21 vishess| 22 abhedruupessu| 23 gakAra eka eveti gabhedAbhAvAt / 24 saamaanyruupaannaam| 25 anyathAnupapattirasiddhatyukte Aha / 26 gopiNDasya / 27 mImAMsaka / 28 saGketakAle gRhItasya zabdasya vyavahArakAle AgamanAbhAvAt saGketavyavahArazabdayo do ytH| 29 sAmAnyasya nityatvAt / 30 vipakSe'nityatve zamdasyArthapratipAdakatvaM na ghaTate yataH / 31 vAcakasAmarthyamityarthaH 32 AdinA sapakSe satvam / 33 arthApattau pakSadharmAdInAM prayojanaM nAsti ytH| Jain Educationa International For Personal and Private Use Only Page #570 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 yadi nAzini nitye vo vinAzinyeva vA bhavet // 1 // zabde vAcakasAmarthya tato dUSaNamucyatAm / phalaSayavahArAGgabhUtArthapratyayAGgatA // 2 // niSphalatvena zabdasya yogyatvAdagamyate / parIkSamANastenAsya yuktyA nityvinaushyoH||3|| se dharmo'bhyupagantavyo yaH pradhAnaM na baadhte| hyaGgoGgaya'nurodhena pradhAnaphailabAMdhanam // 4 // yujyate nAzipakSe ca tadekAntAtprasajyate / na hyadRSTArthasambandhaH zabdo bhavati vAcakaH // 5 // tathA ca syAdapUrvopi sarvaH sarva prakAzayet / sambandhadarzanaM causya nA'nityasyopapadyate // 6 // sambandhajJAnasiddhizcerduvaM kaalaantrsthitiH| anyasmin jJAtasambandhe na cAnyo vAcako bhavet // 7 // gozabde jJAtasambandhe nA'zvazabdo hi vaackH|" [mI0 zlo0 zabdani0 zlo0 237-244] iti / atha vibhinnadezAditayopalabhyamAnatvAdkArAdInAM nAnAtvA. 'nityatve sAMdhyete; tana; anekapratipatRbhirvibhinnadezAditayopalabhyamAnenAdityenAnekAntAt / vibhinna dezAditayopalambhazcaiSAM vyaJjakadhvanyadhIno, na khruupmednibndhnH| taduktam "nityatvaM vyApakatvaM ca sarvavarNeSu saMsthitam / pratyabhijJAnato mAnAdvAdhasaigamavarjitAt // 1 // "[ ] 1 arthApattirevAstAM tathApyanyathAsiddhatvamanyathava siddhatvaM vA syAdityukte Aha / 2 ubhyaatmke| 3 kevle'nitye| 4 nityAnityAtmake kevale'niye zabde vAcakasAmarthyasya vartamAnAt / 5 na caivamiti bhaavH| 6 phalavAzcAsau pravRttinivRtti lakSaNavyavahArazca tasyAGgabhUtaM kAraNabhUtaM ca tadarthapratyayazca, tasyAGgatA kAraNatA zabdasya / 7 anythaa| 8 hetunaa| 9 arthprtiitilkssnnphlraahiye| 10 artha. prtipttiH| 11 uktaprakAreNa saphalatvamAyAtaM zabdasyeti phalaM bhavatu ko doSa ityukta Aha parIkSetyAdi / 12 phalavatvaM siddhaM zabdasya yena kaarnnen| 13 dvayo. dhrmyomdhye| 14 nityphllkssnnH| 15 nityadharmasya phalam / 16 nityatvaM bAdhakaM bhaviSyati pradhAnaphalasyetyukte Aha na hItyAdi / 17 kaarnn| 18 mAvena / 19 lkssnntH| 20 arthapratItilakSaNamukhyaphalasya / 21 nityapakSavanAzipakSeti pradhAnaphalabAdhanaM nAstItyukte Aha / 22 niyamena / 23 azAtArtha / 24 shmds| 25 gRhItasambandha eva prazaktostvityAha / 26 avazyam / 27 zabdasya kAlAtarasthitipakSe / 28 AdinA kAlaH / 29 gAdayo dharmiNo nanA anityAzca bhavanti vibhinna dezakAlavAdityanumAnena / 10 pramANAt / 11 saMgamaH-saMvandhaH / 20 Jain Educationa International For Personal and Private Use Only Page #571 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH "yo yo gRhItaH sarvassindeze zabdo hi vidyate / na cAsthA'vayavAH santi yena varteta bhaagshH||2|| zabdo varttata ityeva tatra sarvAtmakazca sH|| vyeakadhvanya'dhInatvAttaddeze sa ca gRhyate // 3 // naM ca dhvanInAM sAmarthya vyAptuM vyoma nirantaram / tenA'vicchinnarUpeNa nAsau sarvatra gRhyate // 4 // dhvanInAM bhinnadezatvaM dhrutistatrAnurudhyate / apUritAntarAlatvAdvicchedazvAvasIyate // 5 // teSAM caalpkdeshtvaacchbdepy'vibhutaamtiH| gatimadvegavattvAbhyAM te cAyAnti yato ytH||6|| zrotA tatastataH zabdamAyAntamiva manyate / " [mI0 zlo0 zabdani0 zlo0 172-175 ] athaikena bhinnadezopalambhAd ghaTAdivannAnAtvam ; na; AdityenAnekAntAt / dRzyate |kenaadityo bhinnadezaH, na caitAvatAsau nAnA / atha 'yugapadekena bhinnadezopalabdheH' iti vizeSyocyate; 15 tthaapynenaivaanekaantH| jalapAtreSu hi bhinnadezeSu savitaikopyekena yugapadbhinadezo gRhyate / uktaM ca "sUryasya dezabhinnatvaM na tvekena na gRhyate / na nAma sarvathA tAvadRSTasyonekadezatA // 1 // savizeSeNa hetuzcettathApi vyabhicAritA / dRzyate bhinna dezoyamityekopi hi budhyate // 2 // jalapAtreSu caikena nAnakaH svitekssyte| yugapana ca medesya pramANaM tulyavedanAt // 3 // " [mI0 zlo0 zabdani0 zlo0 176-178 ] 1 pratyabhizAnAcchabdasya vyApakatvaM kathamityukte Aha / 2 avayavasadbhAvAt khaNDazo vartate ityukte aah| 3 bhAgazo na vartate tahiM kathaM vartate ityukte Aha / 4 sarvatra vidyate cettarhi sarvatraivopalambhaH syAdityukte Aha / 5 dhyanayopi sakaladeza kathaM na vyApnuvantItyukte Aha / 6 nAnAdezeSUpalabhyamAnatvam / 7 zabdazravaNam / 8 zabdavyaJjakavAyUnAm / 9 ata eva zravaNavyabhicAro dRshyte| 10 gatiHkriyArUpA / vegaH-saMskAravizeSaH / 11 bhinnadezazcedupalabhyate tadA minadezo bhaviSyatItyukte Aha neti / 12 sUryasya / 13 yugapaditi / 14 kathaM vyabhicAro dRzyate ityArekAyAmAha / 15 ekaH sUryo bhinnadezatayA kathaM budhyate ityukta Aha / 16 evaM cettarhi sUryoM nAnArUpo bhaviSyatItyukte Aha / 17 Aditya Aditya iti samAnarUpatAvedanAddhetoreka evAyamityunumIyate / na cAsya bhede pramANaM kiMcidityarthaH / Jain Educationa International For Personal and Private Use Only Page #572 -------------------------------------------------------------------------- ________________ 408 prameyakamalamArtaNDe [3. parokSapari0 kazcidAha-na tatra savitekSyate tasya nabhasi vyavasthAnAt, tainimittAni tu teSu pratibimbAni pratIyante, tato nAnekAntaH / "Ahaikena nimittena pratipAtraM pRthak pRthak / bhinnAni pratibimbAni gRhyante yugapanmayA // 1 // " [mI0 zlo0 zabdani0 zlo0 179] etatkumArilaH pariharannAha "atra brUmo yadA yAvajale sauryeNa tejasA / sphuratA cAkSuSaM tejaH pratisrotaH pravartitam // 1 // khadezameva gRhNAti svitaarmnekdhaa| bhinnamUrti yathApAtraM tadAsyAnekatA kutaH // 2 // " [mI0 zlo0 zabdani0 zlo0 180-181] - yathA ca prdiipH| "ISatsammilite'GgulyA yathA cakSuSi dRzyate / pRthagekopi bhinnatvAJcakSurvRttestathaiva nH||1|| anye tu codayantyatra prtibimbodyaissinnH| sa eva cetpratIyeta kasmAnnopari dRzyate // 2 // kUpAdiSu kuto'dhastAtpratibimbAdvinekSaNam / prAmukho darpaNaM pazyan syAJca pratyaGmukhaH katham // 3 // tatraiva bodhayedartha bahiryAtaM yadIndriyam / tata etadbhavedevaM zarIre tattu bodhakam // 4 // " [mI0 zlo0 zabdani0 zlo0 182-185] atrAha"apsUryadarzinAM nityaM dvedhA cakSuH pravarttate / ekamUrddhamadhastAcca tatrovAzaprakAzitam // 1 // adhiSThAnAnRjutvAcca nAtmA sUrya prapadyate / pArampayarpitaM sa tamarvAgvRtyA tu budhyate // 2 // 25 . 1 jainaadiH| 2 sa sUryo nimittaM yeSAM taani| 3 suuryenn| 4 nAnAtvena / 5 kriyAvizeSaNametat / 6 pAtrANyanatikramya / 7 yadA iMzyate / 8 agretanazlokAntaryathAzabda: kena saha sabandhanIya ityanvayArthoM 'yathA ca pradIpa:' zabda uktaH / .9 eka eva savitA nAnA kathaM dRzyate ityAha ISaditi / 10 nAnArUpeNa / 11 cakSuHpravRttirnAnArUpAsti yata ityrthH| 12 naH asmAkamapi, tathaiva-pradIpaprakAreNaiva / ekopyAdityo nAnAtvena dRzyate cakSuSaH pravRttebhinnatvAt / 13 kUpAdiSu kuta ityasya samAdhAnamidamatanam / / Jain Educationa International For Personal and Private Use Only Page #573 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH UrddhavRtti tadekatvAdavAgiva ca manyate / adhastAdeva tenArkaH sAntarAlaH pratIyate // 3 // evaM prAggartayA vRttyA pratyagvRttisamarpitam / budhyamAno mukhaM bhrAnteHpretyagityavagacchati // 4 // anekadezavRttau ca satyapi pratibimbake / samAnabuddhigamyatvAnnAnAtvaM naiva vidyate // 5 // " [mI0 zlo0 zabdani0 zlo0 186-190] kiJce, "dezabhedena bhinnatvaM mataM taccAnumAnikam / pratyakSastu sa eveti pratyayastena baadhkH|| 6 // paryAyeNa yathA caiko bhinnadezAn vrajannapi / devadatto na bhidyeta tathA zabdo na bhidyate // 7 // jJAtaikatvo yathA cAso dRzyamAnaH punaH punH| na bhinnaH kAlabhedena tathA zabdo na deshtH|| 8 // paryAyAdavirodhazcedyApitvAdapi dRzyatAm / dRSTasiddho hi yo dharmaH sarvathA so'bhyupeyatAm // 9 // " [mI0 zlo0 zabdani0 zlo0 197-200 ] iti / atra pratividhIyate / nityaH zabdo'rthapratipAdakatvAnyathAnupapatterityayuktam ; dhUmAdivadanityasyApi zabdasyAvagatasambandhasya sAdRzyato'rthapratipAdakatvasambhavAt / na khala ya eva saGketakAle 20 dRSTastenaivArthapratItiH karttavyeti niyamosti, mahAnasadRSTadhUmasadRzAdapi parvatadhUmAdagnipratipattyupalambhAt / na hi mahAnasaMpradezopalabdhaiva dhUmavyaktirenyatrApyagniM gamayati; sadRzapariNAmAkrAntavyatyantarasya tadgamakatvapratIteH, anyathA sarvasya sarvagatatvAnuSaGgaH / sadRzapariNAmapradhAnatayA ca sAdhyasAdhanayoH sambandhAvadhAraNam / na hyanAzritasamAnapariNatInAM nikhiladhumA. divyaktInAM vasAdhyenA'rvAgdezA sambandhaH zakyo grahItum; 1 gacchatyA / 2 saMmukham / 3 sUryasyopalambhadvAreNa / 4 ityasyApi pratibimbake sUryasyopalambhadvAreNAnekadezavRttikaM tatazcAnaikAntikatvaM prakRtasAdhanasyAneneti cenna tasyApi nAnAtvasaMbhavAta iti vadantaM prti| 5 evamanekAntadUSaNamudbhAvya kAlAtyayApadiSTatvamudbhAvayati / minnadezasyaikatvaM nAstIti pratyakSaM kathamanumAnabAdhakamityukta cAha / 6 gakArAdInAm / 7 kAraNena / 8 kaalkrmenn| 9 vyavahArakAle / 10 smaantvmityrthH| 11 agnidhUmayoH zabdArthayozca / 12 zabdaprakAreNa= zabdavyaktirbhavati pakSe zabdatvAditi vaktavyam / 13 asarvavena / Jain Educationa Internationale allo For Personal and Private Use Only Page #574 -------------------------------------------------------------------------- ________________ 410. prameyakamalamArtaNDe [3. parokSapari0 asAdhAraNarUpeNa tasya tAsAmapratibhAsanAt, atha dhUmasAmAnyamevAgnipratipattikAraNam, na; vyaktisAdRzyavyatirekeNa tadasambhavAt / na ca 'dhUmatvAnmayA pratipannogniH' iti pratipattiH, kintu dhUmAt / sA ca sAmAnyaviziSTa vyaktimAtrayoH sambandha5grahaNe ghaTate / na tu dhUmAgnisAmAnyayoravazyaM cAnumeyAnumApakayoH sAmAnyaviziSTavizeSarUpatopagantavyA, anyathA sAmAnyamAtrasya dAhAdyarthakriyAsAdhakatvA'bhAvAt jJAnAdyarthakriyAyAzca tatsAdhyAyAstadaivotpattaH, dAhAdyarthinAmanumeyArthapratibhAsAt pravRttyabhAvato'syAprAmANyaprasaGgaH / sAmAnyaviziSTavizeSarUpatA 10 cAtra vAcyavAcakayorapi samAnA nyAyasya samAnatvAt / yadapyuktam "sadRzaMtvAtpratItizcettadvAreNApyavAcakaH / kasya caikasya sAdRzyAtkalpyatAM vAcako'paraH // 1 // adRSTasaGgatatvena sarveSAM tulyatA ydaa| arthavAnpUrvadRSTazcettasya tAvAnkSaNaH kutH||3|| dvistAvAnupalabdho hi arthvaansmprtiiyte|" [mI0 zlo0 zabdani0 zlo0 248-250] ityAdi tdpysaarm| anumaanvaatocchedprsnggaat / dhUmAdiliGgAtpUrvopalabdhadhUmAdisAdRzyatonyAdisAdhyapratipattAvapyasya 20 sarvasya smaantvaat| ___etenaivamapi pratyuktam "zabdaM tAvadanuccArya sambandhakaraNaM kutH| na coccAritanaSTasya sambandhena prayojanam // " [mI0 zlo0 zabdani0 zlo0 256] ityAdi / 25 yato'dRSTe dhUme sa~mbandho na zakyate kartum / nApi dRSTanaSTasyAsya sambandhena prayojanaM kiJcit / 1 zabdapakSe zabdasAmAnyamevArthapratipattikAraNamiti vAcyam / 2 dhUmasAmAnyAt / 3 sAdRzyapariNAmaviziSTa vyaktireva mAtrA svarUpaM yayoH sAdhyasAdhanayostayoH / 4 sAdhyasAdhanayoH / 5 zabdasyoccAraNasamaye, agnyAyanumAnasamaye c| 6 vizeSa prvtaadau| 7 sAmAnyasya / 8 nahItyAdipUrvoktasya / 9 saMketakAlopalabdhazamdena vyavahArakAlopalabdhazabdasya / 10 tadeti zeSaH / kathamavAcaka ityukta kasyetyAha / kasya saMketakAlopalabdhasya / 11 vyavahArakAlopalabdhaH zabdaH / 12 bhdRssttsNvndhen| 13 zabdAnAm / 14 vAcyavAcakasaMbandhavAn zandaH / 15 dikaram / 16 vAdhyena sh| 17 sAdhye nAminA saha / Jain Educationa International For Personal and Private Use Only Page #575 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH 411 yacca sAdRzye dUSaNamuktam - " tathA bhinnamabhinnaM vA sAdRzyaM vyaktito bhavet / evamekamanekaM vA nityaM vAnityameva vA // 1 // bhanne caikatvanityatve jAtireva prakalpitA / vyaktya'nanyadathaikaM ca sAdRzyaM nityamiSyate // 2 // vyaktinityatvamApannaM tathA satyasmaidIhitam / " [mI0 lo0 zabdani0 lo0 271-273] ityAdi; tadapyayuktam ; svahetorekasya hi yAdRzaH pariNAmastAdRza evAparasya sAdRzyam, na tu sa eva / sa~ca vyaktibhyo bhinno'bhinazca, naca, tathApratIteH / na ca jAtistathAMbhUtA; nityavyApitvenAbhyu- 10 pagamat / tathAbhUtAzcAsyAH sAmAnyanirAkaraNe nirAkariSyamANatvAt / tataH pravRttimicchatA liGgAcchabdAdvA na sAmAnyamAtrasya pratipattirabhyupagantavyA / nanu sAmAnyasya vizeSamantareNAnupapattito lakSitalakSaNayA vizeSapratipatterna pravRttyAdyabhAvAnuSaGgaH; ityaprAtItikam, kramapra- 15 tIterabhAvat / na hi vAcakodbhUtavAcyapratibhAse prAk sAmAnyAvabhAsaH pazcAdvizeSapratibhAsa ityanubhavosti / kiJca, sAmAnyAdvizeSaH pratiniyatena rUpeNa lakSyeta, sAdhAraNena vA ? na tAvadAdyaH pakSaH; pratiniyatarUpatayA'syA'pratIteH / na hi zabdoccAraNavelAyAM jAtiparimito vizeSo'sAdhAraNa 20 rUpatayA'nubhUyate pratyakSa pratibhAsA'vizeSaprasaGgAt / pratiniyatarUpeNa jAteravinAbhAvAbhAvAcca kutastayA tasya lakSaNam ? nApi dvitIyaH sAdhAraNarUpatayA pratipannasyApi vizeSasyArthakriyAkAritvA'sAmarthyena pravRtyahetutvAt pratiniyatasyaiva rUpasya tatra sAmarthyopalabdheH / punarapi sAdhAraNarUpatAto vizeSa- 25 pratipattAvanavasthA syAt / sAdhAraNarUpatayA cAto vizeSa Jain Educationa International 9 tathAzabdaH svagranthApekSayA dUSaNAntarasamuccaye / 2 anekaM sAdRzyaM cetaki nityamanityaM vA ? anityaM cenna saMbandhapratipattiH / nityaM cettadaikenaiva sAdRzyenArthapratipratipatterane kaniSThasAdRzyaparikalpanaM vyardham / 3 paroktau parihAramAha / 4 asmAbhijainaiH / 5 dhUmAdeH / 6 dhUmAdeH / 7 sAdRzya pariNAmaH / 8 minnAbhinnatvaprakAreNa / 9 minnAbhinnarUpA / 10 pareNa tvayA / 11 sAmAnyasyAnumeyarUpatve pravRttinaM ghaTate yataH / 12 sAmAnyamya vizeSaniSThatvAt / 13 sAmAnyajanitapratipattyA / 14 sAmAnyasya nitya sarvagatatvAt / 15 pUrvoktasya samarthanametat / 16 anyatheti zeSaH / 17 jJAnam / For Personal and Private Use Only Page #576 -------------------------------------------------------------------------- ________________ 412 prameyakamalamArttaNDe [ 3. parokSapari0 pratipattau sAmAnyAtsAmAnyapratipattau sAmAnyapratipattireva syAnna vizeSapratipattiH, sAdhAraNarUpatAyAH sAmAnyasvabhAvatvAt / kiJca, yadi nAma zabdAjAtiH pratipannA vyakteH kimAyAtam, yenAsau tAM gamayati ? tayoH sambandhAccet; sambandhastayostadA 5 pratIyate, pUrva vA ? na tAvattadAH vyakteranadhigateH 'jAtireva hi kevalA tadA pratibhAsate' ityabhyupagamAt, anyathA kiM lakSitalakSaNayA ? na ca vyaktyanadhigame tatsambandhAdhigamaH dviSThatvAttasya / atha pUrvamasau pratItaH; tathApi tadevAsau bhavatu / na hyekadA tatsambandhe'nyadApyasau bhavatyatiprasaGgAt / na ca jAte. 10 rvizeSaniSThataiva svarUpam ; vyaktayantarAle tatsvarUpA'sattvaprasaGgAt / tatkathaM vyaktaya'vinAbhAvo'syAH ? kiJca, sarvadA jAtirvyaktiniSTheti pratyakSeNa pratIyate, anumA nena vA ? pratyakSeNa cetkiM yugapat krameNa vA ? tatrAdyapakSo'yuktaH; sarvavyaktInAM yugapadapratibhAsanAt / na ca tAsAmaprati - 15 bhAse tathA sambandhAvasAyo'tiprasaGgAt / nApi dvitIya: krameNa niravadheH sakalavyaktiparamparAyAH paricchettumazakteH / kAdAcitke tu jAtervyaktiniSThatAdhigame sarvatra sarvadA na tanniSThatAdhigamaH syAt / tanna pratyakSeNa jAtestanniSThatAdhigamaH / nApyanumAnena asyA'dhyakSa pUrva katvenAbhyupagamAt / tasya cAtrA'20 pravRttAvanumAnasyApyapravRttiH / tanna lakSitalakSaNayA vizeSapratipattiH sambhavati, iti vAcyavAcakayoH sAmAnyaviziSTavizeSarUpatopagantavyA dhUmAdivat / nanu dhUmAdeH sAmAnyasadbhAvAttadviziSTasyoktanyAyena gamakatva - mastu, zabde tu tasyAbhAvAtkathaM tadviziSTasya gamakatveMm ? tada25 bhAvazca varNAntaragrahaNe varNAntarAnusandhAnAbhAvAt / yatra hi sAmAnyamasti tatraikagrahaNe'parasyAnusandhAnaM dRSTaM yathA zAbaleyagrahaNe bAhuleyasya / varNAntare ca gAdau gRhyamANe na kAdInAmanusandha nam ; tadasAmpratam ; gAdau hi varNAntare gRhyamANe yadi 'ayamapi varNaH' ityanusandhAnAbhAvaH so'siddhaH, tathAnubhU ( tathAbhU) 1 vyaktim / 2 zabdAjjAtipratipattikAle / 3 zabdoccAraNasamaye vyaktirapi pratibhAsate cettahiM / 4 lakSitena jJAtena sAmAnyena lakSaNA = vizeSapratipattistayA / 5 saMbandhasya / 6 ghaTapaTayorekadA saMbandhe sarvadA saMbandhaprasaGgAt / 7 saMbandho nAsti yataH / 8 kadAcidvetyapyatra draSTavyam / 9 pizAcApratibhAse pizAcena kUTasya saMbandha pratyakSa prasaGgAt / 10 vizeSasya / 11 arthazApakatvam / 12 anusaMdhAnaM = pratya bhizAnam / 13 vyaktiSu / 14 gatvAbhAvAt kAdiSu / 15 anusaMdhAnAbhAvaH / For Personal and Private Use Only Jain Educationa International Page #577 -------------------------------------------------------------------------- ________________ sU0 3 / 99]. zabdanityatvavAdaH 413. taanusndhaansyaanubhuuymaantvenaa'bhaavaasiddheH| atha gAdau varNAntare gRhyamANe 'ayamapi kAdiH' ityanusandhAnAbhAvAna sAmAnyasadbhAvaH, tarhi zAbaleyAdAvapi vyaktyantare gRhyamANe 'ayamapi bAhuleyaH' itynusndhaanaabhaavaadgotvsyaapybhaavH| atha 'gauauMH' ityanugatAkArapratyayasadbhAvAnna gotvA'sattvam / tadanyatrApi samAnam-5 tatrApi hi 'varNoM varNaH' ityanugatAkArapratyayostu, tatkathaM varNeSu varNatvasya gAdiSu gatvAdeH zabde zabdatvasyAbhAvaH nimittA'vizeSAt ? tathAhi-samAnAsamAnarUpAsu vyaktiSu kvacit 'samAnAH' iti pratyayo'nvetyanyatra vyAvarttate / yatra ca pratyayAnuvRttistatra sAmAnyavyavasthA, nAnyatra / sA ca pratyayAnuvRttirgAdi-10 dhvapi samAneti kathaM na tatra sAmAnyavyavasthA ? tathApyatra sAmAnyAnabhyupagame zAbaleyAdAvapi sostu / na hi tatrApi tathAbhUtapratyayAnuvRttimantareNa sAmAnyAbhyupagame'nyanimittamutpazyAmaH / yadi cAtrA'nugatA'bAdhitA'kSajapratyayaviSayatve satyapi gatvAderabhAvaH; tarhi gAderapi vyAvRttapratyayaviSayasyA-15 bhAvaH syAt / tathA ca kasya darzanasya parArthatvAnnityatvaM sAdhyeta? yaJcoktam-'sAdRzyena tato'rthApratipatteH' iti; ttsdRshprinnaamlkssnnsaamaanyvishissttvykterrthprtipaadktvsmrthnaatprtyutm| yadapyabhihitam-sAdRzyAdarthapratItau bhrAntaH zAbdaH pratyayaH20 syAt / tadbhUmAderamyAdipratipattau samAnam / yadapyuktam-'gatvAdInAM vAcakatvaM gAdivyaktInAM vA' ityaadi| tatsAmAnyaviziSTavyaktervAcakatvasamarthanAdeva pratyuktam / yaccoktam-'yo yo gRhItaH' ityAdiH tadapyuktimAtram ; pakSasyAnumAnabAdhitatvAt / tathAhi-aneko gozabda ekenaikadA 25 bhinnadezakhabhAvatayopalabhyamAnatvAd ghaTAdivat / na cAnekapratipattRbhibhinnadezatayopalabhyamAnenAdityAdinA, kAlabhedena bhinnadezAditayopalabhyamAnena devadattena vA vyabhicAraH, 'ekenaikadA' iti vizeSaNadvayopAdAnAt / ekenaikadA darzanasparzanAbhyAM bhinnasvabhAvatayopalabhyamAnena ghaTAdinA vA; 'bhinnadezatayA' iti 30 vizeSaNAt / jalapAtrasaGkrAntAdityAdipratibimbaistayabhicAraH; . 1 gatvalakSaNaM sAmAnyaM nAsti tathApi varNatvalakSaNaM sadRzasAmAnyaM kAdiSvastyeveti jainaabhipraayH| 2 abhAve sti| 3 gaadeH| 4 uccAraNasya / 5 hetoH / 6 na ceti pUrveNa saMbandhotra jJeyaH / Jain Educationa International For Personal and Private Use Only Page #578 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 3. parokSapari0 teSAmagre'nekatvaprasAdhanAt / tathApyatra sarvagatatvAdidharmasambhave ghaTAdAvapi sosstu 'na cAsyA'vayavAH santi yena vartteta bhAgazaH / ghaTo varttata ityeva tatra sarvAtmakazca saH // ' 5 ityAderatrApyabhidhAtuM zakyatvAt / yathA cakvacidraktaH kvacitpItaH kvacitkRSNazca gRhyate / pratidezaM ghaTastena vibhinno mama yuktimAn // 414 tathA udAttaH kutracicchando'nudAttazca tathA kvacit / 10 akAro mi (kArami) zrito'nyatra vibhinnaH syAd ghaTAdivat // nanu 'vyaJjakadhvanidharmA evodAcAdayo nA'kArAdidharmAH, te tu tatrAropAttaddharmA ivAvabhAsate japAkusumaraktateva sphaTikAdAviti / uktaJca - 15 raktetarasvabhAvajapAkusumasphaTikavat kvacidupa "buddhitatratvamandatve mahattvAtpatvakalpanA / sAca paTTI bhavatyeva mahAtejaHprakAzite // 1 // mandaprakAzite mandA ghaTAdAvapi sarvadA / evaM dIrghAdayaH sarve dhvanidharmA iti sthitam // 2 // " [ mI0 lo0 zabdani0 lo0 219-220 ] tadapyasAram yato yadyudAttAdidharmarahito'kArAdistatsa20 hitazca dhvaniH labdhaH syAt tadA syAdetat 'anyadharmastadAropAttaddharmatayevAvabhAti' iti / na cAsau svapnepi tathopalabhyate / zabdadharmatayA caite pratIyamAnA yadyanyasyeSyante'nyatra kaH samAzvAsahetuH ? bAdhakAbhAvazcetsotrApi samAnaH / viparItadarzanaM hi bAdhakam, 25 yathA dvicandradarzanasyaikacandradarzanam / na cAtra tadasti - udAttA* didharmAtmakasyaivAkArAdeH sarvadA pratIteH / tathApi tatkalpane raktAdidharmarahitasya ghaTAderdarzanaM tathaiva kalpyatAm / tathAvidhasyAnupalambhAdasattvam ; zabdepi samAnam / kiJcedaM buddhestItvaM nAma ? kiM mahasvarahitasyArthasya mahattveno30 palambhaH, yathA'vasthitasyA'tyantaspaSTatayA vA ? prathame vikalpe bhrAntatA'syAH syAt / 'sA ca paTTI bhavatyeva mahAtejaHprakAzite ghaTAdau sarvadA' iti ca nidarzanamayuktam; na hi mahAtejaHsAma dalpopa ghaTo 'mahAna' ityavabhAsate kintvatyantaspaSTatayA / dvitIya vikalpe tu mahattvAdidharmarahitasyAsyA'tyantaspaSTatayA 35 grahaNaM syAt / tathA ca na vyaJjakadhvanidharmAnuvidhAyitvaM syAt / Jain Educationa International For Personal and Private Use Only Page #579 -------------------------------------------------------------------------- ________________ sU0 3 / 99 ] zabdanityatvavAdaH 415 etena buddhimandatve'lpatA nirastA / na khalu mandatejasaH prakAzite ghaTAdau mahati buddhimandatvenAlpatvapratItirasti / tato 'mahAtAtvAdivyApAre mahattvAdidharmopeto'lpe cAlpatvAdidharmopetaH zabda evotpadyate' ityabhyupagantavyam / yadi ca tAlavAdayo dhvanayo vAsya vyaJjakAH; tarhi tayApAre 5 taddharmopetasyAsya niyamenopalabdhirna syAt / kArakavyApAro hyeSaHsvasannidhAne niyamena kAryasannidhApanaM nAma, na vyaJjakavyApAraH / na khalu yatra yatra vyaJjakaH pradIpAdistatra tatra vyaGgyaghaTAdisa - nidhApanamupalabdhirvA niyamatosti, anyathA tayoravizeSaprasaGgAt, cakrAdivyApAravaiyarthyAnuSaGgAcca / atha ghaTAderasarvagatatvAnna 10 tadvyaJjanasannidhAne sarvatropalambhaH, zabdasya tu sambhavati viparyayAt; ityapyanirUpitAbhidhAnam; tasya sarvagatatvA'siddheH / tathAhi - na sarvagataH zabdaH sAmAnyavizeSavattve sati bAaukendriyapratyakSatvAda ghaTAdivat / tato ghaTAdibhyaH zabdasya vizeSAbhAvAdubhayoH kAryatvaM vyaGgyatvaM cAbhyupagantavyam / 15 kiJca, ete dhvanayaH zrotragrAhyAH, na vA ? zrotragrAhyatve ata eva zabdAH tallakSaNatvAtteSAm / tatra ca tAvikA evodAttAdayo dharmAH / tathA cAparazabdakalpanAnarthakyam / atha na zrotragrAhyAH kathaM tarhi taddharmA udAttAdayastagrAhyAH ? na hi rUpAdInAM dharmA bhAsuratvAdayo rUpAderagrahaNe zrotreNa gRhyante / 20 atha na bhAvatastena te gRhyante, kintvAropAt / nanu cA'gRhItasyAropopi katham ? anyathA bhAsuratvAderapi tatrAropaH syAt / atha vyaJjakatvAd dhvanInAM taddharmA eva tatrAropyante, na rUpAdInAM viparyayAt nanu jJAnajanakatvAnnAparaM vyaJjakatvam / tathA satyalpena cakSuSA vyajyamAnaH parvato mahAnapi 25 taddharmAropAttatparimANatayA pratIyeta sarSapazca bRhatparimANatayA, na caivam / tannaite dhvanidharmA udAttAdayo'pi tu zabdadharmAH / tathApyasyaikavyaktikatve ghaTAderapi tadastu vizeSAbhAvAt / nanu cAsyaikatve nabhovatkAraNAnAyattatvAnna tadutkarSApakarSAbhyAmutkarSApakarSo syAtAm tacchabdepi samAnam tasyApi hi 30 pratyekamekavyaktikatve tAlvotkarSApakarSAbhyAmutkarSApakarSayogo na syAt, kintu sarvatra tulyapratItiviSayatA syAt / nanu cAsiddhaM tAlavAdermahattvAdeH zabdasya mahattvAdikam ; tathAhi"kAraNAnuvidhAyitvaM yaccAlpatvamahattvayoH / tadasiddhaM na varNo hi varddhate na padaM kvacit // Jain Educationa International For Personal and Private Use Only 35 Page #580 -------------------------------------------------------------------------- ________________ 416: prameyakamalamArttaNDe varNAntarajanau tAvattatpadatvaM vihanyate / apadaM hi bhavedetadyadi vA syAtpadAntaram // varNo'navayavatvAttu vRddhihAsau na gacchati / vyomAdivadato'siddhA vRddhirasya svabhAvataH // " [ mI0 zlo0 zabdani0 zlo0 210-213] atrocyate - kiM kAraNAnuvidhAyitvamalpatvamahattvayoH svabhAvasiddhatvAdasiddham, AhokhitkAraNAtpatvamahattvAbhyAM zabdasyAlpatvamaharave eva na vidyete svabhAvatastadrahitatvAt iti ? tatrAdyapakSe svabhAve eva vAsyA'lpatvamahattva vidyete, na tu te 10 tasya kAraNAlpatvamahattvAbhyAM kRte ityAyAtam, tathA ca ghaTAderapi tathA tatsattvaprasaGgaH / nirhetukatvena sarvadA bhAvAnuSaGgacobhayatra samAnaH / dvitIyastu pakSo'saGgataH; tayostatra pratIyamAnatvena svabhAvatastadrahitatvAsiddheH / na khalu mahati tAlvAdo mahAna'lpe cAlpaH zabdo na pratIyate, sarvatra tayoranAzvAsa15prasaGgAt / yadapyuktam- ' na hi varNoM varddhate' ityAdiH tatra yadi tAvat 'alpatAlvAdijanito varNAdiralpo mahatastAlvAdivyApArAnna varddhate' ityucyate, tadA siddhasAdhanam / na hi ghaTo'lpAnmRtpiNDAttathAvidho jAto'nyataH sa eva varddhate aghaTatvaprasaGgAt, 20 ghaTAntarameva vA syAt / athAnyopi vRddhimAnna jAyate; tanna; tathAvidhasya dRSTatvAt / dRSTasya cA'pahnavA'yogAt / 25 [ 3. parokSapari0 35 etenaitannirastam "atha tAdrUpyavijJAnaM heturityabhidhIyate / tathApi vyabhicAritvaM zabdatvepi hi tanmatiH // 1 // vyaktyalpatvamahattve hi tadyathAnuvidhIyate / tathaivAnuvidhAtAyaM dhvanyalpatva mahattvayoH // 2 // ' [mI0 lo0 zabdani0 zlo0 213-214] iti / sadRzapariNAmo hi sAmAnyam / tasya ca varNavada'lpatvamahatvasambhavAt kathaM tenAnekAntaH ? bhavatkalpitaM tu sAmAnyamatre 30 niSiddhatvAtvaraviSANaprakhyamiti kathaM tena vyabhicArodbhAvanam ? yadapyucyate vyaGgyAnAM caitadastIti lokepyaikAntikaM na tat / darpaNAlpamahattve hi dRzyate'nupatanmukham // 1 // na syAdvyaGgyatA tasmiMstatkriyAjanyatApi vA / na cAsyoccAraNAdanyA vidyate janikA kriyA // 2 // " [mI0 lo0 zabdani0 zlo0 215-217] For Personal and Private Use Only Jain Educationa International Page #581 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH 417 tadapyacAru; bhrAntenA'bhrAntasya vyabhicArA'yogAt / zabde hi mahattvAdipratyayo'bhrAnto bAdhavarjitatvAdityuktam / mukhe tu bhrAnto viparyayAt / na cAnyasya bhrAntatve'nyasyApi tat, anyathA sakalazUnyatAnuSaGgaH-svapnAdipratyayavatsakalapratyayAnAM bhrAntatApatteH / na ca khaDne pratibimbitadIrghatayA mukhamevA''-5 bhAti darpaNe tu vartulatayA gauranIle kAce nIlatayA; kintu tadAkArastatra pratibimbitastaddharmAnukArI pratibhAti / na ca zabdasyApyAkAro dhvanau, dhvanervA zabde pratibimbitastaddharmAnukArI bhavatItyabhidhAtavyam ; zabdasyA'mUrttatvena mUrte dhvanau tatpratibimbanA'sambhavAt / mUrtAnAmeva hi mukhAdInAM mUrte darpaNAdau tatprati 10 bimbanaM dRSTaM nA'mUrtAnAmAtmAdInAm / na cA'zrotragrAhyatve dhvaneH pratibimbitopyAkAraH zrotreNa grahItuM zakyo'tiprasaGgAt / tadrAhyatve vA aparazabdakalpanA vyarthatyuktam / yaJcApyuktam"yathA mahatyAM khAtAyAM mRdi vyomni mhttvdhiiH| alpAyAmalpadhIrevamatyantA'kRtake mtiH|| tenAtraivaM paropAdhiH zabdavRddhau matibhramaH (mtibhrmH)| na ca sthUlatvasUkSmatve lakSyete zabdavartinI // " [mI0 zlo0 zabdani0 zlo0 217-219] tadapyasamIcInam; vyonno'tIndriyatvena mahattvAdipratyayavi-20 SayatvAyogAt / tadyoge cAlpayA khAtayA'vaSTabdho vyomapradezo'lpo mahatyA ca mahAniti naa'nenaa'nekaantH| niravayavatve hi tasyANuvadvyApitvAsambhavaH, atyantAkRtakatvena ca kramayogapadyAbhyAmarthakriyAvirodha iti vakSyate / tathA zabdasyApi sAvayavatvAbhyupagame "pRthaga na copalabhyante varNasyAvayavAH kvacit / na ca varNeSvanusyUtA dRzyante tantuvatpaTe // 1 // teSAmanupalabdhezca na jAtA liGgato gtiH| nAgamastatparazcAsminnA'dRzye copamA kacit // 2 // na cAsyAnupapattiH syAdvarNasyAvayavairvinA / yathAnyAvayavAnAM hi vinaapyvyvaantraiH||3|| pratyakSeNAvabuddhazca vrnno'vyvvrjitH| kinna syAyomavaJcAtra liGgaM tadrahitA mtiH||4||" [mI0 zlo sphoTavA0 zlo0 11-14] iti vaco viruddhyeta / Jain Educationa International For Personal and Private Use Only Page #582 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 3. parokSapari0 yatpunaruktam- 'vyaJjakadhvanyadhInatvAttadeze sa ca gRhyate' ityAdiH tatra kuto dhvanayaH pratipannA yena tadadhInA zabdazrutiH syAt ? pratyakSeNa, anumAnena, arthApattyA vA ? pratyakSeNa cetkiM zrotreNa, sparzanena vA ? na tAvacchrotreNa tathA pratItyabhA5 vAt / na khalu zabdavattatra dhvanayaH pratibhAsante vipratipattyabhAvaprasaGgAt / tatra dhvanipratibhAse cAparazabdakalpanAvaiyarthyamisyuktam / atha spArzanapratyakSeNa te pratIyante - svakarapihitavadano hi vadan svakarasaMsparzanena tAnpratipadyate, vadato mukhAgre sthitatUlAdeH preraNopalambhAdanumAneneti; tadvyasAmpratam ; vAyuvattA10 lvAdivyApArAnantaraM kaphAMzAnAmapyupalambhena zabdAbhivyaJjakatvaprasaGgAt / vaktRvaktrapradeza evaiSAM prakSayeNa zrotRzrotrapradeze gamanAbhAvAnna tat; ityanyatrApi samAnam / na hi vAyavopi tatra gacchantaH samupalabhyante / zabdapratipattyanyathAnupapattyA pratipattistUbhayatrasamAnA / yathA ca stimitabhASiNo na kaphAMzopalambha15 stathA vAyUpalambhopi nAsti / stimitasya kalpanamubhayatra samAnam / tanna pratyakSeNAnumAnena vA tatpratipattiH / 418 20 athArthApattyA teSAM pratipattiH; tathAhi - zabdastAvannityatvAnotpadyate saMskRtireva tu kriyate / sA ca viziSTA nopapadyeta yadi dhvanayo na syuH / taduktam-- "zabdotpatterniSiddhatvAdanyathAnupapattitaH / viziSTasaMskRterjanma dhvanibhyo vyavasIyate // 1 // tadbhAvabhAvitA cAtra zaktyastitvAvabodhinI / zrotrazaktiva deveSTA buddhistatra hi saMhRtA // 2 // kuMDyAdipratibandhopi yujyate mAtarizvanaH / zrotrAderabhighAtopi yujyate tIvravarttinA // 3 // " [mI0 lo0 zabdani0 zlo0 126-129] 25 iti tatra keyaM viziSTA saMskRtirnAma - zabdasaMskAraH, zrotrasaMskAraH, ubhayasaMskaro, vA ? pareNaM hi tredhA saMskAro'bhyupagamyate / sa ca - 1 zabdasya abhivyaktiH / 2 nizcIyate / dhvanayaH santi zabdasaMskArAnyathAnupapatteriti / 3 tadbhAvabhAvitvamasiddhamityukte Aha buddhiriti / buddhiH = pratyakSabuddhiH / 4 niyatA / 5 zabdasyAmUrtatve kuDyAdipratibandho na syAcchrotrAbhighAto vA na syAdityukte Aha / 6 zabdavyaJjakavAyoH / 7 zabdavyaJjakavAyunA / 8 dhvaneH 9 mImAMsakena / 2 sakAzAt / Jain Educationa International For Personal and Private Use Only Page #583 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH 4.19 "syAcchabdasya hi saMskArAdindriyasyobhayasya vaa|" [mI0 zlo0 zabdani0 zlo0 52] "sthiravAyyapanItyA ca saMskArosya bhvnbhvet|" [mI0 zlo0 zabdani0 zlo0 62] ityabhidhAnAt / tatrAdye pakSe koyaM zabdasaMskAraH-zabdasyopalabdhiH, tasyAtmabhUtaH kvacidatizayaH, anatizayavyAvRttiA , kharUpaparipoSo vA, vyaktisamavAyo vA, tadhaNApekSagrahaNatA vA, vyaJjakasannidhAnamAtraM vA, AvaraNavigamo vA syAt ? yadi zabdopalabdhiH, kathamasau dhvanInAM gamikA zabde zrotramAtrabhAvitvAttasyAH? tathApya-1. nyanimittakalpane hetUnAmanavasthitiH syAt / tasyAtmabhUtaH kazcidatizayo'natizayavyAvRttirvA ityatrApi atizayo dRzyakhabhAva eva,anatizayavyAvRttistvadRzyakhabhAvakhaNDanameva / te cettato'nye; tatkaraNepi zabdasya na kiJcitkRtamiti tavasthA'syA'zrutiH / athA'nanye; tadA zabdasyApi kAryatayA 15 anityatvAnuSaGgaH / yo hi yasmAdasamarthakhabhAvaparityAgena samarthakhabhAvaM labhate sa cenna tasya janyaH; kedAnIM janyatAvyavahAraH? na ca samarthakhabhASa eva janyo na zabdaH itybhidhaatvym| tasyA'to viruddhadharmAdhyAsato bhedAnuSaGgAt / tatra caukto dossH| zrotrapradeze eva cAsya saMskAre tAvanmAtraka eva zabdaH,20 na sarvagataH syAt / tasyaivAnyatra tadviparyayeNAvasthAne dRzyAssdRzyatvaprasaGgAt niraMzatvavyAghAto vipratipatyabhAvazcArya pariNAmitvaprasiddheH / yadasmAbhiH 'zrAvaNasvabhAvavinAzotpattimatpudgala~dravyam' ityabhidhIyate tadyuSmAbhiH 'varNaH' ityAkhyAyate / yau ca zrAvaNakhabhAvotpAdavinAzau zabdotpAdavinAzA-25 vasAbhiriSTau tau yuSmAbhiH zabdAbhivyaktitirobhAvAviti nAgnaiva 1 zabdasya / 2 niymaamaavH| 3 zabdasya / 4 tasya atizayasya antishyvyaavRtt| 5 zabdasya / 6 zabdAt / 7 dhvneH| 8 asamarthasvabhAva:pUrvAvasthA (zabdAprAkaTyam ) / 9 api tu na kaapiityrthH| 10 zabdasya / 11 zrotrapradezAdanyatra / 12 svabhAvasya janyatA zabdasya tvajanyateti mede| 13 sarvagatatve ca zabdasya / 14 zabdasya / 15 jnaiH| 16 pudgale eva zrAvaNasvabhAvatotpadyate nazyati ca / 17 tadeva shbdH| 18 miimaaNskaiH| 19 zabdarUpaH / 20 jainaH / 21 mImAMsakaiH / Jain Educationa International For Personal and Private Use Only Page #584 -------------------------------------------------------------------------- ________________ 420 prameyakamalamArtaNDe [3. parokSapari0 vivAdo nArthe / dRzyetararUpatA caikasya brahmavAdaM samarthayate tadvazcetanetararUpatayApyekasyA'vasthityavirodhAt / ghaTAderapi caivaM sarvagatatvAnuSaGgaH-'sopi hi dRSTapradeze dRzyo'nyatra cAdRzyaH' iti vadato na vaktraM vakrIbhavet / sarvatra cAsya saMskAre sarva5 dopalabdhiH syAt, na vA kvacitkadAcit vizeSAbhAvAt / / kharUpaMparipoSaH saMskArosya; ityapya'carcitAbhidhAnam ; nityasya svabhAvAnyathAkaraNA'sambhavAt / karaNe vA khabhAvAtizayapakSamAvI dossonussjyte| nApi vyaktisamavAyaH; varNasya vyatya'sambhavAt , anyathA 10 sAmAnyAtkosya vizeSaH? ata eva na tdrhnnaapekssgrhnntaa| nApi vyaJjakasannidhAnamAtram; sarvatra sarvadA sarvapratipattRbhiH sarvavarNAnAM grahaNaprasaGgAt / nanu pratiniyatena dhvaninA pratiniyato varNaH saMskRtaH pratiniyatenaiva pratipatrA pratIyate tathaiva sAmarthyAt / uktaM ca15 "viSayasyApi saMskAre tenaikasyaiva sNskRtiH| naraiH sAmarthya bhedAca na sarvairavagamyate // 1 // yathaivotpadyamAnoyaM na srvairvgmyte| digdezAdyavibhAgena sarvAnprati bhavannapi // 2 // tathaiva yatsamIpasthairnAdaiH syAdyasya sNskRtiH| taireva zrUyate zabdo na dUrasthaiH kathazcana // 3 // " [mI0 zlo0 zabdani0 zlo0 83-86] iti / tadapyapezalam / teSAM tadupalambhA'sAmarthya sarvadA'nupalambhaprasaGgAdadhiravat / yadA tatsamIpasthairvyaJjakairvyajyate'sau tadA tairevopalabhyate ityapyasundaram; yatasteSAM vyaJjakaiH kiM kriyate 25 yena te tairniyamenApekSante'kizcitkare'pekSA'sambhavAt ? tahaNe yogyateti cet, kimAtmanaH, zabdasya, indriyasya cA? Adyavikalpadvaye sarvadopalambho'nupalambho vA syAt / indriyasaMskArastu niraakrissyte| 1(ekasyaiva zabdasya dRzyatvAdRzyatvarUpatAsvIkArAdadvaitaM sidhyatItyarthaH) / 2 brahmavAdasamarthane hetumAha / 3 dvitIyapakSoyam / 4 saMskRtatvena / 5 dhvanibhiH / 6 sa svabhAvastato bhinno'bhinno vA? bhinnazcena tairdhvanibhiH zabdasa karaNam ityAdiH / 7 anyathA-zabdasya vyaktisattve sAmAnyatAdirUpatAprasaGgopi syAdityarthaH / 8 tasya zabdasaMskArasya / 9 zabdasa / Jain Educationa International For Personal and Private Use Only Page #585 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH 421 yadapyuktam-yathaivotpadyamAno'yamityAdiH tadapyasaGgatam, na hi digAdyapekSayA'smAbhistagrahaNamiSyate'pi tu zravaNAntargatatvena / ato yasyaiva zravaNAntargato yaH zabdaH sa tenaiva gRhyate / sarvagatavarNapakSe tu nAyaM parihAro nikhilavarNAnAM sakalapratipattRzravaNAntargatatvena tathaivopalambhaprasaGgAt / 5 AvaraNavigamaH zabdasaMskAraH; ityapyasatyam / yataH pramANAntareNa zabdasadbhAve siddhe tasyAvaraNaM siddhayet spArzanapratyakSapratipanne ghaTe'ndhakArAdivat / na cAsau siddhaH / tatkathamasyAvaraNam ? nityasyA'syA'nAdheyA'praheyA'tizayAtmatayA'syAkiJcitkaratvAca / na cA'kizcitkaraH kasyacidAvaraNamatiprasa-10 GgAt / upalabdhipratibandhakAraNAttaccet ; na; tajananaikasvabhAvasya tayogAt / na hi kAraNA'kSaye kAryakSayo yuktastasyA'tatkAryatvaprasaGgAt / kathamevaM kuDyAdayo ghaTAdInAmAvArakA iti cet, tajjanakakhabhAvakhaNDanAt / kathamanyasyopalabdhi janayantIti cet? taM prati tatsvabhAvatvAt / kathamekasyobhayarUpatA? ityapya-15 codyam ; tathA dRSTatvAt / zabdasyApi svbhaavkhnnddne'nitytetyuktm| sarvagatatve cAsyAbriyamANatvAyogaH / AvAryA hi yenAviyate tadAvArakam , yathA paTo ghaTasya / zabdastvAvArakamadhye taddeze tatpArzve ca sarvatra vidyamAnatvAtkathaM kenacidA-20 viyeta? pratyuta sa evAvArakaH syAt / tadvattadAvArakamapi sarva. gatamiti cet, na tAvArakam / na hyAkAzamAtmAdInAmAvArakam / mUrttatvAttaditi cet ; na tarhi sarvagataM ghaTAdivat / atha yAvayomavyApino bahava evAsyAvArakAH te; kiM sAntarAH, nirantarA vA? yadi sAntarAH; na tarhi tasyAvaraNam , tanmadhye 25 taddeze tatpArzve ca vidyamAnatvAt / atha svamAhAtmyAttathApi svadeze tadAvArakAH; tantirAle tadupalambhaprasaGgaH / tathA ca sAntarA pratipattiH prativarNa khaNDazaH pratipattizca syAt / sarvatra sarvadA sarvAtmanA vidyamAnatvAnnadoSazcet naivam pratipradezamakArAdibahutvasya dhvanyAdivaiphalyasya cAnuSaGgAt, tadbhAvepyantarAle 30 upalambhasambhavAt / athAntarAle'santoSyAvArakAH, tIkamevAvArakaM pradezaniyataM kalpanIyaM kiM tadbahutvena ? anyatrAvidyamAnaM 1 AdinA deshkaalaadiyH| 2 janaiH / 3 andhakArAdiryathA''varaNaM ghaTasya / 4 AvArakeNa / 5 mUlapustake 'anyatvA-' iti / pra. ka. mA036 Jain Educationa International For Personal and Private Use Only Page #586 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 3. parokSapari0 kathamAvArakamiti cet ? antarAlavaditi brUmaH / tanmate saantraaH| nirantaratve caiSAm tadvacchandasyApi nirantaratvAdAvAryAvArakabhAvaH samAna evobhayatra / atha vastusvAbhAvyAt stimitA vAyava eva tadAvArakAH nanu dRSTe vastunyetadva N zakyam, yathA dRSTe'gnau dAhakatvena 'vastusvAbhAvyAdagnirdahati na 'jalam' ityucyate / na ca tathAvidhA vAyavo dRSTAH / nApi san zabdastairAtriyamANo yenaivaM syAt / aMdRSTakalpanamubhayatra samAnam / tanna kizcittasyAvArakam / astu vA tat, tathApyasya kuto vigamaH ? dhvanibhyazcet; na; 10 tatsadbhAvAvedaka pramANapratiSedhatasteSAmasattvAt / sattve vA kutasteSAmutpattiH ? tAlvAdivyApArAccet; na; tadvacchandasyApi tayApAre satyupalambhatastatkAryatAnuSaGgAt / nanu khananAdyanantaraM vyomopalabhyate, na ca tatkAryamato'naikAntikatvam / taduktam"anaikAntikatA tAvaddhetUnAmiha kathyate / prayatnAnantaraM dRSTirnityepi na viruddhyate // 1 // " [ mI0 zlo0 zabdani0 lo0 19] "AkAzamapi nityaM sadyadA bhUmijalAvRtam / vyajyate tadapohena khananotsecanAdibhiH // 2 // prayatnAnantaraM jJAnaM tadA tatrApi dRzyate / tenAnaikAntiko heturyaduktaM tatra darzanam // 3 // atha sthagitamapyetadastyevetyanumIyate / zabdopi 15 422 20 pratyabhijJAnAtprAgastItyavagamyatAm // 4 // " [ mI0 lo0 zabdani0 lo0 30-33] tadapyasaGgatam dhvanInAmapyevaM tAlvAdivyApArakAryatvAbhAva25prasaGgAt / ekarUpatA cAkAzasyApyasiddhA; svavijJAnajananaika'svabhAvatve hi tasya na khananAdyanantaramevopalabdhiH kintu pUrvamapi syAt / tadasvabhAvatve vA na kadAcanApyupalabdhiH syAdvizeSAbhAvAt / vizeSe vA ekarUpatAvyAghAtaH / pratyabhijJAnAcchande prAk sattvasiddhizca dhvanAvapi samAnA 'ya eva pUrvamakArasya 30 vyaJjako dhvaniH sa eva pazcAdapi' iti pratIteH / tathA ca vyaJjanasyApi sarvatra sarvadA sadbhAve tAlvAdivyApAravaiphalyaM sarvatra sarvadA vyaGgyapratItizca syAt / tanna tAlvAdivyApArakAryatA dhvanInAmeva / ataH kathaM teSAM sattvamutpAdakAbhAvAt ? 1 jainAH 1 2 zabdo vAyorAvArakaH kuto na syAditi jainenokte paraH prAhaadRSTakalpanA syAditi / tasyopari jainenocyate / Jain Educationa International For Personal and Private Use Only Page #587 -------------------------------------------------------------------------- ________________ sU0 3 / 99] zabdanityatvavAdaH 423 santu vA te, tathApyataH kvacidAvaraNavigame vivakSitavarNavannikhilavarNopalabdhiprasaGgaH, vyApakatvena sarveSAM tatra sadbhAvAt, tathA ca dhvanyantarasya vaiphalyam / nanu cAvAryANAmivAvArakANAM tadvaJca tadpanetRNAM bhedstenaaymdossH| uktaJca "vyaJjakAnAM hi vAyUnAM bhinnaavyvdeshtaa| jAtibhedazca tenaivaM saMskAro vyavatiSThate // 1 // anyArtha prerito vAyuryathAnyaM na karoti vH| tathAnyavarNasaMskArazakto nAnyaM kariSyati // 2 // anyaistAlvAdisaMyogairvarNo nAnyo yathaiva hi / tathA dhvanyantarAkSepo na dhvnyntrsaaribhiH||3|| tasmAdutpattyabhivyaktyoH kAryArthApattitaH smH| sAmarthya bhedaH sarvatra syaatprytnvivkssyoH||4||" [mI0 zlo0 zabdani0 zlo0 79-82] tadapyasamIkSitAbhidhAnam ; abhinnadeze'bhinnendriyagrAhye cAvArya AvaraNabhedasyAbhivyaJjakabhedasya cA'pratIteH / na khalu 15 ghaTazarAvodazcanAdInAM tathAvidhAnAmAvaraNavyaJjakamedo dRSTaH, kANDapaTAderekasyaivAvaraNatvasya pradIpAdezcaikasyaivAbhivyaJjakatvasya / prasiddheH / tathA ca prayogaH-zabdAH pratiniyatAvaraNAvA-: pratiniyatavyaJjakavyaGgyA vA na bhavanti, samAnadezaikendriyagrAhyatvAd , ghaTAdivat / na cA''vAryavarNAnAM dezabhedo yuktaH, vyApaka-20 tvAbhAvaprasaGgAt / dezabhedo hi parasparadezaparihAreNAvasthAnAprasiddho gokuJjaravat / tathA cAvaraNabhedasyA'sataH kathaM jAtibhedaprakalpanaM tadapanetRjAtibhedaprakalpanaM ca zreyo yato 'jAtibhedazca' ityAdi shobhet| nanvekendriyagrAhyasyApi vyaGgyasya vyaJjakabhedo dRSTaH, yathA 25 bhUmigandhasya jalasekaH na zarIragandhasya / asyApi marIcicakrasahAyastailAbhyaGgo na bhUmigandhasyeti / satyaM dRSTaH; sa tu viSayasaMskArakasya vyaJjakasya, na tvAvaraNavigamahetoH / naiva vA gandhasyAbhivyaJjakA jalasekAdayo'pi tu kArakAH, tatsahakAriNaH pRthivyAdeviziSTasya gandhasyotpatteH pUrva tatra tatsadbhAvAvedaka-30 pramANAbhAvAt / kArakANAM caikendriyagrAhye samAnadeze ca kArya niyamo dRSTaH / yathaikatra sthitA api yavabIjAdayo na sarve zAlyaGkaraM yavAGkuraM cotpAdayanti, kintu zAlibIjameva zAlyaDuraM yavabIjaM ca yavAGkuram iti / Jain Educationa International For Personal and Private Use Only Page #588 -------------------------------------------------------------------------- ________________ 424 prameyakamalamArtaNDe [3. parokSapari0 etena 'anyaistAlvAdisaMyogaiH' ityAdi nirastam; katham? dhvanyantarasAribhistAlvAdibhiryadyapi dhvanyantarAkSepo nAsti tathApi ya eva tairAkSipyate tata eva sarvavarNazrutervanyantarAkSe. ppkssdossstvsthH| tanna zabdasaMskArobhivyaktirghaTate / 5 athendriyasaMskArosau / taduktam "athApIndriyasaMskAraH sopydhisstthaandeshtH| zabdaM na zroSyati zrotraM tenA'saMskRtazaSkuli // 1 // aprAptakarNadezatvAvanenaM shrotrsNskriyaa| ato'dhiSThAnabhedena sNskaarniymsthitiH||2||" [mI0 zlo0 zabdani0 zlo069-70] "yadyapi vyApi caikaM ca tathApi dhvnisNskRtiH| adhiSThAneSu sA yasya tacchabdaM pratipatsyate // 1 // " . [mI0 zlo0 zabdani0 zlo0 68 ] iti| . atrApi sakRtsaMskRtaM zrotraM yugapatsarvavarNAn zRNuyAt / 15na hyaJjanAdinA saMskRtaM cakSuH sannihitaM nIladhavalAdikaM kazcitpazyati kaJcinneti / balAtailAdinA saMskRtaM zrotraM vA kAMzcideva gakArAdIn zRNoti kAMzcinnetIti niyamo dRSTo yenAtrApi tathA - kalpanA syAt / tato nirAkRtametat "tathA(yathA)ghaTAderdIpAdirabhivyaJjaka issyte| cakSuSo'nugrahAdevaM dhvaniH syaacchotrsNskRteH||1|| na cA(ca)paryanuyogotra kenAkAreNa sNskRtiH| utpattAvapi tulyatvAcchaktistatrApyatIndriyA // 2 // " [mI0 zlo0 zabdani0 zlo0 42-43] iti / 25 pradIpAdinAnugRhItacakSuSA paTAdyanekArthagrahaNavat dhvanyanuH gRhItazrotreNApyekadAnekazabdazravaNaprasaGgAt / prayogaH-zrotra. mekendriyagrAhyAbhinnadezAvasthitArthagrahaNAya pratiniyatasaMskArakasaMskArya na bhavati indriytvaacckssurvt| tanna shrotrsNskaaropybhivyktirghttte| 30 astu ta bhayasaMskAraH / na caatroktdossaanussnggH| taduktam "dvayasaMskArapakSe tu vRthA doSadvaye vcH|| yenAnyataravaikalyAtsarvaiH sarvo na gRhyate // 1 // " [mI0 zlo0 zabdani0 zlo086] 1 sarvazabdazravaNotpAditailavizeSoyam / - Jain Educationa International For Personal and Private Use Only Page #589 -------------------------------------------------------------------------- ________________ 425 sU0 3 / 99] zabdanityatvavAdaH tadapyayuktam / uktadoSAdeva, tathAhi-yadaikavarNagrAhakatvena saMskRtaM zrotraM saMskRtaM varNa pratipadyate tadA tatratyasarvavarNAnprati. padyeta saMskRtaM ca varNa sarvatra sarvadA'vasthitatvena, anyathA tatpratItireva na bhavettadAtmakatvAttasya / ato vyaGgyavyaJjakamAvasya vicAryamANasyA'yogAnna vyaJjakadhvanyadhIno vibhinnadezakAlakha-5 bhAvatayA zabdasyopalambho'pi tu ttsvbhaavbhednibndhnH| __ yaJcoktam-'jalapAtreSu ca' ityAdi; tadapyasAmpratam ; tatropalabhyamAnasyAdityapratibimbasyAnekatvAt / 'gaganatalAvalambI hi savitA tatropalabhyate' ityatra na pratyakSaM pramANaM tatsvarUpAprati. bhAsanAt / tasya hi svarUpaM gaganatalAvalambi caikaM ca, tannAva-10 bhAsate / yaccAvabhAsi jalapAtrAvalambi cAnekaM ca, tadRkSacchAyAdivadvastvantarameva / na cAnyapratibhAse'nyapratibhAso nAmA'tiprasaGgAt / na ca jalabhAnorgaganabhAnunA sAdRzyAdekatvam / kamanIyakAminInayanayorapi tatprasaGgAt / nApi tadvikAre jalabhAnuvikArAdekatvam / vRkSacchAyayorapi tatprasaGgAt / 15 nanu tatra tatprativimbAnAM vastvantaratve kutaHprAdurbhAvaH syAditi cet ? jalAdityAdilakSaNavasAmagrIvizeSAt / tarhi khacchatAvizeSasadbhAvAjalAdarzAdayo mukhAdityAdipratibimbAkAravikAradhAriNaH kasmAnna sarvadopalabhyante iti cet ? khesAmagrya'bhAvato'bhAvAcchabdasukhAdivat / kazciddhi vikAraH sahakAri ni-20 vRttAvapyanivartamAno dRSTo yathA ghaTAdiH, kazcittu nivartamAno yathA zabdAdiH, acintyazaktitvAdbhAvAnAm / tAlvAdivyApArasahakArinivRttau hi pudla~sya zrAvaNasvabhAvavyAvRttiH / sragva. nitAnivRttau cAlhAdanAkAralyAvRttirAtmanaH sakalajanaprasiddhA, evamAdityAdisahakArinivRttau jalAdestatpratibimbAkAranivR.25 ttirviruddhaa| tato nirAkRtametat-'atra brUmo yadA tAvajale sauryeNa' ityaadi| svapradezasthatayA sviturgrhnnaasiddhH| 'cAkSuSaM tejaH pratisrotaH pravartitam' iti cAtIvA'saGgatam pramANAbhAvAt / na hi cakSuH stejAMsi jalenAbhisambandhya punaH savitAraM prati pravartitAni 30 pratyakSAdipramANataH pratIyante / yathA ca cakSUrazmInAM viSayaM prati 1 mukhAdipratibimbAkArasya / 2 cakracIvarAdi / 3 utpatteruttarakAle / 4 AdinA sukham / 5 katham / 6 zabdarUpasya / 7 vyAdhuTTanam / 8 yasAdastvantaratvaM siddha pratibimbAnAm / 9 punH| 10 sauryeNa tejasA / 11 ghaTAdipadArtham / Jain Educationa International For Personal and Private Use Only Page #590 -------------------------------------------------------------------------- ________________ 426 prameyakamalamArttaNDe [ 3. parokSapari0 pravRttirnAsti tathA cakSuraprApyakAritvapraghaTTake pratipAditam / ityalamativistareNa / yaccAnyaduktam- 'dezabhedena bhinnatvam' ityAdiH tadbhyasAram ; yato yadi pratyakSamevAnumAnasya bAdhakaM nAnumAnaM pratyakSasyaH tarhi 5 candrArkA sthairyAdhyakSaM dezAdezAntaraprAptiliGgajanitagatyanumAnena bAdhyaM na syAt / athAsya pratyakSarUpataiva nAsti bAdhitaviSayatvAt; tatprakRtepi samAnam, lUnapunarjAtanakhakezAdivatsAdRzyapratItyA tainnAnAtvaprasAdhakAnumAnena cA'trApyekatvapratIterbAdhitaviSayatvA'vizeSAt / ato'yuktametat 10 " sa eveti matirnApi sAdRzyaM na ca tatkaMcit / vinAvayava sAmAnyairvarNeSvavayavI na ca // " [mI0 lo0 sphoTavA0 lo0 18] iti / avayava sAmAnyasyApyatrAta eva prasiddheH / tenAyuktamuktam'paryAyeNa' ityAdi; devadatte hi 'sa evAyam' iti pratyayaH, atra 15 tu ' tenAnena cIyaM sadRzaH' iti / na ca sadRzapratyayAdekatvam ; gogavayayorapi tatprasaGgAt / yadyapyucyate 25 "jaina kapila nirdiSTaM zabdazrotrAdisarpaNam / sauMdhIyo'smAttadapyatra yuktayA naivAvatiSThate // 1 // " [ mI0 zlo0 zabdani0 lo0 106 ] 20 jainena hi nirdiSTaM zrotAraM prati zabdasya sarpaNaM kApilena tu vaktAram / zrotraderyattadeva sAdhIyo'smAnnaiyAyiko pakalpitAt / vIcItereGganyAyena zabdasyAmUrttasyAgamanAt / tadapyatra yuktyA naivAvatiSThate / yasmAt - " zabdasyAgamanaM tAvadedRSTaM parikalpitam / mUrttisparzAdimattvaM ca teSAmabhibhavaH satAm // 1 // 9 cakSUrazmInAM viSayaM prati gamananirAkaraNena / 2 bAdhakam / 3 grAhi / 4 sthairyalakSaNasya / 5 gakAre / 6 katham / 7 gakAra / 8 gakAre / 9 sAdRzyapratItyaikatvapratIterbAdhitaviSayatvaM yataH / 10 sa evAyaM gakArAdiH / 11 gakArAdau / 12 varNAnAM niraMzatvAt / 13 aMzAH / 14 tena sadRzoyaM gakAraH / 15 varNena / 16 varNaH / 17 anyathA | 18 mImAMsakena / 19 sAGkhya / 20 zreyaH / 21 agre vakSyamANAt / 22 jagati varNeSu vA / 23 mImAMsakasya / 24 gamanam / 25 laharI | 26 kutaH / 27 pratyakSAdipramANenAprAtItikam / 28 kuDyAdinA tirobhAvaH / Jain Educationa International For Personal and Private Use Only Page #591 -------------------------------------------------------------------------- ________________ sU0 33100]. zabdanityatvavAdaH 427 tvagagrAhyatvamanye ca bhAgAH sUkSmAH prklpitaaH| teSAmadRzyamAnAnAM kathaM ca racanAkramaH // 2 // kIdRzAdracanAbhedAvarNabhedazca jAyatAm / dravitvena vinA caiSAM saMkleSaH(saMzleSaH)kalpyate katham // 3 // AgacchatAM ca vizleSo na bhavedvAyunA katham / laghavo'vayavA hote nibaddho na ca kenacit // 4 // vRkSAdyabhihatAnAM ca vizleSo loSTavadbhavet / ekazrotrapraveze ca nAnyeSAM syAtpunaH zrutiH // 5 // na cAvAntaravarNAnAM nAnAtvasyAsti kAraNam / na caikasyaiva sarvAsu gamanaM dikSu yujyate // 6 // " 10 [ mI0 zlo0 zabdani0 zlo0 107-112] ityAdi / tadvyaJjakavAyvAgamanepi samAnam / zakyate hi zabdasthAne vAyuM paThitvA 'vAyorAgamanaM tAvadRSTaM parikalpitam' ityAdyabhidhAtum / kiJca, adRSTakalpanAgauravadoSo bhavatpakSa evAnuSajyate;15 tathAhi-zabdasya pUrvAparakoTyoH sarvatra ca deze'nupalabhyamAnasya sattvam, tasya cAvArakAH stimitA vAyavaH pramANato'nupalabhyamAnAH kalpanIyAH, tadapanodakAzcAnye, teSAM zaktinAnAtvaM kalpanIyam , nAsmatpakSa / paudgalikatvaM ca yathAvasaraM guNaniSedhaprakrame prasAdhayiSyAmaH / tatsiddhaM ghaTasya cakrAdivyApArakAryatvavacchabdasya 20 tAlvAdivyApArakAryatvamiti sAdhUktam-'Aptavacanam' ityaadi| - nenu zabdArthayoH sambandhAsiddheH kathamAptapraNItopi zabdo'rthe jJAnaM kuryAdyata Aptavacana nibandhanamityAdi vacaH zobhatetyAzaGkApanodIrtham 'sahajayogyatA' ityAdyAhasahajayogyatAsaGketavazAddhi zabdAdayaH vastu- 25 pratipattihetavaH // 10 // 1 avyvaaH| 2 adRssttaaH| 3 rcnaa=bndhH| 4 adRssttH| 5 bhedaH / 6 varNotpattau / 7 zabdAnAM pudgalarUpANAm / 8 janAnAm / 9 zabdAnAM vAyUnA c| 10 jainoktaaH| 11 smvddhaaH| 12 kAraNena / 13 varNavAyUtpattau / 14 pudgalarUpANAM varNAnAm / 15 ekasya nrsy| 16 nRNAm / 17 avyApakaH zabdo janamate ytH| 18 madhyotpannAnAm / 19 naiyAyikasya / 20 gasya / 21 jainasya / 22 taalvaadijnitshbdaabhivyjkdhvneH| 23 mImAMsakapakSe / 24 vynyjkaaH| 25 jaina / 26 saugtH| 27 nirAkaraNArtham / ... Jain Educationa International For Personal and Private Use Only Page #592 -------------------------------------------------------------------------- ________________ 428 prameyakamalamArtaNDe [3. parokSapari0 sahajA khAbhAvikI yogyatA zabdArthayoH pratipAdyapratipAdakazaktiH jJAnazeyayooNpyajJApakazaktivat / na hi tatrApyato yogyatAto'nyaH kAryakAraNabhAvAdiH sambandhostItyuktam / tasyAM satyAM / saGketaH / tadvazAddhi sphuTaM zabdAyo vstuprtipttihetvH| 5 yathA mervAdayaH santi // 101 // iti| nanu cAsau sahajayogyatA'nityA, nityA vA? na tAvadanityA; anavasthAprasaGgAt-yena hi prasiddhasambandhena 'ayam' ityAdinA zabdenAprasiddhasambandhasya ghaTAdeH zabdasya sambandhaH kriyate 10 tasyApyanyena prasiddhasambandhena sambandhastasyApyanyeneti / nityatve cAsyAH siddhaM nityasambandhAcchabdAnAM vastupratipattihetutvamiti mImAMsakoH; tepyatattvajJAH; hastasaMjJAdisambandhavacchabdArthasambandhasyAnityatvepyarthapratipattihetutvasambhavAt / na khalu hastasaMjJA dInAM svArthana sambandho nityaH, teSAmanityatve tadAzritasambandhasya 15 nityatvavirodhAt / na hi bhittivyapAye tadAzritaM citraM na vyapai tItyabhidhAtuM shkym| - na cAnityatve'syArthapratipattihetutvaM na dRSTam ; pratyakSaviro. dhAt / evaM zabdArthasambandhepyetadvAcyam-sa hi na tAvadanA. zritaH; nabhovanAzritasya sambandhatvA'sambhavAt / Azritazcetika 20 tadAzrayo nityaH, anityo vA? nityazcet, koyaM nityatve. nAbhipretastadAzrayo nAma ? jAtiH, vyaktiI? na tAvajAtiH, tasyAH zabdArthatve pravRtyAcebhAvapratipAdainAt, nirAkariSya 1 na tvaupaadhikii| 2 vaacyvaacksaamrthym| 3 aprH| 4 pUrva prathamaparicchede / 5 asya zabdasyAyamarthaH, asya gozabdasya sAnAdimAnartha iti ca / 6 prAguktAH / 7 AdinA hstaangguliisNjnyaaH| 8 udaahrnne| 9 anthyaa| 10 katham ? tathA hi| 11 arthena saha / 12 idamityAdinA c| 13 yathA prasiddhasambandhena ghaTazandena ghaTa eva vAcyastathA'prasiddhasambandhenApi ghaTazabdena ghaTa eva vAcya iti / 14 shbden| 15 vdnti| 16 AdinA nayanAGgulyAdisaMjJAH / 17 vinaashe| 18 vinazyati / 19 vaktum / 20 anyathA / 21 pratyakSeNa siddhA havasaMjJAdayo'nityA ytH| 22 anityhstsNshaadismbndhsyaarthprtipttiprtipaadkRtvprkaarenn| 23 taadviH| 24 vakSyamANam / 25 anyathA / 26 amUrtanabhovat / 27 gaganasya tvarthena sambandha upacArata eva, na tu sAkSAttasyA'mUrtatvAt / 28 dRSTaH / 29 saamaanym| 30 vishessH| 31 yadA sAmAnyarUpau zabdArthoM sambandhasya vAcyavAcakarUpasyAdhArabhUtau tadA tAveva viSayIkuryAcchanda iti bhAvaH / 32 AdinA nivRttiH| 33 pUrvam / Jain Educationa International For Personal and Private Use Only Page #593 -------------------------------------------------------------------------- ________________ sU0 33101] zabdasambandhavicAraH 429 mANatvAcca / vyaktestu tadAzrayatve kathaM nityatvamarnebhyupagamAtathApratItyabhAvAcca / anityatve ca tadAzrayatvasya siddhaM tadvyapAye saMmbandhasyAnityatvaM bhittivyapAye citravat / tato'yukta muktam"nityAH zabdArthasambandhAstatrImnAtI maharSibhiH / sUtrANAM sAnutantrANoM bhASyANAM ca prnnetRbhiH||" [vAkyapadI0 123] iti; sadRzapariNAmaviziSTasyArthasya zabdasya tadAzritasambandhasya caikAntato nityatvAsambhavAt / sarvathA nityasya vastunaH krama. yogapadyAbhyAmarthakriyAsambhavato'sattvaM cA'zvaviSANavat / ana-10 vasthAdUSaNaM cAyuktameva; 'ayam' ityAdeH zabdasyAnAdiparamparIto'rthamAtra prasiddhasambandhatvAt, tenAvagaitasambandhasya ghaTAdizabdasya sngketkrnnaat| nityasambandhavAdinopi cAnavasthAdoSastulya evaM-anabhivyaktasambandhasya hi zabdasyAbhivyaktasambandhena zabdena sambandhA-15 bhivyaktiH kartavyA, tasyApyanyenAbhivyaktasambandheneti / yadi punaH kasyacitsvata evaM sambandhAbhivyaktiH, aparasyApi sA tathaivAstIti saGketakriyA vyarthA / zabdavibhAgAbhyupagame cAlaM sambandhasya nityatvakalpanayA / kailpane cA'gRhItasaGketasyApyato'rthapratipattiH syAt / saGketastasya vyaJjakA; ityapya-20 yuktam ; nityasya vyaGgyatvAyogAt / nityaM hi vastu yadi vyaktaM vyaktameva, athAvyaktamapyavyaktameva, abhinnasvabhAvatvAttasya / zabdAbhivyaktipakSanikSiptadoSAnuSaGgazcAtrApi tulya eva / 1 caturthaparicchede / 2 nityjaateH| 3 sambandhasya / 4 pareNa / 5 vyaktainityatvasya / 6 vyaktirUpasya / 7 anityaH sambandho ytH| 8 saamaany| 9 vAcyavAcakalakSaNaH / 10 mImAMsAyAM granthe / 11 abhyupagatAH / 12 viSamapadavyAkhyAnamanutanaM tena saha vartante iti / teSAM sUtrANAm / 13 sarvathA / 14 pravAhataH / 15 purovattinyanirdhAritArthe / 16 arthena saha / 17 mImAMsakasya / 18 katham / 19 arthena saha / 20 anavasthAparihArArtham / 21 nApareNa / 22 hetoH / 23 puruSeNa kriymaannaa| 24 ayamityAdizabdasya svata eva sambandhaH / ghaTAdizabdasya tu ayamityAdinA zabdenApareNa sambandha iti / 25 nityatvasya / 26 nuH / 27 sambandhasya nityatvAt / 28 nityazabdasya / 29 sngketen| 30 ekasvabhAva. tvAt / 31 nityasambandhAmivyaktau aSTavikalpaprakAreNa / Jain Educationa International For Personal and Private Use Only Page #594 -------------------------------------------------------------------------- ________________ 430 prameyakamalamArtaNDe [3. parokSapari0 kiJca, saGketaH puruSAzrayaH, sa cAtIndriyArthajJAnavikalatayAnyathApi vede saGketaM kuryAditi kathaM na mithyAtvalakSaNamasyAprAmANyam ? kiJca, asau nityasambandhavazAdekArthaniyataH, anekArtha5niyato vA syAt ? ekArthaniyatazcetkimekadezena, sarvAtmanA vA? sarvAtmanaikArtha niyame arthAntare vedAtpratipattirna syAt, tatazcAsyAjJAnalakSaNamaprAmANyam / ekadezena cet / sa kimekadezo'bhimataikArthaniyataH, anabhimataikArthaniyato vA? anabhimataikArthaniyatazcet ; kathaM na mithyAtvalakSaNamaprAmANyam ? abhi10 mataikArtha niyatazcetkiM puruSAt , svabhAvAdvA ? prathamapakSe apauruSe yatvasamarthanaprayAso vyarthaH / puruSo hi rAgAdyandhatvAtpratikSipyate, tasmAccedvedaikadezo'rthaniyamaM pratipadyate, kimapauruSeyatvena ? a~nekArthaniyame ca viruddhopyarthaH sambhavet , tathA cAsyai mithyAtvam / 25 kiJca, asau sambandha aindriyaH, atIndriyaH, anumAnagamyo vA syAt ? na tAvadaindriyaH; svendriye khena rUpeNApratibhAsamAnatvAt / atIndriyazcet, kathaM pratipattyaGgaM jJApasya nizcayApekSaNAt ? sannidhimAtreNa jnyaapne'tiprsnggaat| ' anumAnagamyazcet ;na; liGgAbhAvAt / tasya hi liGgaM jJAnam , 20 arthaH, zabdo vA? na tAvajjJAnam ; sambandhAsiddhI tatkAryatvenAsyA'nizcayAt / nApyarthaH; tasya tena sambandhAsiddheH / na hi sambandhArthayostAdAtmyam / sambandhasyAnityatvAnuSaGgAt / nApi teMdutpattiH, anabhyupagamAt / asambaddhazcArthaH kathaM sambandhaM jJApa yatyatiprasaGgAt ? jJApane vA zabdA evaM sambandhavikalAH kimartha 25na jJApayantyalaM siddhopasthAyinA nityasambandhena ? tannArthopi 1 sarvasvarUpeNa / 2 puruSANAm / 3 vedenArthAntarapratipattyabhAvAt / 4 mImAMsakasya / 5 miimaaNskaiH| 6 vedasya / 7 dvitIyapakSe / 8 vedasya / 9 indriyaviSayaH / 10 shrotrlocnlkssnne| 11 asaadhaarnnruupenn| 12 vAcyavAcakasAmarthyasyAtIndriyatvAt / 13 sambandhasya / 14 nAjJAtaM jJApakaM nAma / 15 zabdArthayoH sArUpyeNa smbndhsyaarthshaapne| 16 sambandhamAtreNa / 17 mImAMsakavatsaugatAnapi bodhayediti / 18 sambandhena sahAvinAbhAviliGgasya / 19 sambandhosti jJAnAt / 20 sambandhAsiddheriti khapustakIyaH pAThaH / 21 sambandhosti arthAt / 22 katham / 23 anyathA / 24 arthavat / 25 smbndhaadgunnruupaadrthotpttiH| 26 sambandhena saha / 27 tathA ca kharaviSANaM sambandha jJApayatu / 28 asambaddhArthena / 29 sambandhasya / Jain Educationa International For Personal and Private Use Only Page #595 -------------------------------------------------------------------------- ________________ sU0 3 / 101] apohavAdaH liGgam / nApi zabdaH; arthapakSoktadoSAnuSaGgAt / tato nityasa. mvandhasya pramANato'prasiddherna tdvshaadvedo'rthprtipaadkH| ... atha svabhAvAdevAsau tatpratipAdakaH, tanna; 'ayamevAsmAkamoM nAyam' iti vedenaanukteH| taduktam "ayamoM nAyamartha iti zabdA vadanti na / kalpyoyamarthaH puruSaiste ca rAgAdiviplutAH // 1 // " [pramANavA0 3 / 312] iti / tato laukiko vaidiko vA zabdaH sahajayogyatAsaGketavazAdevArthapratipAdako'bhyupagantavyaH prakArAntarAsambhavAt / nanu cArthapratipAdakatvameSAmasambhAvyam , ya eva hi zabdAH10 saMtyarthe dRSTAste evAtItAnAgatAdau tadabhAvepi dRzyante / yadabhAve ca yadRzyate na tattatpratibaddham yathA'zvA'bhAvepi dRzyamAno gaurna tatpratibaddhaH, arthAbhAvepi dRzyante ca zabdAH, tannaite'rthapratipAdakAH, kintvnyaapohmaatraabhidhaaykaaH| tadapyavicAritaramaNIyam ; arthavataH zabdAttadrahitasyAsyAnyatvAt / na cAnyasya vyabhi-15 cAre'nyasyApyasau yuktaH, anyathA gopAlaghaTikAdidhUmasyAgnivyabhicAropalambhAtparvatAdipradezavarttinopi sa syAt, tathA ca kAryahetave datto jlaanyjliH| sakalazUnyatA caM, svapnAdipratyayAnAM kecidvibhramopalambhato nikhilapratyayAnAM tatprasaGgAt / 'yatnataH parIkSitaM kArya kAraNaM nAtivarttate' ityanyatrApi samAnam-'yattato20 hi zabdorthavatvetarasvabhAvatayA parIkSitortha na vyabhicarati' iti / tathA cAnyApohamAtrAbhidhAyitvaM zabdAnAM zraddhAmAtragamyam / kiJca, anyApohamAtrAbhidhAyitve pratItivirodhaH-gavAdizabdebhyo vidhirUpAvasAyena pratyayapratIteH / anyaniSedhautrAbhidhAyitve ca tatraiva caritArthatvAtsAnAdimatorthasyAto'pratIteH25 tadviSayAyA gavAdibuddherjanakonyo dhvaniranveSaNIyaH / athaikenaiva gozabdena buddhidvayasyotpAdAnna paro dhvanirmugyaH, na; aikasya vidhikAriNo niSedhakAriNo vA dhvaneryugapadvijJAnadvayalakSaNaphalA- 1 saugataH / 2 vidyamAne / 3 kaale| 4 bhaa| 5 apohyate vyAvaya'tenenAbhAveneti / 6 eva / 7 bhinntvaat| 8 dhUmAt / 9 prenn| 10 katham / 11 arthe / 12 dhuumaadi| 13 agnyAdi / 14 zabde / 15 katham ? tathA hi / 16 vyabhicArAbhAve ca / 17 kutH| 18 astitvruupnishcyen| 19 snAnAdimadarthasya / 20 agvaadinyaavRtti| 21 eva / 22 dvitiiyH| 23 shbdH| 24 dhvneH| 25 gvaadystitv| 26 agvaadivyaavRtti| .. / Jain Educationa International For Personal and Private Use Only Page #596 -------------------------------------------------------------------------- ________________ 432 prameyakamalamArtaNDe [3. parokSapari0 nupalambhAt / vidhiniSedhajJAnayozcAnyonyaM virodhAt kathamekaramAsambhavaH? yadi ca gozabdenAgozabdanivRttirmukhyataH pratipadyate; tarhi gozabdazravaNAnantaraM prathamataram 'agauH' ityeSA zrotuH pratipatti5 bhavet / na caivam , aMto govuddhayanutpattiprasaGgAt / taduktam- ' "nanvanyApohaeNkRcchabdo yussmtpksse'nuvrnnitH| niSedhamAnaM naiveha pratibhAse'vagamyate // 1 // kintu gaurgavayo hastI vRkSa ityaadishbdtH| vidhirUpAvasAyena matiH zAbdI pravarttate // 2 // " [tattvasaM0 kA0 910-11 pUrvapakSe] "yadi gaurityayaM zabdaH samarthonyanivartane / janako gavi gobuddhi(ddhe)muMgyatAmaparo dhvaniH // 3 // nanu jJAnaphalAH zabdA na caikasya phaladvayam / apavAdavidhijJAnaM phalamekaisya vaH katham // 4 // praugaMgauriti vijJAnaM gozabdAviNo bhavet / yeo'goH pratiSedhAya pravRtto gauriti dhvniH||5||" [bhAmahAlaM0 6 / 17-19] kiJca, apohalakSaNaM sAmAnyaM vAcyatvenAbhidhIyamAnaM paryudAsalakSaNaM cAbhidhIyeta, prasajyalakSaNaM vA? prathamapakSe siddhasAdhyatA20 yadeva hyagonivRttilakSaNaM sAmAnyaM gozabdenocyate bhavatA tadevAsmAbhirgotvAkhyaM bhauvalakSaNaM sAmAnyaM gozabdavAcyamityabhidhIyeta, abhAvasya bhAvAntarAtmakatvena vyavasthitatvAt / kazcAyaM bhavatAmazvAdinivRttikhabhAvo bhAvo'bhipretaH ? na tA. vadasAdhAraNo gavAdiskhalakSaNAtmA tasya sakalavikalpagocarAti 1 parasparaviruddhArthapratipAdanavirodhAt / 2 yatra vidhivijJAnaM tatra niSedhavijJAnaM nAsti / yatra niSedhazAnaM na tatra vidhijJAnamiti / 3 buddhidvayasya / 4 pareNa bhavatA / 5 agoH nivRtteH puurvm| 6 eva / 7 azvAdiH / 8 anythaa| 9 gauriti buddhistasyA anutpttiH| 10 taM karotIti / 11 bauddha / 12 pratipAditaH / 13 gaurayamityasmin / 14 tarhi kathaM pratibhAsaH / 15 arthasya / 16 azvAdi / 17 tarhi / 18 bhavantu / 19 vidhiniSedhajJAna / 20 zabdasya / 21 vidhiniSekalakSaNam / 22 niSedha / 23 zabdasya / 24 bauddhAnAm / 25 agonivRtteH puurvm| 26 ashvH| 27 janasya / 28 kutH| 29 gozabdasyArthatvena / 30 bauddhamate / 31 katham / 32 saugatena / 33 jainaiH| 34 sttaa| 35 agonivRttilakSaNosbhAvo bhAvAntareNa gotvena vyavatiSThate / 36 kSaNikaniraMzaniranvayarUpaH / Jain Educationa International For Personal and Private Use Only Page #597 -------------------------------------------------------------------------- ________________ sU0 3 / 101] apohavAdaH 433 krAntatvAt / nApi zAvaleyAdivyaktivizeSaH, asaamaanyprsnggtH| yadi gozabdaH zAvaleyA divAcakaH syAttarhi tasyAnenvayAnna sa sAmAnyaviSayaH syAt / tasmAtsarveSu sajAtIyeSu zAvaleyAdipiNDeSu yatpratyekaM parisamAptaM tannibandhanA gobuddhiH, tacca gotvA. khyameva sAmAnyam / tasyA'go'poha~zabdenAbhidhAnAnnAmamAtraM 5 bhidyeta / uktaJca "agonivRttiH sAmAnyaM vAcyaM yaH parikalpitam / gotvaM vastveva tairuktamagopohagirA sphuTam // 1 // bhAvAntarAtmako'bhAvo yena sarvo vyvsthitH| taMtrAzvAdinivRttyAtmA bhAvaH ka iti kathyatAm // 2 // 10 neSTo'sAdhAraNastAvadvizeSo nirvikalpanAt / tathA ca shaavleyaadirsaamaanyprsnggtH|| 3 // " [mI0 zlo0 apoha0 zlo0 1-3] "tasmAtsarveSu yadrUpaM pratyekaM pariniSThitam / govuddhistannimittA syAdgotvAdanyaJca nAsti tNt||" 15 [mI0 zlo0 apoha0 zlo0 10] dvitIyapakSe tu na kiJcidvastu vAcyaM zabdAnAmiti ato'prvRttinivRttiprsnggH| tuccharUpAbhAvasya cAnabhyupagamAnna prasajyapratiSedhAbhyupagamo yuktaH, paramatapravezAnuSaGgAt / / api ca ye vibhinnasAmAnyazabdA gavAdayo ye ca vizeSazabdAH20 zAvaleyAdayaste bhaMvadabhiprAyeNa paryAyAH prAnuvantyarthabhedAbhAvAdRkSapAdapAdizabdavat / na khalu tuccharUpAbhAvasya medo yuktaH, 1 anythaa| 2 sAmAnyasyApohasyAbhAvo'sAmAnyaM tasya prasaGgAt / 3 vizeSa / 4 shaavleyaadinaa| 5 yo yaH zabdaH sa sa zAvaleyAdhavAcaka iti / 6 sAnAdimattvam / 7 agovyAvRtti / 8 nArthataH / 9 gozabdasya / 10 saugataiH / 11 gotvaM vastvevA'gopohagirA uktam / kutastathA hi| 12 kaarnnen| 13 paryudAsapakSe / 14 neSTa iti zeSaH / 15 anyathA / 16 asAdhAraNazAvaleyadvayaM na ghaTate yasmAt / 17 sakalagovyaktiSu / 18 vartate / 19 sAmAnyam / 20 prasajyapakSe / 21 pravRttizca nivRttizca pravRttinivRttI tayorabhAvo'pravRttinivRttI tayoH prasaGgaH / 22 saugtaiH| 23 anyathA yuktazcet / 24 naiyAyikAdi / 25 saugatasya / 26 ysH| 27 azvazabdagozamdAdi / 28 sAmAnyasyAmidhAyakAH / 29 bauddha / 30 bhavanti / 31 sarveSAM padArthAnAM tucchasvarUpatvaM ytH| 32 niHsvabhAvasya / 33 apohasya / pra. ka. mA0 37 For Personal and Private Use Only Jain Educationa International Page #598 -------------------------------------------------------------------------- ________________ 434 prameyakamalamArtaNDe [3. parokSapari0 vastuMnyeva saMspR(saMsa)STatvaikatvanAnAtvAdivikalpAnAM pratIteH / bhedAbhyupagame vA arbhAvasya vasturUMpatApattiH, tathAhi-ye parasparaM bhiyante te vasturUpA yathA skhalakSaNAni, parasparaM bhidyante cA'pohA iti| 5 na cApohA~lakSaNasambandhibhedAdapohInAM bhedaH, prameyAbhidheyAdizabdAnAmapravRttiprasaGgAt, tadabhidheyApohAnAmapohAlakSaNesambandhibhedAbhAMvato bhedAsambhavAt / atra hi yatkiJcidvyavacchetvena kalpyate tatsarva vyavacchedyoMkAreNAlambyAnaM prameyAdikhabhA. vamevAvatiSThate / na hyAviSayIkRtaM vyavacchectuM zakyamatiprasaGgIt / 10na ca sambandhibhedo bhedakaH, anyathA bahuSu zAvaleyAdivyaktiSve ksyaa'gopohsyaa'rbhaavprsnggH| yasya cAntaraGgAH zAvaleyAdi. vyaktivizeSA na bhedakAH 'tasyA'zvAdayo bhedakAH' ityatisAhasam ! sambandhibhedAcca vastunyapi bhedo nopalabhyate kimutA 'vastuni; tathAhi-devadattAdikamekameva vastu yugapatkrameNa vaane15kairaabhrnnaadibhirbhismbddhymaanmnaasaaditbhedmevoplbhyte| bhavatu vA sambandhibhedodbhedaH, tathApi-vastubhUtasaumAnyAnabhyupagame bhavatAM sa~ evApohAzrayaH sambandhI na siddhimAsAdayati yasya bhedAttadbhedaH syAt / tathAhi-gAdInAM yadi vastubhUtaM saupya prasiddhaM bhavettadAvAdyapohAzrayatvamavizeSeNaiSAM prsiddhyennaanythaa| 20 ato'pohaviSayatvameSAmicchatA'vazyaM sArUpyamaGgIkartavyam / tadeva ca sAmAnyaM vastubhUtaM bhaviSyatItyapohakalpanA vRthaiva / 1 na tuccharUpAbhAve / 2 anye sambaddhatva / 3 AdinA prameyatvAdi / 4 bhedAnAm / 5 saugtaiH| 6 apohasya / 7 tallakSaNatvAdvastutvasya / 8 katham / 9 ashvaadinivRttyH| 10 apohyA vyAva| ashvaadyH| 11 abhAvAnAm / 12 anythaa| 13 aprameyAdi / 14 svruup| 15 svarUpeNa nAsti ytH| 16 prameyAdizabdeSu / 17 aprameyAdi / 18 vyAvaya'tvena / 19 vyaavaakaarnn| 20 viSayIkriyamANam / 21 vrtte| 22 vyavacchedyamaprameyAdi / 23 paricchettum / 24 gaganakusumamapi paricchettuM zakyaM syAt / 25 apohAnAm / 26 kintu prativyakti bhinna eva syAt / 27 avyabhicAri pratiniyatamantaraGgam / 28 apohe| 29 kaTakakuNDalAdibhiH / 30 smbndhibhiH| 31 apohasya / 32 paramArthasatya / 33 gotvAdi / 34 vivkssitH| 35 san / 36 smbndhinH| 37 apohasya / 38 arthAnAm / 39 sadRzarUpam / 40 shaavleyaadissu| 41 sAmAnyam / 42 gotvaadi| 43 sAdhAraNena / 44 sArUpyAbhAve / 45 sAmAnyAnabhyupagame vivakSito'pohAzrayaH sambandhI na sidhyati ytH| 46 saugatena / 47 niyamena / For Personal and Private Use Only Jain Educationa International Page #599 -------------------------------------------------------------------------- ________________ sU0 33101] apohavAdaH 435 yadi vA'satyapi sArUpye zAvaleyAdizvagopohekalpanA tadA gavAzvayorapi kasmAnna kalpyetA'sau vizeSAbhAvAt ? taduktam "athA'satyapi sArUpye syAdapoha~sya klpnaa| gavAzvayorayaM kaeNssAdagopoho na kalpyate // 1 // zAleyAca bhinnatvaM bAhuleyAzvayoH samam / / sAmAnyaM nAnyadiSTaM cetkAgopohaH pravarttatAm // 2 // " [ mI0 zlo0 apoha0 zlo0 76-77] yathA ca skhalakSaNAdiSu samayAsambhavAnna zabdArthatvaM tathA'pohepi / nizcitArtho hi samayakRtsamayaM karoti / na cApohaH kenacidindriyairvyavaisIyate; tasyAvastutvAdindriyANAM ca vaistuviSaya-10 tvAt / nApyanumAnena; vastubhUtasAmAnyamantareNAnumAnasyaivA'. prvRtteH| astu vA samayaH, tIpi-kathamazvAdInAM gozabdAnabhidheyatvam ? 'saimbandhaunubhavaHNe'zcAdestadviSayatvenAISTeH' ityanuttaram ; yato yadi yadgozabdasaGketakAle dRSTaM tato'nyatra gozabda-15 pravRttinaidhyate, tadaikasmAtsaGketena viSayItAcchAvaleyAdigopiNDAt anyadbAhuleyAdi gozabdenApohyaM na bhvet| itaretarAzrayazca-agovyavacchedena hi goH pratipattiH, sa cA'gaurgoniSedhAtmA, tatazca agauH ityatrottarapadArtho vaktavyo yo 'na gauH' ityatra naJA pratiSedhyeta / na hyanitikharUpasya niSedho 20 1 ashvaadybhaav| 2 ek| 3 saaruupyaasttvaavishessaat| 4 yadi / 5 zAvaleyAdau ! 6 ekgoH| 7 kAraNAt / 8 gavAzvayobhinnatvAdekAgopohAzrayatvaM netyukta Aha / 9 samAnam / 10 paramArthabhUtam / 11 bhinnam / 12 vizeSeSu kSaNikaniraMzAdiSu / 13 zAvaleyAdiSu / 14 saGketa / 15 ghaTate iti zeSaH / 16 asya zabdasyAyamartha iti| 17 naa| 18 nareNa / 19 nizcIyate / 20 svalakSaNa / 21 apohe| 22 apohe samayasadbhAvepi / 23 syAt / 24 anumAnamapyanyApohaM nAvabodhayati / 25 gozabdena sAslAdimadarthasya anumAnasya kAryasvabhAvasampAdyatvAt / anyApohasya nirupAkhyatvenAnarthakriyAkAritvena ca svabhAvakAryayorasambhavAt / 26 kAle / 27 taa| 28 darzanAbhAvAt / 29 dRSTaM varjayitvA / 30 ashve| 31 pareNa / 32 khaNDamuNDAdinAmnA / 33 gozabdasyAyaM vAcya iti / 34 saugatena / 35 gopiNDam / 36 azvAdi vyAvaya'm / 37 saGketakAle saGketenAviSayIkRtatvAdbAhuleyAdeH / 38 dUSaNAntaramAha / 39 katham / 40 goshbdaarthH| 41 pareNa tvyaa| 42 samAsArambhe vAkye / 43 padArthasya / Jain Educationa International For Personal and Private Use Only Page #600 -------------------------------------------------------------------------- ________________ 22 436 prameyakamalamArtaNDe [3. parokSapari0 vidhAtuM zakyaH / athA'gonivRtyAtmA gaurava, nainvevamagonivRttisvabhAvatvAdoragopratipattidvAreNaiva pratItiH, aMgozca gopratiSedhAtmakatvAdgopratipattidvAreNeti sphuTamitaretarAzrayatvam / athA'gozabdena yo gaurniSidhyate sa vidhirUMpa aivAgovya5vacchedalakSaNApohasiddhyartham tenetaretarAzrayatvaM na bhaviSyati; yadyevam-'sarvasya zabdasyApoho'rthaH' ityevamapohakalpanA vRthA vidhirUpasyApi zabdArthasya bhAvAt, anyathetaretarAzrayo durnivaarH| taduktam "siddhazcAgaurapohyeta goniSedhAtmakazca sH| taMtra gaureva vaktavyo natrA yaH pratiSidhyate // 1 // sa cedagonivRtyAtmA bhvednyonysNshryH| siddhazcedgaurapohAthai vRthApohaprakalpanam // 2 // gavyasiddha tvagaurnAsti tadabhAvepya(pi)gauH kutH| naudhaaraadheyvRttyaadismbndhshcaapybhaayoH||3||" [mI0 zlo0 apoha0 zlo0 83-85] dignAgena vizeSaNavizeSyabhAvasamarthanArtham "nIlotpalAdizabdA arthAntaranivRttiviziSTAnAMnAhuH"[ ] ityuktm| tyuktm| yasya hi yena kazcidvAstavaH sambandhaH siddhastattena viziSTamiti vaktuM yuktam, na ca nIlotpalayoranIlAnutpala20 vyavacchedarUpatvenAbhAvarUpayorAdhArAdheyatvAdiH sambandhaH sambha vati; nIrUpatvAt / AdigrahaNena saMyogasamavAyaikArthasamavAyAdisambandhagrahaNam / na cAsati vAstave sambandhe tadviziSTasyai pratipattiryuktA'tipresaGgAt / / 1 puruSeNa / 2 ashvaadhbhaavaatmaa| 3 uttrpdaarthH| 4 bho saugata / 5 taa| 6 uttarapadArthasya / 7 ashvaadeH| 8 taa| 9 eva / 10 prtiitiH| . 11 pUrvoktaprakAreNa / 12 sAlAdimAtrabhAvarUpa iti bhaavH| 13 naagonivRtyaatmaa| 14 svruup| 15 tahiM / 16 jnyaatH| 17 goshbden| 18 evaM sti| 19 ucyate eva gaurityukte Aha / 20 vidhirUpeNa / 21 ajnyaate| 22 jainenocyate / 23 vizeSyapadAbhidheyo'bhAvo vizeSya AdhArazca vizeSaNapadAbhidheyo'bhAvo vizeSaNamAdheyazcetyabhiprAyaH parasya (saugatasya) nIlo ghaTa ityAdivat / 24 na kevalaM sngketH| 25 kArikottarArdha vyAcaSTe / 26 anIla anutpalalakSaNa / 27 abhAvasahitAn / 28 katham / 29 vizeSyasya / 30 vishessnnen| 31 ardhruupyoH| 32 ekArthasamavAyaH mAtuliGgakSaNaM ruupvdrsaadeH| 33 AdinA tAdAtmyam / 34 nIla / 35 utpalasya / 36 vizeSaNavizeSyatayA sahyavindhyayorapi pratipattiH syAditi / 34. . Jain Educationa International For Personal and Private Use Only Page #601 -------------------------------------------------------------------------- ________________ sU0 3 / 101] apohavAdaH 437 * nAsmAkamanIlAdivyAvRttyA viziSTo'nutpalAdivyavacchedo'bhimato yatoyaM doSaH syAt / kiM tarhi ? anIlAnutpalAbhyAM vyAvRttaM vastveva tathA vyavasthitam / taccArthAntaravyAvRttyA viziSTaM zabdenocyate; ityapyapezalam ; skhalakSaNasyA'vAcyatvAt / na ca khalakSaNasya vyAvRttyA viziSTatvaM siddhyati; yato na vastva-5 poho'sAdhAraNaM tu vastu, na ca vastva'vastunoH sambandho yuktaH, vastudvayAdhAratvAttasya / astu vA sambandhaH, tathApi vizeSaNatvamapohasyA'yuktam , na hi sattAmAtreNa kiJcidvizeSaNam / kiM tarhi ? jJAtaM sadyatvAkArAnuraktayA buddhyA vizeSyaM raJjayati tadvizeSaNam / na cApo-10 he'yaM prakAraH sambhavaiti / na hyazvAdibuddhyApoho'dhyavasIyate / kiM tarhi ? vastveva / apohajJAnAsambhavazcoktaH prAka / na cAjJAtopyapoho vizeSaNaM bhavati / "nAgRhItavizeSaNA vizeSye buddhiH" [ ] ityabhidhAnAt / astu vA'pohajJApanam , (jJAnam ;) tathApi-artha tadAkArabu-15 dhyabhAvAttasyA'vizeSaNatvam / sarve hi vizeSaNaM khAkArAnurUpA vizeSye buddhiM janayadRSTam , na tvanyAdRzaM vizeSaNamanyAhazIM buddhiM vizeSye janayati / na khalu nIlamutpale 'raktam' iti pratyaya. mutpAdayati, daNDo vA 'kuNDalI' iti / na cAzvAdiSbhAvAnuraktA zAbdI buddhirupajAyate / kintarhi ? bhauvAkArAdhyavasA-20 yinI / tathApi vizeSaNatve sarva sarvasya vizeSaNaM syAt / anu 1 bhavatAmayaM prasaGga ityukte satyAha / 2 jainAnAm / 3 raktAdi / 4 vizeSaNena / 5 apamAdi / 6 vizeSyaH / 7 na kutopi / 8 nIlotpalarUpeNa / 9 iti jainaH / 1. arthaH svlkssnnruupH| 11 aniilaa'nutplruup| 12 iti saugtH| 13 kutH| 14 yadvastu tatsvalakSaNameveti shbden| 15 saugatamate / 16 anyavyAvRttirUpaM tu sAmAnyameva / 17 apohostiitystitvmaatrenn| 18 loke| 19 utpalam / 20 syaat| 21 azAtatvAdapohasya / 22 na taavtprtykssennaapohgrhnnmityaadiH| 23 svalakSaNarUpe / 24 sthirasthUlAkAraH svalakSaNostIti jJAyate na svbhaavruupaapohaakaarH| 25 satIM sadRzIm / 26 abhAvarUpam / 27 bhAvarUpAm / 28 katham / 29 purusssthH| 30 svalakSaNarUpeSu / 31 apohaasktaa| 32 zabdajanitA savikalpetyarthaH / bauddhAnAM mate nirvikalpakajJAnAnantarotpannasavikalpakazAnena svalakSaNasya nizcayo yataH / 33 sthirasthUlAkAra padArthAkAra / 34 svAkArAnurUpabuddhyajanakatvepi / 35 apohasya / 36 svAkArAnurUpabuddhyajanakatvAvizeSAt / Jain Educationa International For Personal and Private Use Only Page #602 -------------------------------------------------------------------------- ________________ 438 prameyakamalamArtaNDe [3. parokSapari0 rAge vA abhAvarUpeNa vaistunaHpratItervastutvameva na syAt , bhAvAbhAvayorvirodhAt / zabdenA'gamyamAnatvAccA'sAdhAraNavastuno na vyAvRtyA viziSTatvaM pratyetuM zakyam / uktaJca "na cAsAdhAraNaM vastu gmytepohvttyaa| kathaM vA parikalpyeta sambandho vastvavastunoH // 1 // varUpasattvamAtreNa na syAtkiJcidvizeSaNam / khabuddhyA rajyate yena vizeSyaM tadvizeSaNam // 2 // na cApyazvAdizabdebhyo jAyatepohabhAsanam / vizeSye buddhiriTehe na cAjJAtavizeSaNA // 3 // na cAnyarUpamanyAdRk kuryAjjJAnaM vizeSaNam / kathaM vA'nyAdRze jJAne taMducyeta vizeSaNam // 4 // athAnyathA vizeSyepi syaadvishessnnklpnaa| tathA sati hi yatkiJcitprasajyeta vizeSaNam // 5 // abhAvagamyarUpe ca na vizeSyasti vstutaa| vizeSitamapohena vastu vAcyaM na te'stytH||6||" [mI0 zlo0 apoha0 zlo086-91] "zabdenAgamyamAnaM ca vizeSya miti sAhasam / tena sAmAnyameSTavyaM viSayo buddhishbdyoH||" [mI0 zlo0 apoha0 zlo0 94] 20 itazca sAmAnyaM vastubhUtaM zabdaviSayaH, yato vyaktInAmasAdhAraNavasturUpANAmazabdavAcyatvAnna vyaktInAmapohyeta, anuktasya 1 azvAdiSu zabdajabuddherabhAvena sahAnurAge sati / 2 yadA bhAvAkAro dhRtastadA'bhAvarUpameva skhalakSaNaM nizcinuyAditi bhaavH| 3 skhalakSaNasya / 4 kutaH / 5 svalakSaNasya / 6 apohena / 7 arthAntaravyAvRttyA viziSTaM svalakSaNarUpaM vastu zabdenocyata iti vadantaM vAdinaM prati samarthanamuktamiti jJeyam / 8 apoisya / 9 kathaM tahiM vizeSaNaM syAdityukte Aha / 10 svasya=vizeSaNasya / 11 pratItiH / 12 jagati / 13 abhAvarUpam / 14 bhAvarUpam / 15 vizeSye / 16 jainAnAmidaM dUSaNaM na jAyate teSAM sarva vastu bhAvAbhAvAtmakaM yataH / 17 bhAvarUpe / 18 abhAvarUpe / 19 pareNa / 20 yadi / 21 bhAvarUpe / 22 apohasya / 23 anirvacanIyam / 24 skhalakSaNarUpe / 25 vizeSaNena / 26 svalakSaNarUpam / 27 zabdena / 28 saugatasya / 29 apohasya vizeSaNasya / 30 svalakSaNam / 31 yena kAraNe. nApohazabdayorvAcyavAcakabhAvo nAsti ten| 32 zabdajanitabudhyA gamyaH zabdena vAcyazca / 33 gotvaadi| 34 svalakSaNasyAvAcyatvaM kutaH? saGketAbhAvAt / 35 zabdenAvAcyasya / Jain Educationa International For Personal and Private Use Only Page #603 -------------------------------------------------------------------------- ________________ sU0 3 / 101] apohavAdaH 439 nirAkartumazakyatvAt, apohota sAmAnyaM tasya vAcyatvAt / apohAnAM tvabhAvarUpatayA'pohA~tvAsambhavAt , abhAvAnAmabhAvAbhAvAt, vastuviSayatvAtpratiSedhasya / apohyatve'pohAnAM vastu. tvameva syAt / tasmAdazvAdau gavAderapoho bhavana sAmAnyabhUtasyaiva bhavedityapohyatvAdvastutvaM sAmAnyasya / taduktam "yadA cA'zabdavAcyatvAnna vyktiiniimpodytaa| tadApohyeta sAmAnyaM tasyApohAcca vastutA // 1 // nA'pohyatvamabhAvAnAmabhAvA'bhAvavarjanAt / vyakto'pohAntare'porhastasmAtsAmAnya vstunH||2||" [mI0 zlo0 apoha0 zlo0 95-96] 10 kiJca, apohInAM parasparato vailakSaNyaM vA syAt , availakSaNyaM vA? tatrAdyapakSe [abhAvasyAgozabdAbhidheyasyAbhAvo gozabdAbhidheyaH, seM cetpUrvoktAdauvAdvilakSaNaH; tadA bhAva eva bhavedabhAvanivRttirUpatvAdbhAvasya / na cedvilakSaNaH; tadA gaureyagauH prasaiMjyeta tedavailaikSyeNa (tavailakSaNyena) tAdAtmyapratipatteH / tanna 15 vAcyAbhimatApohAnAM bhedsiddhiH| * nApi vA~cakAbhimaitAnAm ; tathAhi-zabdAnAM bhinnasAmAnyavAcinAM vizeSavAcinAM ca parasparato'pohabhedo vAsanoMmedanimitto vA syAt, vAdhyApohabhedanimitto vA? prathamapakSo'yuktaH; avastuni vAsanAyA evAsambhavAt / tadasambhavazca 20 1 apohitum / 2 shbden| 3 anyavyAvRttInAm ( sarveSAM padArthAnAmapoharUpatvAtsarve bhAvA apohaaH)| 4 vyaavy'tv| 5 atra kharaviSANavaduSTAntaH / 6 apohAnAm vyAvAnAm / 7 vyaavrtytve| 8 aGgIkriyamANe pareNa / 9 abhAvAbhAvAnAm / 10 vrtmaanH| 11 hetoH| 12 skhalakSaNAnAm / 13 vastuviSayo niSedho ytH| 14 niSedhasya niSedhAsambhavAt / 15 apohyaa(haa)ntre'shvaado| 16 goH| 17 vyaktInAmapohAnAM cApohatA nAsti yasmAt / 18 eva / 19 taa| 20 gozabdAzvazabdavAcyAnAmanyavyAvRttInAm / 21 visdRshtaa| 22 azva / 23 vAcyasya / 24 gozabdAbhidheyo'bhAvo ytH| 25 agozabdAbhidhayAt / 26 dvitIyapakSe dUSaNamudbhAvayanti / 27 eksvruupH| 28 bhavet / 29 bhinnapadArtha / 30 tasAdagozabdavAcyAdapohAdavalakSaNyaM gozabdavAcyasyApohasya / 31 ekatvAt / 32 gozabdA'gozabdavAcyApohayoH / 33 artha / 34 zabda / 35 apohAnAm / 36 golakSaNAzvalakSaNa / 37 khaNDamuNDAdi / 38 zabdApohamedaH / 39 pUrvavikalpajJAnaM zabdaviSayaM vAsanA / 40 eva / 41 bsH| 42 artha / 43 vAcakApohe / Jain Educationa International For Personal and Private Use Only Page #604 -------------------------------------------------------------------------- ________________ 440 prameyakamalamArtaNDe [3. parokSapari0 taddhetoniviSayapratyayasyAyogAt / nApi vAcyApohabhedanimittaH, tadbhedasya prAgeva kRtottaratvAt / nanu pratyakSeNaiva zabdAnAM kAraNabhedAdviruddhadharmAdhyAsAcca bhedaH prasiddha eva; ityapyasAmpratam; yato vAcaka zabdamaGgIkRtyai5vamucyate / na ca zrotrajJAnapratibhAsiskhalakSaNAtmA zabdo vA cakaH; saGketakAlAnubhUtasya vyavahArakAle'ciraniruddhaMtvAt iti na valakSaNasya vAcakatvaM bhavadbhiprAyeNa / taduktam "nArthazabdavizeSeNa vAcyavAcakateSyate / tasya pUrvamadRSTatvAsAmAnya tUpadizyate // 1 // "[ ] "taMtra zabdAntaropohe sAmAnye parikalpite / tathaivAvasturUpatvAcchabdabhedo na kalpyate // 2 // " [mI0 zlo0 apoha0 zlo0 104] tato ye avastunI na tayorgamyagamakabhAvo yathA khapuSpa-kharaviSANayoH / avastunI ca vAcyavAcakApohau bhavatAmiti / nanu 15 meghAbhAvAdRSTyabhAvapratipatteranaikAntikatA hetoH; ityapyayuktam / tadviviktAkAzAlokAtmakaM hi vastu matpaMkSe'trApi prayogestyeva, amAvasya bhAvAntarakhabhAvatvapratipAdanAt / bhavatpakSe tu na kevalamapohayorvivAdAspadIbhUtayorgamyagamakatvAbhAvo'pi tu vRssttimeghaadyauvyorpi| 20 kiJca, apoho vAcyaH, arthAvAcyo vA? vAcyazceki vidhirUpeNa, anyavyAvRttyA vA? yadi vidhirUpeNa; kathamapohaH sarva 1 vAsanAkAraNasya / 2 tuccharUpatvAnniviSayatvamapohasya savikalpakazAnasya / 3 gavAdInAm / 4 tAlvAdi / 5 bhinna / 6 adhyAso grahaNam / 7 pAramArthikAthasya / 8 pareNa saugatena / 9 svalakSaNarUpazabdasya / 10 vinaSTatvAt / 11 hetoH| 12 zabdakhabhAvasya / 13 bauddha / 14 asvalakSaNarUpaiH zabdaraskhalakSaNarUpArthapratipAdane na kiJcitsAdhyasiddhibauddhamate ityabhiprAyaH / 15 pareNa / 16 saGketakAlAt / 17 azAtatvAt / 18 uttarakAle / 19 arthazabdayoH / 20 tarhi sAmAnyAkAraNa vAcyavAcakatAstvityAzaGkAyAmAha / sAmAnyasya vAcyavAcakatayopadeze ca / 21 gozabdAdazvazabdaH zabdAntaraM tena vaacyo'pohsttr| 22 avAstave / parikalpitaprakAreNa / 23 zabdAnAm / 24 samarthyate / 25 saugatAnAm / 26 abhAvarUpayorapi gamyagamakabhAvostIti vakti bauddhH| 27 gmygmkbhaavsdbhaavaat| 28 bhavastutvAditi / 29 meghaadiminn| 30 jain| 31 saugata / 32 vaacyvaackyoH| 33 tuccharUpatvAt / 34 anyazca / 35 zabdena / 36 athvaa| 37 zabdena / 38 astitvasadbhAvena / 39 eva / Jain Educationa International For Personal and Private Use Only Page #605 -------------------------------------------------------------------------- ________________ sU0 3101] apohavAdaH zabdArthaH ? athAnyavyAvRtyA; tarhi nApohopi zabdAdhigamyo mukhyaH / anavasthA ca-tadvyAvRtterapi vyAvRttyantareNAbhidhAnAt / athA'vAcyaH; tarhi 'anyarzabdArthA'pohaM zabdaH pratipAdayati' ityasya vyaadhiitH| kiJca, 'nAnyApohaH ananyApohaH' ityAdau vidhirUpAdanya-5 dvAcyaM nopalabhyate pratiSedhadvayena vidherevAdhyavasAyAt / kazcAyamanyApohazabdavAcyortho yatrAnyApohasaMjJA syAt ? atha vijAtIyavyAvRttAnAnAzrityAnubhavAdikrameNa yadutpannaM vikalpa. jJAnaM tatra yatpratibhAti jJAnAtmabhUtaM vijAtIyavyAvRttAkAratayAdhyavasitamarthapratibimbakaM tatrAnyApoha iti saMjJA / nanu 10 vijAtIyavyAvRttapadArthAnubhavadvAreNa zAbdaM vijJAnaM tathAbhUtArthAdhyavasAyyutpadyate ityatrAvivAda eva / kintu tattathAbhUtapAramArthikArthagrAhyabhyupagantavyamadhyavasAyasya grahaNarUpatvAt / vijAtIyavyAvRttezca samAnepariNAmarUpavastudharmatvena vyavasthApitatvAnnAmaimAtrameva bhidyet| yaccoktam-"tatpratibimbakaM ca zabdena janyamAnatvAttasya kAryameveti kAryakAraNabhAva eva vAcyavAcakabhAvaH" [ ] 1 apohasya vidhirUpeNa vAcyatvAtsarvazabdArtho'poha eva na bhvtiityrthH| 2 apoh| 3 na kevalaM svlkssnnm| 4 anyavyAvRttirapi vAcyA'vAcyA vA syAt ? avAcyA tadA'pAcyayAnyavyAvRttyA kathamapoho vAcyotiprasaGgAt / atha vAcyA kiM vidhirUpeNAnyavyAvRttyA vA ? na tAvadvidhirUpeNoktadoSAnuSaGgAt / athAnyavyAvRttyA anyavyAvRttiAcyA cettatrApyanyanyAvRttiryathA vAcyA sApi vAcyA'vAcyA vetyaadiprkaarennaanvsthaa| 5 kutH| 6 zabdena / 7 ashv| 8 ysH| 9 ashvlkssnn| 10 gauriti / 11 matasya / 12 apohasyA'vAcyatvAt / 13 sarveSAM paraspareNa vyAvRttisvabhAvo ytH| 14 avidhirUpam / vstu| 15 AdI yo naJ sa ekopoho dvitIyena tasyApyapohaH / dvau nau prakRtamartha gmytH| 16 iti / 17 sngketH| 18 kazcidvauddhavizeSaH prAha / 19 ashvaadibhyH| 20 khnnddmunnddaadikhlkssnnaan| 21 prathamaM khaNDamuNDAdyanubhavo nAma nirvikalpakaM darzanaM, tadanu vikalpavAnubodhastadanu saGketakAlagRhItavAcyavAcakasmaraNaM tadanvitaM vAcyavAcakamiti yojanaM, tadanu vikalpoyaM gauriti| 22 ashvaadibhyH| 23 jJAnAdabhedarUpam / 24 jainabauddhayoH / 25 jJAne zAnasvarUpAkAro'poha iti bauddhvishesssyaa'mipraayH| 26 shraavnnprtykssm| 27 nishcysy| 8 saugten| 9 padArthAnAM jJAnasya / 30 bauddhamate / 31 khnnddmunnddaadikhvytypekssyaa| 32 vijAtIyavyAvRttiH samAnapariNAmarUpasAmAnyaM ceti| 33 svgrnthe| 34 artha / jnyaane| Jain Educationa International For Personal and Private Use Only Page #606 -------------------------------------------------------------------------- ________________ 442 prameyakamalamArtaNDe [3. parokSapari0 tadapyayuktam; zabdAdviziSTasaGketasavyapekSAdvAhyAthai pratipattipravRttiprAptipratIteH sa evAsyAoM yuktaH, na tu vikalpapratibimbakamAtra zabdAttasya vaacytyaa'prtiiteH| ato'yuktam-"pratibimbasya mukhyamanyApohatvaM vijAtIyavyA5vRttakhalakSaNasyAnyavyAvRttezcaupacArikam" [ iti / anyApohasya hi vAcyatve mukhyopacArakalpanA yuktimatI, taJcAsya nAstItyuktam / tataH pratiniyatAcchabdAtpratiniyate'rthe prANinAM pravRttidarzanAtsiddhaM zabdapratyayAnAM vastubhUtArthaviSaya tvam / prayogaH-ye parasparAsaMkIrNapravRttayaste vastubhUtArthaviSayAH 10 yathA zrotrIdipratyayAH, parasparA'saGkIrNapravRttayazca daNDItyAdizAbdapratyayA iti / na cAyamasiddho hetuH, 'daNDI viSANI' ityAdidhIdhvanI hi loke dravyopAdhiko prasiddhau, "zukla: kRSNo bhramati calati' ityAdikautu guNakriyAnimittau, 'gaurazvaH' ityAdI sAmAnyavizeSopA~dhI, 'ihAtmani jJAnam' ityAdiko 15 sambandhopAdhikAveveti prtiiteH| nenu cAkRtasamayA dhvanayorthAbhidhAyakAH, kRtasamayA vA? prthmpkssetiprsnggH| dvitIyapakSe tu va teSAM saGketaH-skhalakSaNe, jAtau vA, tadyoge vA, jAtimatyarthe vA, buddhyAMkAre vA prakArAnta rAsambhavAt ? na tAvatsvalakSaNe; samayo hi vyavahArArtha kriyamANaH 20 saGketavyavahArakAlavyApake vastuni yukto nAnyatra / na ca svala kSaNasya saGketavyavahArakAlavyApakatvam; zAvaleyAdivyaktivizeSANAM dezodibhedena parasparato'tyantavyAvRttatayA'nvayAbhAvAt, 1 ghaTapaTAdilakSaNe / 2 arthatayA / 3 sambandhinyAH / 4 tathA hi / 5 zabdena / 6 kinycaapohaavaacyothetyaadinaa| 7 zabdAthoMspoho vicAryamANo na ghaTate yataH / 8 paramArtha / 9 bsH| 10 asaGkalita / 11 locanAdijJAnAni / 12 dvndvH| 13 dhvaniH shbdH| 14 upAdhiH vizeSaNaM kaarnnmityrthH| 15 dhiidhvnii| 16 dhIdhvanI / 17 gotvAdi / 18 azvAdervyAvarttamAnatvAttadeva vizeSaH / 19 dhiidhvnii| 20 sNbndhH-smvaayH| 21 atra pratividhIyate / ityetAvataH prAk saugataH pUrvapakSayati / 22 ghaTAdivAcakAH / 23 ghaTazabdaH paTAbhidhAyako bhavatu saGketAbhAvAt / 24 sadRzapariNAmalakSaNe saMketosti / 25 buddhAvakAre / 26 prtibimbke| 27 kssnnikaadiruupe| 28 pravRttinivRttirUpa / 29 sthAyini / 30 avyApake kssnnike| 31 AdinA khnnddmunnddshvlaadiinaam| 32 AdinA kAlasvarUpasvabhAvAH / 33 khaNDo muNDAdatyantavyAvRtta iti sambandhAbhAvAt / 34 yo yatraiva sa tatraiva yo yadaiva tadaiva sH| na dezakAlayoAptiIvAnAmiha vidyate / Jain Educationa International For Personal and Private Use Only Page #607 -------------------------------------------------------------------------- ________________ sU0 3 / 101] apohavAdaH 443 tatrAnantyena saGketAsambhavIcca / vikalpabuddhAvabhyAhRtya teSu saGketAbhyupagame vikalpasamAropitArthaviSaya eva zabdasaGketaH, na paramArtha vastuviSayaH syAt / sthiraikarUpatvAddhimAcalAdibhAvAnAM saGketavyavahArakAlavyApakatvena saMmayasambhavopyasambhAvyaH teSAmapyanekANupracayasvabhAvAnAM prAdurbhAvAMnantaramevApavargitayA tad- 5 sambhavAt / kiJca, eteSu samayaH kriyamANo'nutpanneSu kriyeta, utpanneSu vA ? na tAvadanutpanneSu paramArthataH samayo yuktaH; asataH sarvopAkhyArahitasyAdhAratvAnupapatteH / nApyutpanneSuH tasyArthAnubhavazabdasmaraNapUrvakatvAt, zabdasmaraNakAle cArthasya pradhvaMsAt / 10 sarveSAM svalakSaNakSaNAnAM sAdRzyamaikyenAdhyAropya saGketavidhAne siddhaM svalakSaNasyA'vAcyatvam buddhyAropitasAdRzyasyaivAbhidhAnairabhidhAnAt / vAcyatve vA zabdabuddheH spaSTapratibhAsaprasaGgaH, na caivam / na khalu yathendriyabuddhiH spaSTapratibhAsA pratibhAsate tathA zabdabuddhiH / prayogazca yo yatkRte pratyaye na pratibhAsate na sa 15 tasyArthaH yathA rUpazabdaprabhavapratyaye rasApratibhAsane nAsau tadarthaH, na pratibhAsate ca zAbdapratyaye svalakSaNamiti / uktaJca 24 39 "anyathaivAgnirsambandhAddahiM dagdho hi manyete / anyathA dAhazabdena dAhArthaH sampratIyate // 1 // " [ vAkyapa0 22425 ] 20 na caikasya vastuno rUpahaiMyamaisti, yenAspaSTuM vastugatameva rUpaM zabdairabhidhIyeta ekasya dvitvavirodhAt / tanna svalakSaNe saGketaH / 6 basaH / 1 1 yo yo gozabdaH sa sa muNDavAcaka iti / 2 vyaktiSu / 3 gozabdasya / 4 sarvavyaktayo gozabdena vAcyA iti Aropya / 5 jainAdinA / 7 basaH / 8 padArthAnAm / 9 saGketa / 10 vinAzitayA / 11 zAbaleyAdivizeSeSu / 12 ajAteSu / 13 upAkhyA svabhAva: / 14 samayasya / 15 ayamasya zabdasya vAcya iti / 16 trikAlatrilokodaravarttinAm / 17 sadRzAparAparotpattyA yatsAdRzyam / 18 abhedena / 19 aGgIkriyamANe jainAdinA / 20 zabdena / 21 AropitasAmAnyasyaiva vAcyatvaM zabdena yataH / 22 zabdaH jAtAyAH | 23 svalakSaNasya / 24 uparyuktasamarthanam / 25 netrAdi / 26 svalakSaNarUporthaH / 27 spaSTatvena / 28 yasaH / 29 sparzanendriyeNa / 30 sAkSAt / 31 ( nahi ) dAhamityukte mukhyaM dahyate / 32 pumAn / 33 aspaSTatvena / 34 spaSTatvA spaSTatve / 35 yuktisiddham / 36 spaSTAspaSTatvalakSaNam / 37 rUpasya / 38 paramArthabhUtaH Jain Educationa International For Personal and Private Use Only Page #608 -------------------------------------------------------------------------- ________________ 444 prameyakamalamArtaNDe [3. parokSapari0 nApi jAtau tasyAHkSaNikatve skhalakSaNasyevAnvayAbhAvAnna saGketaH phailavAn / akSeNikatve tu krameNa jJAnotpAdakatvAbhAvaH / nityaikasvabhAvasya paeNrApekSApyasambhAvyA / pratiSiddhA ceyaM yathAsthAnam ityalamatiprasaGgene / 5 nIpi tadyoge saGketaH; tasyApi samavAyAdilakSaNasya nirAkRtatvAt / jAtitadyogayozcAsambhave tadvatopyarthasyAsambhavA. tkathaM tatrApi saiGketaH? buddhayA~kAre vA; sa hi buddhitA. dAtmyena sthitatvAnna budhyantaraM pratipAdyamartha vaagcchti| kiJca, 'itaH zabdodarthakriyArthI puruSo'rthakriyAkSamAnAnvi10 jJAya pravartiSyate' iti manyamAnairvyavahartRbhirabhidhAyakoM niyuH jyante na vyasanitayA / na cAsau vikalpabuddhyAkAro'thinobhipretaM zItApanodAdikArya sampAdayituM samarthaH / kiJca, buddhyAkAre zabdasaGketAbhyupaigame'pohAdipakSa evAbhyupagato bhavet; tathAhi-apohAdinApi buddhyAkAro bAhyarupa15 tayAdhyavasitaH zabdArthobhISTa eva, arthavivakSAM ca kAryatayA zabdo gamayati yathA dhuumognimiti| / atra pratividhIyate / kRtasamayA eva dhvnyo'rthaabhidhaaykaaH| samayazca sAmAnyavizeSAtmakerthe'bhidhIyate na jAtyAdimItre / 1 kutH| 2 jaateH| 3 gotvAdisAmAnye / 4 bhavet / 5 anusyUtatve / 6 tasyA jAteH / 7 paraM-nimittam / 8 jAtiH / 9 jAtau saGketanirAkaraNaprasaGgena / 10 pakSAntaram / 11 tayoH svalakSaNajAtyoH sambandhe / 12 AdinA saMyogatA. dAtmyAdezca / 13 zabdena / 14 arthasya / 15 naanveti| 16 ataH kena sArka saGketaH syAt / 17 vivkssittvaat| 18 jainamatAbhiprAyaM vakti saugtH| 19 ardha:prayojanam / 20 shbdaaH| 21 kArya vinA pravRttiya'sanam / 22 arthasya / 23 puruSasya / 24 arthapratibimbarUpe / 25 jainena / 26 saugata / 27 jainasya / 28 sIgatena / 29 zAnAtmA buddhyAkAra eva bAhyArtho nAparaH kazcidityabhiprAyoM bauddhavizeSasya / 30 AntarArthasya vaktumicchAM jJAnasvabhAvAM zabdasya kAraNabhUtAm / 31 kAryarUpaH / 32 jJApayati / 33 jJAnasvabhAvA vivakSA eva bAhyArthaH zandaviSayoM nAparaH kazcidityapi bauddhavizeSAbhiprAyaH / anyApoharUpo buddhyAkArarUpo vivakSArUpa evaM trividhaH zabdaviSayo bauddhamate iti zeyam / 34 kAryam / 35 kAraNam / 36 prkRtpksse| 37 zabdAH / 38 vaackaaH| 39 tAdAtmyasvarUpe / 40 parAtheM / 41 kriyate / 42 kevalAyA jAtau kevale vizeSe vA nAbhidhIyate / Jain Educationa International For Personal and Private Use Only Page #609 -------------------------------------------------------------------------- ________________ sU0 3 / 101] 445 tathAbhUtazcArtho vAstavaH saGketavyavahArakAlavyApakatvena pramANasiddhaH 'sAmAnyavizeSAtmA tadarthaH ' [ parIkSAmu0 4 / 1] ityatrAtivistareNa varNayiSyate / sAmAnyavizeSayorvastubhUtayostatsambandhasya cAtra pramANataH prasAdhayiSyamANatvAt / na cAtrApyAnantyAdvyakttInAM pairasparAnanugamAcca saGketA'sambhavaH samAna- 5 pariNAmApekSayA kSayopazamavizeSAvirbhUtohAkhyapramANena tAsAM pratibhAsamAnatayA saGketaviSayatopapatteH kathamanyathAnumAnapravRttiH taMtrApyAnantyAnaMnugamarUpatayA sAdhyasAdhanavyaktInAM sambandhagrahaNAsambhavAt ? apohavAdaH " anyavyAvRttyA sambandhagrahaNam ; ityapyasat; tasyA eva seMdRzapa- 10 riNAmasAmAnyAsambhave asambhAvyamAnatvAt / na cA'sadRzeSvapya theSu sAmAnyavikalpajanakeSu taddarzanadvAreNa sadRzavyavahAre hetutvam; nIlAdivizeSANAmapyabhAvAnuSaGgAt / yathA hi paramArthato'saIzA api tathAbhUtavikalpotpAdaka darzana hetavaH sadRzavyavahArabhaujo bhAvAH tathA svayamanIlA dikhabhAvA api nIlAdivikalpotpAda- 15 kadarzananimittatayA nIlAdivyavahArabhAktvaM pratipatsyante / - pariNAmabhAve ca arthAnAM sajAtIyetairevyavasthA'sambhAvAtkutaH kasya vyAvRttiH ? anyavyAvRttyA sambandhavagamepi caitatsarva samanam - taMtrAnantyAnanugamarUpatvasyA'vizeSAt / tato 'ye yaMtra bhavataH : kRtasamayA na bhavanti na te tasyAbhidhAyakAH yathA 20 Jain Educationa International 9 kutaH / 1 saGketitArtho nAstItyukte Aha / 2 sUtre / 3 jainAcAryaiH / 4 pratyakSAditaH / 5 vyavahArakAle / 6 asya zabdasyAyamardha ityevaMrItyA | 7 sadRza / 8 ye ye trikAlatrilokodaravartinaH sAstrAdimantaste te gozabdena vAcyA ityevam / 10 anumAnavyavahArakAle / 11 paraspara / 12 asAdhyAsAdhanarUpeNa / 13 avinAbhAvalakSaNa | 14 yA govyaktayastA gozabdena vAcyA iti / 15 pUrvaM nirAkRtatvAt / 16 khaNDAdiSu / 17 sAmAnyarUpazcAsau vikalpazca / 18 ayamanena sadRza iti vikalpoyaM gaurayaM gaurveti vikalpaH / 19 visadRzArtha / 20 pratIti / 21 mukhena / 22 katham ? tathA hi / 23 khaNDamuNDAdayaH padArthAH / 24 santaH / 25 syuH // 26 svarUpeNa / 27 nIlalakSaNabhAvAH / 28 vikalpaH = jJAnam / 29 sAmAnya | 30 sAsnAdimattvAdinA / 31 goghaTapaTAdInAm / 32 vijAtIya / 33 kasmAt / 34 sAdhyasAdhanavyaktInAm / 35 kiJca / 36 saGketapakSe yatpareNocyate / 37 anyavyAvRttiviSayakam / 38 anyavyAvRttayo'nantA ityevam / 39 vyAvRttigrahakAle / 40 sAdhyasAdhanavyaktInAM sambandhAvagamo yathA vastuni zabdasya saGketa parijJAnamapi tathA syAdyataH / 41 vastuni / 42 paramArthataH / pra0 ka0 mA0 38 For Personal and Private Use Only Page #610 -------------------------------------------------------------------------- ________________ 446 prameyakamalamArtaNDe [3. parokSapari0 sAnAdimatyarthe'kRtasamayo'zvazabdaH, na bhavanti ca bhAvataH kRtasamayAH sarvasminvastuni sarve dhvanayaH' ityatra preyoge'siddho hetuH; uktaprakAreNArthe dhvanInAM samayasambhavAt / yacca himAcalAdibhAvAnAmapyanekaparamANupracayAtmanAM kSaNika5tvena samayAsambhava ityuktam / tadapyuktimAtram ; sarvathA kSaNikatvasya bAhyAdhyAtmikArthe pratiSetsyamAnatvAt / tathA cotpanneSvapyartheSu saGketasambhavAt , ayuktamuktam-'utpanneSvanutpanneSu vA saGketA. sambhavaH' ityaadi| nanu zabdenArthasyAbhidheyaMtve sAkSAdevAtorthapratipatterindriya10 saMhatervaiphalyaprasaGgaH, taina; ato'rthasyA'spaSTAkAratayA pratipatte, spaSTAkAratayA tatpratipattyarthamindriyasaMhatirapyupapadyate eveti kathaM tasyA vaiphalyam ? spaSTA'spaSTAkAratayArthapratibhAsamedazca sAmagrImedAna virudhyate, dUrAsannArthopanibaddhendriyapratibhAsavat / athA'satyapyarthe'tItAnAgatAdau zabdasya pravRtti(tte) syArthA15 bhidhAyakatvam / tadasat; tasyedAnImabhAvepi vakAle bhAvAt, anyathA pratyakSasyApyarthaviSayatvAbhAvaH syAt tadviSayasyApi tatkAle'bhAvAt / avisaMvAdastu pramANAntarapravRttilakSaNo'dhyakSavacchodepyanubhUyata eva / 'oNsIdvaihniH' ityAdyatItaviSaye vAkye viziSTabhasmAdikAryadarzanodbhUtAnumAnena saMvAdopalabdheH, candrArka20 grahaNAdyoMgatArthaviSaye tu pratyakSapramANenaiva / ka~cidvisaMvAdAtsarvatra zAbdasyA'prAmANye pratyakSasyApi kvcidvisNvaadaatsrvtraapraamaannyprsnggH| tato nirAkRtametat "anyadevendriyagrArthImanyacchabdasya gocrH| 1 sAslAdimadarthAbhidhAyako na bhavati ytH| 2 prkRte| 3 bhAvato'kRtasamayatvAditi / 4 smaanprinnaamaapekssyetyaadinaa| 5 pareNa / 6 ghttaadau| 7 shaanaadau| 8 pareNa / 9 pratipAdyatve / 10 avyvdhaanen| 11 zrUyamANAcchabdAt / 12 cakSurAdisamUhasya / 13 sUktam / 14 vivakSitAcchabdAt / 15 ghttte| 16 ekaarth| 17 ekaarthsy| 18 spssttaa'spsstttyaa| 19 ekArthasya / 20 zabdo. ccaarnnsmye| 21 arthasyAnabhidhAyakatve / 22 kSaNikatvAt / 23 pratyakSotpattikAle iva / 24 jnyaane| 25 katham / 26 iha prdeshe| 27 kinycidussnntaakaatthaathaakaardhaaritvvishisstt| 28 bhaviSyat / 29 vaacye| 30 shbdprtipaaye| 31 bhtheN| 32 aGgIkriyamANe pareNa / 33 aminnaviSayatvepi zAbdapratyakSayoH pratibhAsabhedo darzito ytH| 34 svalakSaNam / 35 sAmAnyam / Jain Educationa International For Personal and Private Use Only Page #611 -------------------------------------------------------------------------- ________________ sU0 33101] apohavAdaH zabdAtpratyeti bhinnAkSo na tu pratyakSamIkSate // 1 // "[ ] "anyathaivAgnisambandhAddAhaM dagdhobhimanyate / anyathA dAhazabdena dAhArthaH sampratIyate // " [vAkyapa0 / 4 / 25 ] ityaadi| sAmagrIbhedAdvizadetarapratibhAsabhedo na punarviSayabhedAt , sAmA-5 nyavizeSAtmakArthaviSayatayA sakalapramANAnAM tadbhedAbhAvAdityagre vakSyamANatvAt / tato 'yo yatkRte pratyaye na pratibhAsate' ityAdiprayoge heturasiddhaH, sAmAnyavizeSAtmArthalakSaNaskhalakSaNasya zAbdapratyaye pratibhAsanAt / prayogaH-yadyatra vyavahRtimupajanayati tattadviSayam yathA sAmAnya-10 vizeSAtmake vastuni vyavahRtimupajanayatpretyakSaM tadviSayam, tatra vyavahRtimupajanayati ca zabda iti / na cAsiddho hetuH, bahirantazca zAbdavyavahArasya tathAbhUte vastunyupalambhAt / bhavatkalpitakhalakSaNasya tu pratyakSe'nyatra vA svapnepyapratibhAsanAt / pratijJApadayozca vyAghAtaH; tathAhi-'anyadevendriyagrAhyam'15 ityanena zabdena kazcidarthobhidhIyate vA, na vA? nAbhidhIyate cet ; kathamindriyauhAsyAnyatvamataHpratIyate ? athAbhidhIyaterthaH, tarhi tasyaiva tadviSayatvaprasiddhaH kathana zabdasyAgocaratvapratizA'to vyAhanyeta? sA~kSAdindriyagrAhyAgocairo'sAviti cet / pAramparyeNAsau tadgocaro bhavati, na vA? yadi na bhavati; tarhi 20 'sAkSAt' iti vizeSaNaM vyartham / atha bhavati, tarhi tajjJA(tajA) 1 kutaH / 2 artham / 3 jAnAti / 4 utpATitAkSaH andha ityarthaH / 5 kriyAvizeSaNametad / 6 parokSaM jAnAtItyarthaH / 7 artham / 8 sparzanendriyagrAhyatayA / 9 spaSTatvena / 10 jAmAti / 11 aspaSTatvena / 12 AsannadUratvAdi / 13 sAmAgyavizeSAtmakAoM viSayo bhavatIti sAdhyaH, zabdo dhrmii| 14 bsH| 15 vissy| 16 cturthaadhyaaye| 17 zabdapratyaye'rthapratibhAsaH siddho yataH / 18 anumaane| 19 zabdakRte pratyaye'pratibhAsamAnatvAtsvalakSaNasyeti / 20 kutaH / 21 ysH| 22 shbdshaanjnitshaane| 23 vikalpajJAnam / 24 vikalpam / 25 nAyanAdi / 26 tatra vyvhRtijnktvaat| 27 gavAdau / 28 AtmAdau / 29 saugata / 30 anumAnAdau / 31 kharaviSANavat / 32 vyAghAtameva darzayati / 33 bauddhamate zabdaH kaJcidapyathaM na vakti tarhi / 34 arthsy| 35 bhinnatvam / 36 artho'gocaro yasya / 37 avyavadhAnena / 38 bsH| 39 khalakSaNaM pratyakSaM gRnAti / pratyakSAcca vikalpaH (nIlamidaM piitmidmiti)| vikalpAcca zabda utpadyate / vikalpayonayaH zabdaH ityabhidhAnAditi / 40 sa gocaro yasya zabdasya / 41 pAramparyeNendriyagrAhyArthagocaro bhavati zabdaH / Jain Educationa International For Personal and Private Use Only Page #612 -------------------------------------------------------------------------- ________________ 448 [ 3. parokSapari0 pratItiH kimindriyajapratItitulyA, tadvilakSaNA vA ? yadi tattulyA; tadA 'zabdAtpretyeti vinaMSTAkSo na tu pratyakSamate ityanena virodhaH / tadvilakSaNA cet; na tarhi pratItivailakSaNyaM viSayabhedasAdhanam, ekatrApi viSaye tadabhyupagamAt / prameyakamalamArttaNDe 5 dAhazabdena cAtra korthobhipretaH kimagniH, uSNasparzaH, rUpavizeSaH, sphoTaH, tadduHkhaM vA ? astu yaH kazcit kimebhirvikalpaibhavatAM siddhamiti cet ? eteSAM madhye yorthobhipreto bhavatAM tenArthenArthavattvaprasiddheH tasyAnarthaviSayatvAbhAvaH siddha iti / 97 nanvevaM dehena sambandhAdyathA sphoTo duHkhaM vA tathA dAhazabdAdapi 10 kinna syAdarthapratIteravizeSAt ? tannaH anyakAryatvAttasya, na khalu dahanapratItikArya sphoTAdi / kiM tarhi ? dahana dehasambandhavizeSakAryam, suSuptAvasthAyAmapratItAvapi agnestatsambandhavizeSAt sphoTAderdarzanAt, dUrasthasya cakSuSA pratItAvapyadarzanAt, mantrAdibalena tvagindriyeNApi pratItavapyadarzanAt / tasmAdabhinnapi 15 viSaye sAmagrIbhedAdvizadetarapratibhAsabhedo'bhyupagantavyaH / tathA cedamapyayuktam- ' na caikasya vastuno rUpadrayamastyekasya dvitvavirodhAt' iti / 26 219 yadi bhAvobhidhIyate zabdabhAvo nAbhidhIyate iti kriyApratiSedhAnna kiJcitkRtaM syAt / tathA ca kathaM nadI dezadvIpaparvata20 svargApavargAdiSvAsapraNItavAkyAtpratipattiH zreyaHsAdhanAnuSThAne pravRttirvA ? anyathA sarvasmAdapi vAkyAtsarvatrArthe pratipattipravRttyAdiprasaGgaH / 1 sAmAnyArtha jAnAti / 2 andho nA / 3 kriyAvizeSaNam / cakSuH pratyakSeNa yAdRzamIkSate na tAdRzamiti bhAvaH / 4 artham / 5 zabdajendriyajapratItyoH samAnasvAt / 6 dUranikaTaikapAdapAdau svalakSaNe / 7 pareNa / 8 loke / 9 saugatasya tava / 10 jainAnAm / 11 padArthAnAm / 12 saugatAnAm / 13 zabdasya / 14 tenArthenArthavattvasiddhiprakAreNa / 15 vahnidahanasambandhAdarthapratItirvidyate zabdAdapyarthaM pratItiriti / 16 dahanasya / 17 sphoTAdikasya / 18 dUrapAdapAdau / 19 dUranikaTAdi / 20 pareNa / anena kathanena bauddhasya yathA svalakSaNasya pratyakSeNa spaSTatayA pratibhAsana tathA zabdenApyaspaSTatayA pratibhAsanaM jAtamiti / 21 sAmagrIbhedAtpratibhAsamede ca / 22 vaizadyAvaizadyarUpam / 23 apohaH / 24 bhAvasya / 25 tahI~ti zeSaH / 26 zabdaiH / 27 zabdairna kiMcit vAcyaM syAt / 28 zabdena kasyApyakaraNepyarthapratItiranuSThAne pravRttizca yadi / 29 akRtatvAvizeSAt / 1 For Personal and Private Use Only Jain Educationa International Page #613 -------------------------------------------------------------------------- ________________ 449 sU0 3 / 101] apohavAdaH satyetaravyavasthAbhAvazca tattvetarapratipatterabhAvAt / tathAca 'yatsattatsarvamakSaNikaM kSaNike kramayogapadyAbhyAmarthakriyAvirodhAt' ityAderiva 'yatsattatsarva kSaNikaM nitye kramayogapadyAbhyAmarthakriyAnupapatteH' ityaaderpysttvaanussnggH| viparyayaprasaGgo vA, sarvathArthAsaMsparzitvAvizeSAt / kasyacidanumAnavAkyasya ketha-5 zcidarthasaMsparzitve srvthaarthsyaanbhidheytvvirodhH| svapakSavipakSayozca satyAsatyatvapradarzanAya zAstraM praNayan vastu sarvathA'nabhidheyaM pratijAnAti ityupekSaNIyaprajJaH, sarvathAbhidheyarahitena tene tasya prnnetumshkteH| ___ "zaktasya sUcakaM hetuvaco'zaktamapi svayam" [pramANavA010 417] ityabhidhAnAt / tatkRtAM tattvasiddhimupajIvati, nArthasya tadvAcyatAmiti kimapi mahAdbhutam ! vastudarzanavaMzaprabhavatvAddhetuvaco vastusUcakam ; ityakSaNikavAdinopi smaanm| maddhacanamevArthadarzanavaMzaprabhavaM na punaH prvcnm| ityanyatrApi smaanm| sakalavacasAM vivakSAmAtraviSayatvAbhyupagamAcca, tAvanmAtrasUcakatvena ca zAbdasya prAmANye sarva zAbdavijJAnaM pramANaM syAt, pratyAgamasyApi prativAdyabhiprAyapratipAdakatvAvizeSAt / kiJca, arthavyabhicAravacchabdAnAM vivakSAvyabhicArasyApi darzanAtkathaM te tAmapi pratipAdayeyuH? gotraskhalanAdau TaMnyavivakSAyA-20 mapyanyazabdaprayogo dRzyate eva / 'suvivecitaM kArya kAraNaM na vyabhicarati' iti niyamo'rthavizeSapratipAdakatvepyasyA'stu / na cAsya vivakSAyAstadadhirUDhArthasya vA pratipAdakatvaM yuktam / tato bahirarthe pratipattipravRttiprAptipratIteH pratyakSavat / yathaiva hi 1 satyetaravyavasthA'bhAve c| 2 pUrvoktasya satyatvamuttaroktasyAsatyatvamityarthaH / 3 aviSayatvaM zabdAnAM ytH| 4 saugatoktasya / 5 kathaJcitpAramparyeNa / katham ? prathamatastrirUpadhUmAdiskhalakSaNaliGgadarzanaM, tadanu sambandhassaraNaM, tadanu zabdaprayoga iti / 6 saugtenaanggiikriymaanne| 7 dignAgAdiH / 8 skhalakSaNam / 9 zabdena / 10 zAstrAntarepi svalakSaNasUcakaM vacostIti vadati zaktasya samarthasya heto--mAdivalakSaNasya vAcyasya / 11 sAdhye'zaktamapi / 12 svarUpeNa / 13 saugatena / 14 vcn| 15 anggiikroti| 16 trirUpadhUmAdisvalakSaNaliGga / 17 vaMzaH= anvyH| 18 jainasya / 19 jJAnasya / 20 prvcnsy| 21 jainaadi| 22 gotraM nAma / 23 devadatta / 24 jinadatta / 25 zabdalakSaNam / 26 vivakSAlakSaNam / 27 ghttpttaado| Jain Educationa International For Personal and Private Use Only Page #614 -------------------------------------------------------------------------- ________________ 450 prameyakamalamArtaNDe [3. parokSapari0 pratyakSAtpratipattRpraNidhAnasAmagrIsApekSAtpratyakSArthapratipattistathA saGketasAmagrIsApekSAdeva zabdAcchabdArthapratipattiH sakalajanaprasiddhA, anyathA'to bahirarthe prtipttyaadivirodhH| na cArthe'thino'rthitvAdeva pravRtteH zabdo'pravartakaH, adhyakSAderapyevarmapravarta5katvaprasaGgAt tadarthapyabhilASAdeva pravRttiprasiddhaH / paramparayAM pravartakatvaM zabdepyaMstu vizeSAbhAvAt / / kA ceyaM vivakSA nAma-kiM zabdoccAraNecchAmAtram, 'anena zabdenAmumartha pratipAdayAmi' ityabhiprAyo vA ? prathamapakSe vaktRzrotroH zAstrAdau pravRttirna syAt / na khalu kazcidanunmattaH zabda10 nimittecchAmAtrapratipattyartha zAstraM vAkyAntaraM vA praNetuM zrotuM pravarttate / dazadADimAdivAkyaiH saha sarvavAkyAnAmavizeSaprasaGgazca, sarveSAM svaprabhavecchAmautrAnumApakatvAvizeSAt / atha 'anena zabdenAmumartha pratipAdayAmi' ityabhiprAyo vivakSA, tatsUcakatvena zabdAnAmanumAnatvam / tadapyayuktam ; vybhicaaraat| 15na hi zukazArikonmattAdayastathAbhiprAyeNa vAkyamuccArayanti / kiJca, samayAnapekSaM vAkyaM tAdRzamabhiprAyaM gamayet , tatsApekSa vA? Adyavikalpe sarveSAMmarthapratittiprasaGgAnna kazcidbhASAnabhijJaH syAt / samayApekSastu zabdo'rthameva kiM na gamayati? na hAya. marthAdvimeti yena tatra sAkSAnna varteta / yazcAzakyasamayatvAdikerthe 20 zabdApravRttau nyAyaH, so'bhiprAyepi samAna ityabhiprAyAvagamopi zabdAnna syAt / tanna khalakSaNasyAbhidhAnenAnirdezyatvam / kiJca, tacchabdenA'pratipAdyA'nirdezyatvamasyocyeta, pratipAdya vA? na tAvadapratipAdya; atiprasaGgAt / pratipAdya cet, na; 1 praNidhAnameva saamgrii| 2 shbdaat| 3 puruSasya / 4 purusssy| 5 athitvaadev| 6 pratyakSamabhilASamutpAdayati, abhilASAccArthe prvRttiriti| 7 pratyakSasya / 8 zabdopya. bhilASamutpAdayati, abhilaassaatprvRttiriti| 9 paramparayA pravartakatvasya / 10 dhiimaan| 11 zabdasya nimittaM kAraNaM yA sA, sA cAsAvicchA ca saivecchA evaMbhUtA yataH zabdo. cAraH puruSasya / 12 veSAM vAkyAnAM prabhava utpatiryasyA icchAyAH sA cAsAvicchA ceti / 13 vivakSA dharmiNI asyAstIti sAdhyaM zabdoccAraNAnyathAnupapatteriti / 14 asyaivaMvidhobhiprAyosti tadabhidhAyakazabdoccAraNAditi / 15 samayaH saMketaH / 16 sarvatayA / 17 avizeSataH / 18 kaciddezAdau / 19 sakalabhASAtmakazabdaya. NAt / 20 dvitIyavikalpaH / 21 arthAnAmAnantyAt / 22 amiprAyANAmAnantyAt / 23 zabdazrotRNAm / 24 azakyasamayatvAvizeSAt / 25 sAmAnyavizeSAtmakassA. dhesya / 26 zabdena / 27 svalakSaNeti zabdena / 28 ghaDAderapyanirdezyatvaprasaGgAt / Jain Educationa International For Personal and Private Use Only Page #615 -------------------------------------------------------------------------- ________________ sU0 33101] sphoTavAdaH 451 khavacanavirodhAt / zabdena hi skhalakSaNaM pratipAdayatA nirdezyatvamasyAbhyupagataM syAt,punazca tadeva prtissiddhmiti| kathaM cAnidezyazabdenApyasyAnabhidhAne anirdezyatvasiddhiH? bhrAntimAtrAt tatastatsiddhau na paramArthatastadanirdezyamasAdhAraNaM vA siddhayet / pratyakSAttathAbhUtasyAsya prasiddhiH; ityapi manorathamAtram / nirdeza 5 yogyasya sAdhAraNAsAdhAraNarUpasya vastunastena sAkSAtkaraNAt / 'vastuvyatirekeNa nAparA nirdezyatA sAdhAraNatA vA pratibhAti' ItyasAdhAraNatAyAmapi smaanm| vastusvarUpameva sA' ityanyatrApi samAnam / kiJca, vikalpapratibhAsya'nyApohagatA vAcyatA vastuni prati-10 Sidhyate, vastugatA vA ? Adyavikalpe siddhasAdhyatA / na hyanyApohavAcyataiva vastuvAcyatA; tatpratiSedhavirodhAt / dvitIyapakSe tu svavacanavirodha ityuktam / tataH prAmANikatvamAtmano'bhyupagacchatA pratItisiddhA vAcyatArthasyAbhyupagantavyA / satyam; vAcya evaarthH| tadvAcakastu padAdisphoTa eva, na15 punrvrnnaaH| te hi kiM saimastAH, vyastA vA tadvAcakAH? yadi vyastA tadaikenaiva varNena gavAdyarthapratipattirutpAditeti dvitIyAdivarNoccA. raNamanarthakam / atha samuditA, tanna; kramotpannAnAmantaravinaSTatvena samudAyasyaivAsambhavAt / na ca yugapadutpannAnAM teSAM samudAyakalpanA; ekapuruSApekSayA yugapadutpattyasambhavAt, pratiniyata-20 sthAnakaraNaprayatnaprabhavatvAtteSAm / na ca bhinnapuruSaprayuktagakAraukAravisarjanIyAnAM samudAyepyarthapratipAdakaM prtipnnm| pratiniyatavarNakramapratipattyuttarakAlabhAvitvena zAbdapratipatteH prtibhaasnaat| 1 iti / 2 idaM khalakSaNamanirdezyamiti akthne| 3 valakSaNasya / 4 nirvikalpakAt / 5 zabdena / 6 khalakSaNavyatirekeNa sAdhAraNatApi pRthak no bhAtIti / 7 nirdezyatAyAM sAdhAraNatAyAM ca / 8 vastusvarUpatvam / 9 buddhi / 10 zabdena / 11 svlkssnne| 12 khlkssnnmnirdeshymitynenollekhen| 13 buddhiprativimbarUpasyAnyApohagatasya (vAcyatvasya) skhalakSaNe'smAbhirapi pratiSedhAbhyupagamAt / 14 vastuni anyApohavAcyatA vidyate cenna tahiM pratiSedhaH / kathamiti virodhH| 15 zamdena hotyAdi / 16 shbden| 17 labdhAvasaro mImAMsako'vatiSThate / 18 shgdaiH| 19 varNAdinAbhivyajyamAno nityo vyApakaH padAdInAmarthaH pdaadisphottH| 20 tadeva bhaavyti| 21 gaurityatra gakAraukAravisarjanIyAH gkaaraadinaa| 22 hetoH| 23 aukArAdi / 24 utpttH| 25 tAlvAdi / 26 kriyA / Jain Educationa International For Personal and Private Use Only Page #616 -------------------------------------------------------------------------- ________________ 452 prameyakamalamArtaNDe [3. parokSapari0 / na cAntyo varNaH pUrvavarNAnugRhIto varNAnAM kramotpAde satyarthapratipAdakaH, pUrvavarNAnAmantyavarNa pratyanugrAhakatvAyogAt / taddhi antyavarNa prati janakatvaM teSAM syAt, arthajJAnotpattau sahakAritvaM vA? na tAvajanakatvam; varNAdvarNotpatterabhAvAt , prati5niyatasthAnakaraNAdiprabhavatvAttasya, varNAbhAvepyAdyavarNotpattyupalambhAca / nApyarthajJAnotpattau sahakAritvaM tessaamntyvrnnaanugraahktvm| avidyamAnAnAM sahakAritvasyaivAsambhavAt / yathA cAntyavarNa prati pUrvavarNAH sahakAritvaM na pratipadyante tathA tajanitasaMvedanAnyapi, tatprabhavasaMskArAca / 10 kiJca, saMvedanaprabhavasaMskArAH svotpAdakavijJAna viSayasmRtihetavo nArthAntare jJAnamutpAdayituM samarthAH / na khalu ghaTajJAnaprabhavaH saMskAraH paTe smRti vidadhadRSTaH / na ca tatsaMskArapraibhavasmRtInAM tatsahAyatA; tAsAM yugapadutpattyabhAvAt / ayugapadutpa nAnAM cAvasthityasambhavAt / na cAkhilasaMskAraprabhavaikA smRtiH 15 sambhavati; anyonyaviruddhAnekArthAnubhavaprabhavasaMskArANAmapyeka smRtijanakatvaprasaGgAt / na cAnyavarNA'napekSa eva 'gauH' ityatrAntyo varNortha(tha) pratipAdakaH, puurvvrnnoccaarnnvaiyrthyaanussnggaat| ghaTazabdAntyavyavasthitasyApi kakudAdimaidarthapratipAdakatvaprasaGgAcca / tanna varNAH samastA vyastA vArthapratipAdakAH sambhavanti / asti 20ca gavAdizabdebhyo'rthapratItiH, tedanyathAnupapatyA varNavyatirikto'rthapratItihetuH sphotto'bhyupgntvyH| zrotravijJAne cAsau niravaiyavo'kramaH pratibhAsate, zravaNavyApArAnantaramabhinnAvibhAsinyAH saMvido'nubhavAt / na cAso varNaviSayA; varNAnAM parasparavyAvRttarUpatayaikapratibhAsajanakatva25 virodhAt / na ceyaM sAmAnyaviSayAH varNatvavyatirekeNAparasAmA 1 visarjanIyalakSaNaH / 2 gakAraukArAbhyAm / 3 utpadya vinaSTatvAtpUrvavarNAnAm / 4 Ayo gkaarH| 5 asatAM pUrvavarNAnAm / 6 utpattyanantaraM vinaSTatvAt / 7 (pUrvavarNAnAM) dhaarnnaaruupaaH| 8 antyavarNazravaNakAle prAktanavarNasaMvedanasaMskArAbhAvAt / 9 pUrvavarNAnAm / 10 puurnnvrnnjnyaan| 11 pUrvavarNalakSaNa / 12 bahirarthe gavAdau / 13 pUrvavarNasmRtInAm / 14 prAktanaprAktanAnAM vinaSTatvAt / 15 sarve. pAmekA smRtirbhaviSyatItyukte aah| 16 antyvrnnshaayaa| 17 ghaTapaTalakuTazakaTAdi / 18 antyavarNApekSayA anyvrnnoNgkaaraukaarau| 19 visarjanIyasya / 20 goruup| 21 mA bhavantvityukte Aha / 22 sphoTaM vinaa| 23 niraMzaH / 24 abhinnH-ekH| 25 arthaH sphoTaH ten| 26 ekArthenAvabhAsinyAH / 27 abhinnarUpa / 28 ekasAnasUcaka / 25.36 Jain Educationa International For Personal and Private Use Only Page #617 -------------------------------------------------------------------------- ________________ sU0 3 / 101] sphoTavAdaH 453 nyasya gakAraukAravisarjanIyeSvasambhavAt, varNatvasya ca pratiniyatArthapratyAyakatvAyogAt / na ceyaM bhrAntA; abAdhyamAnatvAt / na cAbAdhyamAnapratyayagocarasyApi sphoTasyAsattvam ; avayavidravyAderapyasattvaprasaGgAt / nityazcAsau sphoTo'bhyupagantavyaH / anityatve saGketakAlAnurbhUtasya tadaiva dhvastatvAtkAlAntare dezA-5 ntare ca gozabdazravaNAtkakudAdimadarthapratItirna syAt , asaGketitAcchabdAdarthapratipattarasambhavAt / sambhave vA dvIpAMntarAdAgatasya gozabdAdvArthapratipattiH syAt , saGketakaraNavaiyarthya cAsajyeta / __ atra pratividhIyate / pratIyamAnAtpUrvavarNadhvaMsaviziSTAdantyavarNAdarthapratIterabhyupaMgamAduktadoSAMbhAvaH / na cAbhAvasya sahakAritvaM 10 viruddham ; vRntaphalasaMyogAbhAvasya apratibaddhagurutvaphalaprapAtakriyAjanane taddarzanAt , dRSTaM cottarasaMyogaM kurvatprAktanasaMyogAbhAvaviziSTaM karma, paramANvagnisaMyogazca paramANau tadgatapUrvarUpaipradhvaMsaviziSTo rkttaamutpaadynprtiitH|| yadvA, pUrvavarNa vijJAnAbhAvaviziSTaH tajjJAnajanitasaMskArasavya-15 pekSo vA'ntyo varNo'rthapratItyutpAdakaH / nanu saMskArasya kathaM. viSayAntare vijJAnajanakatvam ; ityapyacodyam tdbhaavbhaavityaarthprtiiteruplbdheH| pUrvavarNavijJAnaprabhavasaMskArazca praiNAlikayA'ntyavarNasahAyatAM pratipadyate; tathAhi-prathamavaNe tAvadvijJAnam , tena ca saMskAro 20 jnyte| tato dvitIyavarNavijJAnam , tena ca pUrvajJAnAhitasaMskAra sahitena viziSTaH saMskAro janyate / evaM tRtIyAdAvapi yojanIyaM yAvadantyaH sNskaaro'rthprtipttijnkaantyvrnnsNhaayH| athavA, zabdArthopalabdhinimittakSayopazamaprati niyamAdavinaSTI eva pUrvavarNasaMvidastatsaMkArIzvA'ntyavarNasaMskAraM vidadhati / 25 1 gavAdeH / 2 raphoTa eva pratiniyatArthapratyAyako ytH| 3 arthaH golakSaNaH, tasya, kakudAdimatorthasya c| 4 (ghaTavAcakaghaTazabde )dhakArAdAvapi varNatvasya sattvAt / 5 shrotrprtykssshaanen| 6 pratyakSajJAnagocarasya ghttaadeH| 7 sphoTasya / 8 sphoTAt / 9 gorahitAt / 10 tathA ca / 11 shrymaannaat| 12 vAkyapakSe varNasthAne padaM graahym| 13 jainaiH| 14 pUrvavarNoccAraNAdivaiyarthyalakSaNa uktdossH| 15 shaakhaadinaa| 16 bsH| 17 tasya kAraNatvasya / 18 shyenaadeH| 19 gmnkriyaa| 20 kRssnnaadiruup| 21 ghttaadau| 22 pakSe'ntyapadam / 23 pUrvavarNAnAm / 24 gopiNDe / 25 pravAheNa / 26 pakSe prathamapade / 27 smutpdyte| 28 ubhayaviSayaH, dhAraNAparanAmakaH / 29 bhavati / 30 dravyatvasvarUpApekSayA / 31 ye avinsstthaaH| Jain Educationa International For Personal and Private Use Only Page #618 -------------------------------------------------------------------------- ________________ 454 prameyakamalamArtaNDe [3. parokSapari0 tathA tasaMskAraprabhavasmRtisavyapekSo vAntyo varNaH padArthapratipattihetuH / vAkyArthapratipattAvapyayameva nyAyo'GgIkartavyaH / / varNAdvarNotpattyabhAvapratipAdanaM ca siddhasAdhanameva / tadevaM yathoktasahakArikAraNasavyapekSAdantyavarNAdarthapratipatteranvayavyatirekAbhyAM 5nizcayAt sphoTaparikalpanA'sambhava eva; tadabhAvepyarthapratipatte. ruktaprakAreNa sambhave'nyathAnupapatteH prakSayAt / na khalu dRSTAdeva kAraNAtkAryotpattAvadRSTakAraNAntaraparikalpanA yuktiH sa(ktisa) jatA atiprsnggaat| na caivaMvAdino varNebhyaH sphoTAbhivyaktirghaTate; tathAhi-na sama10stAste sphoTamabhivyaJjayanti; uktaprakAreNa teSAM sAmastyAsambhavAt / nApi pratyekam ; varNAntaroccAraNAnarthakyaprasaGgAt , ekenaiva varNana sarvAtmanA'syAbhivyaktatvAt / padArthAntarapratipattivyavacchedArtha taduccAraNamiti cet, na; taduccAraNepi tatpratipatterevAnuSa GgAt / yathAhi 'gauH' iti padasyArthI gakArocAraNAtpratIyate tathau15kAroccAraNAt 'auzanasaH' iti padArthopi, tathA ca 'gauH' iti padAdeva 'gauH, auzanasaH' ityarthadvayaM pratIyeta / saMzayo vA syAt'kimekapadasphoTAbhivyaktaye gAdyanekavarNoccAraNaM padAntarasphoTavyavacchedena, kiM vAnekapadasphoTAbhivyaktaye'nekAdyavarNoccAraNam' iti| 20 na ca pUrvavarNaiH sphoTasya saMskAre'ntyo varNastasyAbhivyaJjakaH iti na varNAntaroccAraNavaiyarthyam ; abhivyaktivyatiriktasaMskArakharUpAnavadhAraNAt / na khalu tatra tairvegAkhyaH saMskAro nirvartyate; tasya mUrteSveva bhAvAt / nApi vAsanArUpaH, acetanatvAt / sphoTasya taccaitanyAbhyupagame vA svazAstravirodhaH / nApi sthita 1 tataH saMskArasya savyapekSo'ntyavarNo'rthapratItijanaka iti / 2 pareNa / 3 janAnAm / 4 uktaprakAreNa / 5 taalvaadi| 6 antyavarNasadbhAve'rthapratipattistadabhAve'rthapratipattyabhAva ityevam / 7 sphoTasadbhAve'rthapratipattiH sphoTAbhAve ca tadabhAva iti sphottaanumaapikaayaaH| 8 dRSTAgnikAraNAddhamo jalakArya syAt / 9 samastebhyo vyastabhyo vA varNebhyo'rthapratItirnAstItyevaM vaadinH| 10 gaurityatra gAbhivyaktasphoTapratipannArthAdolakSaNAdanyapadAbhivyaktasphoTapratipannArtho'rthAntaram, prakRtAtpadArthAdanyaH padArthaH pdaarthaantrm| 11 ghaTAdipadasphoTa / 12 padArthapratipattiM darzayantyAcAryAH / 13 ekasya gakArasya / 14 uzanasi zabde bhava auzanasaH zukra ityarthaH / 15 kRtvA / 16 hetoH| 17 uttrvrnn| 18 katham ? tathA hi / 19 varNaiH / 20 padArtheSu / 21 vAsanAyAzcetanatvAt / 22 mImAMsaka / Jain Educationa International For Personal and Private Use Only Page #619 -------------------------------------------------------------------------- ________________ sU0 33101] sphoTavAdaH 455 sthApakaH, asyApi mUrttadravyavRttitvAt, sphoTasya cA'mUrttatvA. bhyupgmaat| kiJca, asau saMskAraH sphoTakharUpaH, taddharmoM vA? tatrAdyavikalpo'yuktaH, sphoTasya varNotpAdyatvAnuSaGgAt / dvitIya vikalpo'. sambhAvyaH, vyatiriktAvyatiriktavikalpAnupapatteH / sphoTAttasyA-5 vyatireke tatkaraNe sphoTa eva kRto bhavet , tathA cAsyA'nityatvAnuSaGgAt svAbhyupagamavirodhaH / tatastaddharmasya vyatireke saMmbandhAnupapattiH tdnupkaarktvaat| tasyopakArAbhyupaMgame vyatiriktA'vyatirikta vikalpAnuSaGgaH, tatrApi pUrvokta eva dosso'nvsthaakaarii| na ca vyatiriktadharmasadbhAvepi sphoTasyAnabhivyaktakharUpAparityAge 10 pUrvavadarthapratipattihetutvam / tattyAge caa'nitytvprsktiH| kiJca, pUrvavarNaiH saMskAraH sphoTasya kriyamANaH kimekadezena kriyate, sarvAtmanA vA? yadyekadezena; tadA taddezAnAmapyatorthAntarAnarthAntarapakSayoH pUrvoktadoSAnuSaGgaH / sarvAtmanA tu saMskAre sarvatra sarveSAM tato'rthapratipattiH syAt / kiJca, sphoTasaMskAraH sphoTaviSayasaMvedanotpAdanam , Ava. raNApanayanaM vA? yadyAvaraNApanayanam / tadaikatraikadAvaraNApagame sarvadezAvasthitaiH sarvadA vyApinityatayopalabhyeta, nityavyApitvAbhyAmapagatAvaraNasyAsya sarvatra sarvadopalabhyasvabhAvatvAt / anupalabhyasvabhAvatve vA na kacitkadAcitkenacidapyupalabhyeta / athaika-20 dezenauvaraNApagamaH kriyate; nanvevamAvRtAnAvRtatvena sAvayavatvamasyAnuSajyeta / athA'vinirbhAgatvaudekatrAnAvRtaH sarvatrAnAvRto'bhyupagamyate; tarhi taidavastho'zeSadezAvasthitarupalabdhiprasaGgaH / yathA ca niravayatvAdekatrAnAvRtaH sarvatrAnAvRtaH tathaikatrAvRtaH sarvatrApyAvRta iti mainAgapi nopalabhyeta / 17 1 sthitasthApakarUpakasya / 2 mImAMsakena / 3 tathA ca sphoTanityatvavyAghAtaH / 4 sphoTena saha / 5 sphoTadharmalakSaNasaMskAreNa sphoTasyopakAraH kriyate / 6 prenn| 7 sphoTAt / 8 dharmaH sNskaarH| 9 saMskArAtpUrva yathA'kRtasaMskArasya sphoTasyArthapratipattihetutvaM nAsti / 10 ghttte| 11 anythaa| 12 sphoTo'nityaH pUrvAkAraparityAgAt ghaTAkArapariNatamRtpiNDavat / 13 sphoTasya / 14 praanninaam| 15 vyApakatvanityatvAt / 16 pratipattRNAm / 17 eksthaanek| 18 sphoTakAle / 19 nrenn| 20 nityavyApinaH sadaikasvabhAvatvAt / 21 na srvaatmnaa| 22 tatazca niraMzatvavyAghAtaH / sphoTo na niraMza AvRtA'nAvRtadezatvAt / 23 niraMzatvAt / 24 mImAMsakena / 25 pUrvavat / 26 nRbhiH| 27 ISat / 28 sphottH| Jain Educationa International For Personal and Private Use Only Page #620 -------------------------------------------------------------------------- ________________ 456 prameyakamalamArttaNDe [ 3. parokSapari0 atha sphoTaviSayasaMvedanotpAda statsaMskAraH; sopyayuktaH varNAnAmarthapratipattijananavat sphoTapratipattiMjananepi sAmarthyAsambhavAt, nyAyasya samAnatvAt / atha maitam - pUrvavarNazravaNajJAnAhitai saMskArasyAtmano'ntyavarNa5 zravaNajJAnAnantaraM padAdisphoTasyAbhivyakterayamadoSaH, tadapyasaGgatam ; padArthapratipatterapyevaM prasiddheH sphoTaparikalpanArthanakyAt / cidAtmavyatirekeNa tattvAntarasyAsyArthaprakAzana sAmarthyAsambhavAcca sa eva hi cidAtmA viziSTazaktiH sphoTo'stu / 'sphuTati prakaTIbhavatyarthosmin' iti sphoTazcidAtmA / padArthajJAnAvaraNavIryAnta10 rAyakSayopazama viziSTaH padasphoTaH / dhokyArthajJAnAvaraNavIryAntarAyakSayopazama viziSTastu vAkyasphoTaH iti / bhAvazrutajJAna pariNatasyAtmanastathAbhidhAnA'virodhAt / vAyavaH sphoTAbhivyaJjakAH ityapyayuktam zabdAbhivyaktivatsphoTAbhivyakte stebhyo'nupapatteH / teSAM ca vyaJjakatve varNakalpanA15 vaiphalyam, sphoTAbhivyaktAvarthapratipattau cAmISAmanupayogIt / sthite ca sphoTasya varNavAyUtpAdAtpUrva sadbhAve varNAnAM vAyUnAM vA vyaJjakatvaM parikalpyeta / na cAsya sadbhAvaH kutazcitpramANAtpratipannaH / yaccoktam 21 20 14 "nodenA'hitabIjAya manye (ntye ) na dhvaninA saha / AvRtti paripakAyAM buddha zabdo'vabhAsate // " [ vAkyapa0 185 ] iti; tadapyetenapAkRtam ; nityatvamantareNAmapi cArthapratipattiryathA bhavati tathA pratipAditameva / 1 prathamapakSaH / 2 puruSaM prati / 3 samastA vyastA vA varNAH sphoTapratipatti janayantItyAdiprakAreNa / 4 mImAMsakasya tava / 5 janita / 6 puruSasya / 7 tathA ca / 8 jJAna / 9 katham ? tathA hi / 10 hetoH / 11 AtmA / 12 bhavati / 13 kathamidAnIM dvaividhyamasya syAdityAzaGkAyAmAha / 14 vIrya zaktiH / 15 AtmA / 16 tathAbhidhAne virodho bhaviSyatItyatrAha / 17 varNAM mA bhavantu kintu / 18 kutaH / 19 sphoTastha / 20 upakArAbhAvAt / 21 sati / 22 pUrvavarNena vAyunA vA / 23 bIja: saMskAraH / 24 antyavarNena vAyunA vA / 25 AvRttiH sAmastyenocAraNam / 62 pUrNAyAm / 27 jJAne / 28 sphoTa: / 29 vAyubhyaH sphoTAbhivyaktinirAkaraNena / 30 anityebhyo varNebhyaH kathaM syAdarthapratipattirityukte satyAha / 31 pUrva varNavicAre / Jain Educationa International For Personal and Private Use Only Page #621 -------------------------------------------------------------------------- ________________ sU0 3 / 101] sphoTavAdaH 457 __ yacca zravaNavyApArAnantaramityAdyuktam / tadapyasAram ; ghaTAdizabdeSu parasparavyAvRttakAlapratyAsattiviziSTavarNavyatirekeNa sphoTAtmano'rthaprakAzakasyaikasyAdhyakSapratipattiviSayatvenApratibhAsanAt / na cAbhinnapratibhAsamAtrAdabhinnArthavyavasthA, anyathA dUrAdaviralAnekataruSu ekapratibhAsAdekatvavyavasthA syAt / na 5 cAsya bAdhyamAnatvAnnaikatvavyavasthApakatvamsphoTapratibhAsepi bAdhyamAnatvasya pradarzitatvAt / na khalu niravayavo'kramo nityatvAdidharmopeto'sau kacidapi prtyye'vbhaaste|| kathaM caivaM zabdasphoTavadgandhAdisphoTopya'rthapratIti nimittaM na syAt ? yathaiva hi zabdaH kRtasaGketasya kvacidarthe pratipattihetustathA 10 gandhAdirapyavizeSAt / 'evaMvidhamekaM gandhaM samAghrAya sparza ca saMspRzya rasaM cAsvAdya rUpaM cAlokya tvayaivaMvidhArthaH pratipattavyaH' iti samayagrAhiNAM punaH kvacittAdRzagandhAdhupalambhAt tathAvidhArthanirNayaprasiddho gandhAdivizeSAbhivyaGgayo gandhAdisphoTo'stu [varNa ]vishessaabhivynggypdaadisphottvt| 15 etena hastapAdakaraNamAtrikAGgahArAdisphoTopyApAdito draSTavyaH / padAdisphoTa eva, na tu khAvayaMvakriyAvizeSAbhivyaGgayo haMsapakSmAdirhastasphoTaH, vikuTTitAdilakSaNaH pAdasphoTaH, hastapAdasAyogalakSaNaH karaNasphoTaH, karaNadvayarUpo mAtrikAsphoTaH, mAtrikAsamUhalakSaNo'GgahArasphoTo veti manorathamAtram tasyApi 20 svasvAvayavAbhivyaGgyasya svAbhineyArthapratipattihetorazakyanirAkaraNatvAt / tannirAkaraNe vA zabdasphoTAbhinivezo dUrataH pari 1 prenn| 2 dhakArAt TakAro vyAvRtta ityaadiprkaarenn| 3 pUrvakSaNe dhakArocAraNamuttarakSaNe TakAroccAraNamiti / 4 yadyapi ghaTAdizabdeSu parasparavyAvRttakAlapratyAsattiviziSTavarNavyatirekeNa sphoTaH pratyakSaviSayatvena nAvabhAsate tathApi abhinnapratibhAsosti / nanu tataH sphoTavyavasthA bhvissytiityaashngkaayaamaah| 5 zabdeSu sphoTasya / 6 samIpaM gate sati / 7 anektruprtiityaa| 8 sphoTaH / 9 zravaNendriya. viSayabhUte zabde zabdasyArthapratipAdakatvAbhAvAdarthapratipattyartha sphoTakalpane prANendriyAdiviSayeSu gandhAdiSu tadartha catvAraH sphoTAH kalpanIyAsteSAmapi tadabhAvAditi bhAvaH / 10 gandhAdisphoTanirAkaraNadvAreNa zabdAdisphoTaM nirAkurvantIti bhaavH| 11 asya zabdasyAyamartha iti / 12 jAtikusumAdInAmagyAdInAmAmraphalAdInAM kAminyAdInAM ca prtipttihetuH| 13 arthe kRtasaMketasya / 14 gandhAdisphoTasya kathaM saGketa ityaashkkaayaamaah| 15 yathAvidhaH pUrva shrutH| 16 gandhAdisphoTApAdanapareNa anthena / 17 nartanasamaye nRtyakArasya / 18 avayavAH istapAdAdayoGgutyAdayazca / 19 vikuTTitaM bhramaNam / 20 yugapadayApAraH smaayogH| 21 abhineyaH anukaraNam / . pra. ka. mA0 39 Jain Educationa International For Personal and Private Use Only Page #622 -------------------------------------------------------------------------- ________________ 458 prameyaka malamArttaNDe [ 3. parokSapari0 tyAjyaH AkSepasamAdhAnAnAmubhayatra samAnatvAt / tataH zabdasphoTasvarUpasya vicAryamANasyAyogAnnAsau padArthapratipattinibandhanaM prekSAdakSaiH pratipattavyam / kintu padaM vAkyaM vA tanibandhanatvena pratipattavyam / 5 kiM punaH padaM vAkyaM vA yannibandhanA'rthapratipattirityabhidhIyate ? varNAnAM parasparApekSANAM nirapekSaH samudAyaH padam | padAnAM tu tadapekSANAM nirapekSaH samudAyo vAkyamiti / nanvevaM kathamidaM sAdhanavAkyaM ghaTate- 'yetsattatsarvaM pariNAmi yathA ghaTaH, saMzca zabdaH' iti ? ' tasmAtpariNAmI' ityAkAGkSaNotsAkAGgasya vAkyatvaniSTheH; 10 ityapyacodyam ; kaisyacitpratipattustadnA kAGkSatvopapatteH / nirAkAtvaM hi pratidharmo vAkyeSvadhyAropyate, na punaH zabdadharmastasyAcetanatvAt / sa cetpratipattA tA~tIrtha pratyeti, kimityaparamAkAGget ? pakSadharmopasaMhAraparyantasAdhanavAkyAdarthapratipattAvapi nigamanavacanApekSAyAm nigamanAntapaJcAvayavavAkyAdapyartha15 pratipattau parApekSAprasaGgAnna kecinnirAkAGgatvasiddhiH / tathA ca vAkyAbhAvAnna vAkyArthapratipattiH kasyacitsyAt / tato yasyai pratipatturyAvatsu parasparApekSeSu padeSu samuditeSu nirAkAGgatvaM tasya tAvatsu vAkyatvasiddhiriti pratipattavyam / 19 etena prakaraNadigamyaipadAntarasApekSazrUyamANasamudAyasya ni. 1 ( jaina matApekSayA) avayavakkriyAbhineyArdhavyatirekeNAnyArthasya hastapAdAdisphoTalakSaNasyApratibhAsana lakSaNa AkSepastarhi varNArthavyatirekeNAnyasya sphoTa lakSaNArthasyAprati* bhAsanamiti samAdhAnam / nanu varNAnAmanityatvenArthapratipAdakatvAyogAtsphoTa evArthapratipattiheturityabhyupagantavyam / tannaH kriyAyA apyanityatvenAbhineyArtha pratipAdakatvAyogAddhastAdisphoTo'bhyupagantavyaH ( mImAMsakena ) iti / 2 padAdisphoTahastAdisphoTayoH / 3 prazne sati / 4 jainaiH / 5 padAntaragatavarNanirapekSaH / 6 paraspara / 7 vAkyAntarapadAt / 8 nirapekSasya padasamudAyasya vAkyatvaprakAreNa / 9 sAdhyasiddhau / 10 jainasya tava / 11 sarva pariNAmi sattvAditi yojyam / 12 AkAGkSaNe vAkyasvaM kuto na syAdityukte satyAha sAkAGkSasyeti / 13 jainasya / 14 vyutpannasya yasya hi pratipattustasmAtpariNAmItyatrAkAGkSAkSayastadapekSayA tadvAkyaM bhavatyuktavAkyalakSaNasadbhAvAda, nAnyApekSayA / 15 cetana / 16 zabdo'cetana iti vacanAt / 17 sAdhanavAkyamAtreNa / 18 sAdhyArtham / 19 tahIMti zeSaH / 20 vAkye / 21 nirAkAsyasiddhyabhAve ca / 22 kancit / 23 vAkyAbhAvAdvAvayArthapratipattirnAsti yataH / 24 arthapratipattimicchataH puruSasya / 25 vAkyasiddhiprakAreNa / 26 AdinA sAmarthyam / 27 tiSThati bhavatItyAdi / Jain Educationa International For Personal and Private Use Only Page #623 -------------------------------------------------------------------------- ________________ sU0 3 / 101] vAkyalakSaNavicAraH 459 rAkAGkSasya satyabhAmAdipardavadvAkyatvaM pratipAditaM pratipattavyam / yaJcocyate"AkhyAtazabdaH saGghAto jAtiH sNghaatvrtinii| eko'navayavaH zabdaH kramo buddhya'nusaMhRtI // 1 // padamAdyaM padaM cAntyaM padaM sApekSamityapi / vAkyaM prati matirbhinnA bahudhA nyAyavedinAm // 2 // " [vAkyapa0 241-2] iti; tadapyuktimAtram ; yasmAdAkhyAtazabdaH padAntaranirapekSaH, sApekSo vA vAkyaM syAt ? na tAvadAdyaH pakSaH, padAntaranirapekSasyAsya padatvAt / anyathA AkhyAtapadAbhAvaH syAt / dvitIyapakSepi 10 kvacinirapekSosau, na vA? prthmpksse'smnmtprsnggH| dvitIyapakSastvayuktaH, padAntarasApekSasyApyasya kacinnirapekSatvAbhAve prakatArthAparisamAptyA vAkyatvA'yogAdarddhavAkyavat / saMghAto vAkyamityatrApi dezakRtaH, kAlakRto vA varNAnAM saMghAtaH syAt ? na tAvadAdyavikalpo yuktaH, kramotpannapradhvaMsinAM15 teSAmekassindeze'vasthityA saMghA~tatvAsambhavAt / dvitIyavikalpe tu padarUpatAmApannebhyo varNebhyo'sau bhinnaH, abhinno vA? na tAvadbhinnonaMzaH, tathAvidhasyAsyA'pratIteH, saMghAtatvavirodhAca varNAntaravat / atha tebhyo'bhinnoso, kiM sarvathA, kathaJcidvA? sarvathA cet kathamasau saMghAtaH saMghotisvarUpavat ? anyathA prativarNa sNghaatprsnggH| na caiko varNaH saMghAto naumaatiprsnggaat| kathaJciccet ; jainamataprasaGgaH-parasparApekSA'nokAGkSapadarUpatApanna 1 prakaraNAdigamyapadAntarAdaparavAkyAntarapadasya / 2 padasamudAyasya prakaraNAdigamyatiSThatItyAdipadAntarasApekSasya vAkyasvaM yathA tadvadatrApi vicaarnniiym| 3. vAkyasya lakSaNAntaram / 4 bhavatigacchatItyAdiH / 5 vAkyam / 6 vrnnaanaam| 7 vrnntvlkssnnaa| 8 sphoTaH / 9 varNAnAm / 10 anusaMhatiH praamrshH| 11 bhAkhyAtazabdasya vAkyatve / 12 vAkyAntare / 13 jaina / 14 amaduktasyaiva vAkyalakSaNasyekachayAbhyupagamAt / 15 nirapekSatvAt / 16 pdaantre| 17 devadatta gAmityAdivat / 18 pakSe / 19 padAnAM vA / 20 vAkyam / 21 sakRt / 22 khapustake 'naMza' iti pATho nAstyeva / padebhyo bhinna ityrthH| 23 ekasya varNasya saMghAtatvaM viruddha ythaa| 24 vrnnH| 25 saMghAtaH sarvathA saMghAtibhyo varNebhyo'bhinnopi yadi syaatthiN| 26 astu ityukte satyAha / 27 ekArthavyakterapi jAtitvaprasaGgAt / 28 ekasminvaNe vivartamAne (varNasamUhAnnaSTe sati ) saMghAto na nivarttate iti minnaH / varNebhyo ( pakSe padebhyaH ) medenAnupalabhyamAnatvAdaminnaH (saMghAtaH) iti / 29 vAkyAntarapadebhyaH / For Personal and Private Use Only Jain Educationa International Page #624 -------------------------------------------------------------------------- ________________ 460 prameyakamalamArtaNDe [3. parokSaparika varNAnAM kAlapratyAsattirUpasaMghAtasya kathaJcidvarNebhyo'bhinnasya jainoktavAkyalakSaNAnatikramAt / sAkAGkSAnyonyAnapekSANAM tu teSAM vAkyatve praakprtipaaditdossaanussnggH| etena jAtiH saMghAtavartinI vAkyam; ityapi notsRSTam ; ni5rAkAGkhAnyonyApekSapadasaMghAtavArttanyAH sadRzapariNAmalakSaNAyAH kathaJcittato'bhinnAyA jAtervAkyatvaghaTanAt, anyathA saMghAtapa. . kssoktaashessdossaanussnggH| ekonavaMyavaH zabdo vAkyam ; ityetattu, manorathamAtram; tasyAprAmANikatvAt, sphoTasyArthapratipAdakatvena prAgeva prativihi10 ttvaat| mo vAkyamityetattu saMghAtavAkyapakSAnnAtizete iti taddo SeNaiva taduSTaM drssttvym| buddhirvAkyamityatrApi bhAvavAkyam , dravyavAkyaM vA sA syAt ? prathamaprakalpanAyAM siddhasAdhyatA, pUrvapUrvavarNajJAnAhitasaMskArasyA15tmano vAkyArthagrahaNapariNatasyAntyavarNazravaNA'nantaraM vAkyArthAvabodhahetorbudhyAtmano bhAvavAkyasyA'smAbhirabhISTatvAt / dravyavA. kyarUpatAM tu buddheH kazcetanaH zraddadhIta pratItivirodhAta ? etenInusaMhRtirvAkyam; ityapi cintitam ; yathoktapadAnusaM. hRtirUpasya cetasi parisphurato bhAvavAkyasya parAmarzAtmano'. 20bhiisstttvaat| 'AdyaM padamantyamanyadvA padAntarApekSaM vAkyam' ityapi noktavAkyAdbhidyate, parasparApekSapadasamudAyasya nirAkAGkSasya vAkyatvaprasiddhaH, anyathA padAsiddherabhAvAnuSaGgaH syAt / 1 padAnAM parasparApekSANAM nirapekSaH samudAyo vAkyamiti / 2 vAkyAntarapadebhyaH / 3 saMghAto vAkyamityetannirAkaraNapareNa granthena / 4 sarveSu varNeSu vrnntvlkssnnaa| 5 zrotragrAhyatvena tAvAdivyApArajanitatvena vA, na srvthaa| 6 padebhyo varNebhyazca / 7 prativarNa vaakytvprsnggruupH| 8 nirNshH| 9 sphottH| 10 eko varNaH samu. tpadyate pazcAdvitIyaH tatastRtIya ityAdiprakAreNa varNAnAM krmH| 11 varNAnAm / 12. pksse| 13 jainaiH| 14 acetanatvAdvAkyAnAM cetanatvAdbuddhezca / 15 buddhivAkyamityetannirAkaraNapareNa grnthen| 16 padarUpatAmApannAnAM varNAnAM praamshonusNhtiH| 17 pratibhAsamAnasya / 18 'devadattaH' iti / 19 'gacchati' iti / 20 parasparApekSAdi ityasmAt / 21 parasparApekSArahitaM padaM yadi vAkyam / 22 sarvasya padasya vAkyatvAt / Jain Educationa International For Personal and Private Use Only Page #625 -------------------------------------------------------------------------- ________________ sU0 3 / 101] anvitAbhidhAnavAdaH __ anye manyante-'padAnyeva padArthapratipAdanapUrvakaM vAkyArthAvabodhaM vidadhAnAni vAkyavyapadezaM prtipdynte| . "padArthAnAM tu mUlatvamiSTaM tdbhaavnaavtH|" [mI0 zlo0 vAkyA0 zlo0 111] "pdaarthpuurvkstsmaadvaakyaarthoymvsthitH|" [mI0 zlo0 vAkyA0 zlo0 336] ityabhidhAnAt; tepyandhasapabilapravezanyAyenoktavAkyalakSaName. vAnusaranti; anyonyApekSAnAkAGkSAkSarapadasamudAyasya vAkyatvena tairapyabhyupagamAt / / yadi ca padAntarArthairanviMtAnImevArthAnAM padairabhidhAnAtpadArtha-10 pratipattervAkyArthapratipattiH syAt / tadA devadattapadenaiva devadattA. rthasya gAmabhyAjetyAdipadavAkyArthairanvitasyAbhidhAnAccheSapadoccAraNavaiyarthyam / prathamapaidasyaiva ca vaakyruuptaaprsnggH| yAvanti vA padAni tAvatAM vAkyatvaM yAvantazca padArthAstAvatAM vAkyArthatvaM syAt / avivakSitapadArthavyavacchedArthatvAnna gAm' ityAdi-15 padoccAraNavaiyarthyam; ityatrApyovRttyA vAkyArthapratipattiH syAtprathamapadenAbhihitasya dvitIyAdipadAbhidheyairanvitasyArthasya dvitI. yAdipadaiH punaH punaH pratipAdanAt / . atha dvitIyAdipaidaiH svArthasya pradhAnabhAvena pUrvottarapadAbhidhe. yAthai ranvitasyAbhidhAnaM naudyapadena aMtoyamadoSaH; tarhi yAvanti 20 padAni tAvantastadarthAH padAntarAbhidheyArthAnvitAH prAdhAnyena pratipattavyA iti tAvatyo vAkyArthapratipattayaH kathaM na syuH? 1 bhaTTaprAbhAkarAH / 2 avayavArthapratipattipUrvakatvAdvAkyArthapratipatteH / 3 kAraNatvaM vAkyArtha prti| 4 vAkyArthasya / 5 pipIlikAdhupadravamayAdvilaparityAge bhramitvA punarapi tatraiva pravezo yathA tathAnicchayA sviikaarondhsrpbilprveshnyaayH| 6 jainokta / 7 vAkya vicArAnantaraM vAkyArtha vicArayannAha / 8 gAmityAdipadAntarArthaiH / 9 sambaddhAnAm / 10 devadattalakSaNortho gAmityAdipadArthairanvito gAmityAdi padArthAzca pUrvottarapadArthairanvitA bhvnti| 11 srvthaa| 12 kevalairdevadattAdikaiH / 13 eken| 14 gAmabhyAja zuklAM daNDeneti / 15 pUrvapadArthasyottarapadArthaiH sarvathAnvitatvAt / 16 tathA c| 17 devadatteti / 18 vivakSitAd devadatta ityukte gAmabhyAja zuklA daNDenetyAdipadArthAdavivakSito devadattetyukte paTha gaccha yAhi pibetyAdi padArthaH tasya vyavacchedArthatvAt / 19 punaH punaH pravRttirAvRttiH / 20 ekasyaivArthasya / 21 devadattapadApekSayA gAmabhyAja zuklAM daNDeneti pdaiH| 22 dvitIyAdipadArthasyAbhidhAnaM pradhAnabhAvena / 23 na dvitIyAdipadArthasyAbhidhAnaM pradhAnabhAvena ytH| Jain Educationa International For Personal and Private Use Only Page #626 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSapari0 na hantyapaidoccAraNAttadarthasyAzeSapUrvapadAbhidheyairanvitasya pratipattervAkyArthAvabodho bhavati, na punaH prathamapadoccAraNAt tadarthasyAvAntarapadAbhidheyairanvitasya, dvitIyAdipadoccAraNAcA'zeSapadAbhidheyairanvitasya tadarthasya prtiptteritytrnimittmutpshyaamH| 5 aMtha 'gamyamAnaistaistasyAnvitatvam na punarabhidhIyamAnaiH tenAyamadoSaH, kimidAnImabhidhIyamAna eva padasyArthaH? tathopaigame kathamanvitAbhidhAnam-vivakSitapadasya gamyamAnapadAntarAbhidheyAnAmaviSayatvAt ? atha padAnAM dvau vyApArI-svArthAbhidhAnavyApAraH, padAntarArtha10 gamakatvavyApArazca / kathamevaM padArthapratipattirAvRttyA na syAt ? pavyApArAtpratIyamAnasyeva gamyamAnasyApi padArthatvAt / na ca padvyApArAtpratIyamAnatvAvizeSepi kazcidabhidhIyamAnaH kazcigamyamAna iti vibhAgo yuktH| nanu padaprayogaH prekSAvatA padArthapratipattyarthaH, vAkyArthaprati15 pattyartho vAbhidhIyeta? na tAvatpaidArthapratipattyarthaH; asya prevRttyA hetutvAt / atha vAkyArthapratipattyarthaH; tadA padaprayogAnantaraM padArthe pratipattiH sAkSAdbhavatIti tatra padasyAbhidhAnavyApAraH padArthAntare tu gamakatvavyApAraH, tadapyasAmpratam ; 'vRkSaH' iti padaprayoge zAkhAdimadarthasyaiva pratipatteH / tadarthAca pratipannAt 20 'tiSThati' ityAdipavAcyasya sthAnAdyarthasya sAmarthyataH pratIte, tatra paidasya sAkSAdvyApArA'bhAvato gamakatvAyogAt tadarthasyaiva 1 uktameva samardhayanti / sarvebhyaH padebhyo vAkyArthAvabodho, bhavatIti parasyAmiprAyaM manasi dhRtvA vakti jainH| 2 daNDe neti| 3 prakRtAduccAryamANAtpadAdanyatpadaM padAntaram / 4 pratipattervAkyArthAvabodho, na punariti / prAktanaM na punariti padamatra sambandhanIyam / 5 vAkyArthAvabodho, na punariti smbndhH| 6 vayaM jainAH / 7 padAntarAbhidheyArthairanvitatve AvRttyA vAkyArthapratipattilakSaNadoSo jAyate tannirAsArtha padAntarArthAnAM gamyamAnAbhidheyamAnau dvAvarthAviti paro vadati / 8 padAntarairzAyamA* naigocriikRtrityrthH| 9 uccAryamANapadArthasya / 10 ucyamAnaiditIyAdipadArthaiH / 11 aakssepH| 12 evaM prtipaadnsmye| 13 jJAyamAno na bhavati / 14 pareNAGgIkRte sati / 15 pUrvapadArtha uttarapadArthairanvita iti / 16 devdttaadeH| 17 gAmityAdi / 18 dvitIyAdi / 19 sati / 20 punaH punaH / 21 kevalaM devadatcapadArthasa kevalamabhyAjeti padArthasya ceti| 22 prayojanArthinAM puMsAM pravRttiheturna bhavati / nahi gauriti zabdazravaNAtpravRttinivRttirvA ghttte| 23 pdpryogH| 24 gamye / 25 tatazvAnvitatvameva zabdArthaH / 26 vRkSa ityaadeH| 27 vRkSapadArthasya / For Personal and Private Use Only Jain Educationa International Page #627 -------------------------------------------------------------------------- ________________ sU0 3 / 101] anvitAbhidhAnavAdaH tadgamakatvAt / paramparayA tatrAsya vyApAre liGgavacanasya liGgipratipatto vyApAro'stu, tathA ca zAbdamevAnumAnajJAnaM syAt / liGgavAcakAcchabdAlliGgasya pratipatteH saiva zAbdI, na punastatpratipannaliGgAlliGgitipattiratiprasaGgAt / tarhi vRkSazabdAtsthAnAdyarthapratipattirbhavantI zAbdI mA bhUttata eva, asya svArthapratipattAveva pryvsittvaallinggshbdvt| kiJca, vizeSyapadaM vizeSyaM vizeSaNasAmAnyenAnvitam , vizeSaNavizeSeNa vA'bhidhatte, tadubhayena vA ? prathamapakSe viziSTavAkyArthapratipattivirodhaH / dvitIyapakSe tu nizcayAsambhava:pratiniyatavizeSaNasya zabdenAnirdiSTasya stroktavizeSye'nvayasaM-10 zIteH, vizeSeNAntarANAmapi saimbhavAt / vakturabhiprAyAtprati. niyatavizeSaNasya tatrAnvayazcet ; na; yaM prati zabdoccAraNaM tasya vabhiprAyA'pratyakSatastadanirNayaprasaGgAt , AtmAnameva prati vaktu: zabdoccAraNAnarthakyAt / tRtIyapakSe tu ubhydossaanussnggH| etena kriyAsAmAnyena kriyAvizeSeNa tadubhayena vAnvitasya 15 sAdhanasya, sAdhanasAmAnyena sAdhanavizeSeNa tadubhayena vAnvitAyAH pratipAdanamAkhyAtena pratyAkhyAtam / yadi ca padAtpadArtha utpannaM jJAnaM vAkyArthAdhyavasAyi syAt tarhi cakSurAdiprabhavaM rUpAdijJAnaM gandhAdhyavasAyi kinna syAt ? athAsya gandhAdisAkSAtkAritvAbhAvAnnAyaM doSaH; tarhi padottha-20 padArthajJAnasyApi vAkyArthAvabhAsitvAbhAvAtkathaM taddhyavasAyitvaM 1 sAmarthyAt / 2 vRkSazabdAcchAkhAdimadarthapratipattistasyAH sakAzAtsthAnAbarthapratipattiriti prmpraa| 3 vRkSapadasya / 4 pareNAGgIkRte sati / 5 dhUmavacanasya / 6 liGgI agniH| 7 kiMtu na liGgaprabhavam / 8 zAbdI / 9 pratyakSapratItirindriyAdutpadyamAnA zAbdI syAt / 10 vRkSazabdasya zAkhAdimatyarthe sAkSAyApAraH sthAnAdharthe tu prmpryeti| 11 zAkhAdimadartha / 12 yathA liGgavAcakaH zabdo dhUmaprattipattI paryavasitaH sannanigamako na bhavati, dhUmasyaiva gamakastathA vRkSazabdaH zAkhAdimadarthasya vAcako bhavati, na padArthAntaragamakaH / 13 anvitAbhidhAnapakSe dUSaNamAha / 14 gAmiti kartR / 15 golakSaNam / 16 shukleti| 17 pratiniyatavizeSaviziSTa / 18 zuklamiti zabdena / 19 gAmiti shbden| 20 sAslAdimadarthe gopiNDe / 21 yA gauH sA ki zuklena viziSTA kRSNena veti / 22 kRSNAdInAm / 23 zabdenAnirdiSTatvAvizeSAt / 24 gAmityAdikArakapadasya kriyAkAhitve vikalpatrayam / 25 abhyAjetyAdikriyApadasya kArakapadAkAzitve vikalpatrayam / Jain Educationa International For Personal and Private Use Only Page #628 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [3. parokSaparika syAt ? cakSurAdergandhAdAviva padasya vAkyArthasambandhAnavadhAraNataH sAmarthyAnupapatteH / tannAnvitAbhidhAnaM shreyH| nApyabhihitAnvayaH, yato'bhihitAH padairarthAH zabdAntarAdanvIyante, buddhyA vA? na tAvadAdyaH pakSaH; zabdAntarasyAzeSapadArtha5 viSayasyAbhihitAnvayanibandhanasyAbhAvAt / dvitIyapakSe tu buddhireva vAkyaM tato vAkyArthapratipatteH, na punaH padAnyeveM / nanu padArthebhyo'pekSAbuddhisanidhAnAtparasparamanvitebhyo vAkyArthapratipatteH paramparayA padebhya eva bhAvAnnAto vyatiriktaM vAkyam / tarhi prakRtyAdivyatiriktaM padamapi mA bhUt , prakRtyAdInAmanvitAnAma10 bhidhAne abhihitAnAM vAnvaye padArthapratipattiprasiddhaH / nanu 'padameva loke vede vArthapratipattaye prayogArham na tu kevalA prakRtiH pratyayo vA, padAdapoddhRtya tadyutpAdanArtha yathAkathaJcittadabhidhAnAt / taduktam-"artha gaurityatra kaH zabdaH? gakArI kAravisarjanIyA iti bhagavAnuvarSaH" [zAbarabhA0 11115] 15 iti / yathaiva hi varNo'naMzaH prakalpitamAtrAbhedestathA 'gauH' iti padamapyanaMzamapoddhRtAkArAdibhedaM svArthapratipattinimittamavasIyate / ityapyanAlocitAbhidhAnam ; vAkyasyaivaM tAttvikatvaprasiddhaH, tadyutpAdanArtha tato'poLtya padAnAmupadezAdvAkyasyaiva loke zAstre vArthapratipattaye prayogArhatvAt / taduktam"dvidhA kaizcitpadaM bhinnaM caturdhA paJcadhApi vaa| apoddhRtyaiva vAkyebhyaH prakRtipratyayAdivat // " ] iti| 20 divA 1 vAcyavAcakalakSaNa / 2 padArthAntarairanvitA arthA iti| 3 iti prAbhAkaramataM nirasya bhaattttmtniraasaarthmaah| 4 vaakyaarthH| 5 devdtvaadikaiH| 6 ekena shbdaantrenn| 7 parasparaM sambadhyante / 8 ekena padAntareNa sarveSAM padArthoM jJAto bhavettadA tena kRtvA smbndhprtipttirytH| 9 padaparijJAnam / 10 vAkyam / 11 ysH| 12 Adipadena pratyayadhAtvAdigrahaNam / 13 parasparaM sambaddhAnAm / 14 kriyAkArakarUpe vizeSaNavizeSyarUpe ca / 15 pRthakRtya / 16 padaniSpatyartham / 17 aho| 18 pdsNshkH| 19 ( upavarSanAmA RSiH ) praah| 20 mAtrAH udAttAdayaH / 21 basaH / 22 kalpita / 23 sAslAdimadartha / 24 uktaprakAreNa / 25 padAni / 26 arthHprvRttinivRttilkssnnH| 27 na tu gAmiti padena kasya citpravRttinivRttivA~ ghaTate ytH| 28 subantaM tiDantaM padamityAdi / 29 pRthakRtam / 30 nAmA''khyAta nipAtakarmapravacanIyabhedena / 31 upasargAdhikam / 32 padAni / 33 tathathA padAdapodriyate tathA vAkyebhyaH padAnyapodriyante iti bhAvaH / Jain Educationa International For Personal and Private Use Only Page #629 -------------------------------------------------------------------------- ________________ sU0 33101] abhihitAnvayavAdaH 465 tataH prakRtyAdyavayavebhyaH kathaJcidbhinnamabhinnaM ca padaM prAtItikamabhyupagantavyam, na tu sarvathA'naMzaM vrnnvtthraahkaabhaavaat| tadvatpadebhyaH kathaJcidbhinnamabhinnaMca vAkyaM dravyabhAvavAkyamedabhinnaM proktalakSaNalakSitaM pratItipadamArUDhamabhyupagantavyam alaM pratItyapalApeneti / prAmANyaM sudhiyo dhiyo yadi mataM saMvAdato nizcitAt , smRtyAderapi kinna tanmatamidaM tasyA'vizeSAtsphuTam / tatsaMkhyA parikalpiteyamadhunA santiSThate'taH katham , tasmAjainamate matirmatimatAM sthayAciraM nirmale // 1 // iti zrIprabhAcandradevaviracite prameyakamalamArtaNDe parIkSAmukhAlaGkAre 10 tRtIyaH paricchedaH // zrIH // 1 padaM prakRtirna bhavati, padaM ca prakRtineMti vyAvRttirUpeNa / 2 samudAyarUpeNa / 3 niraMzasya varNasya yathA grAhakaM pramANaM nAsti tathA'naMzapadasya ca / 4 padaM vAkyaM na bhavati, vAkyaM ca padaM na bhavatIti vyAvRttirUpeNa / 5 samudAyarUpeNa / 6 vacanAtmakaM dravyavAkyaM, bodhAtmakaM tu bhAvavAkyam / 7 padAnAM parasparApekSANAM nirapekSaH samudAyo vAkyamiti / 8 sakalaM paricchedArthamupasaMharannAha / 9 puNsH| 10 prAmANyam / 11 saMvAdasya / 12 tasya-pramANasya / 13 smRtyUhAdInAM praamaannyprtipaadnsmye| Jain Educationa International For Personal and Private Use Only Page #630 -------------------------------------------------------------------------- ________________ shriiH| atha caturthaH pricchedH|| athoktaprakAraM pramANaM kiM nirviSayam , saviSayaM vA? yadi nirviSayam / kathaM premANaM kezoNDukAdijJAnavat ? atha saviSayam; kosya viSayaH? ityAzaGkhya viSayavipratipattinirAkaraNArtha 'sAmAnyavizeSAtmA' ityAdyAha5 sAmAnyavizeSAtmA tadarthoM vissyH||1|| tasya pratipAditaprakArapramANasyArtho viSayaH / kiviziSTaH ? saamaanyvishessaatmaa| kuta etat ? pUrvottarAkAraparihArAvAptisthitilakSaNapa riNAmena arthakriyopapattezca // 2 // 10 . anuvRttavyAvRttapratyayagocaratvAt , yo hi yadAkArollerkhipratya yagocaraH sa tadAtmako dRSTaH yathA nIlAkArollekhipratyayagocaro nIlakhabhAvorthaH, sAmAnyavizeSAkArollekhyanuvRttavyAvRttapratyayagocarazcAkhilo bAhyAdhyAtmikaprameyorthaH, tasmAtsAmAnyavize SAtmeti / na kevalamato hetoH sa tadAtmA, api tu pUrvo15ttairAkAraparihArAvAptisthitilakSaNapariNAmenA'rthakriyopapattezca / 'sAmAnyavizeSAtmA tadarthaH' ityabhisambandhaH / katiprakAraM sAmAnyamityAha sAmAnyaM dvedhA // 3 // kathamiti cet20 tiryagUrddhatAbhedAt // 4 // tatra tiryaksAmAnyakharUpaM vyaktiniSThatayA sodAharaNaM pradarzayati 1 svApUrvetyAdi / 2 zAnaM dharmi pramANaM na bhavatIti sAdhyo dharmo nirviSayatvAtkezoNDukazAnavat / 3 sAmAnyaM ca vizeSazca sAmAnyavizeSau tAvAtmAnau yasa sa tthoktH| 4 siddham / 5 gaugaurityAdipratyayaH anuvRttaH / zyAmaH zabalo na bhavatItyAdipratyayo vyAvRttarUpaH / 6 ullekhaH pratibhAsaH / 7 pUrvottarAkArau paryAyau= vishessH| 8 sthitilakSaNaM dravyamUrddhatAsAmAnyam / prauvymityrthH| 9 vizeSo vyktiH| Jain Educationa International For Personal and Private Use Only Page #631 -------------------------------------------------------------------------- ________________ sU0 4 / 1-5] sAmAnyasvarUpavicAraH 467 sadRzapariNAmastiryak khaNDamuNDAdiSu gotvavat // 5 // nenu khaNDamuNDAdivyaktivyatirekeNAparasya bhavatkalpitasAmAnyasyApratItito gaganAmbhoruhavasattvAdasAmpratamevedaM tallakSaNa. praNayanam ; ityapyasamIcInam ; 'gau!H' ityAdyabAdhitapratyayaviSa-5 yasya sAmAnyasyA'bhAvAsiddheH / tathAvidhasyApyasyAsarave vizeSasyApyasattvaprasaGgaH, tathAbhUtapratyayatvavyatirekeNAparasya tavyavasthA nibandhanasyAtrApyasattvAt / abAdhitapratyayasya ca viSayavyatirekeNApi sadbhAvAbhyupagame tato vyvsthaa'bhaavprsnggH| na cAnugatAkAratvaM buddharbAdhyate; sarvatra dezodAvanugatapratibhAsasthA'-10 skhaladrUpasya tathAbhUtavyavahArahetorupalambhAt / ato vyAvRttAkArAnubhavAnadhigatamanugatAkAramavabhAsantya'bAdhitarUpA buddhiH anubhUyamAnAnugatAkAraM vastubhUtaM sAmAnya vyavasthApayati / nanu vizeSavyatirekeNa nAparaM sAmAnyaM buddhibhedardIbhAvAt / na ca buddhibhedamantareNa padArthamedavyavasthA'tiprasaGgAt / taduktam- 15 "na bhedaudbhinnamastyanyatsAmAnyaM buddhymedtH| buddhyAkArasya bhedena padArthasya vibhinnatA // " [ ] iti; tadapyapezalam ; sAmAnyavizeSayorbuddhibhedasya pratItisiddhatvAt / rUparasAdestulyakAlasyAbhinnAzrayavartinopyaMta eva bheda-20 prasiddhaH / ekendriyAdhyavaseyatvAjAtivyaktyorabhede vAtAtapAdAvapyabhedaprasaGgaH / tatrApi hi pratibhAsabhedonnAnyo bhedvyvsthaahetuH| sa ca sAmAnyavizeSayorapyasti / sAmAnyapratibhAso hAnugatAkAraH, vizeSapratibhAsastu vyAvRttAkAro'nubhUyate / 1 sAnAdimattvena / 2 saugtH| 3 jain| 4 pareNAGgIkriyamANe sati / 5 abAdhitapratyayaviSayatvAvizeSAditi / 6 prmaannaantrsy| 7 viziSTasthitikAraNaM vyavasthA / 8 vizeSasattvepi / 9 pareNa / 10 gauauriti / 11 vizeSaNam / 12 AdinA kaalaadau| 13 anugatAkAratvaM buddherna bAdhyate ytH| 14 idaM sAmAnyamayaM vizeSa iti / 15 vizeSAt / 16 svatanam / 17 abhede heturayam / 18 ytH| 19 bIjapUrAdi / 20 ayaM rasa idaM rUpamiti buddhibhedAt / 21 eke ndriyA (sparzanendriya ) dhyavasAyasyAvizeSAt / 22 ayaM vAto'yamAvapa iti / 23 gaugaurityevam / 24 ayamamAdbhinna iti / Jain Educationa International For Personal and Private Use Only Page #632 -------------------------------------------------------------------------- ________________ 468 prameyakamalamArtaNDe [4. viSayapari0 dUrAdUtAsAmAnyameva ca pratibhAsate na sthANupuruSavizeSau tatra sandehAt / tatparihAreNa pratibhAsanameva ca sAmAnyasya tato vyatirekastallakSaNatvAdbhedasya / ... yadapyuktam5 "tAbhyAM tadyatirekazca kinnA'dUre'vabhAsanam / __ dUre'vabhAsamAnasya sannidhAne'tibhAsanam // " [pramANavArttikAlaM0] . tadapyasundaram / vizeSepi samAnatvAt , sopi hi yadi sAmAnyAyatiriktaH, tarhi dUre vastunaH svarUpe sAmAnye pratibhAsamAne 20kinnAvabhAsate ? na hIndradhanuSi nIle rUpe pratibhAsamAne pItAdirUpaM dUrAnna prtibhaaste| atha nikaTadezasAmagrI vizeSapratibhAsasya janikA, dUradezavartinAM ca pratipattRRNAM sA nAstIti na vizeSapratibhAsaH, tarhi sAmAnyapratibhAsasya janikA dUradeza sAmagrI nikaTadezavartinAM cAsau nAstIti na nikaTe tatprati15bhAsana miti samaH samAdhiH / asti ca nikaTe sAmAnyasya pratibhAsanaM spaSTaM vizeSasya pratibhAsavat, yAdRzaM tu dUre tasyAspaSTaM pratibhAsanaM tAdRzaM na nikaTe svasAmayyabhAvAt tadvadeva / na cAnugatapratibhAso bahiHsAdhAraNanimittanirapekSo ghaTate; pratiniyatadezakAlAkAratayA tasya pratibhAsAbhAvaprasaGgAt / na 20 cA'sAdhAraNA vyaktaya eva tanimittam; tAsAM bhedarUpatayA ''viSTatvAt / tathApi tannimittatve kAMdivyaktInAmapi gaureMriti buddhinimitttvaanussnggH|| na cA'tatkAryakAraNavyAvRttiH ekapratyavamarzAdhekArthasAdhana 1 yuktyantareNa sAmAnya vyavasthApayati jainaH / 2 UrdhvatAkArasadRzasAmAnyam / 3 UrdhvatAkArasAmAnyasya / 4 vishessH| 5 indradhanuSi vidyamAnam / 6 dUradezatAdi / 7 samAnAkAralakSaNasAmAnyapadArtha / 8 na bahiH sAdhAraNanimittaM sAmAnyaM tanni'mittam / 9 vyApakatvAt / 10 pareNAGgIkRte / 11 karka: zvetAzvaH / 12 vyaktInAM tannimittatvAvizeSAt / 13 yA yA vyaktayastAstA bhedruupaaH| 14 kArya ca kAraNaM ca kAryakAraNe tasya khaNDAdeH kAryakAraNe na vidyate te akAryakAraNe yasyA'sAvataskAryakAraNaH karkAdistasmAbyAvRttiH / dRSTAnte samAsayuktiM darzayati / dRSTAnte tveke 'ndriyAdirUpe tacchabdena vivakSitendriyAdiranyatra samuditetaraguDUcyAdirghAyaH / bahuvrIhi. samAsakaraNAnantaraM karkAdivadanyA vivakSitendriyAdiranyA vivakSitaprayogazca grAhyaH / 'tasmAnyAvRttirityavasAtavyaH / 15 karkAdInAmuttarakSaNAH kAraNAni, vebhyo vyaavRttiH| 16 gauoNrityAdi / 17 AdizagdenaikavyavahArAdi yaH / Jain Educationa International For Personal and Private Use Only Page #633 -------------------------------------------------------------------------- ________________ sU0 4 / 5] atavyAvRttirUpasAmAnyanirAsaH hetuH atyantabhedepIndriyAdivat samuditetaraguDUcyAdivaccetyabhidhAtavyam; sarvathA samAnapariNAmAnAdhAre vastunyatatkAryakAraNavyAvRtterevAsambhavAt / anugatapratyayAdvastuni pravRttya'bhAvaprasaGgAcca / guDUcyAdidRSTAntopi sAdhyavikalaH, na khalu jvaropazamanazaktisamAnapariNAmAbhAve 'guDUcyAyo jvaropaza-5 manahetavaH na punadhitrapusAdayopi' iti zakyavyavastham , 'cakSurAdayo vA rUpajJAnahetavastajananazaktisamAnapariNAmavirahiNopi na punA rasAyopi' iti nirnibandhanA vyavasthitiH / kiJca, anugatapratyayasya sAmAnyamantareNaiva dezAdiniyamenotpattI vyAvRttapratyayasyApi vizeSemantareNaivotpattiH syAt / zakyaM 10 hi vaktum-abhedAvizeSepyekameva brahmAdirUpaM pratiniyatAnekanIlA. . dyAbhAsanibandhenaM bhaviSyatIti kimapararUpAdiskhalakSaNaparikalpanayA / tato rUpAdipratibhAsasyevAnugatapratibhAsasyApyAlambanaM vastubhUtaM parikalpanIyam ityasti vastubhUtaM sAmAnyam / ekakAryatAsAdRzyenaikatvAdhyavasAyo vyaktInAm ; ityapyacAru; 15 kAryANAmabhedAsiddheH,vAhadohAdikAryasya prativyakti bhedaat| tatrA. pypraikkaarytaasaadRshyenaiktvaadhyvsaaye'nvsthaa| jJAnalakSaNamapi kArya prativyakti bhinnameva / anubhavAnAmeparAmarzapratyayahetutvAdekatvam, taddhetutvAcca vyatInAmityupacaritopacAropi zraddhAmAtragamyaH; anubhavAnAmapya-20 tyantavailakSaNyenaikaparAmarzapratyayahetutvAyogAt, anyathA karkAdivyaktyanubhavebhyopi khaNDamuNDAdivyaktau ekaparAmarzapratyayasyo. tpattiH syAt / atha pratyAsattivizeSAtkhaNDamuNDAdyanubhavebhya evAsyotpattirnAnyataH / nanu pratyAsattivizeSaH konyo'nyatra 1 khaNDAdayo vizeSA dharmiNaH samAnapariNAmarahitA eva ekapratyavamarzAyekArthasAdhanahetavaH attkaarykaarnnkrkaadivyaavRttitvaadindriyaadivt| 2 vyaktInAm / 3 AdinA-arthAlokayogyatAdigrahaNam / 4 samuditetaraguDUcyAdayo vizeSAH samAnapariNAmAhitA eva ekprtyvmrshaadhekaarthhetvo'ttkaarykaarnnaavivkssitendriyaadivyaavRttitvaadhthaa| 5 zuNThyAdi / 6 khaNDAdivyaktau / 7 abhAvarUpAyA vyAvRtterzAtatvAdanugatapratyayasya / 8 tathA hi / 9 krkttii| 10 nirvikalpasya / 11 bAmanIlAdisvalakSaNam / 12 bAhyanIlAdivizeSamantareNaiva / 13 saugatena tvayA / 14 vyaktInAmekakAryatvasamarthanArtham / 15 nirvikalpakapratyakSazAnAnAm / 16 gaugauriti / 17 ekatvam / 18 vikalpagatamekatvamanubhave'nubhavagataM caikatvaM vyaktiSviti / 19 nirviklpkebhyH| pra. ka. mA. 40 . Jain Educationa International For Personal and Private Use Only Page #634 -------------------------------------------------------------------------- ________________ 470 prameyakamalamArtaNDe [4. viSayapari0, samAnAkArAnubhavAt , ekapratyavamarzahetutvenAbhimatAnAM nirvikalpakabuddhInAmaprasiddhezca / ato'yuktametat "ekapratyavamarzasya hetutvaaddhiirbhaidinii| .... ekadhIhetubhAvena vyktiinaampybhinntaa||" [pramANavA0 2110] iti / tato'bAdhabodhAdhirUDhatvAtsiddhaM sadRzapariNAmarUpaM vastubhUta sAmAnyam / tasyA'nabhyupagame "no ceddhAntinimittenaM saMyojyeta guMNAntaram / zuktau vA raMjatAkAro rUpasaudharmyadarzanAt // " [pramANavA0 245] ityasya, "arthena dhaiTayaMtyenAM na hi muktvArtharUpatAm / tasmAtprameyo(yA)'dhigateH pramANaM meyruupNtaa||" [pramANavA0 3305] ityasya ca virodhaanussnggH| 15 taccA'nityAsarvagatasvabhAvamabhyupagantavyam; nityasarvagata khabhAvatve'rthakriyAkAritvAyogAt / na khalu gotvaM vAhadohAdA. vupayujyate, tatra vyaktInAmeva vyApArAbhyupagamAt / . svaviSayajJAnajanakatvepi vyApArosya kevalasya, vyaktisahitasya vA? kevalasya cet ; vyktyntraalepyuplmbhprsnggH| vyaktisahi20 tasya cet ; kiM pratipannAkhilavyaktisahitasya, apratipannAkhila vyaktisahitasya vA? tatrAdyapakSo'yuktaH, asarvavido'khila vyaktipratipatterasambhavAt / dvitIyapakSe punaH ekavyakterapyagrahaNe * 1 saugten| 2 upacaritopacAropi zraddhAmAtragamyo yataH / 3 nirvikalpikA buddhiH| 4 ekaa| 5 prenn| 6 cetpakSAntarasUcakam / iti hetoH svalakSaNe bhrAntinimittenAkSaNikatvaM no saMyojyeta cettahiM svalakSaNasya paramArthabhUtamakSaNikatvaM syAt svalakSaNasya kSaNikatvasiyartha sarva kSaNikaM sattvAdityanumAnaM ca vyartha syAditi bhaavH| 7 paramArthabhUtasadRzAparAparotpattilakSaNena / 8 puruSeNa / 9 kSaNike svalakSaNe vastuni / 10 akssnniktvlkssnnm| 11 vaaythaarthkH| 12 aparamArthabhUtaH / 13 paramArthabhUtarUpasAdRzyadarzanAt / 14 granthasya / 15 viSayaviSayibhAvaM na kAra: ytiityrthH| 16 nirviklpkbuddhim| 17 anyatsaMnnikarSAdi krt| 18 padArtha sAdRzyAkAradhAritvam / 19 ubhAbhyAM zlokAbhyAM parasya sAdRzyAGgIkAro vidyata iti sUcitam / 20 sAmAnyasya / 21 vyaktirahitaM kevalam / 22 puruSaM prati / 23 sAmAnyasya / na ca tthaa| Jain Educationa International For Personal and Private Use Only . . Page #635 -------------------------------------------------------------------------- ________________ sU0 4/5 ] sAmAnyasvarUpa vicAraH 471 sAmAnyajJAnAnuSaGgaH / pratipannakatipayavyaktisahitasya janakatve tu tasya tAbhirupakAraH kriyate, na vA ? prathama pakSe sAmAnyasya vyaktikAryatA, tadabhinnopakArakaraNAt / tato bhinnasyAsya karaNe 'tasya' itivyapadezAsiddhiH / tatkRtopakAreNApyupakArAntarekaraNe'navasthA / dvitIyapakSe tu vyaktisahabhAvavaiyarthyam sAmA* 5 nyasya, akiJcitkarasya sahakAritvAsambhavAt / sAmAnyena sahaikaijJAnajanane vyApArAdvyaktInAM tatsahakAritvepi kimAlambanabhAvena tatra tAsAM vyApAraH, adhipatitvena vA ? prAcyakalpanAyAm ekamanekAkAraM sAmAnyavizeSajJAnaM sarvadA syAt, svAlambanAnurUpatvAtsakalavijJAnAnAm / 10 dvitIyavikalpe tu vyaktInAmanadhigamepi sAmAnyajJAnaprasaGgaH / na khalu rUpajJAne cakSuSodhigatasyAdhipatitvena vyApAro dRSTaH adRSTasya vA sarvathA nityavastunaH kramAkramAbhyAmarthakriyAvirodhAccAsya na kasyAJcidarthakriyAyAM vyApAraH / vyApAre vA sahakArinirapekSitayA sadA kAryakAritvAnuSaGgaH, tadavasthAbhAvinaH 15 kAryajanana svabhAvasya sadA sambhavAt, abhAve ca anityatvaM svabhAvabhedalakSaNatvAttasya / kAryAjananasvabhAvatve vA asya sarvadA kAryAjanakatvaprasaGgaH / yo hi yada'janakasvabhAvaH sonyasa hitopi na tajjanayati yathA zAlibIjaM kSityAdyavikalasAmagrIyuktaM kodraghAGkuram, ajanakasvabhAvaM ca sAmAnyaM kAryasya ityavastutvApatti 20 rnityaikasvabhAvasAmAnyasya, arthakriyAkaritvalakSaNatvAdvastunaH / 93 tathA tatsarvarsaMrvagatam, svavyaktisarvagataM vA ? na tAvatsarvasarvagatam vyaktayantarAle'nupalabhyamAnatvAdvyaktisvAtmavat / tatrAnupalambho hi tasyA'vyaktatvAt, vyavahitatvAt, dUrasthita ; 1 na vizeSajJAnAnuSaGgaH, na ca tathA - vizeSamantareNa sAmAnyApratIteH / 2 ayamupakAraH sAmAnyasyeti / 3 sambandhasiddhyartham / 4 gaugaurityAdi / 5 sAmAnyasyaikatvAdekaM sAmAnyajJAnam / 6 vyaktInAmanekatvAdane kAkAram / 7 aparijJAtA vyaktayaH sAmAnyajJAnaM kathaM janayantItyukte satyAddAcAryaH / 8 cakSurdharmasya / 9 sAmAnyalakSaNasya / 10 svaviSayajJAnalakSaNa / 11 tadavasthA = sahakArirahitatvam / 12 kUTastha nityasAmAnyasya / 13 sAmAnyaM kAryajanakaM na bhavati tadajanakatvAdityadhyAhRtya / 14 sahakArikAraNa / 15 arthoM ghaTAdiH tasya kriyA kAryatvaM janyatvamiti yAvat, tAM karoti yaH padArthoM mRtpiNDalakSaNa: sorthakriyAkArI, tasya bhAvastattvam, tasmAt / 16 sarvAsu svasambandhikhaNDamuNDAdivyaktiSu / 17 svavyaktau vivakSitaikavyaktau / Jain Educationa International For Personal and Private Use Only Page #636 -------------------------------------------------------------------------- ________________ 472 prameyakamalamArtaNDe [4. viSayapari0 tvAt , adRzyatvAt , svAzrayendriyasambandhavirahAt, AzrayasamavetarUpAbhAvAdvA syAdtyantarA'bhAvAt ? na taavdvykttvaat| ekatra vyaktau sarvatra vyakterabhinnatvAt / avyaktatvAccAntarAle tasyAnupalamme vyaktisvAtmanopyanupalambho'ta (vAstu / tatrAsya 5sadbhAvAvedakapramANAbhAvAdasattvAdevA'nupalambhe sAmAnyasyApi so'sattvAdevAstu vizeSAbhAvAt / na khalu pratyakSatastattatropalabhyate vizeSarahitatvAt khrvissaannvt| . kiJca, prathamavyaktigrahaNavelAyAM tadabhivyaktasyAsya grahaNe abhedAttasya sarvatra sarvadopalambhaprasaGgaH sarvAtmanAbhivyakta 10tvAt, anyathA vyaktAvyaktasvabhAvabhedenAnekatvAnuSaGgAdasAmAnya ruuptaapttiH| tasmAdupalabdhilakSaNaprAptasyAnupalambhAvyatyantarAle sAmAnyasyAsattvaM vyaktisvAtmavat / - 'vyaktyantarAle'sti sAmAnyaM yugapadbhinadezasvAdhAravRttitve satyekatvAdvaMzAdivat' ityanumAnAttatra tadbhAvasiddhiH, ityapyasaGga15tam; hetoH prativAdya'siddhatvAt / na hi bhinnadezAsu vyaktiSu sAmAnyamekaM pratyakSataH sthUNAdau vaMzAdivatpratIyate, yato yugapadbhinnadezasvAdhAravRttitve satyekatvaM tasya sidhyatvAdhArAntarA. le'stitvaM sAdhayet / tnnaavykttvaatttraa'nuplmbhH| nApi vyavahitatvAdabhinnatvAdeva / nApi dUrasthitatvAtaMta eva / 20 nApyadRzyAtmatvAt, svAzrayendriyasambandhavirahAt, Azraya. samavetarUpAbhAvAdvA; abhedAdeva / tanna sarvasarvagataM saamaanym| nApi khavyaktisarvagatam ; prativyakti parisamAptatvenAsyA'neka tvAnuSaGgAd vyaktisvarUpavat / kAtsnyaikadezAbhyAM vRttyanupapatte. co'stvm| 25 kiJca, ekatra vyaktau sarvAtmanA vartamAnasyAsyAnyatra vRttina syAt / tatra hi vRttistaddeze gamanAt, piNDena sahotpAdAt, 1 ekasyAM vyaktau / 2 prAkaTye sati / 3 vyaktiSu / 4 saamaanysyaabhivykteH| 5 prakaTarUpasAmAnyassaikatvAt / 6 vytyntraale| 7 nA'bhAvAt / 8 tatazca sAmAnyakyaktarapi vyaapktvaannitytvprsnggH| 9 sadbhAvAvedakapramANAbhAvasya / 1. vyApakatva. nityatvAt / 11 vizeSarUpatApratipattiriti bhAvastasyA'nekarUpatvAt / 12 devadattena vyabhicAraparihArArtha vizeSaNadvayam / 13 stambhAdau / 14 jainAdi / 15 vyaktAvasbhivyaktasya sAmAnyasya / 16 ekasvabhAvatvAt (vyattayA saha ) / 17 vyApitvAt / 18 sAmAnyasyAzrayAH khnnddaadyH| 19 indriyasambaddhatvAdiviziSTavyaktirUpatvAt / 20 vyaktInAmAnantyAt / 21 anekatvasAMzatvalakSaNaM dUSaNamudeSyatIti bhaavH| Jain Educationa International For Personal and Private Use Only Page #637 -------------------------------------------------------------------------- ________________ 10 sU0 45] sAmAnyasvarUpavicAraH 473 taddeze sadbhAvAt , aMzavattayA vA syAt ? na tAvadgamanAdanyatra piNDe tasya vRttiH, niSkriyatvopaigamAt / kiJca, pUrvapiNDaparityAgena tattatra gacchet , aparityAgena vA? na tAvatparityAgena, prAktanapiNDasya gotvaparityaktasyAgorUpatAprasaGgAt / nApyaparityAgena; aparityaktaprAktanapiNDasyAsyAnaMzasya5 rUpAderiva gamanAsambhavAt / na hyaparityaktapUrvAdhArANAM rUpAdInAmAdhArAntarasaGkrAntidRSTA / nApi piNDena sahotpAdAt; tasyA'nityatAnuSaGgAt / nApi taddeze sattvAt piNDotpatteH prAka taMtra nirAdhArasyAsyAvasthAnAbhAvAt / bhAve vA svaashrymaatrvRttitvvirodhH| nApyaMzavattayA; niraMzatvapratijJAnAt / tato vyaktyantare sAmAnyasyAbhAvAnuSaGgaH / pareSAM prayogaH 'ye yatra notpannA nApi prAgavasthAyino nApi pazcAdanyato dezAdAgatimantaste tatrA'santaH yathA kharottamAoM tadviSANam, tathA ca sAmAnyaM tacchUnyadezotpAdavati ghaTAdike vastuni' iti / uktaJca "na yAti na ca taMtrAsIdasti paMzcAnna cA~zavat / jahAti pUrvamAdhAramaho vyasanasantatiH* // 1 // " [pramANavA0 11153 ] ye tu vyaktisvabhAvaM sAmAnyamabhyupagacchanti "tAdAtmyamasya kassAJcetsvabhAvAditi gmytaam|" [ ]20 ityabhidhAnAt; teSAM vyaktivattasyAsAdhAraNarUpatvAnuSaGgAd vyaktyutpAdavinAzayozcAsyApi tadyogitvaMprasaGgAna saamaanyruuptaa| athA'sAdhAraNarUpatvamutpAdavinAzayogitvaM cAsya nAbhyupagamyate, tarhi viruddhadharmAdhyAsato vyaktibhyo'sya bhedaH syAt / . 1 sAmAnyaM niSkriyamiti vacanAt / 2 prenn| 3 vyktideshe| 4 jaTilAnAm / 5 sAmAnyamasat anutpadyamAnAditvAdityupariSTAyojyam / 6 tacchranyo ca taddezotpAdau ceti / 7 vyatyantaram / 8 vyktideshe| 9 vyaktau bhannAyAM satyAm / 10 sAmAnyasya vizeSaNam / 11 vRthA sthitiH| * zlokoyaM mudritapustake vyaktibhyo'sya bhedaH syAt' ityanantaraM mudritaH / prakaraNAnurodhAt sthAnabhraSTo bhaatismpaa0| 12 miimaaNskaaH| 13 vyaktireva svabhAvo yasya tayorabhedAt / 14 vyatayA saha / 15 mImAMsakAnAm / 16 asAdhAraNarUpatAyA vyakterabhinnatvAt / 17 sAmAnyasya / 18 vyaktisAmAnyayorabhedAt / 19 pareNa / 20 SaTapaTayoriva / Jain Educationa International For Personal and Private Use Only Page #638 -------------------------------------------------------------------------- ________________ 474. prameyakamalamArtaNDe [4. viSayapari0 "tAdAtmyaM cenmataM jotervyktijnmnyjaattaa| nAze'nAzazca keneSTastadvazcAnanvayo na kim ? // 2 // vyaktijanmanyajAtA cedAgatA nAzrayAntarAt / prAgAsInna ca taddeze sA tayA saGgatA katham ? // 3 // vyaktinAze na cennaSTA gatA vyaktyantaraM na ca / tacchranye na sthitA deze sA jAtiH keti kathyatAm ? // 4 // vyaktAtyodiyogepi yadi jAteH se neSyate / todAtmyaM kathamiSTaM syAdanupaplutacetasAm ? // 5 // "[ ] tato yaduktaM kumArilena "viSayeNa hi buddhInAM vinA notpattiriSyate / vizeSAdanyadicchanti sAmAnyaM tena teDhuvam // 1 // to hi tena vinotpannA mithyAH syurvissyaahte| na tvanyena vinA vRttiH sAmAnyasyeha duSyati // 2 // " [mI0 zlo0 AkRti0 zlo0 37-38] 15 iti; tannirastam; nityasarvagatasAmAnyasyAzrayAdekAntato bhinnasyAbhinnasya vA'nekadoduSTatvena pratipAditatvAt / anugatapratyayasya ca saiNdRshprinnaamnibndhntvprsiddhH| sa cAnityo'. sarvagato'nekavyakyAtmakatayA'nekarUpazca rUpAdivatpratyakSata eva prsiddhH| tato bhaTTenAyuktamuktam ___ "piNDabhedeSu gobuddhirekgotvnivndhnaa|| 20 gavAbhAsakarUpAbhyAmekagopiNDabuddhivat // 1 // " [mI0 zlo0 vanavAda zlo044] yaJcedamuktam "na zAvaleyAdgovuddhistato'nyolambanApi vaa| 1 vyaktyA saha / 2 tadA iti shessH| 3 jaateH| 4 vykteH| 5 jaateH| 6 vyaktivat / 7 asaadhaarnntaa| 8 kintu syaadev| 9 sti| 10 vyaktya ntarAt / 11 jAti: janma / 12 AdinA vinAzagrahaNam / 13 jAtyAdiyogaH / 14 tahItizeSaH / 15 jAtivyaktyoH / 16 abhrAntacetasAm / 17 sAmAnyena / 18 anugtaakaaraannaam| 19 yairvaadibhiH| 20 te| 21 nityamacalam / 22 viSa yeNa vinotpattiH kathamityukta Aha / 23 ytH| 24 samavAyena / 25 tAdA. smyena svabhAvAdvartata ityrthH| 26 vyaktaH sakAzAt / 27 ekatvApattivyape. deshaabhaavaadyoneke| 28 sAnAdimattvenAyamanena sadRza iti / 29 gaugauriti / 30 gavAbhAsazcaikarUpaM ca tAbhyAm / eka (gaugaurityAdhyAtmikakAraNa) zAnatvAdekarUpa (gorUpapiNDa bAhyakAraNa )tvaacetyrthH| 31 sAmAnyanibandhaneti / 32 tatonya:khaNDAdi / 33 neti sNbndhH| Jain Educationa International For Personal and Private Use Only Page #639 -------------------------------------------------------------------------- ________________ sU0 4 / 5] sAmAnyasvarUpavicAraH 475 tedabhAvepi seddhAvAda ghaTe pArthivabaddhivata // " . - [mI0 zlo0 vanavAda zlo04] : tatsiddhasAdhanam ; vyktivytiriktsdRshprinnaamaalmbntvaattsyaaH| yaJca sAmAnyasya sarvagatatvasAdhanamuktam "pratyekasamavetArthaviSayA vAtha gomtiH| pratyekaM kRtsnarUpatvAtpratyeka vyaktibuddhivat // 1 // " [mI0 zlo0 vanavAda zlo0 46] prayogaH-yeyaM govuddhiH sA pratyekasamavetArthaviSayA pratipiNDaM kRtarUpapadArthAkAratvAt pratyekavyaktiviSayabuddhivat / ekatvama-10 pyasya prasiddhameva; tathAhi-yadyapi sAmAnyaM pratyekaM sarvAtmanA parisamAptaM tathApi tadekamevaikAkArabuddhigrAhyatvAt, yathA naJyu. ktavAkyeSu brAhmaNAdinivartanam / na ceyaM mithyA; kAraNadoSabA. dhakapratyayAbhAvAt / uktaJca "pratyekasamavetApi jaatirekaikbuddhitH| nayukteSviva vAkyeSu brAhmaNAdinivarttanam // 1 // naikarUpA matirgotve mithyA vaktuM ca zakyate / nAtra kAraNadoSosti bAdhakapratyayopi vA // 2 // " [mI0 zlo0 vanavAda zlo0 47-49] tadapyuktimAtram / pratipiNDaM kRtsnarUpapadArthAkAratvasya sadRza 20 pariNAmAvinAmAvitvena sA~dhyaviparItArtha sAdhanasya viruddhatvAt / nityaikarUpapratyekaparisamAptasAmAnyasAdhane dRSTAntasya sodhyvikltaa| tathAbhUtasya cAsya sarvAtmanA bahuSu parisamAptatve sarveSAM vyaktibhedAnAM parasparamekarUpatApattiH ekavyaktipariniSThitasvabhAva. sAmAnyapadArthasaMsRSTatvAt ekavyaktisvarUpavat / sAmAnyasya 25 1 zAvaleyAmAvepi khaNDAdigobuddhisadbhAvAt tadabhAve'pi zAvaleyAdestatsadbhAvAdityarthaH / 2 gobuddheH / 3 zvetapItAdivizeSamantareNa yathA ghaTe pRthivItvasAmAnyena paarthivbuddhiH| 4 na kevlmekgotvnibndhnaa| 5 ekAmekA vyaktiM prti| 6 gomteH| 7 gaugauriti prtyyH| 8 artho gotvalakSaNasAmAnyam / 9 gotvAdisAmAnya / 10 ayaM gaurayaM gauriti / 11 nAyaM brAhmaNo nAyaM brAhmaNa ityAdi / 12 ekameva / 13 indriyAdi / 14 gaugauriti / 15 hetoH| 16 sadRzapariNAma:-sAdhyam / 17 srvgttv| 18 asarvagatatve / 19 vyaktInAM nityatvamekarUpatvaM ca nAsti yataH / 20 ekatvAnumAne dUSaNamAha / 21 vizeSeSu / 22 abhinnatvAt , tAdA. myApannatvAt / Jain Educationa International For Personal and Private Use Only Page #640 -------------------------------------------------------------------------- ________________ 4.76 prameyakamalamArtaNDe [4. viSayapari0 vAnekatvApattiH, yugapadanakavastuparisamAptAtmarUpatvAt dUrataradezAvacchinnAnekabhAjanagatabilvAdiphalavat / tato'yuktamuktam'nAtra bAdhakapratyayosti' iti prAkpratipAditaprakAreNAnekabAgha. kapratyayopanipAtAt / pratyekasamavetAyAMzca jAterasiddhatvAt 5'ekabuddhigrAhyatvAt' ityAzrayAsiddho hetuH / kharUpAsiddhazca; abArdhasAdRzyabodhAdhigamyatvenaikAkArapraMtyayagrAhyatvasyAsiddheH / brAhmaNAdinivRttizca paramArthato naikarUpAstIti sAdhyavikala. mudaahrnnm| / etena yaduktamudyotakareNa-"gavAdiSvanuvRttipratyayaH piNDA. 10divyatiriktAnimittAdbhavati vizeSakatvAnnIlAdipratyayavat / tathA goto'rthAntaraM gotvaM bhinnapratyayaviSayatvAdrUpAdivat tasyeti ca vyapadezaviSayatvAt, yathA caitrasyAzyazcaitrAdyapadizyamAnaH" [nyAyavA0 pR0 333] iti; tannirastam, anuvRttipratyayasya hi sAmAnyena piNDAdivyatiriktanimittamAtrasAdhane siddhasAdhyatA. 15 nuSaGgAt, sadRzapariNAma nivandhanatayA'syAbhyupagamAt / nityai kAnugAmisAmAnyanibandhanatvasAdhane dRSTAntasya saadhyvikltaa| na hyevambhUtena kacidainvayaH siddhH| na cAnugatajJAnopalambhAdeva tathAbhUtasAmAnyasiddhiH / yataH kiM yatrAnugatajJAnaM tatra sAmAnyasambhavaH pratipAdyate, yatra vA sAmAnya20 sambhavastatrAnugatajJAnamiti ? tatrAdyaH pakSo'yuktaH; gotvAdi sAmAnyeSu 'sAmAnyaM sAmAnyam' ityanugatAkArapratyayopalammemA'pairasAmAnyakalpanAprasaGgAt / na cAtrAsau pratyayo gauNaH, askhalavRttitvena gauNatvAsiddheH / tathA prAgabhAvAdiSvapyabhAveSu 1 sampUrNa / 2 bhinnabhinna / 3 nityAyA ekarUpAyAH pratyekaM parisamAptAyAzca / 4 ayaM gaurayaM gauriti / 5 AzrayabhUtAyA jAterabhAvAt / 6 ayamanena sadRza iti / 7 anekarUpasAmAnya / 8 kRttvaa| 9 ekAkArapratyayena grAhyaM sAmAnyaM paragate / 10 sAmAnyasya / 11 nAyaM kSatriyo brAhmaNo nAyaM vaizyo brAhmaNa ityAdinA kRtvA'bhAvAnAmanekatvAt , abhAvaH abhAva iti pratyayasaMyuktaprAgabhAvAdivat / 12 ekatvena sAdhyena / 13 mImAMsakaM prati nityasarvagatajAtinirAkaraNapareNa grnthen| 14 zabalazAvaleyAdivizeSagopiNDAdi / 15 sarvaganityatvAt / 16 bhedakatvAt / 17 goridaM gotvamiti / 18 bhedenaabhidhiiymaanH| 19 sAdhAraNena kRtvA / 20 janAnAm / 21 piNDAdivyatiriktAnnityaikAnugAmisAmAnyAnimittAdbhavatIti sAdhyam / 22 yo yo bhedakapratyayaH sa sa nityaikAnugAmisAmAnyAdbhavatIti / 23 pareNa / 24 gavAdivyaktiniSTheSu gotvAdisAmAnyeSu ghaTatvamapi sAmAnyaM paTasvamapi sAmAnyamityanugatAkArapratyayaH / 25 gotvAdibhyaH / 26 kalpita / 26 Jain Educationa International For Personal and Private Use Only Page #641 -------------------------------------------------------------------------- ________________ sU0 45] sAmAnyasvarUpavicAraH 'abhAvo'bhAvaH' ityanugatapratyayapravRttirasti, na ca parairabhAva. sAmAnyamabhyupagatam / na khalu tatrAnugAmyekaM nimittamastyanyatra sadRzapariNAmAt / / nanu cAparasAmAnyasya prAgabhAvAdiSvabhAvepi sattAkhyaM mahAsAmAnyamasti, tadbalAdevAbhAvapratyayo'nugato bhaviSyati / 5 uktaJca "nanu ca prAgabhAvAdI sAmAnyaM vastu neSyate / .. sattaiva hyatra sAmAnyamanutpattyAdirUpatA" // 1 // [mI0 zlo0 apohavAda zlo0 11] anutpttyaadivishissttetyrthH| tadayuktam ; abhipretapadArthavyatiri-10 ktAnAM matAntarIyArthAnAma utpAdyakathArthAnAM vA'bhAvapratItiviSayatopalambhena sattvaprasaGgAt / tannAbhAveSvanuvRttapratIteranugAmye. kasAmAnya nibandhanatvamastItyanyatrApyasyAstannibandhanatvAbhAvaH / prayogaH-ye kramitvAnugAmitvavastutvotpattimattvasattvAdidharmopetAste parakalpitanityaikasarvagatasAmAnyanibandhanA na bhavanti 15 yathA'bhAveSvabhAvo'bhAva iti pratyayAH, sAmAnyeSu sAmAnya sAmAnyamiti pratyayA vA, tathA cAmI pratyayA iti / " atha yatra sAmAnyaM tatraivAnugatajJAnakalpanA; na; pAcakAdiSu tabhAvepyatuMgatapratyayapravRtteH / na khalu tatrAnugAmyekaM :sAmAnyamasti yatprasAdAttatpravRttiH syAt / nimittAntaramastIti 20 cettatkiM karma, karmasAmAnyaM vA syAt, vyaktiH, zaktirvA ? na tAvatkarma; tasya prativyakti vibhinnatvAt / 'vibhinnaM hya'bhinnasya kAraNaM na bhavati' iti srvoymaarmbhH| taccedbhinnamapi tathAbhUtakAryakAraNaM tadAnyatra kaH pradveSaH? : kiJca, tatkarma nityaM vA syAt, anityaM vA ? na tAnityam:25 tathAnupalabdheranabhyupagamAcca / anityaM tu na sarvadA sthitimaditi vinaSTe tasminna tathAbhUto vyapadezo jhona vA syAt, apacataH 1 abhAvatvasya / 2 pareNa / 3 ekA srvgtaa| 4 AdinA nityasarvagatatvAdigrahaNam / 5 tato'bhAvapratyayo'nugato bhaviSyati / 6 abhipretAni dravyaguNakarmANi / 7 advaitapradhAnAdInAm / 8 loke vicitrakathArthAnAm / 9 purussessu| 10 pAcakaH pAcaka ityaadi| 11 kathaM sAmAnyaM nAstItyukte aah| 12 pacanakriyAyAH pUrva naasti| 13 devadattayazadattacaitramaitreSu pacanakriyAlakSaNaM karma bhinnam / 14 anugatAkArasya / 15 jainamatAbhyupagate prativyakti bhinne sdRshprinnaame| 16 zabdabuddhikarmaNAM trikSaNA. vasthAyitvAbhyupagamAt / 17 pareNa / 18 pAcaka iti / 19 pAcaka iti / Jain Educationa International For Personal and Private Use Only Page #642 -------------------------------------------------------------------------- ________________ 478 prameyakamalamArtaNDe [4. viSayaparika kriyAvirahAt / pacanneva hi tathA vyapadizyeta nAnyadA / tanna kasaiMtasya pratyayasya nibandhanam / ... nApi karmasAmAnyam; taddhi karmAzritam , karmAzrayAzritaM vA? yadi karmAzritam ; kathamanyatra jJAnaM janayet ? na hAnyatra vRtti5madanyatra jnyaankaarnnmtiprNsgaat| kiJca, karmasAmAnyAt 'pAkaH pAkaH' iti pratyayaH syAnna punaH 'pAcakaH pAcakaH' iti / atha karmAzrayAzritam ; tanna; karmAzritatvAt / paramparayA karmAzrayAzritaM tat ; ityasAram ; aparcataH karmavivekAt / vivikte ca karmaNi na karmatvaM karmaNi tadAzraye vA''. 10zritam , anAzritaM ca kathaM tattatra tathAjJAnahetuH syAt ? __ athA'pacato'tItAnAgate karmaNI tathAvyapadezajJAna nibandhanaM na krmtvm| nanu satI, asatI vA te tannibandhanaM syAtAm / na tAvatsatI; atItasya pracyutatvAdanAgatasya cAlabdhAtmakharUpa tvAt / asatI ca kathaM kasyApi nibandhanamatiprasaGgAt ? tanna 15 karmatvamapi tatpratyayasya nibandhanam / nApi vyaktiH, aniSTevibhinnatvAcca / * nApi zaktiH, sA hi pAcakAdanyA, ananyA vA syAt ? ananyatve tayoranyataradeva syAt / anyatve ca asyA eva kAryopayogi. tvena karturakartutvAnuSaGgaH / atha pAramparyeNopayogaH-kartA hi 20zaktAvupayujyate zaktizca kArye / nanvasau zaktAvupayujyate svarUpeNa, zatyantareNa vA? zaktyantareNopayoge'vasthA / svarUpeNopayoge kAryepyasau tathA kinnopayujyate kiM paramparAparizrameNa ? ne cAnyanimittamasti / pAcakatvamastIti cet, tatti dravyotpattikAle vyaktam , 25 avyaktaM vA? vyaktaM cet, tarhi pAkakriyAyAH prAgeva tathA zAnAbhidhAne syAtAm / athA'vyaktam; tarhi pazcAdapi na te syAtAM 1 pAcaka iti / 2 karmavatpuruSAzritam / 3 karmAzraye devdtte| 4 karmaNi / 5 devdtte| 6 gRhe vRttimAnpradIpo guhAyAM jJAnakAraNaM syaaditytiprsnggH| 7 karmatvaM karmAzritaM karma ca devadattAzritamiti / 8 puruSasya / 9 naSTe / 10 sAmAnyam / 11 devdtte| 12 pAcaka iti / 13 pAcakaH pAcaka iti / 14 anugatapratyayasya / 15 pareNAnabhyupagamAt / 16 anekatvAt / 17 pacanalakSaNaM kAryam / 18 karmAdibhyo'nyanimittaM bhaviSyatItyAha / 19 pAcakaH pAcaka iti shaanvypdeshyornugtprtyyhetuH| 20 devadattalakSaNa / 21 pAcaka iti / Jain Educationa International For Personal and Private Use Only Page #643 -------------------------------------------------------------------------- ________________ sU0 45] . sAmAnyasvarUpavicAraH 479 vizeSAbhAvAt / tathAhi-tatpUrva dravyasamavAyadharmaH syAdvA, na vA? sattve sattvavatpUrvameva vyaktiH, tarthAvyapadezazca syAt / atha na; tadA pazcAdapi dravyasamavAryadharmatvaM na syAdekarUpatvAttasya / tanna pshcaadyktistsy| ___ astu vA; tathApyasau dravyeNa, kriyayA, ubhAbhyAM vAbhidhIyate 15 na tAvadravyeNa; asya prAgapi vidyamAnatvAt / nApi kriyayA; tasyA anAdheyAtizaye'kizcitkaratvAt / nApyubhAbhyAm ; pRthagaDasAmarthya sahitayorapyasAmarthyAt / tannAnugataHpratyayo'nugAmyeka saamaanymaalmbte| kiJca, 'gotvaM vartate' ityabhyupetaM bhavatA, tatra kiM govevaM gotvaM 10 varttate, kiM vA goSu gotvameva, goSu gotvaM vartate eveti vA? prathamapakSe'nanvayitvAvizeSAdyAvatteSu gotvaM vartate tAvadanyatrApi kinna varttata ? dvitIye pakSe tu sattvadravyatvAdInAM vyavacchedAdyakte. rapyabhAvaprasaGgastadrUpatvAttasyAH / atha 'goSu gotvaM varttate' eveti pakSaH, 'tatra caunyatra gotvaM vartata aiva' iti govyaktivatkarkAdAvapi 15 'gorgauH' iti jJAnaM syAttavRtteravizeSAt / tanna vyaktyAtmakAt prativyaktivibhinnAtsadRzapariNAmAt anyad vyaktibhyo bhinnamekaM sAmAnyaM ghttte| vibhinnaM hi prativyakti sadRzapariNAmalakSaNaM sAmAnyaM visadRza. pariNAmalakSaNavizeSavat / yathaiva hi kAciyaktirupalabhyamAnA 20 vyatyantarAdviziSTA visadRzapariNAmadarzanAdavatiSThate tathA saha. zapariNAmadarzanAtkiJcitkenacitsamAnamapi 'tenAyaM samAnaH so'nena samAnaH' iti prtiiteH| na ca vyaktisvarUpAdabhinnatvAtsAmAnyarUpatAvyAghAto'sya; rUpAderapyata eva rUpAdisvabhAvatAvyAghAta 1 bhedAbhAvAnnityatvasyaikasvabhAvatvAt / 2 devadattalakSaNa / 3 dharmaH svabhAvaH / 4 devadattasya / 5 pAcakatvasya / 6 pAcakaH pAcaka iti / 7 dravyotpattikAlepi / 8 pacAkatvasya / 9 pazcAdvayaktiH (prakaTanam ) / 10 dravyakriyAbhyAm / 11 devdttaadinaa| 12 pcnlkssnnyaa| 13 pAcakatvasAmAnye / 14 na ca jainAnAmidaM dUSaNaM teSAM zaktaraGgIkArAt, pareSAM zaktaraGgIkAro nAsti ytH| 15 naiyAyikena / 16 naanytretyrthH| 17 na sattvadravyatvAdikaM goSu vartate / ityanyayAvRttiH (1) / 18 anyatrApi gotvaM vartate ityrthH| 19 goSu gotvasambandhAbhAvAvizeSAt / 20 samavAyAdInAM prAgeva pratikSiptatvAt / 21 ananvayo vibhinnatvamasambaddhatvaM vaa| 22 azvAdiSu / 23 karkAdiSu / 24 evakArayogenAnyayogAyogA'tyantA'yogavyava. cchedAditi siddham / 25 bhanekam / 26 vyacyAtmakAditi vizeSaNaM samarthayati / Jain Educationa International For Personal and Private Use Only Page #644 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe 480 [ 4. viSayapari0 prasaGgAt / pratyakSavirodho'nyatrApi samAnaH - sAmAnyavizeSAtma tayArthasyAdhyakSe pratibhAsanAt / nanu prathamavyaktidarzanavelAyAM sAmAnyapratyayasyAbhAvAtsadRzapariNAmalakSaNasyApi sAmAnyasyAsambhavaH; tadvyasAmpratam ; tadA 5 saddravyatvAdipratyayasyopalambhAt / prathamamekAM gAM pazyannapi hi sadAdinA sAdRzyaM tatrArthAntareNa vyapadizatyeva / ananubhUtavyaktayantarasyaikavyaktidarzane kasmAnna samAnapratyayotpattiH tatra sadRzapariNAmasya bhAvAditi cet ? tavApi viziSTapratyayotpattiH kasmAnna syAdvaisAdRzyasyApi bhAvAt ? parApekSatvAttasyAprasaGgo' nyatrApi samAnaH / samAnapratyayopi hi parApekSastAmantareNa kvaci 'tkadAcidapyabhAvAt dvitvAdipratyayavaddUratvAdipratyayavadvA / 10 20 dvividho hi vastudharmaH parApekSaH, parAnapekSazca, sthaulyAdivadvarNAdivaMzca / ato yathAnyApekSo vizeSaH svAmarthakriyAM vyAvRttiH jJAnalakSaNAM kurvannarthakriyAkArI, tathA sAmAnyamapyanugatajJAna15 lakSaNAmarthakriyAM kurvatkathamarthakriyAkAri na syAt ? tedvAhyAM punarvAha dohAdyarthakriyAM yathA na kevalaM sAmAnyaM karttumutsahate tathA vizeSopi, ubhayAtmano vastuno gavAdestatropayogAt, ityarthakriyAkAritvenapi sAmAnyavizeSAMkArayorabhedAtsiddhaM vAsta vatvam / tato'pAkRtametat - "sarve bhavAH svabhAvena svasvabhAvavyavasthiteH / bhAvaparabhAvAbhyAM yasmAdyAvRttibhAginaH // 1 // tasmAdyato yato'rthAnAM vyAvRttistannibandhanAH / 24 1 vyaktisvarUpatvAdabhinnatvAvizeSAt / 2 ekagavi / 13 sattvAdinAyaM sadRza ityAdi / 4 puruSasya / 5 viziSTaH - visadRzaH / 6 paro = mahiSAdiH / 7 parApekSAm / 8 samAnapratyayasya / 9 yathA dvitvamekatvApekSaM dUratvaM cAsannatvApekSam / 10 zvetapItAdivat / 11 sadRzapariNAmalakSaNam / 12 anugatajJAnalakSaNArthaM kriyA yataH / 13 vizeSanirapekSam / 14 kevalatyA | 15 sAmAnyavizeSAtmanaH / 16 na kevalamabAdhitapratyayaviSayatvena / 17 sAmAnyavizeSAveva cAkArau tayorabhedAdvizeSAbhAvAdityarthaH / 18 sAmAnyavizeSAkArau siddhau yataH / 19 pratikSaNaM dhvaMsinaH parasparamasaMsRSTAH paramANurUpA gavAdisvalakSaNAH / 20 varttante iti zeSaH / 21 sveSAM bhAvAnAM svarUpeNa vyavasthiteH / 22 sajAtIyavijAtIyaparamANurUpArthataH / 23 vijAtIyAdarthAt / 24 svalakSaNAnAm / 25 vyAvRtti nibandhanaM yeSAM te / Jain Educationa International For Personal and Private Use Only Page #645 -------------------------------------------------------------------------- ________________ sAmAnyasvarUpa vicAraH jAtibhedAH prakalpyante tadvizeSAvagAhinaH // 2 // " [ pramANavA0 1141-42 ] iti / sU0 4/5 ] nanu sAdRzye sAmAnye ' sa evAyaM gauH' iti pratyayaH kathaM zabalaM dRSTA dhavalaM pazyato ghaTeteti cet ? 'ekatvopacArAt' iti brUmaH / dvividhaM hyekatvam - mukhyam, upacaritaM ca / mukhyamAtmAdidravye // 5 sAdRzye tUpacaritam / nitya sarvagatasvabhAvatve sAmAnyasyAnekadoSaduSTatvapratipAdanAt / 'tena samAnoyam' iti pratyayazca kathaM syAt ? tayorekasAmAnyayogAccet; na; 'sAmAnyavantAvetau' iti pratyayaprasaGgAt / tayorabhedopacAre tu 'sAmAnyam' iti pratyayaH syAt, na punaH 'tena 10 samAnoyam' iti / yaSTipuruSayorabhedopacArAdyaSTisahacaritaH puruSo 'yaSTiH' iti yathA / 481 nanu 'vyaktirvatsamAnapariNAmeSvapi samAnapratyayasyAparasamAnapariNAmahetukatvaprasaGgAdanavasthA syAt / tamantareNApyatra samAna - pratyayotpattau paryAptaM khaNDAdivyaktau samAna pariNAma kalpanayA 15 ityanyatrApi samAnam - visadRzapariNAmeSvapi hi visadRzapratyayo yadi tadantaraheko'navasthA / svabhAvatazcet; sarvatra visadRzapariNAmakalpanAnarthakyam / ; na ca sadRzapariNAmAnAmarthavatsvAtmanyapi samAnapratyayahetutve arthAnAmapi tatprasaGgaH pratiniyatazaktitvAdbhAvAnAm, anyathA ghaTAdeH pradIpAtsvarUpaprakAzopalambhAtpradIpepi tatprakAzaH pradIpAntarAdeva syAt / svakAraNakalApAdutpannAH sarve'rthA visadRzapratyayaviSayAH svabhAvata evetyabhyupagame samAnapratyayaviSayAste tathA kiM nAbhyupagamyante alaM pratItyapalApena ? 1 sAmAnyabhedAH / 2 vAsanAtaH / 3 te khaNDAdikarkAdayazca vizeSAzca tAnavagAhante ityevaMzIlAH / 4 vizeSa eva santi na sAmAnyamiti bhAvaH / 5 jainenAgIkriyamANe sAdRzye sAmAnye sati / 6 sa evAyamAtmAdiH padArtha iti / 7 sAstrAdimattvena / 8 bhavatAM mImAMsakAnAm / 9 khaNDamuNDayoH zabaladhavalayorvA / 10 sAmAnyatadvatoH / 11 pareNAGgIkriyamANe / 12 idaM ( vyaktiH ) sAmAnyamiti / 13 kuntAH pravizanti azvA AgacchantItyAdivadvA / 14 vyaktiryathA sAdRzya pariNAmAttena muNDena sadRzaH khaNDa ityAdi / 15 samAna iti pariNAmeSu / 16 visadRza pariNAma pakSepi / 17 aparavisadRza / 18 tahIMti zeSaH / 19 vizeSarUpANAm / 20 svAtmani samAnapratyaya hetutvaprasaGgaH / 21 pratiniyatazaktitvAbhAvAt / saugatena 1 22 pra0 kra0 mA0 41 Jain Educationa International For Personal and Private Use Only Page #646 -------------------------------------------------------------------------- ________________ 482 prameyakamalamArtaNDe [4. viSayapari0 etena nityaM nikhilabrAhmaNavyaktivyApakaM brAhmaNyamapi pratyAkhyAtam / na hi tattathAbhUtaM pratyakSAdipramANataH pratIyate / nanu caM 'brAhmaNoyaM brAhmaNoyam' iti pratyakSata evAsya prtipttiH| na cedaM viparyayajJAnam ; bAdhakAbhAvAt / nApi saMzayajJAnam ; ubhayAMzA5navalambitvAt / pitrAdibrAhmaNyajJAnapUrvakopadezaMsahAyA cAsya vyaktiya'jikA, tatrApi tatsahAyeti / na cAtrA'navasthA; biijaakraadivdnaaditvaattttdruupopdeshprmpraayaaH|| tathAnumAnatopi; tathAhi-brAhmaNapadaM vyaktivyatiriktaikanimittAbhidheyasambaddhaM padatvAtpaTAdipadavat / na cAyamasiddho hetuH; 10 dharmiNi vidyamAnatvAt / nApi viruddhaH, vipakSe evAbhAvAt / nApya naikAntikaH, pakSavipakSayoravRtteH / nApi dRSTAntasya sAdhyavaikalyam; paTAdau vyaktivyatiriktaikanimittAbhidheyasambaddhatvAbhAve vyaktInAmAnantyenA'nantenApi kAlena sambandhagrahaNAghaTanAt / tathA, "varNavizeSAdhyayanAcArayajJopavItAdivyatiriktanimittani15bandhanaM 'brAhmaNaH iti jJAnam, tanimittabuddhivilakSaNatvAt, gavAzvAdijJAnavat' ityatopi tatsiddhiH / tathA 'brAhmaNena yaSTavyaM brAhmaNo bhojayitavyaH' ityAdyAgamA~cceti / atrocyate / yattAvaduktam-pratyakSata evAsya pratipattiH, tatra kiM nirvikalpakAt, vikalpakAdvA tatastatpratipattiH syAt ? na 20 tAvannirvikalpakAt; tatra jAtyAdiparAmarzAbhAvAt , bhAve vA savikalpakAnuSaGgaH / anyathA "asti hyAlocanAjJAnaM prathamaM nirvikalpakam / vAlamUkAdivijJAnasadRzaM zuddhavastujam // 1 // tataH paraM punrvstudhmerjaatyaadibhiryyaa| buddhyAvasIyate sApi pratyakSatvena sammatA // 2 // " [ mI0 zlo0 pratyakSasU0 112,120] iti vaco viruddhyet| 1 visphAritAkSasya puruSasya puro vyavasthiteSu kSatriyAdisa ceSu / 2 iti= anugtkaakaarprtyytyaa| 3 pitrAdibrAhmaNyajJAnAdasya putrasya braahmnnymityupdeshH| 4 ktthklaapaadiH| 5 brAhmaNoyaM brAhmaNoyamiti sAmAnyasya vAcakatvAt brAhmaNa iti saamaanypdm| 6 brAhmaNyaM tadevAbhidheyaM tena sambaddham / 7 padatvasya / 8 nApi dRSTAntasya sAdhanavaikalyaM paTAdipade padatvasya vidyamAnatvAt / 9 paTatva / 10 dvitIyamanumAnam / 11 gauratvAdi / 12 brAhmaNa iti jJAnasya / 13 apuruSakRtAt / 14 jAtyAdiparAmarzakatvepi nirvikalpakatve / 15 indriya / 16 akSivisphAlanAnantaram / 17 tajjJAnaM vaktuM na zakyate ytH| vizeSaNavizeSyarahitaM zuddhaM bhedarahitasanmAtralakSaNavastuto jAtam / 18 bhedasahitaM samanvitamiti yAvat / / Jain Educationa International For Personal and Private Use Only Page #647 -------------------------------------------------------------------------- ________________ sU0 4 / 5] brAhmaNatvajAtinirAsaH 483 . nApi savikalpakAt , kaMThakalApAdivyaktInAM manuSyatvaviziSTatayeva brAhmaNyaviziSTatayApi pratipatyasambhavAt / pitrAdibrAhmaNyajJAnapUrvakopadezasahAyA vyaktiya'JjikAsya; ityapyasAram / yataH pitrAdibrAhmaNyajJAnaM pramANam , apramANaM vA? apramANaM cet, kathamatorthasiddhiratisaGgAt ? pramANaM cet, kiM pratya-5 kSam, anumAnaM vA? pratyakSaM cet ; na; asya teMdrAhakatvena prAgeva prtissedhaat| kiJca, 'brAhmaNyajAteH pratyakSatAsiddhau yathoktopadezasya pratyakSahetutAsiddhiH, tatsiddhau ca tatpratyakSatAsiddhiH' itynyonyaashryH| yathA ca brAhmaNyajAteH pratyakSatvamupadezena vyavasthApyate 10 tathA brahmAdyadvaitapratyakSatvamapi, tatkathamapratipakSA pakSasiddhirbhavataH syAt ? athAdvaitAdyupadezasyAdhyakSavAdhitatvAnna prtykssaanggtvm| tadanyatrApi samAnam / brAhmaNyaviviktapiNDagrAhiNAdhyakSeNaiva hi tadupadezo bAdhyate / athA'dRzyA brAhmaNyajAtistenAyamadoSaH, kathaM tarhi sA 'pratyakSA' ityuktaM zobheta ? kiJca, aupAdhikoyaM brAhmaNazabdaH, tasya ca nimittaM vAcyam / tacca kiM pitroraviplutatvam , brahmaprabhavatvaM vA? na tAvadaviplutatvam / anAdau kAle tasyAdhyakSeNa grahItumazakyatvAt, prAyeNa pramadAnAM kAmAturatayeha janmanyapi vyabhicAropalambhAcca kuto yoni nivandhano brAhmaNyanizcayaH ? na ca viplutetarapitra'pattyeSu vailakSaNyaM 20 lakSyate / na khalu vaDavAyAM gardabhAzvaprabhavApatyeSviva brAhmaNyAM brAhmaNazUdraprabhavApatyeSvapi vailakSaNyaM lakSyate / kriyAvilopot zUdrAnnAdezca jAtilopaH svayamevAbhyupagataH"zUdrAnAcchUdrasamparkAcchUdreNa saha bhASaNAt / iha janma ni zUdratvaM mRtaH zvA cAbhijAyate // " [ ] ityabhidhAnAt / / 25 1 kaThaH svare RcA bhedaH / 2 braahmnnvyktiinaam| 3 vaidhaHdRSTAntoyam / yatra dRSTAntadArTAntayorubhayorastitvaM tatrAnvayadRSTAntaH / yatraikasyAstitvamekasya nAstitvaM tatra vytirekdRssttaantH| 4 saMzayAdapi svAbhimatArthasiddhiprasaGgAt / 5 brAhmaNyajAti / 6 anntrmev| 7 vyavasthApyatAM shaastropdeshen| 8 parapakSasyAnirAkaraNAt / 9 aGgaM kAraNam / 10 vizeSyavAcyasya vizeSaNaM ( tasya vAcakatvAt ) vacaH (tadvAcakaM) ityabhidhAnAt / 11 pravRttariti shessH| 12 abhrAntatvam / 13 pitroH| 14 brAhmaNyasya / 15 jAteH brAhmaNyasya / 16 tato nityatvavyAghAtaH / 17 mImAMsakena / Jain Educationa International For Personal and Private Use Only Page #648 -------------------------------------------------------------------------- ________________ 484 prameyakamalamArtaNDe [4. viSayapari0 * kathaM caivaM vAdino brahmavyAsavizvAmitraprabhRtInAM brAhmaNyasiddhisteSAM tejanyatvAsaMbhavAt / tanna pitroraviplutatvaM tainimittam / nApi brahmaprabhavatvam ; sarveSAM tatprabhavatvena brAhmaNazabdAbhigheyatAnuSaGgAt / 'tanmukhAjAto brAhmaNo nAnyaH' ityapi bhedo 5brahmaprabhavatve prajAnAM durlabhaH / na khalvekavRkSaprabhavaM phalaM mUle madhye zAkhAyAM ca bhidyte| nanu nAgavallIpatrANAM mUlamadhyAdidezotpatteH kaNThabhrAmaryAdibhedo dRSTa evamatrApi prajAbhedaH syAt ; ityapyasat; yatastatpatrANAM jaghanyotkRSTapradezotpAdAttatpatrANAM tadbhedo yukto brahmaNastu taddezAbhAvAnna tadbhedaH / taddezabhAve cAsya jaghanyotkRSTa10 tAdiprasaGgaH syAt / kiJca, brahmaNo brAhmaNyamasti vA, na vA? nAsti cet ; kathamato brAhmaNotpattiH ? na hyamanuSyAdibhyo manuSyAdyutpattirghaTate / asti cetkiM sarvatra, mukhapradeza eva vA? sarvatra iti cet ; sa eva prajAnAM bhedAbhAvonuSajyate / mukhapradeze eva cet; anyatra pradeze 15 tasya zUdratvAnuSaGgaH, tathA ca na pAdAdayosya vandyA vRSalAdivat, mukhameva hi viprotpattisthAnaM vandyaM syaat| kiJca, brAhmaNa eva tanmukhAjAyate, tanmukhAdevAsau jAyeta? vikalpadvayepyanyonyAzrayaH-siddhe hi brAhmaNatve tasyaiva tanmukhAdeva janmasiddhiH, tatsiddhezca brAhmaNatvasiddhiriti / atha jAtyA 20 brAhmaNyasya siddhistanmukhAdeva tajanmanazcIyamadoSaH, na; asyAH pratyakSato'pratIteH / na khalu khaNDamuNDAdiSu sAdRzyalakSaNagotvavaddevadattAdau brAhmaNyajAtiH pratyakSataH pratIyate, anyathA 'kimayaM brAhmaNo'nyo vA' iti saMzayo na syAt / tathA ca tannirAsAya gotrAdyupadezo vyrthH| na hi 'gaurayaM manuSyo vA' 25 iti nizcayo gotrAdyupadezamapekSate / nanu yathA suvarNAdikaM paropadezasahAyAtpratyakSAtpratIyate tathA sApi; ityapyayuktam ; yato na pItatAmAtraM suvarNamatiprasaGgAt, kintu tadvizeSaH, sa ca nAdhyakSo dAhacchedAdivaiyarthyaprasaGgAt / tasyApi sahAryatve taMjAtau kizcittathAvidhaM sahAyaM vAcyam-taccA 1 pitroraviplutatvaM brAhmaNazabdapravRttinivRttinimittamityevaM vaadinH| 2 aviplutpitR| 3 braahmnnshbdprvRttinimittm| 4 mUle utpannAni patrANi kaNThasya bhramaM kurvanti, madhye utpannAni kaNThasya susvaratvaM kurvantIti medH| 5 tatra brAhmaNyAbhAvAt / 6 siddhiriti smbndhH| 7 rItikAdeH suvarNatvaprasaGgAt / 8 suvarNAdizAne / 9 brAhmaNya / Jain Educationa International For Personal and Private Use Only Page #649 -------------------------------------------------------------------------- ________________ sU0 4/5 ] brAhmaNatvajAtinirAsa: kAravizeSo vA syAt, adhyayanAdikaM vA ? na tAvadAkAravizeSaH; tasyAbrAhmaNepi sambhavAt / ata evAdhyayanaM kriyAvizeSo vA tatsahAyatAM na pratipadyate / dRzyate hi zUdropi svajAtivilopAdezAntare brAhmaNo bhUtvA vedAdhyayanaM tatpraNItAM ca kriyAM kurvANaH / tato brAhmaNyajAteH pratyakSato'pratibhAsanAtkathaM vratabandhavedAdhyaM 5 yanAdi viziSTavyaktAveva siddhyet ? yadayuktam- 'brAhmaNapadam' ityAdyanumAnam ; tatra vyaktivyatiriktaikanirmittAbhidheyasambaddhatvaM tatpadasyAdhyakSabAdhitam, kaThakalApAdivyaktInAM brAhmaNyaviviktAnAM pratyakSato nizcayAt, azrArveNatvaviviktazabdavat / aprasiddhavizeSaNazca pakSaH na khalu 10 vyaktivyatiriktaikanimittAbhidheyAbhisambaddhatvaM mImAMsakasyAsmAkaM vA vaicitprasiddham, vyaktibhyo vyatiriktAvyatiriktasya sAmAnyasyAbhyupagamAt / 485 hetuzcAnaikAntikaH; sattAkAzakAlapade advaitAdipade vA vyaktivyatirikaika nimittAbhidheyasambaddhatvAbhAvepi padatvasya bhAvAt / 15 taMtrApi tatsambaddhatvakalpanAyAm sAmAnyavattvenadvaitAzvaviSANadevastubhUtatvAnuSaGgAt kuto'pratipakSA pakSasiddhiH syAt ? sattAyAzca sAmAnyavattvaprasaGgaH, gaganAdInAM caikaivyaktikatvAtkathaM sAmAnyasambhavaH ? ISTAntazca sAdhyavikalaH; paTAdipade vyaktivyatirikkai kai nimittatvAsiddheH / 19 aitena varNavizeSe tyAdyanumAnaM pratyuktam / nagarAdau ca vyaktivyatiriktaikanimitta nibandhanAbhAvepi tathAbhUtajJAnasyopalambhAdanekAntaH / na khalu nagarAdizAne vyatiriktamanuvRttapratyayanibandhanaM kiJcidasti, kASThAdInAmeva pratyAsattiviziSTatvena prAsA 1 brAhmaNe / 2 brAhmaNya / 3 sAdhyadharmaH / 4 zrAvaNatva viviktazabdasyAdhyakSato nizcayAdyathA'zrAvaNa: zabda iti pakSaH pratyakSabAdhitastathetyarthaH / 5 dRSTAnte / 6 bhinnajJAnajanakatve bhinnaM vyaktibhyaH, pRthakkarttumazakyatvAdabhinnaM sAmAnyamiti / 7 mImAMsakaijainaizca / 8 padatvAditi / 9 AdinA azvaviSANAdipade / 10 sAdhyAbhAve / 11 hetoH / 12 idameva vivRNoti / 13 ghaTAdivat / 14 arthasya / 15 paramate / 16 eSAM bhedA upacaritA ityarthaH / 17 naikavyaktikaM sAmAnyamiti vacanAt / 18 gaganatvAdi / 19 iti sAdhyAbhAvo darzitaH / 20 paTAdipadavaditi / 21 nityasarvagatAdirUpasAmAnya / 22 padatvAnumAnanirAkaraNena / 23 pade / 24 sAdhyAbhAve / 25 varNavizeSAdinimittabuddhivailakSaNyasyopalambhAt / 26 nagaramiti jJAnopalambhAt / 27 vyakteH sakAzAt / Jain Educationa International For Personal and Private Use Only 20 Page #650 -------------------------------------------------------------------------- ________________ 486 prameyakamalamArtaNDe [4. viSayaparika . dAdivyavahAranibandhanAnAM nagarAdivyavahAranibandhanatvopapatteH, anyathA 'SaNNagarI' ityAdiSvapi vstvntrklpnaanussnggH| 'brAhmaNena yaSTavyam' ityAdyAgamopi nAtra pramANam ; pratyakSabAdhitArthAbhidhAyitvAt tRNAne hastiyUthazatamAste ityAgamavat / 5 nanu brAhmaNyAdijAtivilope kathaM varNAzramavyavasthA tannibandhano vA tapodAnAdivyavahAro jainAnAM ghaTeta? ityapyasamIcInam / kriyAvizeSayajJopavItAdicinhopalakSite vyaktivizeSe tadvyavasthAyAstadvyavahArasya copapatteH / kathamanyathA parazurAmeNa niHkSatrI. kRtya brAhmaNadattAyAM pRthivyAM kSatriyasambhavaH? yathA cAnena nikSa10trIkRtAsau tathA kenacinirbrAhmaNIkRtApi sambhAvyeta / tataH kriyAvizeSAdinibandhana evAyaM braahmnnaadivyvhaarH| etenAvigonatastraivarNikopadezotra vastuni pramANamiti pratyuktam / tasyApyavyabhicAritvAbhAvAt / dRzyante hi bahavastraivarNiH kairavigAnena brAhmaNatvena vyavahiyamANA viparyayabhAjaH / tanna 15paraparikalpitAyAM jAtau pramANamasti yato'syAH sadbhAvaH syAt / sadbhAve vA vezyApoTakAdipraviSTAnAM brAhmaNInAM brAhmaNyAbhAvo nindA ca na syAt jAtiyataH pavitratAhetuH, sA ca bhavanmate tadavasthaiva, anyathA gotvAdapi brAhmaNyaM nikRSTaM syAt / gavAdInAM hi cANDAlAdigRhe ciroSitAnAmapISTaM ziSTairAdAnam, na tu 20 brAhmaNyAdInAm / atha kriyAbhraMzAttatra brAhmaNyAdInAM nindyatA; na; tajjAtyupalambhe tadviziSTavastuvyavasAye ca pUrvavakriyAbhraMzasyApya'sambhavAt / brAhmaNatvajAtiviziSTavyaktivyavasAyo hyapravR. tAyA api kriyAyAH pravRttarnimittam, sa ca tadavastha evaM 1 nagaraSaGkavyatiriktaM SaNNagarIzabdavAcyavastvantaram / 2 braahmnnye| 3 brAhmaNya / 4 brahmacArI gRhItyAdiH / 5 varNAzramANAM tadadhInatvAt na tu zUdrajAtyadhInatvam / 6 braahmnnaadau| 7 ato zAyate kriyAvizeSAdikaM cihnaM dRSTvaiva puruSeSu kSatriyavyavahAraH kRtaH / 8 rAvaNena / 9 punarbAhmaNeti vyavahAraH kriyAdivizeSacihnaM dRSTvaiva kRtostIti jnyaayte| 10 kSatriyabrAhmaNayonirAkaraNe punarvyavasthApane ca kriyAdivizeSa eva niba. ndhanamityarthaH / 11 aagmniraakrnnprenn| 12 avivAdataH / 13 yatra brAhmaNyajAtistatra traivarNikopadeza iti / 14 brAhmaNye / 15 traivrnnikshaastropdeshaiH| 16 zUdrAH / 17 gRhaprAsAdazAlAdisthAnabhede paattkshbdH| 18 iyaM brAhmaNIti / 19 vezyAgRhAdipravezAtpUrvavat / 20 vezyAdigRhe / 21 namaskArAdeH / 22 veshyaadigRhaadau| Jain Educationa International For Personal and Private Use Only Page #651 -------------------------------------------------------------------------- ________________ sU0 45] brAhmaNatvajAtinirAsaH 487 bhavadabhyupagamena / kriyAbhraMze tajAtinivRttau ca brautyepyasyA nivRttiH syAttadbhazAvizeSAt / kiJca, kriyAnivRttau tajAternivRttiH syAd yadi kriyA tasyAH kAraNaM vyApikA vA syAt , nAnyathAtiprasaGgAt / na cAsyAH kAraNaM vyApakaM vA kiJcidiSTam / na ca kriyAbhraMze jAtervikArosti;5 "bhinneSvabhinnA nityA niravayavA ca jaatiH|" [ ] ityabhidhAnAt / na cAvikRtAyA nivRttiH sambhavatyatiprasaGgAt / / kiJcedaM brAhmaNatvaM jIvasya, zarIrasya, ubhayasya vA syAt , saMskArasya vA, vedAdhyayanasya vA gatyantarAsambhavAt ? na tAvajIvasya; kSatriyaviTrazUdrAdInAmapi brAhmaNyasya prasaGgAt , teSAmapi 10 jIvasya vidyamAnatvAt / nApi zarIrasya; asya paJcabhUtAtmakasyApi ghaTAdivad brAhmaNyAsambhavAt / na khalu bhUtAnAM vyastAnAM samastAnAM vA tatsambhavati / vyastAnAM tatsambhave kSitijalapavanahutAzanAkAzAnAmapi pratyekaM brAhmaNyaprasaGgaH / samastAnAM ca teSAM tatsambhave ghaTAdInAmapi 15 tatsambhavaH syAt, tatra teSAM sAmastyasambhavAt / nApyubhayasya; ubhydossaanussnggaat| nApi saMskArasya; asya zUdrabAlake kartuM zaktitastatrApi tatprasaGgAt / kiJca,saMskArAtmAgbrAhmaNabAlasya tadasti vA, na vA ? yadyasti;20 saMskArakaraNaM vRthaa| atha nAsti; tathApi tadRthA / abrAhmaNasyApyato brAhmaNyasambhave zUdravAlakasyApi tatsambhavaH kena vAryata? - nApi vedAdhyayanasya, zUdrepi tatsambhavAt / zUdropi hi kazcidezAntaraM gatvA vedaM paThati pAThayati vA / na tAvatAsya brAhmaNatvaM bhavadbhirabhyupagamyata iti / tataH sadRzakriyApariNAmAdinibandha-25 naiveyaM brAhmaNakSatriyAdivyavasthA iti siddhaM sarvatra sadRzapariNAmalakSaNaM samAnapratyayahetustiryaksAmAnyamiti / kiM punarUtAsAmAnyamityAha 1 nityatvAdirUpAyA jAteH tato nAsti kriyAbhraMza ityarthaH / 2 kadAcinamaskArahInepi / 3 agninivRttau dhUmanivRttirato'gniH kAraNaM dhUmasya tadvat / 4 vRkSanivRttau zizapAtvAnivRttirato vRkSaH ziMzapAyA vyApakastadvat / 5 ghaTanivRttI paTanivRtiH syAt / 6 kriyaa-sndhyaavndnaadiH| 7 nAzarUpaH / 8 AtmAkA. zAderapi nivRttiH syAditi / 9 vedAdhyayanamAtreNa / Jain Educationa International For Personal and Private Use Only Page #652 -------------------------------------------------------------------------- ________________ 488 prameyakamalamArtaNDe . [4. viSayapari0 pairAparavivarttavyApidravyamUrddhatA mRdiva sthAsAdiSu // 6 // sAmAnyamityabhisambandhaH / tadevodAharaNadvAreNa spaSTayatimRdiva sthAsAdiSu / 5 nanu pUrvottaravivarttavyatirekeNAparasya tadvyApino dravyasyApratItito'sattvAtkathaM tallakSaNamUrkhatAsAmAnyaM sat; ityapyasamIcInam ; pratyakSata evArthAnAmanvayirUpapratIteH pratikSaNavizarArutayA khapnepi tatra teSAM pratItyabhAvAt / yathaiva pUrvottaravivarttayorvyAvRttapratyayAdanyonyamabhAvaH pratItastathA mRdAdyanuvRttapratyayAtsthi10 tirpi| nanu kAlatrayAnuyAyitvamekasya sthitiH, tasyAzcA'krameNa pratItau yugapanmaraNAvadhi grahaNam , krameNa pratItau na kSaNikA buddhistathA tAM pratyetuM samarthA kSaNikatvAt ; ityapyayuktam / buddhaH kSaNikatvepi pratipatturakSaNikatvAt / pratyakSAdisahAyo hyAtmaivotpAdavyayadhrau15vyAtmakatvaM bhIvAnAM pratipadyate / yathaiva hi ghaTakapAlayorvinAzotpAdau pratyakSasahAyosau pratipadyate tathA mRdAdirUpatayA sthitimapi / na khalu ghaTAdisuMkhA~dInAM bheda evAvabhAsate na tvekatvamityabhidhAtuMyuktam ; kSaNakSayAnumAnopanyAsasyAnarthakyaprasaGgAt / sa hokatvapraitIti nirAsArtho na kSaNakSayapratipattyarthaH, tasya pratyakSe. 20 Naiva pratItyabhyupagamAt / 1 pUrvAparakAlavattiM trikaalaanuyaayiityrthH| 2 paryAyarUpavizeSavyA pitvAdvayaktiniSThatvamUrddhatAsAmAnyaM siddham / 3 vivrtessu| 4 tadeva jainairupAdAnakAraNaM proktaM naiyAyikAdibhizca samavAyikAraNamuktamityarthaH / 5 saugataH / 6 vidyamAnam / 7 sarvavivarttAnugAmI anvyii| 8 na kevalaM jAgradavasthAyAm / 9 puurvvivrtaaduttrviktto vyaavRttH| 10 bhedH| 11 bauddhamate / 12 idaM mRdUpamidaM mRdUpamiti / 13 dravyarUpapadArthasya / 14 satyAm / 15 yathA bhavati tathA / 16 jJAnaM syAdAtmadravyAdeH / 17 aatmnH| 18 akSaNika AtmA sa cetsadaiva kathaM na jAnAtItyukte aah| 19 Adipadena pratyabhizAnAdi / 20 mRdAdipadArthAnAm / 21 bAhyapadArtha / 22 aabhyntriiypdaarth| 23 AdinA AtmAdInAm / 24 ghaTAkapAlaM bhinna kapAlAddhaTo bhinna iti bhedaH parasparaM tathA sukhaduHkhAderAtmA bhinnastasmAtsukhAdi bhinnamiti bhedaH parasparam / 25 abhidhIyate saugatena / 26 sarvathA nAstirUpasya niSedho na ghaTate gaganakusumavat / 27 saugatena / Jain Educationa International For Personal and Private Use Only Page #653 -------------------------------------------------------------------------- ________________ 489 sU0 4 / 6] kSaNabhaGgavAdaH ne cAnantarAtItAnAgatakSaNayoH pratyakSasya pravRttau smaraNapratyabhijJAnumAnAnAM vaiphlym| tatra teSAM sAphalyAnabhyupagamAt , ativyavahite tadaGgIkaraNAt / na cAkSaNikasyAtmano'rthagrAhakatve vagatabAlavRddhAdyavasthAnAmatItAnAgatajanmaparamparAyAH sakalabhAvaparyAyANAM caikadaivopala~mbhaprasaGgaH, jJAnasahAyasyaivArthagrAha-5 katvAbhyupagamAt , tasya ca pratibandhakakSayopazamA'natikrameNa praadurbhaavaanoktdossaanussnggH| na ca dravyagrahaNe'tItAdhavasthAnAM tato'bhinnatvAdrahaNaprasaGgaH; abhinnatvasya grahaNaM pratyanaGgatvAt, anyathA jJAnAdikSaNAnubhave saJcetanAdivat kSaNakSayasvargaprApaNazaktyAdyanubhavAnuSaGgaH / tasmA-10 dyatraivAsya jJAnaparyAyapratibandhApAyastatraiva grAhakatvaniyamo nAnyatretyanavadyam-'AtmA pratyakSasahAyo'nantarAtItAnAgataparyAyayorekatvaM pratipadyate' iti, smaraNapratyabhijJAnasahAyazcAtivyavahita. paryAyeSvapi / tayozca prAmANyaM prAMgeva prasAdhitam / nanu smaraNapratyabhijJAnayoH pUrvopalabdhArthaviSayatve taddarzanakAla 15 evotpattiprasaGgaH, tadarzanavattadviSayatvenAnayorapyavikalakAraNatvAt, na caivam , tasmAnna te tadviSaye / prayogaH-yasminnavikalepi yanna bhavati na tattadviSayam yathA rUpe'vikale tatrAbhavacchotravijJAnam , na bhavato'vikalepi ca pUrvopalabdhArthe smRtipratyabhizAne iti; tadapyapezalam / tadarzanakAle tayoH kAraNAbhAve-20 nA'prAdurbhAvAt / na hyarthastayoH kAraNam ; jJAnaM prati kAraNatvasyArthe prAMgeva pratiSedhAt / smaraNaM hi saMskAraprabodhakAraNam , 1 pratyakSAdisahAya ityatrAdigrahaNaM nirarthakamityukte Aha / 2 ghaTakapAlalakSaNayoH / 3 jainena / 4 nitya AtmAtItAnAgataparyAyAnekadaiva grahISyatItyukte Aha / 5 aGgIkriyamANe jainaiH / 6 svato'bhinnAnAM paryAyANAm / 7 jainaiH / 8 jJAnena yugapagRhI. dhyatItyukte aah| 9 zAnasya / 10 pratibandhakaM krm| 11 yugapanmaraNAvadhi. grahaNalakSaNa / 12 zAnam / 13 akAraNatvAt / 14 saMsAriNaH / 15 padArtha / 16 tava saugatasya / jnyaanaadilkssnnaadbhinnsdbhaavaat| 17 ghaTakapAlalakSaNayoH / 18 ekatvaM pratipadyate / 19 smRtipratyabhijJAnayoH prAmANyaM na vidyate, tatsahAya AtmAtivyavahitaparyAyeSu kathamekatvaM jAnIyAdityukte styaah| 20 tRtIyAdhyAye / 21 prtykssenn| 22 sa upalabdhorthoM viSayo yayoste ttve| 23 pratyakSa / 24 sa upalabdhArthoM viSayo yyoste| 25 anutpaadymaantvaat| 26 nArthAloko kAraNaM paricchedyatvAttamovadityatra dvitIyaparicchede / 27 tahiM smaraNapratyabhijJAnayoH kAraNaM kimityukte Aha / Jain Educationa International For Personal and Private Use Only Page #654 -------------------------------------------------------------------------- ________________ 490 prameyakamalamArtaNDe [4. viSayapari0 saMskArazca kAlAntarAvismaraNakAraNalakSaNadhAraNArUpaH, taddarzanakAle nAstIti kathaM tadaivAsyotpattiH pratyabhijJAnasya vA? tadutpattau hi derzanaM pUrvadarzanAhitasaMskAraprabodhaprabhavasmRtisahAyaM pravartate, tacca prAgnAstIti kathaM tadaiva tadutpattiH ? / 5 atha matam-AtmanaH kevalasyaivAtItAdyarthagrahaNasAmarthya smaraNAdyapekSAvaiyarthyam, tadasAmarthya vA nitarAM tadvaiyarthyam, na khalu kevalaM cakSurvijJAnaM gandhagrahaNe'samartha sattatsmRtisahAyaM samartha dRSTamiti tadapyasaGgatam / yataH smaraNAdirUpatayA pariNatirevAsmano'tItAdyarthagrahaNasAmarthyam , tatkathaM tadapekSAvaiyarthyam ? cakSu. 10rvijJAnasya tu gandhagrahaNapariNAmasyaivAbhAvAnna tatsmRtisahAyasyApi gandhagrahaNe sAmarthyamiti yuktmutpshyaamH| tato nirAkRtametat-'pUrvottarakSaNayoragrahaNe kathaM tatra sthAnutApratItiH' iti; AtmanA tayorgrahaNasambhavAt / bhavatAM tu tayora pratItau kathaM madhyakSaNasya tatrA'sthAsnutApratItiriti cintyatAm ? 15 pUrvadarzanAhitasaMskArasya madhyakSaNadarzanAttatkSaNasmRtistasyAzca 'sa iha nAsti' ityasthAsnutAvagame sthAsnutAvagamopyevaM kinna . syAt ? nanu cAsthAsnutA pUrvottarayormadhye'bhAvaH tasya vA taMtra, sa ca tadAtmakatvAttadhaNenaiva gRhyate; tadapyasAram / tadapratItau tatrAsya 20 atra vA tayorniSedhasyApyasambhavAt / na hyapratipannaghaTasya 'atra ghaTo nAsti' iti pratItirasti / kathaM caivaM sthAstutA na pratIyeta? sApi hi pUrvottarayormadhye kathaJcitsadbhAvastasya vA taMtra, saca tadAtmakatvAttadhaNenaiva gRhyeta / nanu sthAsutArthAnAM nityatocyate, sA ca trikAlApekSA, tada25 pratipattau ca kathaM tadapekSanityatApratipattiH? tadasAmpratam vastu khabhAvabhUtatvenAnyAnapekSatvAnityatAyAH, tathAbhUtAyAzcAsyAH pratyakSAdipramANaprasiddhatvena pratIteH pratipAdanAt / na khalu svayaM nityatArahitasya trikAlenAsau kriyate'nityatAvat / na hi varta 1 kAraNam / 2 dvitIyam / 3 tasya pratyakSAdisahAyarahitasya / 4 kSaNikabuddhyA / 5 akSaNikena / 6 ayaM madhyakSaNastatra nAbhUnna bhaviSyatIti prtiitiH| 7 pareNa / 8 kssnn| 9 darzanam anubhavaH / 10 sakAzAt / 11 pUrvadarzanAhitasaMskArasya madhyakSaNadarzanAttatkSaNasmRtiH, tasyAzca sa iha dravyarUpeNAstIti / 12 kSaNayoH / 13 kSaNe / 14 abhAvaH / 15 pUrvottarakSaNayorabhAvAtmakatvAnmadhyakSaNasya / 16 dravyarUpeNa / 17 drvyruupenn| 18 dravyarUpeNa madhyakSagasya / 19 agre| 20 padArthasya / Jain Educationa International For Personal and Private Use Only Page #655 -------------------------------------------------------------------------- ________________ 491 sU0 4 / 6] kSaNabhaGgavAdaH mAnakAlenAnityatA kriyate tasyA'sattvAt, sattve vA tadanitya tvasyApyapareNa karaNe'navasthAprasaGgaH / tato yathA svabhAvataH pUrvottarakoTivicchinnaH kSaNo jAtaH kSaNiko vidhIyate kAlanirapekSazca pratIyate tathA'kSaNikatvamapi / nanu cAkSaNikatvam arthAnAmatItAnAgatakAlasambandhitvenA-5 tItAnAgatatvam / na ca kAlasyAtItAnAgatatvaM siddhm| taddhi kimaparAtItAdikAlasambandhAt, tathAbhUtapadArthakriyAsambandhAdvA syAt, khato vA ? prthmpksse'nvsthaa| dvitIyapakSepi padArthakriyANAM kuto'tItAnAgatatvam ? aparAtItAnAgatapadArthakriyAsambandhAccet ; anvsthaa| atItAnAgatakAla-10 sambandhAccet; anyonyaashryH| svataH kAlasyAtItAnAgatatve arthAnAmapi khata evAtItAnAgatatvamastu kimatItAnAgatakAlasambandhitvakalpanayA? ityapyasamIkSitAbhidhAnam ; svarUpata evAtI. tAdisamayasyAtItAditvaprasiddhaH / anubhUtavartamAnatvo hi samayotItaH, anubhaviSyadvarttamAnatvaMzcAnAgataH, tatsambandhitvA-15 vArthAnAmatItAnAgatatvam / na ca kAlavadarthAnAmapi svarUpeNaivAtItAnAgatatvaM yuktam / na hyekasya dharmonyatrApyAsaJjayituM yuktaH, anyathA 'nimbAdestiktatAdidharmo guDAderapi syAt, jJAnadharmoM vA khaparaprakAzakatvaM ghaTAderapi syAt, taddharmo vA jaDatA jJAnasyApi syAt / 20 nanu cAnuvRttAkArapratyayopalambhAdakSaNikatvadharmArthAnAM sAdhyate, sa ca vAdhyamAnatvAdasatyaH; tadapyasamyak yato'sya bAdhako vizeSapratibhAsa eva, sa caunuppnnH| tathAhi-anuvRttAkAre pratipanne, apratipanne vAsau tadbAdhako bhavet ? yadi pratipanne; tadA kimanuvRttapratibhAsAtmako vizeSapratibhAsaH, tadvya-25 tirikto vA ? prathamapakSe'nuvRttapratibhAsasya mithyAtve vizeSapratibhAsasyApi tadAtmakatvAttatprasakteH kathamasau tadbAdhakaH? dvitIyapakSepyanuvRttAkArapratibhAsamantareNa sthAsakozAdipratibhAsasya tadyatiriktasyAsaMvedanAttadbAdhakatvAyogAt / anuvRttA. kArApratipattau ca vizeSapratibhAsasyaivAsambhavAtkathaM tadbAdhakatA?30 1 saugatAbhyupagamarItyA / 2 kAlasya / 3 kAlena / 4 kAlanirapekSam / 5 aparasyA parasmAtsiddhAvanyonyAzrayaprasaGgAt / 6 kAlasyAtItA'nAgatatve siddhe sati padArthakriyANAmatItAnAgatatvasiddhistatsiddhau ca tatsiddhiriti / 7 dravyarUpeNa puruSeNa / 8 bhaNyate / 9 smyH| 10 atI tAnAgatakAla / 11 saMyojayitum / 12 bAdha. katveneti shessH| 13 mithyaaruupH| 14 dvitIyavikalpo'yam / Jain Educationa International For Personal and Private Use Only Page #656 -------------------------------------------------------------------------- ________________ 492 . prameyakamalamArtaNDe [4. viSayapari0 kiJca, viparItArthavyavasthApakaM pramANaM bAdhakamucyate / pratikSaNavinAzipadArthavyavasthApakatvena ca pratyakSam, anumAnaM vA pravarttatAnyasya pramANatvena saugatairanabhyupagamAt ? tatra na tAvatpratyakSaM tadyavasthApakam / tatra tathArthAnAmapratibhAsanAt / na hi 5pratikSaNaM truTyadrUpatAM vibhrANAstatrArthAH pratibhAsante, sthirasthUlasAdhAraNarUpatayaiva tatra teSAM pratibhAsanAt / na cAnyAdRgbhUtaH pratibhAso'nyAdRgbhUtArthavyavasthApako'tiprasaGgAt / na ca tatra tathA teSAM pratibhAsepi sadRzAparAparotpattivipralambhAdyathAnubhavaM vyavasAyAnupapatteH sthirasthUlAdirUpatayA vyava1. sAyaH; ityabhidhAtavyam ; anupahatendriyasyAnyAdRgbhUtArthanizcayo. tpattikalpanAyAM prati niyatArthavyavasthityabhAvAnuSaGgAt / nIlAnu-. bhavepi pItAdinizcayotpattikalpanAprasaGgAt / tathA ca "yatraiva janayedenoM tatraivAsya pramANatA" [ ] ityasya virodhH| tato yathAvidhArthAdhyavasAyI vikalpastathAvidhArthasyaivAnubhavo 15grAhakobhyupagantavyaH / na cArthasya prati kSaNa] vinAzitvAtaMtsAmarthyabalodbhUtenAdhyakSeNApi tadrUpamevAnukaraNIyamiti vAcyam / itaretarAzrayAnuSaGgAt-siddhe hi kSaNakSayitve'rthAnAM tatsAmarthyAvinAbhAvinodhyakSasya tadrUpAnukaraNaM siddhyati, tatsiddhau ca kSaNa kSayitvaM teSAM sidhyatIti / 20 nApyanumAnaM tadrAhakam ; taMtra prtykssaaprvRttaavnumaansyaaprvRtteH| tathA hi-adhyakSAdhigatamavinAbhAvamAzritya pkssdhrmtaavgmblaadnumaanmudymaasaadyti| pratyakSAviSaye tu svrgaadaavivaanumaansyaaprvRttirev| kiJca, atra khaMbhAvahetoH, kAryahetorvA vyApAraH syAt ? na 25 tAvatsvabhAvahetoH; kSaNikasvabhAvatayA kasyacidarthasvabhAvasyAnizcayAt, kSaNikatvasyAdhyakSAgocaratvAt / adhyakSagocare eva hyartha svabhAvahetorvyavahRtipravartanaphalatvam , yathA vizadadarzanAva-. bhAsini tarau vRkSatvavyavahArapravarttanaphalatvaM shishpaayaaH| 1 aagmaadeH| 2 vinazyadrUpatAm / 3 paTazAnaM ghaTavyavasthApakaM syAt / 4 kSaNikoyaM kSaNikoyamiti / 5 jAyate / 6 nirvikalpakapratyakSaM krtR| 7 savikalpakAM buddhim / 8 nirvikalpakasya / 9 atiprasaGgo ytH| 10 tasya vinAzyarthasya / 11 tasya pratikSaNaM vinAzyarthasya / 12 tathA ca sati tathAvidhArthasyaivAnubhavo grAhako bhvissytiityrthH| 13 kSaNikerthe / 14 dRssttaantdhrminni| 15 vinAzipadArthena saha / 16 sattvAditi / 17 dRSTam / 18 ayaM vRkSaH shiNshpaatvaaditi| . Jain Educationa International For Personal and Private Use Only Page #657 -------------------------------------------------------------------------- ________________ sU0 4 / 6 ] kSaNabhaGgavAdaH 493 athocyate - 'yo yadbhAvaM pratyanyAnapekSaH sa tatsvabhAvaniyataH yathA'ntyA kAraNasAmagrI svakAryotpAdane, vinAzaM pratyanyAnapekSAca bhAvAH' iti tadapyuktimAtram; hetorasiddheH / na khalu mudgarAdyanapekSA ghaTAdayo bhAvAH pramANato vinAzamanubhavantonubhUyante pratItivirodhAt / kiJca, atrAnyAnapekSatvamAtraM hetuH, tatsvabhAvatve satyanyAnapekSatvaM vA ? prathamapakSe yavabIjAdibhiranekAnto hetoH, zAlyaGkarotpAdana sAmagrIsannidhAnAvasthAyAM tadutpAdane'nyAnapekSANAmapyeSAM tadbhAvaniyamAbhAvAt / dvitIyapakSe tu vizeSyAsiddho hetuH; tatsvabhAvatve satyapyanyAnapekSatvAsiddheH / na hyantyA kAraNasAmagrI 10 svakAryotpAdanasvabhAvApi dvitIryekSaNAnapekSA tadutpAdayati, dahanasvabhAvo vA vahniH karatalA disaMyogAnapekSo dAhaM vidadhAti / bhAge vizeSaNAsiddhaM ca tatsvabhAvatve satyanyAnapekSatvam zRGgotthazarAdInAM kSaNikasvabhAvAbhAvAt / kiJca, yadi nAmA'hetuko vinAzastathApi yadaiva mudgarAdivyA - 15 pArAnantaramupalabhyate tadaivAsAvabhyupagamanIyo nodayAnantaram, kasyacittadA tadupalambhAbhAvAt / na ca mudgarAdivyApArAnantaramasyopalambhAtprAgapi sadbhAvaH kalpanIyaH prathamakSaNe tasyAnupalambhAnmudgarAdivyApArAnantaramapyabhAvAnuSaGgAt / na cAnte kSayopalambhAdAdAvapyasAvabhyupagantavyaH saintAnenAnekAntAt / kiJca, udyAnantaradhvaMsitvaM bhAvAnAm bhinnAbhinnavikalpAbhyAmanyena dhvaMsasyAsambhavAdavasIyate, pramANAntarAdvA ? tatrottaravikalpo'yuktaH; pratyakSAderudayAnantaradhvaMsitvenArtha grAhakatvApratIteH / prathama vikalpe tu bhinnAbhinnavikalpAbhyAM mudgarAdyanapekSatvamevAsya 20 1 'bhAvA dharmiNaH, vinAzasvabhAvaniyatA iti sAdhyadharmaH, vinAzaM pratyanyAnapekSatvAditi hetu:' ityuparitaH / 2 sAdhyAbhAve pravarttamAnatvAt / 3 vinAzahetu: / 4 bauddhamate'pi ekasminkSaNe kAraNaM kAryaM na karoti yataH / 5 sarve bhAvA vinAzasvabhAvaniyatA iti pakSasyaikadeze bhAgAsiddho heturityarthaH / 6 mahiSamRgAdizRGge'nyanirapekSatayotthazarIrAdInAm / 7 ekasminkSaNe padArtha utpanna: dvitIyakSaNe mudgarAdivyApAramantareNa vinazyatIti nAbhyupagamanIyaM tvayA saugatena / 8 tasya vinAzasya | 9 mudgarAdivyApArAnantaraM vinAzosti mudgarAdivyApArAtpUrva ( utpattikSaNAd dvitIyakSaNe ) mapi vinAzostItyukta Aha / 10 vinAzasya / 11 mudgarAdivyApArAtpUrvakSaNe / 12 mudgarAdivyApArasyAnte / 13 mudgarAdivyApArAtpUrvam / 14 nirvANasyAnte uttarakSaNotpatteH kSayosti, nAdau 1 15 yadyadante kSayi tattadAdau kSayIti / 16 mudgarAdinA / 17 sthitipakSe utpAdapakSe cAgre yaduktamasti tatsarvamaMtra draSTavyam // pra0 ka0 mA0 42 Jain Educationa International 8 For Personal and Private Use Only Page #658 -------------------------------------------------------------------------- ________________ 494 prameyakamalamArttaNDe [ 4. viSayapari0 syAt na tUMdayAnantaraM bhAvaH / na khalu nirhetukasyAzvaviSANAdeH paidArthodayAnantarameva bhAvitopalabdhA / athAhetukatvena dhvaMsasya sadA sambhavAtkAlAdyanapekSAtaH padA rthodayAnantarameva bhAvaH nanvevamahetukatvena sarvadA bhAvAtprathama5 kSaNe evAsya bhAvAnuSaGgo nodayAnantarameva / na hyanapekSatvAdahetukaH kacitkadAcicca bhavati, tathAbhAvasya sApekSatvenAhetukatvavirodhinA sahetukatvena vyAptatvAt, tathA saugatairapyabhyupagamAt / nanu prathamakSaNe eva teSAM dhvaMse sattvasyaivAsambhavAtkutastatpracyutilakSaNo dhvaMsaH syAt ? tataH svahetorevArthA dhvaMsasvabhAvAH 10 prAdurbhavanti ityapyavicAritaramaNIyam; yato yadi bhAvahetoreva tatpracyutiH, tadA kimekakSaNasthAyibhAvahe to statpracyutiH, kAlAntarasthAyibhAvahetorvA ? prathamapakSo'yuktaH; eva (ka) kSaNasthAyibhAvahetutvasyA'dyApyasiddheH tatkRtatvaM tatpracyuterasiddhameva / dvitIyapakSe tu kSaNikatA'bhAvAnuSaGgaH / 15 kiJca bhAvahetorevaM tatpracyutihetutve kimasau bhIvajananAprAktatpracyutiM janayati, uttarakAlam, samakAlaM vA ? prathamapakSe prAgabhAvaH pracyutiH syAnna pradhvaMsAbhAvaH / dvitIyapakSe tu bhAvotpattivelAyAM tatpracyuterutpattyabhAvAnna bhavahetustaddhetuH / tathau cottarottarakAlabhAvibhAva pariNatimapekSyotpadyamAnA tatpracyutiH 20 kathaM bhAvodayAnantaraM bhAvinI syAt ? tRtIyapakSepi bhAvodayasa samayabhAvinyA tatpracyutyA saha bhAvasyAvasthAnAvirodhAnna kadAcidbhAvena naSTavyam / kathaM cAsau mudgarAdivyApArAnantaramevopalabhyamAnA tadabhAve cAnupalabhyamAnA tajjanyA na syAt ? anyatrApi hetuphalabhAvasyAnvayavyatirekAnuvidhAnalakSaNatvAt / 25 na ca mudgarAdInAM kapAlasantatyutpAde eva vyApAra ityabhidhAtavyam; ghaTAdeH svarUpeNAvikRtasyAvasthAne pUrvavadupalabdhyAdiprasaGgAt / na cAsya tadIM svayamevAbhAvAnnopalabdhyAdiprasaGgaH; 1 arthasya / 2 nAzasya / nirhetukatvAt / 3 azvalakSaNa / 4 kAlAdyanapekSatvAvizeSAt / 5 kiMtu sarvadeva bhavatItyarthaH / 6 kacitkadAcidbhavataH padArthasya / 7 kAlAdinA / 8 anutpannatvAt / 9 arthotpattikAraNAt / 10 mRccakrAdeH / 11 bhAvasya ghaTAdeH / 12 ghaTAdibhAvasya / 13 ghaTapradhvaMsasya / 14 bhAvotpatti velAyAM yena kAraNena bhAvotpattirjAtA tasminneva samaye tenaiva kAraNena ghaTapradhvaMsoM jAyate tadA ubhayoH kAraNamekaM syAditi bhAvaH / c| 16 kapAlotpattau / 17 mudgarAdinA saha / 18 na ghaTapracyutau / 19 AdinA jalAharaNAdigrahaNam / 20 mudgarAdisannidhAnakAle / 15 bhAvahetorvinAzahetutvAbhAveM For Personal and Private Use Only Jain Educationa International Page #659 -------------------------------------------------------------------------- ________________ sU0 4 / 6] . . kSaNabhaGgavAdaH tabhAvasyApi tadaivopalabhyamAnatayA'nyadA cAnupalabhyamAnatayA kapAlAdivataMtkAryatAnuSaGgAt / * atha ghaTa eva mudgarIdikaM vinAzakAraNatvena prasiddhamapekSya samAnakSaNAntarotpAdane'samartha kSaNAntaramutpAdayati, tadapyapekSya aparamasamarthataram, tadapyuttaramasamarthatamam , yAvaddhaTasantaterni-5 vRttirityucyate; nanu cAtrApi ghaTakSaNasyAsamarthakSaNAntarotpAdakatvenAbhyupagatasya mudgarAdinA kazcitsAmarthya vighAto vidhIyate vA, na vA? prathamavikalpe kathamabhAvasyAhetukatvam ? dvitIyavikalpe tu mudrAdisannipAte tajanakakhabhAvA'vyAhatau saMmarthakSaNAntarotpAdaprasaGgaH, samarthakSaNAntarajananavabhIvasya bhaavaatpraaktnkssnnvt|10 kiJca, bhAvotpatteH prAgbhAvasyAbhAvanizcaye tadutpAdakakAraNIpAdanaM kurvantaH pratIyante prekSApUrvakAriNaH tadutpattau ca nivRtta. vyApArAH, vinAzakahetuvyApArAnantaraM ca zatrumitradhvaMse sukhaduHkhabhAjo'nubhUyante / na cAnayoH sadbhAvaH sukhaduHkhahetuH, tatastavyatirikto'bhAvastaddheturabhyupagantavyaH / kiJca, abhAvasyArthAntaratvAnabhyupagame kiM ghaTa eva pradhvaMso'bhidhIyate, kapAlAni, tadaparaM padArthAntaraM vA? prathamapakSe ghaTasvarUpe'paraM nAmAntaraM kRtam / tatsvarUpasya tvviclittvaannitysvaanussnggH| athaikakSaNasthAyi ghaTavarUpaM pradhvaMsaH, na; ekakSaNasthAyitayA tadrUpasyAdyApyaprasiddhaH / dvitIyapakSepi prAkapAlo 20 tpatteH ghaTasyAvasthiteH kAlAntarAvasthAyitaivAsya, na kssnniktaa| . kiJca, kapAlakAle 'saH, na' iti zabdayoH kiM bhinnArthatvam, abhinnArthatvaM vA? bhinnArthatve kathaM na nazabdavAcyaH padArthAntara mabhAvaH? abhinnArthatve tu prAgapi npryogpresktiH| na cAnupalambhe sati naJprayoga itybhidhaatvym| vyavadhAnAdyabhAve25 - 1 ghaTAbhAvaH kArya bhavati mudraadynvyvytirekaanuvidhaayitvaat| 2 sahAyamAtram / 3 ghaTasya ghaTa eva / 4 ghaTabhaGgalakSaNam / 5 mudrAdikaM karmatvena / 6 bhavaduktapakSe / 7 ghaTasya / 8 mudgarAdikAraNajanyatvAt / 9 samAnakSaNAntarotpAdane / 10 ghaTasya / 11 utpAdAt / 12 mRccakAdi / 13 svIkaraNam / 14 kasyacitpuruSasya ghaTaM dRSTyA seho jAyate kasyacittu dveSo jAyate iti svabhAvadvayayuktatvAddhaTa eva zatrumitrarUpaH, tasya prdhvNse| 15 anena vAkyena sahetuko vinAzostIti darzitam / 16 sa mudrAdiheturyasya sH| 17 pttaadikmityrthH| 18 pradhvaMsa iti / 19 gaganAdivat / 20 bahutarakAlam / 21 yAvat kapAlAni / 22 ghaTe satyapi ghaTo nAstIti / 23 ghaTasya / 24 karttavyaH / 25 dezakAlAdinA / Jain Educationa International For Personal and Private Use Only Page #660 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 kharUpAdapracyutArthasyAnupalambhAnupapatteH / svarUpAtpracyutau vA kathaM na kapAlakAle mudrAdihetukaM bhAvAntaraM pracyutirbhavet ? atha ghaTakapAlavyatiriktaM bhAvAntaraM ghaTapradhvaMsaH, nanvatrApi tena saha ghaTasya yugapadavasthAnAvirodhAt kathaM tattatpradhvaMsaH? anya. 5thotpattikAlepi tatpradhvaMsaprasaGgAddhaTasyotpattireva na syAt / anyAnapekSatayA cAgneruSNatvavatkhabhAvato'bhAvasya bhAve sthite. rapi khabhAvato bhAvaH kinna syAt ? zakyate hi tatrApyevaM vaktuM kAlAntarasthAyI svahetorevotpanno bhAvo na tadbhAve bhAvAntaramapekSate agnirivoSNatve / bhinnAbhinna vikalpasya cAbhAvavat 10 sthitAvapi samAnatvAt tatrApyanyAnapekSayA nirhetukatvAnuSaGgaH / tathAhi-na vastuno vyatiriktA sthitistaddhetunA kriyate; tsyaa'sthaasutaaptteH| sthitisambandhAtsthAstutA; ityapyayuktam sthititadvatoyatirekapakSAbhyupagame tAvattAdAtmyasambandho'sa~GgataH / kAryakAraNabhAvopyanayoHsaMhabhAvAdayuktaH / asahabhAve vA sthiteH 15 pUrva tatkAraNasyAsthitiprasaGgaH / sthiterapi svakAraNAduttarakAla mnaashrytaanussnggH| avyatiriktasthitikaraNe ca hetuvaiyarthyam / tataH sthitikhabhAvaniyatArthastadbhAvaM pratyanyAnapekSatvAditi sthitam / ahetukavinAzAbhyupagame ca utpAdasyApya'hetukatvAnuSaGgo vinAzahetupakSanikSiptavikalpAnAmatrApyavizeSAt; tathA hi20 utpAdahetuH svabhAvata evotpitsuM bhAvamutpAdayati, anutpittuM vA? Adyavikalpe taddhatuvaiphalyam / dvitIyavikalpepi anutpi. tsorutpAde gaganAmbhojAderutpAdaprasaGgaH / khahetusannidherevotpi. sorutpAdAbhyupagame vinAzahetusannidhAnAdvinazvarasya vinAzo. pyabhyupagamanIyo nyAyasya samAnatvAt / 1 pRthubudhnodarAMdeH / 2 ghaTalakSaNasya / 3 ghaTAt / 4 tRtiiyviklpH| 5 padArthAntarasya sadaiva sadbhAvAt / 6 bhinnAbhinnavikalpAbhyAM yathA'bhAvaH kAraNAntaranirapekSa (bauddhamate ) stathA tAbhyAM sthitirapi kAraNanirapekSe (jainamate ) ti bhaavH| 7 ghaTapaTayoriva / 8 savyetaragoviSANavat / 9 ghaTasya / 10 svakAraNasya kSaNabhaGguratvena naSTatvAditi bhaavH| 11 ghaTAt / 12 avyatiriktasthitikaraNe ca sthitimadvastveva kRtaM syAt , tasya ca svahetunaiva kRtatvAtsthiteheM tunA karaNamanupapannamityasya vaiyarthyam / 13 sthitAvanyAnapekSatayA nirhetukatvaM siddhaM yataH / 14 sthitisvabhAvam / 15 bhinnA'bhinnavakSyamANAnAm / 16 svabhAvata eva bhAvasyotpattisambhavAt / 17 kAraNena / Jain Educationa International For Personal and Private Use Only Page #661 -------------------------------------------------------------------------- ________________ sU0 4 / 6] kSaNabhaGgavAdaH tataH kAryakAraNayorutpAdavinAzau na sahetukA'hetuko kAraNAnantaraM saMhabhAvAdrUpAdivat / na cAnayoH sahabhAvo'siddhA, "nAzotpAdau samaM yadvannAmonnAmau tulaantyoH||" [ .] , ityabhidhAnAt / na cAhetukena paryAyasahabhAvinA dravyeNAnekAntaH; 'kAraNAnantaram' iti vizeSaNAt / na caivamasiddhatvam 5 mudrAdivyApArAnantaraM kAryotpAdavakAraNavinAzasyApi pratIte, 'vinaSTo ghaTaH, utpannAni kapAlAni' iti vyavahAradvayadarzanAt / na ca sAdhyavikalamudAharaNam ; na hi kAraNabhUto rUpAdikalApa: kAryabhUtasya rUpasyaiva heturna tu rasAderiti pratItiH / nApyasahabhAvo rUMpAdInAM yena sAdhanavikalaM syAt / tannoktahetorarthAnAM 10 kssnnkssyaavsaayH| nApi sattvAt pratibandhAsiddheH / na ca vidyudAdau sattvakSaNikatvayoH pratyakSata eva pratibandhasiddharghaTAdau sattvamupalabhyamAnaM kSaNikatvaM gamayati itybhidhaatvym| tatrApyanayoH pratibandhAsiddheH / vidyudAdau hi madhye sthitidarzanaM pUrvottarapariNAmau prasA-15 dhayati / na hi vidyudAderanupAdAnotpattiyuktimatI; prathamacaitanya syApyanupAdAnotpattiprasaGgataH paralokAbhAvAnuSaGgAt, vidyudAdivattatrApi prAgupAdAnA'darzanAt / na cAnumIyamAnamatropAdAnam / vidyudAdAvapi tthaatvaanussnggaat|| naupyasya niranvayA santAnocchittiH; caramakSaNasyAkiJcitka-20 ratvenAvastutvAMpattitaH pUrvapUrvakSaNAnAmapyavastutvApatteH sakala. santAnAbhAvaprasaGgaH / vidyudAdeH sajAtIyakAryAkaraNepi yogi. zaoNnasya karaNAnnAvastutvamiti cet, na; AsvAdyamAnarasasamAnakAlarUpopIdAnasya rupAkaraNepi rasasahakAritvaprasaGgAt / tato 1 yayoH sahabhAvastayoH sahetukAsahetukatvabhAvena na jananamiti / 2 rUparasAdInAM ythaa| 3 upaadaanruupH| 4 shkaarilkssnnH| 5 ityudAharaNasya / 6 udAharaNam / 7 tatsvabhAvatve satyanyAnapekSatvAditi / 8 sandigdhAnakAntikatve satsAha / 9 prathamacaitanyaM janmAntaracaitanyapUrvakaM cidvivarttatvAnmadhyacidvivarttavaditi / 10 vidhuduttarapariNAmAvinAbhAvinI na bhaviSyatItyukte Aha / 11 uttarAkArapari. nnmnvissye| 12 akiJcitkaratvAvizeSAt / 13 antyacittakSaNasyArthakriyAzUnyavenAsattvaprasaGgAt tasyAsatve tatpUrvakSaNasyApyarthakriyArahitatvenAsattvam , tata eva tatpUrvakSaNAnAmapyasattvena sarvazUnyatApattireva syAt / 14 pUrvottarakSaNAnAM samUhaH santAnaH, tanmadhye ekaikakSaNaH sntaanii| 15 vijAtIyasya / 16 pUrvarUpasya / 17 uttrruupaakrnne| Jain Educationa International For Personal and Private Use Only Page #662 -------------------------------------------------------------------------- ________________ 498 prameyakamalamArtaNDe [4. viSayapari0 raMsAdrUpAnumAnaM na syAt / 'tathA dRSTatvAnna doSaH' ityanyatrApi samAnam , vidyucchabdAderapi vidhucchbdaadyntroplmbhaat|| na caikatra sattvakSaNikatvayoH sahabhAvopalambhAtsarvatra tatastadanumAnaM yuktam ; anyathA suvarNe sattvAdeva zuklatAnumitiprasaGgA, 5zukle zaGkha zuklatayA tatsahabhAvopalambhAt / atha suvarNAkAra ni sipratyakSeNa zuklatAnumAnasya bAdhitatvAnna tatra zuklatA. siddhiH; tarhi ghaTAdau kSaNikatAnumAnasya 'sa evAyam' ityekatva pratibhAsena bAdhitatvAtpratikSaNavinAzitAsiddhirna syAt / athaikatvapratyabhijJA bhinneSvapi lUnapunarjAtanakhakezAdiSvabheda10 mullikhantI pratIyata ityekatve nA'sau prmaannm| nanvevaM kAma lopahatAkSANAM dhavalimAmAbibhrANeSvapi padArtheSu pItAkAranirmAsipratyakSamudetIti satyapItAkArepi na tatpramANam / bhrAntAdabhrAntasya vizeSonyatrApi samAnaH / prasAdhitaM ca pratyabhijJAnasyAbhrAntatvaM praugityalamatiprasaGgena / 15 atha vipakSe bAMdhakapramANabalAtsattvakSaNikatvayoravinAbhAvova gamyate / nanu tatra satvasya bAdhakaM pratyakSam , anumAnaM vA syAt ? na taavtprtykssm| tatra kSaNikatvasyApratibhAsanAt / na cAprati bhAsamAnakSaNakSayakharUpaM pratyakSaM vipakSAvyAvartya sattvaM kSaNikatvaniyatamAdarzayituM samartham / athAnumAnena tattato vyAvartya kSaNi20 kaniyatatayA sAdhyeta; nanu tadanumAnepyavinAbhAvasyAnumAnabalAtprasiddhiH, tathA caanvsthaa| na ca tdbaadhkmnumaanmsti| nanu 'yatra kramayogapadyAbhyAmarthakriyAvirodho na tatsat yathA gaganAmbhoruham, asti ca nitye saH' ityatonumAnAttato vyA. vartamAnaM sattvamanitye evAvatiSThata ityavasIyate; tanna; sattvA'. 25kssnniktvyorvirodhaa'siddheH| virodho hi sahAnavasthAnalakSaNaH, parasparaparihArasthitilakSaNo vA syAt ? na tAvadAdyaH; sa hi padArthasya pUrvamupalamme pazcAtpadArthAntarasadbhAvAbhAvAvagato nizcIyate zItoSNavat / na ca nityatvasyopalambhosti sattvaprasa GgAt / nApi dvitIyo virodhastayoH sambhavati; nityatvapari 30 hAreNa satvasya tatparihAreNa vA nityatvasyAnavasthAnAt / 1 astyatra mAtuliGge rUpaM rasAditi / 2 upAdAnakAraNAdrUpAt sajAtIyarUpakaraNaprakAreNa / 3 tRtiiypricchede| 4 pratyabhijJAnasyAbhrAntatvasamarthanena / 5 akssnniktve| 6 sattvasya / 7 bsH| 8 sattvaM kSaNikatvaniyataM tadanvayavyatirekAnuvidhAnAditi / .9 nityaM sanna bhavati kramayogapadyAbhyAmarthakriyAvirodhAt / 10 tamaHprakAzayoriva vaa| Jain Educationa International For Personal and Private Use Only Page #663 -------------------------------------------------------------------------- ________________ sU0 4 / 6] kSaNabhaGgavAdaH 499 'kSaNikatAparihAreNa hyakSaNikatA vyavasthitA tatparihAreNa ca kSaNikatA' ityanayoH parasparaparihArasthitilakSaNo virodhaH / na cArthakriyAlakSaNasattvasya kSaNikatayA vyAptatvAnnityena virodha, anyonyAzrayAnuSaGgAt-arthakriyAlakSaNaM sattvaM kSaNikatayA vyAptaM nityatAvirodhAsidhyati, sopyasya kSaNikatayA vyaapteriti| 5 nanu ca arthakriyAyAH kramayogapadyAbhyAM vyAptatvAttayozcAkSaNike'sambhavAtkutaH kramavatya'rthakriyA nitye sambhavinI? na ca sahakArikramAnnitye kramavatyapyasau sambhavati; asyopakArakAnupakArakapakSayoH sahakArya'pekSAyA evAsambhavAt / nApi yogapadye. nAsau nitye sambhavati; pUrvottarakAryayorekakSaNa evotpatterdvitIya-10 kSaNe tasyAnarthakriyAkAritvenAvastutvaprasaGgAt, ityapyasAram / ekAnta nityavada'nityepi kramAkramAbhyAmarthakriyA'sambhavAt, tasyAH kathaJcinnitye eva sambhavAt , tatra kramAkramavRttyanekakhabhAvatvaprasiddhaH, anyatra tu tatsvabhAvatvAprasiddhaH pUrvAparasvabhAvatyAgopAdAnAnvitarUpAbhAvAt, sakRdanekazaktyAtmakatvAbhAvAJca / na 15 khalu kUTasthethe pUrvottarasvabhAvatyAgopAdAne staH, kSaNike cAnvitaM rUpamasti, yataH kramaH kAlakRto dezakRto vA / nApi yugapadanekasvabhAvatvaM yato yaunapadyaM syAt, kauttsthyvirodhaannirnvyvinaarshitvvyaaghaataacc| kiJca, kSaNikaM vastu vinaSTaM satkAryamutpAdayati, avinaSTam ,20 ubhayarUpam , anubhayarUpaM vA? na tAvadvinaSTam ; cirataranaSTasyevA. nantaranaSTasyApyasattvena janakatvavirodhAt / nApyavinaSTam; kSaNabhaGgabhaGgaprasaGgAt sakalazUnyatAnuSaGgAdvA, sakalakAryANAmekadaivotpadya vinAzAt / nApyubhayarUpam ; niraMzaikakhabhAvasya viruddhobhayarUpAsambhavAt / nApyanubhayarUpam ; anyonyavyavacchedarUpANAmeka-25 niSedhasyAparavidhAnanAntarIyakatvenAnubhayarUpatvAyogAt / kathaM ca niranvayanAzitve kAraNasyopAdAnasahakAritvasya vyavasthA tatsvarUpAparijJAnAt ? upAdAnakAraNasya hi svarUpaM kiM 1 na tu sttvaakssnniktvyoH| 2 prathamabhede bAdhyabAdhakabhAvena virodhaH / dvitIyamede tu svabhAvenaiva-yatra kSaNikatvaM tatra na sattvamiti virodhaH / 3 dravyatvena / 4 sarvathA kssnnike| 5 avasthitasya padArthasyaikasya hi nAnAdezakAlakalAvyApitvaM dezakramaH kAlakramazca / 6 nityakSaNikAbhyAM kRtAnAM kAryANAm / 7 ekAnekAtmakatvaprasakteH / 8 kSaNikatva / 9 yugapadanekasvabhAvatvavat krameNApi tathA prAptaH / 10 dvitIyakSaNe kAryAjanakatvAt / 11 avinAbhUtatvena / 12 ekaM kArya pratyupAdAnatvamaparaM prati sahakAritvamiti / 13 jaino bauddhaM prati vkti| 14 bauddhamate / Jain Educationa International For Personal and Private Use Only Page #664 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 khasantatinivRttau kAryajanakatvam , yathA mRtpiNDaH vayaM nivartamAno ghaTamutpAdayati, AhokhidanekasmAdutpadyamAne kArya svagatavizeSAdhAyakatvam , samanantarapratyayatvamAtraM vA syAt , niyamavadanvayavyatirekAnuvidhAnaM vA? prathamapakSe kathaJcitsantAnanivRttiH, 5sarvathA vA? kathaJciccet, prmtprsnggH| sarvathA cet, paralo. kAbhAvAnuSaGgo hAnasantAnasya sarvathA nivRtteH| dvitIyapakSepi kiM khagatakatipayavizeSAdhAyakatvam, sakalavizeSAdhAyakatvaM vA? tatrAdyavikalpe sarvajJajJAne svAkArArpakasyA smadAdinasya tatpratyupAdAnabhAvaH, tathA ca sntaansngkrH| 10 rupasya vA rupajJAnaM pratyupAdAnabhAvonuSajyeta svaigatakatipaya vizeSAdhAyakatvAvizeSAt / rUpopAdAnatve ca paralokAya datto jalAJjaliH / katipaya vizeSAdhAyakatvenopAdAnatve ca ekasyaiva jJAnAdikSaNasyAnuvRttavyAvRttA'nekaviruddhadharmAdhyAsaprasaGgAt sa eva prmtprsnggH| dvitIyavikalpe tu kathaM nirvikalpakAdvikalpo15tpattiH rUpAkArAnsamanantarapraMtyayAdrasAkArapratyayotpattiA, khaga tasakalavizeSAdhAyakatvAbhAvAt ? santAnabahutvopaigamAtsarvasya svasadRzAdevotpattirityabhyupagame tu ekasminnapi puruSe prmaatRvhuvaapttiH| tathA ca gavAzvAdidarzanayobhinnasantAnatvAdekena dRSTethe pairasyAnusandhAnaM na syAdevadattena dRSTe yajJadattavat / - 1 (jJAnaM prati ) indriyArthAlokAdikAraNakalApAt / (ghaTaM prati ) mRdaadikaarnnklaapaat| 2 jJAnalakSaNe ghaTAdau vaa| 3 paryAyarUpeNa / 4 dravyarUpeNApi / 5 tathaiva jainAnAmapISTatvAt / 6 ekajanmani vartamAnasya, uttarottarazAnasantAna evAtmeti vacanAt / 7 kiJcizatvaM varjayitvA'nyAn cetanatvAdijJAnagatavizeSAn samarpayatIti bhaavH| 8 sahakArikAraNabhUtasya / 9 asmadAdizAnaM yadA sarvazo viSayIkaroti tadA tatsvAkAraM katipayaM samarpayati ytH| 10 sahakArikAraNabhUtasya / 11 kAryabhUtam / 12 katipayavizeSAH rUpagatajaDatvaM varjayitvA svgtshvetpiitaadhaakaarvishessaaH| 13 rUpazAnasya / 14 acetanarUpAdupAdAnAccaitanyotpattiryataH / 15 rUpaM rUpajJAne rUpaM samarpayati na tu jaDatvam / 16 AdinA arthAdi / 17 arpitAnapitAdivizeSApekSayA'nuvRttavyAvRttarUpa / 18 anekAntAtmakatvAj shaansy| 19 uttaranirvikalpakajJAnasyopAdAnAtsavikalpakasya sahakArikAraNAt / 20 rUpazAnAduttararUpajJAnasyopAdAnAduttararasazAnasya sahakArikAraNAt / 21 eksminpurusse| 22 nirvikalpakasya nirvikalpakamupAdAnaM savikalpakasya savikalpakamupAdAnamiti bhaavH| 23 zAnasantAnasya bahutvAt / 24 godarzanena / 25 azvAdidarzanasya / 26 ya evAI pUrva gAmadrAkSaM sa evAhamidAnImazvaM pazyAmIti krameNa, yugapadazvagAvo pazyAmItyakrameNa ca / Jain Educationa International For Personal and Private Use Only Page #665 -------------------------------------------------------------------------- ________________ sU0 4 / 6] . kSaNabhaGgavAdaH 501 kiJca, sakalakhagatavizeSAdhAyakatve sarvAtmanopAdeyaMkSaNe evAsyopayogAt tatrAnupayuktasvabhAvAntarAbhAvAca ekasAmadhyantargataM prati sahakAritvAbhAvaH, tatkathaM rUpAdeH rasato gatiH? svabhAvAntaropagame trailokyAntargatAnyajanyakAryAntarApekSayA tasyAjanakatvamapi svabhAvAntaramabhyupagantavyam , ityAyAtamekasyaivo-5 pAdAnasahakArya'janakatvAdyanekaviruddhadharmAdhyAsitatvam / na caite dharmAH kAlpanikAH, tatkAryANAmapi tathAtvaprasaGgAt / samanantarapratyayatvamapyupAdAnalakSaNamanupapannam ; kArye samatvaM kAraNasya sarvAtmanA, ekadezena vA? sarvAtmanA cet, yathA kAraNasya prAgbhAvitvaM tathA kAryasthApi syAt, tathA ca savyetara-10 goviSANavadekakAlatvAttayoH kAryakAraNabhAvo na syAt / tathA kAraNAbhimatasyApi svakAraNakAlatA, tasyApi seti saMkalazUnyaM jagadApadyata / kathaJcitsamatve yogijJAnasyApyasmadAdijJAnAvalambanasya tadAkAratvenaikasantAnatvaprasaGgaH syAt / anantaratvaM ca dezakRtam , kAlakRtaM vA syAt ? na tAvaddezakRtaM 15 tattatropayogi vyavahitadezasyApi iha janmamaraNacittasya bhAvijanmacittopAdAnatvopaigamAt / nApi kAlAnantarya tat, vyavahita. kAlasyApi jAgraccittasya prabuddhacittotpattAvupAdAnatvAbhyupagamAt / avyavadhAnena progbhAvamAtramanantaratvam, ityapyayuktam / kSaNikaikAntavAdinAM vivakSitakSaNAnantaraM nikhilajagatkSaNAnA-20 mutpatteH sarveSAmekasantAnatvaprasaGgAt / niyamavadanvayavyatirekAnuvidhAnaM tallakSaNam ; ityapyasamIcInam buddhetairacittAnAmapyupAdAnopAdeyabhAvAnuSaGgAt , teSAmavyabhicAreNa kAryakAraNabhUtatvAvizeSAt / nirautravacittotpAdAtpUrva 1 svagatasakalavizeSAdhAyakatve duussnnaantrmaah| 2 kAryajanye / 3 rUpAbupAdAnasya / 4 pUrvarUparasau eksaamgrii| 5 uttararasam / 6 pUrvarUpasya / 7 jJAnam / 8 rUpAdyupAdAnasya / 9 Adipadena pUrvakAlabhAvitvamuttarakAlanAzitvam / 10 ayathArthAH / 11 tRtIyavikalpaH / 12 pratyayaH kAraNam / 13 samakAlatvamityarthaH / 14 sarvAtmanA samAnatvAt / 15 pUrvarUpakSaNe kArye pUrvatararUpakSaNasya kAraNabhUtasya samatvam / 16 kAryakAraNayorabhAvAt / 17 zAtatvena / 18 bahuvrIhiH / 19 kathaJcitsamatvena sadbhAvAt / 20 saugten| 21 nidrAyAm / 22 anyena vastunA tirodhAyakena / 23 pUrvarUpasya kAraNasya / 24 cetanA'cetanAnAM kAryANAm / 25 cturthviklpH| 26 sugata / 27 kinycijjny| 28 cittaM shnm| 29 asmadAdijJAnasadbhAve sugatasyAssadAdijJAnaviSayakajJAnotpattistadabhAve notpattirityanvayavyatirekAbhyAm / 30 aasrvrhitcitt| Jain Educationa International For Personal and Private Use Only Page #666 -------------------------------------------------------------------------- ________________ 502 prameyakamalamArtaNDe [4. viSayapari0 buddhacittaM prati santAnAntaracittasyAkAraNatvAnna teSAmavyabhicArI kAryakAraNabhAvaH iti cet, yataH prabhRti teSAM kAryakAraNabhAvastatprabhRtitastasyAvyabhicArAt, anyathA'syA'sarvazatvaM syAt / "nAkAraNaM viSayaH" [ ] ityabhyupagamAt / 5 avyabhicAreNa kAryakAraNabhUtatvAvizeSepi pratyAsattivizeSavazAtkeSAzcidevopAdAnopAdeyabhAvo na sarveSAmiti cet, sa konyonyatraikadravyatAdAtmyAt ? dezapratyAsatteH rUparasAdibhirvAtAtapAdibhirvA vyabhicArAt / kAlapratyAsatteH ekasamayavartibhiH razeSArthairanekAntAt / bhAvapratyAsattezca ekArthodbhUtAnekapuruSa. 10 vijJAnairanekAntAt / / na cAtrInvayavyatirekAnuvidhAnaM ghaTate / na khalu samarthe kAraNe satyabhavataH svayameva pazcAdbhavatastadanvayavyatirekAnuvidhAnaM nAma nityavat / 'khadezavatsvakAle sati samarthe kAraNe kArya jAyate nAsati' ityetAvatA kSaNikapakSe'nvayavyati15rekAnuvidhAne nityepi tatsyAt , svakAle'nAdyanante sati samartha nitye sasamaye kAryasyotpatterasatya'nutpattezca pratIyamAnatvAt / sarvadA nitye samarthe sati svakAle eva kArya bhavatkathaM tadanvaya. vyatirekAnuvidhAyIti cet ? tarhi kAraNakSaNAtpUrva pazcAcAnAdhanante tadbhAve'viziSTa kvacideva tadabhAvasamaye bhavatkArya kathaM 20 tadanuvidhAyIti samAnam ? nityasya pratikSaNamanekakAryakAritve kramazonekakhabhAvatvasiddheH kathamekatvaM syAditi cet ? kSaNikasya kathamiti samaH paryanuyogaH? saM hi kSaNasthitirekopi bhAvo'nekasvabhAvo vicitra kAryatvAnnAnArthakSaNavat / na hi kAraNazaktibhedamantareNa kArya25 nAnAtvaM yuktaM rUpAdijJAnavat / yathaiva hi karkaTikAdau rUpAdijJAnAni rUpAdisvabhAvabhedanibandhanAni tathA kSaNasthiterekaramA 1 sAsravam / 2 niraasrvcittotptteH| 3 yadaiva ghaTastadaiva mRtpiNDa iti / 4 buddhasya / 5 yatsugatAnotpattI kAraNaM tadeva vissyH| 6 sugatacittAnAM parasparam / 7 atrAtmaiva ekadravyam / 8 pratyAsattiratraikyam yatra yatra dezapratyA. sattistatra tatropAdAnopAdeyabhAva ityucymaane| 9 bhAvaH svarUpam / 10 kssnnike| 11 pUrvakSaNe jAgraddazAntyacitte / 12 uttarakSaNasya prabuddhacittasya / 13 kAraNaM vinaa| 14 saugtenaanggiikriymaanne| 15 kaarnne| 16 avyApakatvenAbhimate / 17 kSaNikasyAnekasvabhAvatvaM nAstyataH kathaM samaH paryanuyoga ityAha / 18 vicitrakAryatvamastu na tvanekasvabhAvatvamiti sandigdhAnakAntikatve satIdam / Jain Educationa International For Personal and Private Use Only Page #667 -------------------------------------------------------------------------- ________________ sU0 4 / 6 ] 503 spradIpAdikSaNAda vartikAdAhatailazoSAdivicitrakAryANi zaktibhedanimittakAni vyavatiSThante, anyathA rUpAderapi nAnAtvaM na syAt / kSaNabhaGgavAdaH . nanu ca zaktito'rthAntarAnarthAntarapakSayoH zaktInAmaghaTanAttAsAM paramArthasattvAbhAvaH tarhi rUpAdInAmapi pratItisi 5 ddhadravyAdarthAntarAnarthAntaravikalpayorasambhavAtparamArthasattvAbhAvaH syAt / pratyakSabuddhau pratibhAsamAnatvAdrUpAdayaH paramArthasanto na punastacchakyastAsAmanumAnabuddhau pratibhAsamAnatvAt ityapyayuktam; kSaNakSayasvargaprApaNazaktyAdInAmaparamArthasattvaprasaGgAt / tato yathA kSaNikasya yugapadanekakAryakAritvepyekatvAvirodhaH, 10 tathA'kSaNikasya kramazoneka kAryakAritve pItyanavadyam / yaccArthakriyAlakSaNaM sattvamityuktam ; tatra lakSaNazabdaH kAraNArthaH, svarUpArthaH, jJApakArtho vA syAt ? prathamapakSe kimarthakriyA lakSaNaM kAraNaM sattvasya tadvArthakriyAyAH ? taMtrArthakriyAtaH sattvasyotpattau prAk padArthAnAM sattvamantareNApyasyAH prAdurbhAvAnni- 15 tukatvaM nirAdhArakatvaM vAnuSajyeta / atha saMttvAdarthakriyotpadyate; tadarthakriyAtaH prAgapi sattvasiddherbhAvAnAM svarUpasattvamAyAtam / atha svarUpArthosau; tatrApi taddhetorasattvaprasaGgaH, na hArthakriyAkAle taddheturvidyate / na cAnyakAlasyAsyAnyakAlA sA svarUpamatiprasaGgAt / nApi jJApakArthosau; arthakriyAkAlerthasyAsattvAdeva | asatazvAsyAtaH kathaM sattAjJaptiratiprasaGgIt ? na cArthakriyodeyAtprAk kAraNamAsIditi vyavasthApayituM zakyam / yato yadi svarUpeNa pUrva heturavagato bhavettadanantaraM cArthakriyA, tadArthakriyA pratipannasambandhopalabhyamAnA prAgdhetusattAM vyavasthApayatIti 25 1 AdinA svaparaprakAzanAdigrahaNam / 2 arthAtsakAzAt / 3 bhinnAzcettasyeti sambandhAbhAvaH / sambandhasiddhyarthamupakArakalpane'navasthA / abhinnAzcecchaktaya eva zaktimanta eva vA syuH / 4 tasya pradIpasya | 5 sAdhanaM vicAryate / 6 lakSya janyate kAryamaneneti lakSaNaM kAraNamityarthaH -- anekArthatvAddhAtUnAm / 7 sattvasya / 8 sattvasya / 9 dvayoH pakSayormadhye / 10 kAraNabhUtAt / 11 sarvathA kSaNikatvAt / 12 na hi svarUpisvarUpayoH kAlabhedo yataH / 13 gaganakusumAderapi zApakatva - prasaGgAt / 14 arthakriyA = khAnapAnAdiH / 15 jalAdilakSaNa: arthakriyAyAH / 16 kAraNena saha / Jain Educationa International 20 For Personal and Private Use Only Page #668 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 syAt / na cArthakriyAmantareNa hetuH svarUpeNa kadAcidapyupalabdhaH paraiH svarUpasattvaprasaGgAt / / arthakriyAyAzcAparArthakriyA yadi sattvavyavasthApikA; tdaanvsthaa| na cArthakriyA'nadhigatasattvasvarUpApi hetusattvavyavasthA5pikA, azvaviSANAderapi tatsattvavyavasthApakatvAnuSaGgAt / na ca hetujanyatvAdarthakriyA satI nArthakriyAntarodayAt, itybhidhaatvym| itaretarAzrayAnuSaGgAt-hetusattvAdhya'rthakriyA satI, tatsattvAcca hetoH sattvamiti / astu vArthakriyAlakSaNaM sattvam / tathApyatorthAnAM kSaNasthAyitA 10 kSaNikatvaM sAdhyeta, kSaNAdUrddhamabhAvo vA? prathamapakSe siddhasAdhyatA, nityasyApyarthasya kSaNAvasthityabhyupagamAt / kathamanyathAsya sadAvasthitiH kSaNAvasthiti nivandhanatvAt kSaNAntarAdyava. sthiteH ? atha kSaNAdUrddhamabhAvaH sAdhyate; tanna; abhAvena sahAsya pratibandhAsiddhaH / na cApratibandhaviSayo'zvaviSANAdivada. 15 numeyaH / tanna sattvAdapyarthAnAM kssnniktvaavgtiH| . nApi kRtakatvAt; uktaprakAreNa kSaNike kAryakAraNabhAvapratiSedhataH kRtakasyA'siddhasvarUpatvena tadvagatiM pratyanaGgatvAt / tataH pratItyanurodhena sthiraH sthUlaH sAdhAraNasvabhAvazca bhAvo. bhyupgntvyH| 20 nanu cANUnAmayaHzalAkAkalpatvenAnyonyaM sambandhAbhAvataH sthUlAdipratItentatvAtkathaM tadvazAttatsvabhAvo bhAvaH syAt ? tathAhi-sambandhorthAnAM pAratanyalakSaNo vA syAt, rUpazleSa. lakSaNo vA syAt ? prathamapakSe kimasau niSpannayoH sambandhinoH syAt, aniSpannayorvA ? na tAvadaniSpannayoH; svarUpasyaivA'sattvAt 25zazAzvaviSANavat / niSpannayozca pAratanyAbhAvAdasambandha eva / uktaJca"pAratatryaM hi sambandhaH siMddha kA prtntrtaa| tasmAtsarvasya bhAvasya sambandho nAsti tttvtH||1||" [sambandhaparI0]] 30 nApi rUpazleSalakSaNosau sambandhinotvei rUpazleSaviro 1 arthakriyAkAraNam / 2 saugtaiH| 3 anumAnatrayeNa kSaNikatvaM padArthAnAM na sidhyati ytH| 4 rUparasagandhasparzaparamANUnAM sajAtIyavijAtIyavyAvRttAnAM parasparamasambaddhAnAm / 5 sambandhini / 6 sahyavindhyayoriva / 7 anyonysvbhaavaanuprveshlkssnnH| Jain Educationa International For Personal and Private Use Only Page #669 -------------------------------------------------------------------------- ________________ sanAta? sU0 4 / 6] sambandhasadbhAvavAdaH 505 dhAt / tayoraikye vA sutarAM sambandhAbhAvaH, sambandhinorabhAve sambandhAyogAt dviSThatvAttasya / atha nairantarya tayo rUpazleSaH; ne; asyAntarAlAbhAvarUpatvenA'tAttvikatvAt sambandharUpatvAyogaH / nirantaratAyAzca sambandharUpatve sAntaratApi kathaM sambandho na syAt ? kiJca, asau rUpazleSaH sarvAtmanA, ekadezena vA syAt ? sarvAtmanA rUpazleSe aNUnAM piNDaH aNumAtraH syAt / ekadezena taccheSe kimekadezAstasyAtmabhUtAH, parabhUtAH vA? AtmabhUtAzcet, na ekadezena rUpazleSastabhAvAt / parabhUtAzcet, tairapyaNUnAM sarvAtmanaikadezena vA rUpazleSe sa eva paryanuyogonavasthA 10 ca syAt / taduktam "rUpazleSo hi sambandho dvitve sa ca kathaM bhvet|| tasmAtpraMkRtibhinnAnAM sambandho nAsti tttvtH||2||" [sambandhaparI0] kiJca, paropekSaiva sambandhaH, tasya dviSThatvAt / taM cApekSate 15 bhAvaH svayaM san , asanvA ? na tAvadasan ; apekSAdharmAzrayatvavirodhAt kharazRGgavat / nApi san ; sarvanirAzaMsatvAt, anyathA sattvavirodhAt / tanna parApekSA nAma yadrUpaH sambandhaH siddhyet / "parApekSA hi sambandhaH so'san kathamapekSate / saMzca sarvanirAzaMso bhAvaH kathamapekSate // 3 // " [sambandhaparI0] kiJca, asau sambandhaH sambandhibhyAM bhinnaH, abhinno vA? yadyabhinnaH; tadA sambandhinAveva na sambandhaH kazcit , sa eva vA na tAviti / bhinnazcet, sambandhinau kevalo kathaM sambadhau(ddhau )25 syAtAm ? bhavatu vA sambandhorthAntaram; tathApi tenaikena sambandhena saha dvayoH sambandhinoH kaH sambandhaH? yathA sambandhinoyathoktadoSAnna kazcitsambandhastathAtrApi / tenAnayoH sambandhA 1 iti cedityuparitaH / 2 antarAlAbhAvo nairantaryamiti / 3 tucchabhAvarUpatvAda. bhAvasya / 4 nirantaratAvatpadArthadvayApekSatvAvizeSAt / 5 aNshaaH| 6 nirNshtvaadnnoH| 7 smbndhinoH| 8 prakRtyA svabhAvena / 9 aNUnAm / 10 sambandhalakSaNaH / 11 sarveSu nirAkakSitvAt / 12 paramapekSate cet / 13 param / 14 smbndhrhito| 15 sambandhibhyAm / pra0 ka0 mA0 43 Jain Educationa International For Personal and Private Use Only Page #670 -------------------------------------------------------------------------- ________________ 506 prameyakamalamArtaNDe [4. viSayapari0 ntarAbhyupagame cAnavasthA syAttatrApi sambandhAntarAnuSaGgAt / tanna sambandhinoH sambandhabuddhirvAstavI tadvyatirekeNAnyasya sambandhasyAsambhavAt / taduktam "dvayorekAbhisambandhAtsambandho yadi tdvyoH| 5 ke sambandhonavasthA ca na sambandhamatistathA // 4 // tataHtau ca bhAvau tadanyazca sarve te khAtmani sthitaaH| ityamizrAH svayaM bhAvAstAna mizrayati kalpanA // 5 // " [sambandhaparI0] tau ca bhAvau sambandhinau tAbhyAmanyazca sambandhaH sarve te svAtmani svakharUpe sthitaaH| tenAmizrA vyAvRttakharUpAH svayaM bhAvAstathApi tAnmizrayati yojayati kalpanA / ata eva tadvAstavasambandhAbhAvepi tAmeva kalpanAmanurundhAnairvyavahartRbhirbhAvAnAM bhedo'nyApohastasya pratyAyanAya kriyAkArakAdivAcinaH zabdAH 15prayojyante-'devadatta gAmabhyAja zuklAM daNDena' ityAdayaH / na khalu kArakANAM kriyayA sambandhosti; kSaNikatvena kriyAkAle kArakANAmasammavAt / uktaJca "tAmeva cAnurundhAnaiH kriyaakaarkvaacinH| bhAvabhedapratItyartha sNyojyntebhidhaaykaaH||6||" 20 [sambandhaparI0] kAryakAraNabhAvastarhi sambandho bhaviSyati; itypysmiiciinm| kAryakAraNayorasahabhAvatastasyApi dviSThasyAsambhavAt / na khalu kAraNakAle kArya tatkAle vA kAraNamasti, tulyakAlaM kArya kAraNabhAvAnupapatteH savyetaragoviSANavat / tanna sambandhinau 25 sahabhAvinau vidyate yenAnayorvartamAnosau sambandhaH syAt / adviSThe ca bhaiauve smbndhtaanuppnnaiv|| ___ kArye kAraNe vA krameNAso sambandho vartate; ityapyasAmpratam yataH krameNApi bhAvaH sambandhAkhya ekatra kAraNe kArya 1 sa ca sambandhinI c| 2 smbndhsmbndhinoH| 3 anyatheti zeSaH / 4 sambandhaH / 5 vAsanArUpA ktrau| 6 avaastvii| 7 kalpanaiva mizrayati ytH| 8 sthirsthuulsaadhaarnnaakaarruupH| 9 agovyAvRttiauH , aghaTavyAvRttirghaTa ityAdi / 10 kalpanAmavAstavIM buddhim / 11 sAmAnyasambandhaM saMdUSya sambandhavizeSa dUSayanAha / 12 kSaNikatvAt / 13 kaarykaarnnlkssnnau| 14 kaarykaarnnlkssnne| Jain Educationa International For Personal and Private Use Only Page #671 -------------------------------------------------------------------------- ________________ 507 sU0 4 / 6] sambandhasadbhAvavAdaH vA vartamAno'nyanispRhaH kAryakAraNayoranyatarAnapekSo naikavR. ttimAn sambandho yuktaH, tadabhAvepi-kAryakAraNayorabhAvapi tadbhAvAt / yadi punaH kAryakAraNayorekaM kArya kAraNaM vApekSyAnyatra kArya kAraNe vAsau sambandhaH krameNa varttata iti saspRhatvena dviSTha eveSyate; tadAnenApekSyamANenopakAriNA bhavitavyaM5 yasmAdupakArya'pekSyaH syAnnAnyaH / kathaM copakarotya'san ? yadA kAraNakAle kAryAkhyo bhAvo'san tatkAle vA kAraNAkhyastadA naivopaMkuryAdasAmarthyAt / kiJca, yadyekArthAbhisambandhAtkAryakAraNatA tayoH kAryakAraNabhAvatvenAbhimatayoH; tarhi dvitvasaMkhyAparatvAparatvavibhAgAdi-10 sambandhAtprAptA sA savyetaragoviSANayorapi / na yena kenacidekena sambandhAtseSyate; kiM tarhi ? sambandhalakSaNenaiveti cet, tanna; dviSTho hi kazcitpadArthaH sambandhaH, nAtorthadvayAbhisambandhAda. nyattasya lakSaNam , yenAsya saMkhyAdevizeSo vyavasthApyeta / kasyacidbhAve bhAvo'bhAve cAbhAvaH tAvupAdhI vizeSaNaM yasya 15 yogasya sambandhasya sa kAryakAraNatA yadi na sarvasambandhaH; tadA tAveva yogopA~dhI bhAvAbhAvI kAryakAraNatA'stu kimasatsambandhakalpanayA ? medIccet 'bhAve hi bhAvo'bhAve cAbhAvaH' iti bahavobhidheyAH kathaM kAryakAraNatetyekArthAbhidhAyinA zabdenocyante ? nanvayaM zabdo niyoktAraM smaashritH| niyoktA hi yaM 20 zabdaM yathA prayuGkte tathA prA~ha, ityanekatrApyekA zrutirna virudhyate iti tAveva kaarykaarnntaa| - yasmAt pazyanneka kAraNAbhimatamupalabdhilakSaNaprAptasyA'dRSTesya kAryAkhyasya darzane sati tadadarzane ca satya'pazyatkAryamanveti 1 'anyanispRhasya' prtyrthH| 2 prtyrthH| 3 anyatarasya / 4 asya kAryasyedaM kAraNa miti / 5 hetoH| 6 kAryeNa kAraNena vaa| 7 sambandhena / 8 loke / 9 kArya kAraNamapekSya kAraNe kAryamapekSya yo vartate sambandhastam / 10 kharaviSANAdivat / 11 smbndhlkssnn| 12 dvndH| 13 AdinA pRthaktvAdi / 14 dvitvsNkhyaalkssnnkaarthaabhismbndhsyaavishessaat| 15 ekena saha / 16 kAryasya kAraNasya vaa| 17 kAryakAraNatAyAH syAt / 18 bhaavaabhaavau| 19 upAdhiH-vizeSaNam / 20 sambandhaH / 21 janAnAzayAha bauddhH| 22 bhAvAbhAvAbhyAM kAryakAraNabhAvasambandhasya / 23 sambandhasya / 24 ctvaaro'rthaaH| 25 kAryakAraNasambandhapratipAdakaH kaarykaarnnlkssnnH| 26 ekArthamabhipretyAnekArtha vaabhiprety| 27 ekaarthaannekaarthaanvaa| 28 yathodadhizabdaH udakAni asmindhIyante sa uddhirityaadiH| 29 kAraNAbhimatapadArthadarzanAtpUrvam / 23 Jain Educationa International For Personal and Private Use Only Page #672 -------------------------------------------------------------------------- ________________ 508 prameyakamalamArtaNDe [4. viSayaparika 'iMdamato bhavati' iti pratipadyate janaH 'ata idaM jAtam' ityAkhyAtRvinApi / tasmAIrzanAdarzane-viSayiNi viSayopacA rAt-bhAvAbhAvI muktvA kAryabuddharasambhavAt kAryAdizrutirapyatra 'bhAvAbhAvayormA lokaH pratipadamiyatI zabdamAlAmabhidhyAt 5iti vyavahAralAghavArtha niveziteti / anyavyatirekAbhyAM kAryakAraNatA nAnyA cet kathaM bhAvAbhAvAbhyAM sA prasAdhyate ? tadabhAvAbhAvAt liGgAttatkAryatAgatiryApyanuvaryate 'asyedaM kArya kAraNaM ca' iti; saGketaviSayAkhyA sA / yathA 'gaurayaM sAnAdimattvAt' ityanena govyavahArasya 10 viSayaH pradarzyate / yatazca 'bhAve bhAvini-bhavanadharmiNi tadbhAvaH kAraNAbhimatasya bhAva eva kAraNatvam , bhAve eva kAraNAbhimatasya bhAvitA kAryAbhimatasya kAryatvam' iti prasiddha pratyakSAnupalambhato hetuphlte| tato bhAvAbhAvAveva kAryakAraNatA naanyaa| tenaitAvanmAtraM-bhAvAbhAvo tAveva tattvaM yasyArthasyAsAve 15 tAvanmAtratattvaH, sortho yeSAM vikalpAnAM te etAvanmAtratattvArthAH= etAvanmAtraibIjAH kAryakAraNagocarAH, darzayanti ghaTitAnika sambaddhAnivA'sambaddhAnapyarthAn / evaM ghaTanAca miyaarthaaH|| kiJca, asau kAryakAraNabhUtortho bhinnaH, abhinno vA syAt ? yadi bhinnaH tarhi bhinne kA ghuTanA khasvabhAvavyavasthitaH ? athA'. 20bhinnaH tadA'bhinne kAryakAraNatApi kA? naiva syaat|| syAdetat, na bhinnasyAbhinnasya vA sambandhaH / kiM tarhi ? sambandhAkhyenaikena sambandhAt; ityatrApi bhAve sattAyAmanyasya 1 katham ? tathA hi| 2 svayam / 3 zabdollekhamantareNa upadezakaiH puruSaiH / 4 kAraNasya / 5 kAryasya / 6 kAryakAraNAbhimatayoH padArthayoH kAryakAraNatA bhavatviti / 7darzanAdarzanalakSaNe jnyaane| 8 bhAvAbhAvAveva kArya, nAnyadityarthaH / 9 zrutiH shbdH| 10 na kevalaM kAryakAraNazrutiH kiMtu / 11 bhAve bhAvaH amAve cA'bhAva ityetAvatIm / 12 samarthitA / 13 iti sambandhavAdI brUte / 14 bhAvAbhAvAbhyAmanumIyamAnA yadi kAryakAraNatA tAbhyAmanyA tadA dUSaNam / 15 smbndhkaadinaa| 16 tasya kAraNasya / 17 asya kAraNasyedaM kAryamasya ca kAryasyedaM kAraNamiti / 18 anumAnena / 19 prakArAntareNa tAveva kAryakAraNateti nirUpayati / 20 kaarylkssnne| 21 svarUpam / 22 kAryakAraNasya / 23 arthaH viSayaH / 24 bhrAntajJAnAnAm / 25 bsH| 26 vikalpAH / 27 pratyarthaH / 28 vikalpAH / 29 parasparam / 30 sambandhaH / 31 kaarykaarnnyoH| 32 kAryasya kAraNasya vaa| 33 pratyarthoyam / 34 bhinnasya / Jain Educationa International For Personal and Private Use Only Page #673 -------------------------------------------------------------------------- ________________ 509 sU0 4 / 6] sambandhasadbhAvavAdaH sambandhasya vizliSTau kAryakAraNAbhimatau zliSTau syAtAm kathaM ca tau saMyogisamavAyinau ? AdigrahaNAtvasvAmyAdikam , sarva metenAnantaroktena sAmAnyasambandhapratiSedhena cintitam / saMyogyAdInAmanyonyamanupakArAcA'janyajanakabhAvAcca na sambandhI ca taadRshonupkaaryopkaarkbhuutH| athAsti kacitsamavAyI yo'vayavirUpaM kArya janayati ato nAnupakArAdasambandhiteti; tanna; yato jananepi kAryasya kenacitsamavAyinAbhyupagamyamAne samavAyI nAsau tadA jananakAle kAryasyAniSpatteH / na ca tato jananAtsamAyitvaM siddhyati; kumbhakArAderapi ghaTe samavAyitvaprasaGgAt / tayoH samavAyinoH10 parasparamanupakArepi tAbhyAM vA samavAyasya nityatayA samavAyena vA tayoH paratra vA kvacidanupakArepi sambandho yadISyate; tadA vizvaM parasparAsambaddhaM samavAyi parasparaM syAt / yadi ca saMyogasya kAryatvAttasya tAbhyAM jananAtsaMyogitA tayoH tadA saMyogajananepISTau, tataH saMyogajananAnna tau saMyoginau, karmaNopi 15 saMyogitIpatteH / saMyogo AnyatairakarmajaH ubhayakarmajazceSyate / AdigrahaNAtsaMyogasyApi saMyogitA syAt / na saMyogajananAtsaM. yogitaa| kintarhi ? sthApanAditi cet ; na sthitizca prativarNitA granthAntare pratikSiptI, sthApyasthApakayorjanyajanakatvAbhAvAnnAnyA sthitiriti / "kAryakAraNabhAvopi tyorshbhaavtH| prasiddhayati kathaM dviSTo'dviSTa sambandhatA katham // 7 // 28 1 svarUpeNa / 2 kArikAyAm / 3 svAmibhRtyabhAvasambandhAdikam / 4 nirAkRtam / 5 arthaH / 6 upakArakaH / 7 tantvAdiH / 8 sambandhavAdinA / 9 kAryeNa samam / 10 samavAyinA kAraNena kAryasya niSpAdanasamaye kAryasyAniSpannatvAtkutaH kAryeNa samatvaM kAraNasya ? tatkaraNe sati tasya vinaSTatvAt / 11 tantUnAm / 12 tantupaTayoH / 13 asamavAyini kAraNe kAyeM vaa| 14 upakArakatvAbhAvAvizeSAt / 15 sambandhasya / 16 samavAyibhyAm / 17 sNyoginoH| 18 kriyaayaaH| 19 karmaNaH sakAzAtsaMyogajananAt / 20 tathA ca dravyayoreva hi saMyogo, na karmaNoreveti mataM vighaTeta / 21 zailazyenayoH / 22 mllyoH| 23 kArikAyAm / 24 guNarUpasya / 25 hastapustakasaMyogAtkAyapustakasaMyogasyotpatteH / 26 saMyogibhyAM sthApyapadArthasya saMyogalakSaNasya sthitiniSpAdanAt / 27 saMyoginoH saMyogasya ca / 28 nirAkRtA / 29 pratyarthaH / 30 janyajanakabhAvastu prAkpratikSipta ityarthaH / Jain Educationa International For Personal and Private Use Only Page #674 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayaparika krameNa bhAva ekatra vrtmaanonynispRhH| tedabhAvepi taidbhAvAtsambandhau naikavRttimAn // 8 // yadyapekSya tayorekamanyatrAsau pravartate / upakArI hyapekSyaH syAtkathaM copakarotyasan // 9 // yadyekArthAbhisambandhAtkAryakAraNatA tayoH / prAptA dvitvAdisambandhAtsavyetaraviSANayoH // 10 // dviSTho hi kazcitsambandho nAtonyattasya lakSaNam / bhAvAbhAvopadhiryogaH kAryakAraNatA yadi // 11 // yogopAdhI na tAveva kAryakAraNatAtra kim / medAcennanva'yaM zabdo niyoktAraM smaashritH||12|| pazyannamadRSTasya darzane taMdadarzane / apazyatkAryamanveti vinA vyAkhyAtRbhirjanaH // 13 // darzanAdarzane muktvA kAryabuddharasambhavAt / kAryAdizrutirapyatra lAghavArtha nivezitA // 14 // tedbhAvAbhAvAttatkAryagatiryApyanuvarNyate / saGketaviSayAkhyA sA sAnAdeogatiryathA // 15 // bhAve bhAvini tadbhAvobhAva eva ca bhAvitI / prasiddha hetuphalate pratyakSAnupalambhataiH // 16 // etAvanmAtratattvArthAH kaarykaarnngocraaH| vikalpA darzayantyarthAn mithyArthA ghaTitAniva // 17 // bhinne kA gheTanA'bhinne kAryakAraNatApi kaa| bhAve hyanyasya vizliSTau zliSTau syAtAM kathaM ca tau // 18 // saMyogisamavAyyAdi sarvametena cintitam / anyonyAnupakArAca na sambandhI ca tAdRzaH // 19 // jananepi hi kAryasya kencitsmvaayinaa| samavAyI tadA nAsau na tatotiprasaGgataH // 20 // tayoranupakArepi samavAye paratra vaa| sambandho yadi vizvaM syAtsamavAyi parasparam // 21 // saMyogajananepISTau tataH saMyoginau na tauN| 25 1 kArye kAraNe vA / 2 tayoH kAryakAraNayoH / 3 tasya sambandhasya / 4 sambandhaH / 5 naram / 6 kAraNam / 7 kAryasya / 8 tasya kAraNasya / 9 tasya kAraNasya / 10 tasya kAraNasya / 11 sAdhanAt / 12 kaarytaa| 13 anvyvytirektH| 14 smbndhH| 15 sambandhasya / 16 smvaayinoH| 17 tahIti shessH| 18 kutaH 1 yataH / Jain Educationa International For Personal and Private Use Only Page #675 -------------------------------------------------------------------------- ________________ sU0 4 / 6] sambandhasadbhAvavAdaH 511 karmAdiyogitApatteH sthitizca prativarNitA // 22 // " [sambandhaparI0] iti / astu vA kAryakAraNabhAvalakSaNaH sambandhaH, tathApyasya pratipannasya, apratipannasya vA sattvaM siddhyet? na tAvadapratipannasya; atiprsnggaat| pratipannasya cet kutosya pratipattiH-pratyakSeNa, pratyakSA-5 nupalambhobhyAM vA, anumAnena vA prakArAntarA'sambhavAt ? pratyakSeNa cet, agnisvarUpagrAhiNA,dhUmasvarUpagrAhiNA, ubhayasvarUpagrAhiNA vA?na tAvadagnisvarUpagrAhiNA; taddhi tatsadbhAvamAtrameva pratipadyate na dhUmakharUpam , tadapratipattau ca na tadapekSayAgneH kAraNatvAvaM. gmH| na hi pratiyogisvarUpApratipattau taM prati kasyacitkAraNa-10 tvamanyadvA dharmAntaraM pratyetuM zakyamatiprasaGgAt / nApi dhUmasvarUpagrAhiNA pratyakSeNa kAryakAraNabhAvAvagamaH; ata eva, ubhayakharUpagrahaNe khalu taniSThasambandhAvagamo yukto nAnyathA / nApyubhayakharUpagrAhiNA; tatrApi hi tayoH svarUpamAtrameva pratibhAsate na tvagnedhUmaM prati kAraNatvaM tasyaiva taM prati kAryatvam / na hi svasvarUpaniSTha-15 padArthadvayasyaikajJAnapratibhAsamAtreNa kAryakAraNabhAvapratibhAsaH, ghaTapaTAderapi tatprasaGgIt / yatpratibhAsAnantaramekatra jJAne yasya pratibhAsastayostadavagamaH, ityapi tA; ghaTapratibhAsAnantaraM paTasyApi pratibhAsanAt / na ca 'kramabhAvipadArthadvayapratibhAsasaMmanvayyekaM jJAnam' iti vaktuM zakyam; sarvatraM pratibhAsabhedasya 20 bhednibndhntvaat| ___ athAgnidhUmakharUpadvayagrAhijJAnadvayAnantarabhAvismaraNasahakArIndriyajanitavikalpajJAne taddayasya pUrvAparakAlabhAvinaH pratibhAsAkAryakAraNabhAvanizcayo bhaviSyatItyucyate; tadapyuktimAtram / cakSurAdInAM tajjJAnajananAsAmarthya smaraNasavyapekSANAmapi jaina-25 1 gaganAmjAderapi stvprsnggo'prtipnntvaavishessaat| 2 anvayavyatirekazAnAbhyAm / 3 uktaprakArebhyaH pramANAntarasya pareNAnabhyupagamAt / 4 ayamagnidhUmasya kAraNamiti / 5 pratiyogI-dhUmaH / 6 dhUmam / 7anyAdervastunaH / 8 sAdRzyAdikam / / 9 svakusumAdikaM pratyapi kasyacitkAraNatvaprasaGgAt / 10 agnidhUmayoH / 11 na tvayamagnidhUmasya kAraNaM dhUmo'gneH kAryamiti prtibhaasH| 12 eva / 13 yuktaH / 14 tasya kAryakAraNabhAvasya / 15 ekajJAnapratibhAsamAnatvasyAvizepAt / 16 ardhasya / 17 kutaH / 18 ekaM zAnaM pariharati paraH padArthadvayapratibhAse / 19 anuyAyi / 20 zAne jJeye c| 21 ghaTapaTayoriva / 22 tau agnidhUmAviti mImAMsakAbhyupagate prtybhishaaprtyksse| 23 sambandhavAdinA / 24 agnidhUmadyakAryakAraNabhAvazAnotpAdanAsAmarthe / 25 jJAnasya / Jain Educationa International For Personal and Private Use Only Page #676 -------------------------------------------------------------------------- ________________ 512 prameyakamalamArttaNDe [ 4. viSayapari0 katvavirodhAt / na hi parimalasmaraNasavyapekSaM locanaM 'surabhi candanam' iti pretyayamutpAdayati / tatsavyapekSalocanavyApArAnantaramete kAryakAraNabhUtA ityavabhAsanAttadbhAvaH savikalpakapratyakSaprasiddhaH; ityapyasamIcInam: gandhasyApi locanajJAnaviSaya5 tvaprasaGgAt, gandhasmaraNasahakArilocanavyApArAnantaraM 'surabhi candanam' iti pratyayapratIteH / tanna pratyakSeNAsau pratIyate / nApi pratyakSAnupalambhAbhyAm ; pratyakSasyevAnupalambhasyApi pratiSerdhyaviviktavastumAtraviSayatvenAtrA'sAmarthyAt / athAgnisadbhAva eva dhUmasya bhAvastadabhAve cAbhAvaH kAryakAraNabhAvaH, sa caitAbhyAM 10 pratIyate icyucyate tarhi vakRtvasyAsarvajJatvAdinA vyAptiH syAt / taddhi rAgAdimattvA'sarvazatva sadbhAve svAtmanyeva dRSTam, tadabhAve copalazakalAdau na dRSTam / tathA ca sarvazavItarAgAya datto jalAJjaliH / 10 vaikRtvasya vaktukAmatAhetukatvAnnAyaM doSaH : rAgAdisadbhAvepi 15 vaktukAmatAbhAve tasyAsattvAt / nanvevaM vyabhicAre vivakSApyasya nimittaM na syAt, anyavivakSAyAmapyanyazabdopalambhAt, anyathA gotraskhalanAderabhAvaprasaGgAt / athArthavivakSAvyabhicArepi zabdavivakSAyAmapyavyabhicAraH; na; svapnAvasthAyAmanyatra gatacittasya vA zabdavivakSAbhAvepi vaktRtvasaMvedanAt / na ca vyavahitA sA 20 tannimittamiti vaktavyam ; pratiniyata kAryakAraNabhAvAbhAvaprasaGgAt, sarvasya tatprApteH / atha 'asarvajJatvAdyabhAve sarvatra vaktRtvaM na sambhavati' ityatra pramANAbhAvAnna tasya tena kAryakAraNabhAvalakSaNaH pratibandhaH siddhyati tadagnidhUmAdAvapi samAnam / ; 2 kartRpadam / 2 karmapadam / 3 parimalasmaraNasavyapekSatvepi locane sati candanaM surabhIti jJAnaM ghrANendriyAdeva jAyata ityarthaH / 4 agnidhUmAdayaH / 5 tadapi kuta ityAha / 6 agnidhUmAdi / 7 mahAhadAdi / 8 asarvazatvAdisadbhAve vaktRtvasya sadbhAvastadabhAve ghAbhAva iti / 9 sarvazo vItarAgazca nAstIti bhAvaH / 10 sarvazAstitvavAdinA jainAdinA / 11 sarvazAstitvaM sUcayannAha / 12 sAdhanasya / 13 na tu rAgAdihetukatvAt / 14 asarvajJatvalakSaNaH / 15 AdinA dveSAdi / 16 uktaprakAreNa | 17 vktRtvsaadhnsy| 18 agnidatta / 19 jinadattAdi / 20 nAma / 21 vakRtvasya / 22 kAryAntare / 23 zabdavivakSA yadAsIttadA vaktRtvasya nimittaM syAtkAryAntareNAvyavahitA / ato'vyavahitA yA zabdavivakSA pazcAttannimittaM bhavatItyukte Aha / 24 vyavahitasya kAryasya / 25 tasya = vyavahitakAraNatvasya / 26 AdinA rAgAdimattvAdi | 27 nRSu / 28 avinAbhAvaH / 29 yato yuktimantareNa bauddhenoktamiti bhAvaH / Jain Educationa International For Personal and Private Use Only Page #677 -------------------------------------------------------------------------- ________________ sU0 4 / 6] sambandhasadbhAvavAda: 513 atha 'agnyabhAve dhUmasya bhAve taddhetukatAvirahAtsakRdapyaheto. ragnestasya bhAvo na syAt ,, dRzyate ca mahAnasAdAvaignitaH, tato nAnagnedhUmasadbhAvaH' iti pratibandhasiddhirityabhidhIyate; tadapyabhidhAnamAtram; yathaiva hIndhanAderekadA samudbhUtopyagniH anyadAraNi nirmathanAt maNyAdervA bhavannupalabhyate, dhUmo vAgnito5 jAyamAnopi gopAlaghaTikAdau pAvakodbhUtadhUmAdapyupajAyate, tathA 'agnyabhAvepi kadAcidbhumo bhaviSyati' iti kutaHpratibandhasiddhiH? atha 'yAdRzognirindhanAdisAmagrIto jAyamAno dRSTo na tAdRzo'raNito maNyAdervA / dhUmopi yAdRzonito na tAdRzo gopAlaghaTikAdau vahniprabhavadhUmAt, anyAdRzAttAdRzaMbhAvetiprasaGgAt' 10 iti nAgnijanyadhUmasya tatsadRzasya caangnerbhaavH| bhAve vA tAhazadhUmajanakasyAgnisvabhAvataiva iti na vybhicaarH| taduktam "agnisvabhAvaH zakrasya mUrdhA yadyagnireva sH| athAnagnikhabhAvosau dhUmastatra kathaM bhavet // " - [pramANavA0 3 // 35] ityAdi / 15 tadetadvaktRtvepi samAnam-'taddhi sa~rvaze vItarAge vA yadi syAt, asarvajJAdrAgAdimato vA kadAcidapi na syAdahetoH sakRdapyasambhavAt, bhavati ca tattataH, ato na sarvaze tasya tatsadRzasya vA sambhavaH' iti pratibandhasiddhiH / kiJca, kAryakAraNabhAvaH sakaladezakAlAvasthitAkhilAgnidhUma-20 vyaktikoDIkaraNenAvagato'numAnanimittam , nAnyathA / na ca nirvikalpakasavikalpakapratyakSasyeyati vastuni vyApAraH, pratyakSA. nupalambhayo / kiJca, kAryotpAdanazaktiviziSTatvaM kAraNatvam / na cAsau zaktiH pratyakSAvaseyA kintu kAryadarzanagamyA, "zaktayaH sarvabhAvAnAM kAryArthApattigocarAH" [mI0 zlo0 zUnyavAda zlo0 254 ] ityabhidhAnAt / 25 1 dhUmogneH kArya na bhavatIti bhaavH| 2 tasya bhaavH| 3 anena prakAreNa / 4 kaarykaarnnyorvinaabhaavsiddhiH| 5 jainAdinA bhavatA / 6 sUryakAntAdeH / 7 dhuumaagnilkssnnkaarykaarnnyoH| 8 matam / 9 na dRSTa iti sNbndhH| 10 vahiprabhavadhUma / 11 jalAdagnisadbhAvaprasaGgAt / 12 arthasya / 13 dhuumaamilkssnnkaarykaarnnyoH| 14 tarhi / 15 kutaH / 16 vaktRtvasya / 17 vktRtvsyaasrvshtvaadinaa| 18 AvRttatvena ekatvena ca / Jain Educationa International For Personal and Private Use Only Page #678 -------------------------------------------------------------------------- ________________ 514 prameyakamalamArtaNDe [4. viSayapari0 tatra kAryAtkAraNatvAvagame'numAnAcchatyavagama: syaat| tatrApi zaktikAryayoH prativandhepratItirna pratyakSAdeH; uktadoSAnuSaGgAt / anumAnAttadvagame'navasthetaretarAzrayAnuSaGgo vA syAt / etena tRtIyopi pakSazcintita iti / 5 tadetatsarvamasamIcInam ; sambandhasyAdhyakSeNaivArthAnAM pratibhAsanAt; tathAhi-paTastantusambaddha evAvabhAsate, rUpAdayazca paTAdisambaddhAH / sambandhAbhAve tu teSAM viliSTaH pratibhAsaH syAt , temantareNAnyasya saMzliSTapratibhAsahetorabhAvAt / kathaM ca sambandhe pratIyamAne'pratIyamAnasyApyasambandhasya kalpanA pretI. 10tivirodhAt ? arthakriyAvirodhazca, aNUnAmanyonyamasambandhato jaladhAraNAharaNAdyarthakriyAkAritvAnupapatteH / rajjuvaMzadaNDAdInAmekadezAkarSaNe tadanyAkarSaNaM cAsambandhavodino na syAt / asti caitatsarvam / atastadanyathAnupapattezcAsau siddhH| yaca-pAratantryaM hi' ityAdhuktam / tadapyayuktam ; ekatvapari15NatilakSaNapAratanyasyArthInI pratItitaH suprasiddhatvAt, anya thoktadoSAnuSeGgaH / na cArthAnAM sambandhaH sarvAtmanaikadezena vAbhyupagamyate yenoktadoSaH syAt prakArAntareNaivAsyAbhyupagamAt / sarvAtmaikadezAbhyAM hi tasyAsambhavAt prakArA~ntarasya vA bhAvAt , tatpratItyanyathAnupapattezca tAbhyAM jAtyantaratayA zleSaH 20 snigdharUkSatAnibandhano bandho'bhyupagantavyo'sau saktutoyAdivat / vizliSTarUpatAparityAgena hi saMzliSTarUpatayA kathaJcidanyathAtvalakSaNaikatvapariNatiH sambandho'rthAnAM citrasaMbedane nIlAdyAkAravat / na hi citrasaMvido jAtyantararUpaitayotpAdA 1 dhuumaadeH| 2 agnayAdeH / 3 kaarykaarnnbhaavruupenn| 4 anumAnena vAsau kAryakAraNabhAvaH pratIyate iti / 5 bauddhoktam / 6 kathamarthAnAM sambandhasyAdhyakSeNa pratibhAsanamityukte satyAha / 7 avabhAsante / 8 paTAdeH sakAzAdbhinnaH / 9 anyaH kazcitsaMzliSTapratibhAsahetubhaviSyatItyukte satyAha / 10 pratyakSeNa / 11 arthAnAm / 12 anyatheti shessH| 13 asmbndhpksse| 14 anyasya zeSasakalabhAgasya / 15 saugatasya / 16 parasparamasambaddhatvAt / 17 mA bhavatvityukte satyAha / 18 anumaantH| 19 skandharUpeNa / 20 baahyaadhyaatmikaanaam| 21 tava saugatasya syAt / 22 jaineH / 23 saugatokta / 24 piNDoNumAtraH syAdityAdiH / 25 kathaM tahi sambandha ityukte satyAha / 26 jainaiH| 27 aparaprakArasya / 28 prakArAntaratvena / 29 pareNa / 30 ekalolIbhAvAtmalakSaNayA / 31 paryAyarUpeNa / 32 Adau daghiguDau pRthak tiSThataH pazcAtsaMyogena kRtvA'nyathAsvabhAvaM paryAyarUpaM pAnakaM jAtamiti / 33 zAnasya / 34 kathaJcinnIlAkArebhyo'zakyavivecanatvena / 35 utpatteH / Jain Educationa International For Personal and Private Use Only Page #679 -------------------------------------------------------------------------- ________________ sU0 4 / 6 ] sambandhasadbhAvavAdaH 515 danyo nIlAdyanekAkAraiH sambandhaH, sarvAtmanaikadezena vA taistasyAH sambandhe proktIzeSadoSAnuSaGgAvizeSAt / sa caivaMvidhaH sambandhorthAnAM kecinnikhilapradezAnAmanyonyapradezAnupravezataH - yathA sakkutoyAdInAm, kvacittu pradezasaMSTitAmAtreNa yathAGgulyAdInAm / na cAntarbahirvA sAMzavastuvAdinaH 5 sAMzatvAnuSaGgo doSAya; iSTatvAt / na caivamanavasthA; tadvatastatpradezAnAmatyenta bhedAbhAvAt / tadbhede hi teSAmapi tadvatA pradezAntaraiH sambandha ityanavasthA syAt nAnyatha, anekAntAtmakavastuno'tyantabhedAbhedabhyAM jAtyantaratvAccitrasaMvedanavadeva / nainvevaM paramANUnAmapyaMzavattvaprasaGgaH syAt / ityapyanuttaram ; 10 yato'trAMzazabdaH svabhAvArthaH, avayavArtho vA syAt ? yadi svabhAvarthaH na kazciddoSasteSAM vibhinna digvibhAgavyavasthitAnekANubhiH sambandhAnyathAnupapattyA tAvaddhA svabhAvabhedopapatteH / avayavArthastu tatrAsau nopapadyate; teSAmabhedyatvenAvayavAsambhavAt / na caivaM teSAmavibhAgitvaM virudhyate, yato'vibhAgitvaM bhedayitumazakyatvaM 15 na punarniHsvabhAvatvam / * yattUktam- 'niSpannayora niSpannayorvA pAratantryalakSaNaH sambandhaH syAt' ityAdiH tadapyasAram ; kathaJcinniSpannayostadabhyupagamAt / peTo hi tantu dravyarUpatayA niSpanna eva anvayino dravyasya paTapariNAmotpatteH prAgapi sattvAt, svairUpeNa tvaniSpannaH, tantudravyamapi 20 svarUpeNa niSpannaM paTapariNAmarUpatayA' niSpannam / tathAGgulyAdidravyaM svarUpeNa niSpannam saMyogapariNAmAtmakatvenA niSpannamiti / kiJca, pAratanayasyA'bhAvAdbhAvAnAM sambandhAbhAve tena vyAptaH kvacitsambandhaH presiddhaH, na vA ? prasiddhazcet kathaM sarvatra sarvadA sambandhAbhAvaH virodhAt ? no cet kathamavyApakAbhAvAdavyaupya 25 syAbhAvasiddhiraMtiprasaGgIta ? ; bhinnaH / 2 saugatena / 3 piNDoNumAtraH syAdityAdi / 4 sAMzatvAdi / 5 iti pratibandhavidhAnam / 6 sambandhini padArthe / 7 bhavati / 9 8 sambandhamAtreNa / jainasya / 10 padArthAt / 11 sarvathA / 12 kathaJcidbhede / 13 anto dharmaH, kathaJcidbhedAbhedarUpasya / 14 sarvathAnekatvaikatvAbhyAm / 15 sAMzavastuprakAreNa / 16 tarhi / 17 svabhAvabhedA'bhAve / 18 svabhAvabhedasambhave / 19 katham / 20 tantvAdeH / 21 paTarUpeNa / 22 paTaH / 23 bhAvAnAM sambadho nAsti pArakhyAbhAvAt / 24 dRSTAnte / 25 jJAtaH / 26 jJAtatvasya / 27 atha na prasiddhastahiM / 28 asAdhya / 29 asAdhanasya / 30 anyathA / 31 ghaTAbhAve paTAbhAvaprasaGgAt / Jain Educationa International For Personal and Private Use Only Page #680 -------------------------------------------------------------------------- ________________ 516 prameyakamalamArtaNDe [4. viSayapari0 .. 'rUpazleSo hiM' ityAdyapyekAntavAdinAmeva dUSaNaM naasmaakm| kathaJcitsambandhinorekatvApattisvabhAvasya rUpazleSalakSaNasambandha syAbhyupagamAt / azakyavivecanatvaM hi sambandhino rUpazleSaH, asAdhAraNasvarUpatA ca tada'zleSaH / sa cAnayocitvaM na viru5ndhyAt tathA pratItezcitrAkArakaisaMvedanavat / na cApekSikatvAtsambandhasvabhAvo mithyA'rthAnAM sUkSmatvAdivadityabhidhAtavyam ; asambandhakhIvasyApi tathAbhAvAnuSaGgAt / sopi hyApekSika eva kazcidarthamapekSya kasyacittadvyavasthityanyathAnupapatteH sthUlatAdi vat / pratyakSabuddhau pratibhAsamAnaH sonApekSika eva tatpRSThabhAvi10 vikalpenAdhyavasIyamAno yathApekSikastathA'vAstavopi' ityanya trApi samAnam / na khalu sambandho'dhyakSeNa na pratibhAsate yato'nApekSiko na syAt / etene 'parApekSA hi' ityAMdyapi pratyuktam; asambandhepi smaantvaat| 15 'dvayorekAbhisambandhAt' ityAdyapyavijJAtaparAbhiprAyasya vijambhitam; yato nAsmAbhiH sambandhinostoMpariNativyatireke. NAnyaH sambandhobhyupagamyate, yenAnavasthA syAt / tathA ca 'tAmeva cAnurundhAnaH' ityaadypyyuktm| kriyAkArakAdInAM sambandhinAM tatsambandhasya ca pratItyartha tadabhiH 20dhAryakAnAM pryogprsiddhH| anyApohasya ca prAgevApAstasvarUpa. tvaacchbdaarthtvmnuppnnmev| citraijJA vaccAnekasambandhitAdAtmyepyekatvaM sambandhasyAviruddhameva / yadapyuktam-'kAryakAraNabhAvopi' ityAdiH tadapyavicAritaramaNIyam; yato nAsmAbhiH sahabhAvitvaM kramabhAvitvaM vA kArya: 1 anekAntavAdinAM jainAnAm / 2 ekalolIbhAva / 3 idaM toyamime saktava iti vibhAgasya kartumazakyatvAt / 4 sktutoyyobhinnsvruuptaa| 5 pRthaktvam / 6 idaM citrajJAnamime citrAkArA iti / 7 prenn| 8 arthAnAm / 9 ApekSikatvAvizeSAt / 10 aapekssiktvaabhaave| 11 nirviklpkbuddhau| 12 sAdhanamasiddhamudbhAvayati / 13 syaadev| 14 bhavaduktyA sambandhasya parAnapekSitvasamarthanena / 15 dUSaNam / 16 saugatoktanyAyastha / 17 jain| 18 saugatasya / 19 viziSTarUpatAparityAgena saMzliSTarUpatayA ekloliimaavlkssnnprinntiH| 20 smbndhsiddhau| 21 devadatta gAmabhyAjetyAdInAm / 22 zabdAnAm / 23 sambandhinAmanekalve sambandhasyApyanekatvaM syAdityukte satyAha / 24 citraikazAnavat / 25 tantulakSaNaiH pakSe nIlAkArAdibhiH / 26 paTasya / 27 jnaiH| Jain Educationa International For Personal and Private Use Only Page #681 -------------------------------------------------------------------------- ________________ sU0 4 / 6 ] sambandhasadbhAvavAdaH 517 kAraNabhAvanibandhanamiSyate / kintu yadbhAve niyatA yasyotpattistattasya kAryam, itaracca kAraNam / tacca kiJcitsaMhabhovi, yathA ghaTasya mRdravyaM daNDAdi vA / kiJcittu kramabhAvi, yathA prAktanaH paryAyaH / tatpratipattizca pratyakSAnupalambhasahAyenAtmanA niyaMte vyaktivizeSe, tarkasahAyeneM vA'niyate prasiddhA / aikameva ca 5 pratyakSaM pratyakSAnupalambhazabdAbhidheyam / taddhi kAryakAraNabhAvAbhimatArthaviSayaM pratyakSam tdviviktaanyvstuvissymnuplmbhshbdaabhidheym| tathAhi-aitAvadbhiH prakArairdhUmognijanyo na syAt - yadi agnisannidhAnAtprAgapi tatra deze syAt, anyato vA''gacchet, tadanyahetuko vA bhavet / etacca sarvamanupalambhapurassareNa pratya- 10 kSeNa pratyAkhyAtam / 20 aitena prAganupalabdhasya rAsabhasya kumbhakArasannidhAnAnantaramupalabhyamAnasya tasya tatkAryatA syAditi prativyUDham ; yadi ha tasya taMtra progasattvamanyadezAdanAgamanyAhetukatvaM ca nizcetuM zakyetasyAdeva kumbhakArakIryatA / tattu nizcetumazakyam / 15 na ca bhinnArthagrAhi pratyakSadvayaM dvitIyAgrahaNe tadapekSaM kAraNatvaM kAryatvaM vA grahItumasamarthamityabhidhAtavyam; kSayopazamavizeSavatAM dhUmamAtropalambhepyabhyAsavazAdvahnijanyatvAvagamapratIteH, anyathA bAppAdivailakSaNyenAsyA'navadhAraNAttatogyanumAbhAve sakalavyavahArocchedaprasaGgaH / tataH kAraNAbhimatapadArthagrahaNa pariNAmApari 20 tyAgavatAtmanA kAryasvarUpapratItirabhyupagantavyA nIlAdyAkAravyApyekajJAne tatsvarUpavat / 13 anidhUma | 1 sahabhavatItyevaM zIlam / 2 yad ghaTotpattikAle bhavati / 3 kuzUlAdiH / 4 uttaraparyAyasya kAraNam / 5 mahAnase / 6 mahAnhade / 7 parimite / 8 dhUmAyoH / 9 yAvAn kazcitkArya lakSaNapadArthaH sa kAraNe sati bhavati, nAnyatheti / 10 AtmanA / 11 anupalambhazabdena kimucyate ityAha / 12 nAnumAnAdikam / 14 basaH / 15 mahA-hRdAdi | 16 'anupalambha' iti / 17 pratyakSam / 18 tathA hItyAdinA prAk pratipAditArthaM vyatirekadvAreNa samarthayate / 19 prAkU pratipAditaiH pratyakSAnupalambhAdibhiH / 20 tAnprakArAnAha / 21 evamastu ityukte satyAha / 22 pratyakSAnupalambhAdibhiH kAryakAraNabhAvasiddhisamarthanena / 23 nirAkRtam / 24 kumbhakArAvasthitapradeze / 25 kumbhakArasannidhAnAt / 26 kumbhakArApekSayA / 27 tarhi / 28 rAsabhasya / 29 agnidhUma / 30 agnidhUmayormadhye'nyatarasya / 31 ekena / 32 agRhItakAryakAraNAnyatarApekSam / 33 pareNa / 34 kAryakAraNabhAvajJAnAcchAdakakarmaNaH / 35 nRNAm / 36 dhUmasya / 37 pUrvoktAskAraNAddhUmasya vanhijanyatvAvagamAbhAve / 38 dUrataH / 39 dhUmogne : kAryamiti / 40 pareNa / pra0 ka0 mA0 44 Jain Educationa International For Personal and Private Use Only Page #682 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe 518 [ 4. viSayapari0 nanu nAlikeradvIpAdivAsinAmakasmAdbhUmasyAgnervopalambhepi kAryakAraNabhAvasyAnizcayAnnAsau vAstavaH tadapyapezalam bAhyAntaHkAraNaprabhavatvAttannizcayasya / kSayopazamavizeSo hi tasyAntaHkAraNam, tadbhAvabhAvitvAbhyAsastu bAhyam, akAryakAraNabhAvA5 vagamasya tvastadbhAvabhAvitvAbhyAsaH / tadabhAvAnna kacitteSAM kAryakAraNabhAvasyAskAryakAraNabhAvasya vA nizcaya iti / dhUmAdijJAnajananasAmagrImAtrAttatkAryatvAdinizcayAnutpatterna kAryatvAdi dhUmAdeH svarUpamiti cet tarhi kSaNikatvAdirapi tatsvarUpaM mA bhUta eva / kSaNikatvAbhAve'vastutvam anyatrApi 10 samAnam, sarvathApyakAryakAraNasya vastutvAnupapatteH kharazTaGgavat / na ca kAryasyAnutpannasyaiva kAryatvaM dharmaH asattvAt / nApyutpannasyAtyantaM bhinnaM tat; taddharmatvAt / tata eva kAraNasyApi kAra tvaM dharmoM naikAntato bhinnam / tacca tato'bhinnatvAttadrAhipratyakSejaiva pratIyate tadvyaktisvarUpavat / dRzyate hi pipAsAdyAkrAntaceta15 sAmitarArthavyavacchedenAvAlaM tadapanodasamarthe jalAdau pratyakSAtpravRttiH / tacchaktipradhAnatAyAM tu kAryadarzanArttannizcIyate tadvyatirekeNAsyAsambhavAt / na ca svarUpeNAkAryakAraNayostadbhAvaH smbhvti| nApyuttarakAle~ bhinnena tenAnayoH kAryakAraNatA'bhinnA kartu zakyA; virodhAt / nApi bhinnA; tayoH svarUpeNa kAryakAraNatA20 prasaGgAt / na ca svarUpeNa kAryakAraNayorarthAntarabhUtatatsambandhakalpane kiJcitprayojanaM kAryakAraNatAyAH svataH siddhatvAt ? nanu kAryApratipattI kathaM kAraNasya kAraNatApratipattistadapekSatvAttasyAH ? kathamevaM pUrvAparaM bhAgApratipattau madhyabhAgasyAto vyAvRttipratipattirapekSAkRtatvAvizeSAt ? tetaiH " pazyannayaM kSaNi 1 kAraNa / 2 kAryasya / 3 punaH punardarzanam / 4 kAraNam / 5 bAhyAntaHkAraNayoH / 6 agnidhUmayorupalambhepi yeSAM bAhyAntaH kAraNe stasteSAmeva tayoH kAryakAraNabhAvaparicchittirnAnyeSAmiti bhAvaH / 7 netrAdi / 8 vahni / 9 AdinA kAraNatvAdi / 10 AdinAgnyAdeH / 11 dhUmAdijJAnasAmagrImAtrAt kSaNikatvAnizcayAdeva / 12 dhUmAdikaM dharmya vastu bhavatIti sAdhyama kAryakAraNatvAcchazaviSANavat / 13 dharmadharmiNoratyantabhedAbhAvAt / 14 sandigdhAnaikAntikatveyaM parihAraH / . 15 kAraNabhUte / 16 kAraNatvam / 17 kAryasya / 18 ghaTapaTayoriva / 19 kAraNAt / 20 sambandhena / 21 abhinnA cetkathaM bhinnena sambandhena vidhIyate ? vidhIyate cetkathamabhinneti virodha: / 22 anyAdeH / 23 kSaNavizeSaNam / 24 vattamAnakSaNasya / 25 pUrvA parabhAgAdvayAvRttirmadhyakSaNasyeti pratipattiH kathaM ghaTate / 26 madhyabhAgasyAto vyAvRttipratipatyabhAvataH / 27 yogI / Jain Educationa International For Personal and Private Use Only Page #683 -------------------------------------------------------------------------- ________________ sU0 4 / 6 ] sambandhasadbhAvavAdaH kameva pazyati" iti [ ] vaco virudhyeta / madhyakSaNasvabhAvatvAtadvyAvRtteH taGgAhijJAnena pratipattizcet; tarhi kAryotpAdanazakteH kAraNasvabhAvatvAttadrAhiNaiva jJAnena pratipattiriSyatAM vizeSAbhAvAt / uktA ca kAryapratipattiH pratyakSAdisahAyenAtmanetyuparamyate / 3 kiJca kAryAniJcaye zaiterapyanizcaye nIlAdinizcayopi mA bhUt / yadeva hi tasyAH kArye tadeva nIlAderapi, anayoramedAt / vaktRtvasya cAsarvajJatvAdinA vyAtyasambhavaH sarvajJasiddhipraghaTTake pratipAditaH / 519 na cendhanAdiprabhavapAvakasya maNyAdiprabhavapAvakAdebhedo yena 10 niyataH kAryakAraNabhAvo na syAt / anyAdRzAkAro hIndhanaprabhavaH pAvakosnyAdRzAkArazca maNyAdiprabhavaH / tadvicAre ca pratipatrA nipuNena bhAvyam / yatnataH parIkSitaM hi kArya kAraNaM nAtivarttate / kathamanyathA vItarAgetaravyavasthA tacceSTAyAH sAGkaryopalambhAt ? kathaM caivaMvAdino mRtetaravyavasthA syAt ? vyApAravyAhArA - 15 kAravizeSasya hi ciJcaitanyakAryatayopalambhe satyastyatra jIvaccharIre caitanyaM vyApArAdikArya vizeSopalambhAt, mRtazarIre tu nAsti tadanupalambhAditi kAryavizeSasyopalambhAnupalambhAbhyAM kAraNavizeSasya bhAvAbhAvaprasiddhestadvayavasthA yujyeta / 3 akAryakAraNabhAvepi caitatsarvaM samAnam - sopi hi dviSThaH 20 kathamasahabhAvinoH kAryakAraNatvAbhyAM niSedhyayorvartate ? ne cAdviSTho sau sambandhAbhAvavirodhAt / pUrvatra bhAve varttitvA paratra krameNAsau varttamAno'nyanispRhatvenaika vRttimattvAtkathaM sambandhAbhAvarUpatA (tAM) pratipadyete ? athAkAryakAraNayorekamapekSyAnyatrAsau krameNa varttata iti saspRhatvenasya dviSTatvAttadabhAvarUpate 25 1 basaH / 2 eva / 3 kAryasya / 4 madhyakSaNasvabhAvatvAdvayAvRttestadrAhijJAnena pratipattirghaTate, kAryotpAdana zakteH kAraNabhAvatvAttadgAhijJAnena pratipattirnetyatra / 5 kAraNasambandhinyAH kAryotpAdanalakSaNAyAH / 6 tava saugatasya / 7 kutaH / 8 zaktinIlAdyoH / 9 niraMzavastuvAdimate / 10 jainaiH / 11 kiMtu bheda eva / 12 sarvajJena / 13 anyAdilakSaNam / 14 indhanamaNyAdikam / 15 japatapodhyAnAdeH / 16 dRSTAntabhUte / 17 katham / 18 gomahiSayoH / 19 akAryakAraNayoH / 20 anayoH sambandhAbhAvo yataH / 21 akAryakAraNabhAvataH sambandhAbhAvarUpo na bhavatyadviSThatvAddhasattvavat / 22 abhAvAt / 23 akAraNe / 24 akArye / 25 yathAsmAkaM sambandho na ghaTate tathA tavApItyarthaH / 26 asambandhasya / Jain Educationa International For Personal and Private Use Only Page #684 -------------------------------------------------------------------------- ________________ 520 prameyakamalamArtaNDe [4. viSayapari0 dhyate; tadA tenApekSyamANenopakAriNA bhavitavyam / 'kathaM copakarotyasan' ityAdi sarvametrApi yojanIyam / akAryakAraNabhAvasyApyarthAnAmanabhyupagame tu kAryakAraNabhAvo vAstavaH syAt / ubhayAbhAvastu na yuktaH virodhAt, kvacinIle5taratvAbhAvavat / tato yathA kutazcitpramANAdakAryakAraNabhAvo gavAzcAdInAmatadbhAvabhAvitvaMpratIteH parasparaM paramArthato vyavatiSThate, tathAgnidhUmAdInAM tadbhAvabhAvitvapretIteH kAryakAraNabhovopi bAdhakAbhAvAt / tanna pramANataH pratIyamAnaH sambandhaH svAbhipretatattvavannihnavanIyo yena sthUlAdipratItentatvAttatva10bhAvatArthasya na syAt / citrajJAnavadyugapadekasyAnekAkArasambadhitvavatkrameNApi tattasyAviruddham / iti siddhaM parAparavivarttavyApyekadravyalakSaNamUrkhatAsAmAnyam / yathA ca dvedhA sAmAnyaM tathA vizeSazca // 7 // 15 cakAro'pizabdArthe / kathaM tadaividhyamityAha paryAyavyatirekabhedAt // 8 // tatra paryAyasvarUpaM nirUpayatiekasmindravye kramabhAvinaH pariNAmAH paryAyAH Atmani harSaviSAdAdivat // 9 // 20 atrodAharaNamAha Atmani harSaviSAdAdivat / nanu harSAdivizeSevyatirekeNotmano'sattvAdayuktamidamudAharaNamityanyaH, sopyaprekSApUrvakArI; citrasaMvedanavadanekAkAravyApitve. nAtmanaH svasaMvedanapratyakSaprasiddhatvAt / 'yadyathA pratibhAsate tatta 1 saugatena myaa| 2 asmbndhen| 3 akAraNenA'kAryeNa vaa| 4 akAryamakAraNaM vA / 5 asmbndhe| 6 na kevalaM kAryakAraNabhAvasya / 7 pareNa / 8 uktaprakAreNa sambandho nirAkartuM na zakyate yataH / 9 asmbndhH| 10 narAzvavat / 11 caitanyavyAhArAdikAryavat / 12 parasparaM paramArthato vyavatiSThate / 13 ubhayatra / 14 kaarykaarnnaavinaabhaavH| 15 saugata / 16 asambandhAdivat / 17 kiMtu syaadev| 18 jJAnasya / 19 jIvAdipadArthasya / 20 jJAnasukhavIryadarzanAdaya AtmanaH sahabhAvitvAdguNAH syuH| kramabhAvitvAcca paryAyAzca bhavanti-kuto vastunos. nekadharmAtmakatvAt / 21 bheda / 22 aparasya / 23 saugataH / Jain Educationa International For Personal and Private Use Only Page #685 -------------------------------------------------------------------------- ________________ 521 sU0 4 / 9] anvayyAtmasiddhiH thaiva vyavahartavyam yathA vedyAdyAkArAtmasaMvedanarUpatayA pratibhAsamAnaM saMvedanam , sukhAdyanekAkAraikAtmatayA pratibhAsamAnazcAtmA' itynumaanprsiddhtvaacc| sukhaduHkhAdiparyAyANAmanyonyamekaoNntato bhede ca 'prAgahaM su. khyAsaM samprati duHkhI varte' ityanusandhAnapratyayo na syAt / tathA-5 vidhavAsanAprabodhAdanusandhAnapratyayotpattiH, ityapyasatyam anusandhAnavAsanA hi yadyanusandhIyamAnasukhAdibhyo bhinnA; tarhi santAnAntarasukhAdivatsvasantAnepyanusandhAnapratyayaM notpAdayedavizeSAt / tadabhinnA cet tAvaddhA bhidyeta / na khalu bhinnAdabhinnamabhinna nAmo'tiprasaGgAt / tathA tatprabodhAtkathaM sukhAdiSvekamanu-10 sandhAnajJAnamutpadyeta ? tebhyastasyAH kathaJcidbhede nAmamAtraMbhidyetaahamahamikayA svasaMvedanapratyakSaprasiddhasyAtmanaH sahakramabhAvino guNaparyAyAnAtmasAtkurvato 'vAsanA' iti nAmAntarakaraNAt / __ kramavRttisukhAdInAmekasantatipatitatvenAnusandhAnanibandhanatvam ; ityapi tAgeva; AtmanaH santatizabdenAbhidhAnAt / teSAM 15 kathaJcidekatvAbhAve naikapuruSasukhAdivadekasantatipatitatvasyApya yogaat| Atmano'nabhyupagame ca kRtanAzAkRtAbhyAgamadoSAnuSaGgaH / kartuniranvayanAze hi kRtasya karmaNo nAzaH kartuH phailAnabhisambandhAt , akRtAbhyAgamazca akartureva phalAbhisamvadhAt / tatasta-20 dossprihaarmicchtaatmaanugmobhyupgntvyH|n cApramANakoyam; tatsadbhAvAvedakayoH svasaMvedanAnumAnayoH pratipAdanAt / 'ahameva jJAtAnahameva vedmi' ityAderekapramAtRviSayapratyabhijJAnasya ca sadbhAvAt / tathA coktaM bhaddena 1 AdinA vedakasaMvittigrahaH / 2 harSa vissaadaadigrhH| 3 sAdhanamasiddhamityukte satyAha / 4 srvthaa| 5 AtmanaH sakAzAt / 6 pratyabhijJAna / 7 gamyamAna / 8 srvthaa| 9 sukhAdisvarUpeNa / 10 ubhayatra bhinntvsy| 11 tarhi / 12 sukhAdayo yaavntH| 13 ekam / 14 anythaa| 15 ghaTapaTAdibhyo'bhinnAnAM tatsvarUpANAM bhinnatvaprasaGgAt / 16 vAsanAyA acetanatve ca / 17 anekavAsanA / 18 aneksukhaanusndhaanjnyaanmutpdytetyrthH| 19 kAraNabahutve kAryabahutvamiti vacanAt / 20 AtmA vAsaneti ca / 21 ahaM sukhyahaM duHkhIti / 22 svadharmAn / 23 harSaviSAdAdInAM c| 24 AtmadravyApekSayA / 25 katham ? / 26 karmaNaH / 27 puruSasya / 28 krmnnH| 29 karmaphalakAle tdbhaavaat| 30 saugatena / 31 pUrvam / 32 idAnIm / Jain Educationa International For Personal and Private Use Only Page #686 -------------------------------------------------------------------------- ________________ 522 __ prameyakamalamArtaNDe [4. viSayapari0 "tasmAdubhayahAnenaM vyAvRttyanurgamAtmakaH / puruSobhyupagantavyaH kuNDalAdiSu sarpavat // " [ mI0 zlo0 AtmavAda zlo0 28] iti / "tsmaatttprtybhijnyaanaatsrvlokaavdhaaritaat| nairAtmyavAdavAdhaH syAditi siddhaM samIhitam // " [mI0 zlo0 AtmavAda zlo0 136] iti c| atha kathamataHpratyabhijJAnAdAtmasiddhiriti cet ? ucyate-'pramAtRviSayaM tat' ityatra tAvadAyoravivAda eva / sa ca pramAtA bhava nAtmA bhavet , jJAnaM vA? na tAvaduttaraH pakSaH, 'ahaM jJAtavAnahameva 10 ca sAmprataM jAnAmi' ityekapramAtRparAmarzana hyahaMbuddharupajAyamA nAyA jJAnakSaNo viSayatvena kalpyamAnotIto vA kalpyeta, vartamAno vA, ubhau vA, santAno vA prakArAntarAsambhavAt ? tatrAdyavikalpe 'jJAtavAn' ityayamevAkArAvasIyo yujyate pUrva tena jJAtatvAt , 'samprati jAnAmi' ityetattu na yuktam, na hyasAvatIto jJAnakSaNo 15varttamAnakAle vetti pUrvamevAsya niruddhatvAt / dvitIyapakSe tu 'samprati jAnAmi' ityetadyuktaM tasyedAnIM vedakatvAt , 'jJAtavAn' ityAkAraNagrahaNaM tu na yuktaM prAgasyAsambhavAt / ata eva na tRtIyopi pakSo yuktaH, na khalu vartamAnAtItAvubhau jJAnakSaNau jJAna(ta)vantau, nApi jaaniitH| kiM tarhi ? eko jJAtavAn anyastu 20 jAnAtIti / caturthapakSopyayuktaH, atItavartamAnajJAnakSaNavyati rekeNAnyasya santAnasyAsambhavAt / kalpitasya sambhavepi na jJAtRtvam / na hya'sau jJAna(ta)vAnpUrva nApyadhunA jAnAti, kalpitatvenAsyA'vastutvAt / na cAvastuno jJAtRtvaM sambhavati vastudharmatvAttasya iti ato'nyasya pramAtRtvAsambhavAdAtmaiva 25pramAtA siddhyati / iti siddho'taH pratyabhijJAnAdAtmeti / nanu cAtmAsukhAdiparyAyaiH sambaddhyamAnaH parityaktapUrvarUpo vA 1 sukhAdiparyAyANAM sarvathAtmanaH sakAzAdbhedAbhedau, tyoH| 2 parihAreNa / 3 sukhaadisvruuptyaa| 4 cidrUpatayA / 5 bhedAbhedAtmakaH / 6 AkAreSu / 7 svarNavaditi pAThAntaram / 8 jJAnasantatirevAtmA nAnyaH kazciditi heto rAtmyam / 9 jainbauddhyoH| 10 prtybhijnyaanen| 11 saugten| 12 atItavartamAnalakSaNau / 13 nishcyH| 14 atItazAnakSaNasya / 15 atItajJAnakSaNasya / 26 katham / 17 vinsstttvaat| 18 ekasya jnyaatvttvjnyaatRtvaasmbhvaadev| 19 ityullekhaH / 20 ityullekhaH / 21 ityullekho yuktaH / 22 atItazAnakSaNAdeH / 23 avshissymaanntvaat| Jain Educationa International For Personal and Private Use Only Page #687 -------------------------------------------------------------------------- ________________ sU0 4 / 9 ] anvayyAtmasiddhiH 523 samvaddhyeta, aparityaktapUrvarUpo vA ? prathamapakSe niranvayanAzaprasaGgaH, avasthAtuH kasyacidabhAvAt / dvitIyapakSe tu pUrvottarAvasthayorAtmano'vizeSAdapariNAmitvAnuSaGgaH / prayogaH yatpUrvottarAvasthAsu na viziSyate na tatpariNAmi yathAkAzam, na viziSyate pUrvottarAvasthAsvAtmetiH tadaparIkSitAbhidhAnam ; 5 Atmano bhedena prasiddhasattAkaiH sukhAdiparyAyaiH svasya smbndhaanbhyupgmaat| Atmaiva hi tatparyAyatayA pariNamate nIlAdyAkAratayA citrajJAnavat, khaparagrahaNazaktidvayAtmakatayaika vijJAnavadvA / na khalu yayaiva zaktyAtmAnaM pratipadyate vijJAnaM tayaivArtham, taiyorabhedaprasaGgAt / anyathAtmano yena rUpeNa sukhapariNAmastenaiva duHkha - 10 pariNAmepi anayorabhedo na syAt / na ca tacchaktibhede tadAtmano jJAnasyApi bhedaH; anyathaikasya svaparagrAhakatvaM na syAt / nApi citrajJAnasya nIlAdyanekAkAratayA pariNAmepi ekAkAratAvyAghAtaH / tadvatsukhAdyanekAkAratayA pariNAmepi Atmano naikatvavyAghAto vizeSAbhAvAt / na caikatra yugapat, anyatraM tu kAlabhedena 15 pariNAmAdvizeSaH pratIterniyAmakatvAt / yaMtra hi pratItirdezakAla bhanne tadabhinne vA vastunyekatvaM pratipadyate tatraikatvaM pratipattarvyam, yatra tu nAnAtvaM pratipadyate tatra tu nAnAtvamiti / ; tato duktam- sarvAtmanaivAbhede bhedastadviparItaH kathaM bhavet ? nokadA vidhipratiSedhau parasparaviruddhau yuktau / prayogaH - yaMtrA - 20 bhedastatra tadviparIto na bhedaH yathA teSAmeva paryAyINAM dravyasya ca yatpratiniyatamasAdhAraNamAtmasvarUpaM tasya na khabhAvAdbhedaH, abhedazca dravyaparyAyeyoriti / kiJca paryAyebhyo dravyasyAbhedaH, dravyAtparyAyANAM vA ? prathamapakSe paryAyavadravyasyApya'nekatvAnuSaGgaH / 1 pUrvAkArAparityAgAt / 2 'AtmA dharmI' pariNAmI na bhavatIti sAdhyam pUrvottarAvasthA svaviziSTatvAt' ityupariSTAtsaMyojyam / 3 bhidyate / 4 kA ( paJcamI) / jainai: 5 / 6 katham ? tathA hi / 7 jJAnasya zaktidvayaM na vidyate ityAzaGkAyAmAha / 8 svasya svarUpam / 9 ekayaiva zaktyA svarUpArthayoH pratipattau / 10 Atmani / 11 Atmani / 12 ( ' pratIte:' itikhapustake pATha : ) / 13 sukhAdiparyAMyaiH / 14 pareNa / 15 nIlAdyanekAkAraiH / 16 pareNa / 17 sati / 18 dravyaparyAyayodaH / 19 bhedAbhedau / 20 dravyaparyAyau dharmiNau bhinnau na bhavatastayorabhedAditi anumAnaM saugataprayuGkamuparitotra yojyam / 21 pakSe nIlAdyAkArANAm / 22 prathamapakSe AtmanaH, dvitIyapakSe citrajJAnasya / 23 anyonyam / 24 pakSe nIlAdyAkAracitrajJAnayoH / 25 pakSe nIlAdyAkArebhyaH / 26 pakSe citrajJAnasya / For Personal and Private Use Only Jain Educationa International Page #688 -------------------------------------------------------------------------- ________________ 524 prameyakamalamArtaNDe [4. viSayapari0 tathA hi-yadyAvRttisvarUpA'bhinnasvabhAvaM tadvyAvRttimat yathA paryAyANAM svarUpam , vyAvRttimadrUpAvyatiriktaM ca dravyamiti / dvitIyapakSe tu pryaayaannaampyektvaanussnggH| tathAhi-yadanugatasvarUpA'vyatiriktaM tadanugatAtmakameva yathA dravyakharUpam , anu5gatAtmavarUpA'bhinnakhabhAvAzca sukhAdayaH paryAyAH ityaadi| tannirastam ; pramANapratipanne vasturUMpe kucodyaa'nvkaashaat| na khalu madonmatto hastI sannihitam vyavahitaM vA paraM mArayati, sannihitasya mAraNe meNThasyApi maarnnprsnggH| vyavahitasya ca mAraNe'tiprasaGgaH, ityanarthAnalpakalpanAbhayAt svakAryakaraNAdupa10 ramate / citrajJAnAdAvapi caitatsarva samAnam / pratikSiptaM ca pratikSaNaM kSaNikatvaM praagitylmtiprsnggen| athedAnIM vyatirekalakSaNaM vizeSa vyAcikhyAsurarthAntaretyAhaarthAntaragato visadRzapariNAmo vyatirekaH gomahiSAdivat // 10 // 15 aikasmAdarthAtsajAtIyo vijAtIyo vArtho'rthAntaram , tadgato visadRzapariNAmo vyatireko gomahiSAdivat / yathA goSu khaNDamuNDAdilakSaNo visadRzapariNAmaH, mahiSeSu vizAlavisaGkaTatvalakSaNaH, gomahiSeSu cAnyonyamasAdhAraNasvarUpalakSaNa iti / tAvevaMprakArau sAmAnyavizeSAvAtmA yasyArthasyA'sau tthoktH| sa 20 pramANasya viSayaH na tu kevalaM sAmAnyaM vizeSo vA, tasya dvitIya paricchede 'viSayabhedAtpramANabhedaH' iti saugatamataM pratikSipatA pratikSiptatvAt / nApyubhayaM svatantram; tthaabhuutsyaasyaapyprtibhaasnaat| nanu cArthasya sAmAnyavizeSAtmakatvamayuktam / tadAtmakatve25 nAsya grAhakapramANAbhAvAt / sAmAnyavizeSAkArayozcAnyonyaM pratibhAsabhedenAtyantaM bhedAt / prayogaH-sAmAnyAkAravizeSAkArI 1 vyAvRttayaH pryaayaaH| 2 bhedavat / 3 tasmAdanekamiti / 4 anugatasvarUpaM= dravyam / 5 drvypryaayaatmke| 6 kuprazna / 7 madonmatto hastI mArayatyeveti prmaannprtipnnH| 8 hastipakasya / 9 maarnnaat| 10 hstii| 11 sarvAtmanetyAdi saugtmte| 12 citrazAnAkarau bhinnau na bhavataH tayorabhedAdityevam / 13 khaNDalakSaNAddoH sajAtIyo muNDalakSaNo gauH, vijAtIyo mahiSaH, khaNDApekSayA muNDo visadRzAkAro mahiSApekSayA ca visadRzAkAra ityarthaH / 14 vaishessikH| 15 srvthaa| Jain Educationa International For Personal and Private Use Only Page #689 -------------------------------------------------------------------------- ________________ sU0 4.10] arthasya sAmAnyavizeSAtmakatvavAdaH 525 parasparato'tyantaM bhinna bhinnapramANagrAhyatvAddhaTapaTavat / paTAdau hi bhinnapramANagrAhyatvamatyantamede satyavopalabdham , tat sAmAnyavizeSAkArayorupalabhyamAnaM kathaM nAtyantabhedaM prasAdhayet ? anyatrApyasya tadaprasAdhakatvaprasaGgAt / na khalu pratibhAsabhedA. dviruddhadharmAdhyAsAccAnyat paTAdInAmapyanyonyaM bhednibndhnmsti|5 sa cAvayavAvayavinorguNaguNinoH kriyAtadvatoH sAmAnyavizeSayozcAstyeva / paTapratibhAso hi tantupratibhAsavailakSaNyenAnubhUyate, tantupratibhAsazca pttprtibhaasvailkssnnyen| evaM paTapratibhAsAdrUpAdipratibhAsavailakSaNyamapyavagantavyam / viruddhadharmAdhyAsopyanubhUyata eva, paTo hi paTatvajAtisa-10 mbandhI vilakSaNArthakriyAsampAdakotizayena mahattvayuktaH, tanta. vastu tantutvajAtisambandhinolpaparimANAca, iti kathaM na bhiyante ? tAdAtmyaM caikatvamucyate, tasmiMzca sati pratibhAsabhedo viruddhadharmAdhyAsazca na syAt , vibhinna vissytvaatttstyoH| yadi ca tantubhyo nArthAntaraM paTaH, tarhi tantavopi nAzubhyorthAntaram , 15 tepi svAvayavebhyaH ityevaM tAvaJcintyaM yAvanniraMzAH paramANavaH, tebhyazcAbhede sarvasya kAryasyAnupalambhaH syAt / tasmArthAntarameva paTAttantavo rUpAdayazca prtipttaivyaaH| tathA vibhinnakartRkatvAttantubhyo bhinnaH paTo ghaTAdivat / vibhinnazaktikatvAdvA viSA'geMdavat / pUrvottarakAlabhAvitvAdvA20 pitAputravat / vibhinnaparimANatvAdvA badarAmalakavat / tathA tantupaTAdInAM tAdAtmye 'paTaH tantavaH' iti vacanabhedaH, 'paTasya bhAvaH paTatvam' iti SaSThI, taddhitotpattizca na praapnotiiti| kiJca, 'tAdAtmyam' ityatra kiM sa paTa AtmA yeSAM tantUnAM teSAM25 bhAvastAdAtmyamiti vigrahaH kartavyaH, te vA tantavaH AtmA yasya 1 sandigdhAnekAntikatve pratipAdite satyAha / 2 sAdhanamidam / 3 svarUpam / 4 katham ? tathA hi / 5 Adi padena kriyaadigrhH| 6 shiitaapnodaadi| 7 avyvaavyvyaadyH| 8 pratibhAsabhede viruddhadharmAdhyAse ca satyapi tAdAtmyaM bhaviSyatItyukte satyAha / 9 tantvavayavebhyaH / 10 vyaNukAdilakSaNasya / 11 paramANudvayena vyaNukamArabhyate, vyaNukatritayena tryaNukamArabhyate, tacca pratyakSameva tata uparitana niyamAbhAvaH / 12 jainena / 13 pratibhAsabhedaviruddhadharmAdhyAsaprakAreNa / 14 yoSitkuvinda / 15 agadaH auSadham / 16 ekavacanavahuvacanatvena / 17 bhedAbhAve sati / bhede SaSThIti vacanAt / Jain Educationa International For Personal and Private Use Only Page #690 -------------------------------------------------------------------------- ________________ 526 prameyakamalamArtaNDe [4. viSayapari0 paTasya, sa ca te AtmA yasyeti vA? prathamapakSe paTasyaikatvAttantUnAmapyekatvaprasaGga, tantUnAM vA'nekatvAtpaTasyApyanekatvAnuSaGgaH / anyathA tattAdAtmyaM na syAt / dvitIyavikalpepyayameva dossH| tRtIyapakSazvAvicAritaramaNIyaH; tadvyatiriktasya vastuno - 5sambhavAt / na hi tantupaTavyatiriktaM vastvantaramasti yasya tntupttvbhaavtocyet| na ca tantupaTAdInoM kathaJcidbhedAbhedAtmakatvamabhyupagantavyam ; saMzayAdidoSopanipAtAnuSaGgAt / 'kena khalu svarUpeNa teSAM bhedaH kena cAbhedaH' iti sNshyH| tathA 'yatrAbhedastatra bhedasya virodho 10 yatra ca bhedastatrAbhedasya zItoSNasparzavat' iti virodhH| tathA 'abhedasyaikatvasvabhAvasyAnyadadhikaraNaM bhedasya cAnekakhabhAvasyAnyat' iti vaiyadhikaraNyam / tathA 'ekAntenaikAtmakatve yo doSo'nekasvabhAvatvAbhAvalakSaNo'nekAtmakatve caikasvabhAvatvAbhA valakSaNaH sotrApyanuSajyate' ityubhayadoSaH / tathA 'yena khabhAve. 15nArthasyaikasvabhAvatA tenAnekakhabhAvatvasyApi prasaGgaH, yena cAne kasvabhAvatA tenaikasvabhAvatvasyApi' iti saGkaraprasaGgaH / "sarveSAM yugapatprAptiH saGkaraH" [ ] ityabhidhAnAt / tathA 'yena svabhAve. nAnekatvaM tenaikatvaM prApnoti yena caikatvaM tenAnekatvam' iti vyati krH| "parasparaviSayagamanaM vyatikaraH" [ ] iti prsiddhH| tathA 20'yena rUpeNa bhedastena kathaJcidbhedo yena cAbhedastenApi kathaJci dabhedaH' itynvsthaa| ato'pratipattito'bhauvastattvasyAnuSajyetAnekAntavAdinAm / evaM sattvAdyanekAntAbhyupagamepyeteSTau doSA drssttvyaaH| tanna tadAtmArthaH prmaannprmeyH| kintu parasparatotyantavibhinnA dravyaguNakarmasAmAnyavizeSa25samavAyAkhyAH SaDeva paidArthAH / tatra pRthivyaptejovAyvAkAzakAladigAtmamanAMsi navaiva dravyANi / pRthivyatejovAyurityetaccatuHsaMkhyaM 1 vstunH| 2 sa tadAtmA, tasya bhAvastAdAtmyam / 3 ekarUpapaTAdabhinnAstantava ekarUpamApannA iti / 4 tantupaTau svabhAvau yasya / 5 Adipadena guNaguNyAdInAm / 6 katham ? tathA hi / 7 bhedAbhedAtmakatve vastuno'sAdhAraNAkAreNa nizcetumazakteH sNshyH| 8 bhedAbhedAtmakatve / 9 ayamapi vaiyadhikaraNye'ntarbhavati / 10 svabhAvAnAm / 11 sNshyaadidosstH| 12 anupalambhaH / 13 AdinA= asattvAdi / 14 sAmAnyavizeSAtmA / 15 graahyH| 16 vibhinnapratyayaviSayatvAdbhinnalakSaNalakSitatvAdbhinna kAraNaprabhavatvAdbhinnArthakriyAkAritvAcca ghaTapaTavat / . 17 prmaanngraahyaaH| Jain Educationa International For Personal and Private Use Only Page #691 -------------------------------------------------------------------------- ________________ sU0 4 / 10] arthasya sAmAnyavizeSAtmakatvavAdaH 527 dravyaM nityAnityavikalpAvibhedam / tatra paramANurUpaM nityaM saMda. kAraNavattvAt / tadArabdhaM tu vyaNukAdi kAryadravyamanityam / AkAzAdikaM tu nityamevAnutpattimattvAt / eSAM ca drvytvaabhismbndhaadrvyruuptaa| - etaccetaravyavacchedakameSAM lkssnnm| tathAhi-pRthivyAdIni 5 manaHparyantAnItarebhyo bhidyante, 'dravyANi' iti vyavaharttavyAni, dravyatvAbhisambandhAt , yAni naivaM na tAni dravyatvAbhisambandhavanti yathA guMNAdInIti / pRthivyAdInAmapyavAntarabhedevatAM pRthivItvAdyabhisambandho lakSaNam itarebhyo bhede vyavahAre tacchabdavAcyatve vA sAdhye kevalavyatirekirUpaM TreSTavyam / abhevatAM tvAkAza-10 kAladigdravyANAmanAdisiddhA tacchabdavAcyatA drssttvyaa| evaM rUpAdayazcaturviMzatiguNAH / utkSepaNAdIni pazca karmANi / parAparabhedabhinnaM dvividhaM sAmAnyam anugatajJAnakAraNam / nityadravyavyAvR(vyavRttayo'ntyA vizeSA atyntvyaavRttibuddhihetvH| ayutasiddhAnAmAdhAryAdhArabhUtAnAmihedamitipratyayaheturyaH samba-15 ndhaH sa smvaayH| atra padArthaSake dravyavahuNA api keciniyA eva kecitvanityA eva / karmA'nityameva / sAmAnyavizeSasamavAyAstu nityA eveti| 1 khakusumAdinA vyabhicAraparihArArtha saditi, tenAvyApighaTAdinA vyabhicArastannirAsArthamakAraNavattvAditi / 2 avayavirUpam / 3 utpattimattvAt / 4 sattve satIti yojyam / 5 navasaMkhyopetapRthivyAdInAm / 6 prtipttvyaa| 7 itare gunnaadyH| 8 asAdhAraNasvarUpam / 9 atrApi sAdhyAbhAve sAdhanAbhAvosti / 10 dravyANAM guNAdibhyo bhedAdikaM prasAdhyedAnI navadravyANAM tadbhedAnAM ca parasparaM bhedAdikaM sAdhayati vaizeSikaH / 11 nanu yadyapi navAnAM pRthivyAdInAM guNAdibhyo bhedastathA vyavahArastacchabdavAcyatvaM ca samarthitaM tathApi teSAM tadbhedAnAM ca parasparaM bhedastathA vyavahArastacchabdavAcyatvamiti ca sAdhyeSu kiM sAdhanamityukte Aha / 12 ghaTapaTAdimRSTajalAdipratipAdizItavAtAdi ityAdayo'vAntarabhedAzca teSveva sambhavanti, AkAzAdInAM nityaniraMzatvAbhyAmavAntarabhedAsambhavAt / 13 abAdibhyaH / 14 sAdhanam / 15 pRthivI dharmiNItarebhyo bhidyate pRthivIti vA vyavahartavyA pRthivItvAbhisambandhAdabAdivat, evamabAdiSvapi draSTavyam / 16 pRthivyAdiprakAreNa / 17 sttaakhy| 18 drvytvaadi| 19 idaM sadidaM sat, idaM dravyamidaM dravyamitye. vam / 20 apRthaksiddhAnAm / 21 guNaguNyAdInAm / 22 nityadravyAzritAH / 23 yathAkAzAdau paramamahattvAdi / 24 anityadravyAzritAH / 25 svAmidAsAdayaH / Jain Educationa International For Personal and Private Use Only Page #692 -------------------------------------------------------------------------- ________________ 528 prameyakamalamArttaNDe [ 4. viSayapari0 atra pratividhIyate / anekadharmAtmakatvenArthasya grAhakapramANAbhAvo'siddhaH tathAhi - vAstavAnekadharmAtmakorthaH, parasparavilakSaNAnekArthakriyAkAritvAt pitRputrapautra bhrAtRbhAgineyAdyanekArthakriyAkAridevadattavat / na cAyamasiddho hetuH ; Atmano 5 manojJAGganA nirIkSaNa sparzanamadhuradhvanizravaNatAmbUlAdirasAsvAda nakarpUrAdigandhAghrANamanojJavacanoccAraNacaGkamaNAvasthAna harSaviSAdAnuvRttavyAvRttajJAnAdyanyonyavilakSaNAnekArthakriyAkAritvena a. dhyakSatonubhavAt / ghaTAdezca svAnyavyaktipradezAdyapekSayAnuvRttavyAvRttasadasatpratyayasthAnagamane jaladhAraNAdiparasparavilakSaNAnekArtha10 kriyAkAritvena pratyakSataH pratIteriti / dRSTAntopi na sAdhyasAdhanavikalaH; vAstavAnekadharmAtmakatvA'nyonyavilakSaNa nekArthakriyAkAritvayostatra sadbhAvAt / nanu bhinna pramANagrAhyatvena dharmadharmiNoratyantabhedaprasiddheH siddhepi dharmiNi vAstavAnekadharmANAM sadbhAve tAdAtmyAprasiddhiH ityapya15 samIcInam, anaikAntikatvAddhetoH, pratyakSAnumAnAbhyAM hi bhinnapramANagrAhyatve pyAtmAdivastuno bhedAbhAvaH, dUretaradezavarttinAmaspaSTetarapratyayagrAhyatvepi vA pAdapasyA'bhedaH / nanu cAtra pratyayabhedAdviSayabhedo'styevaM, prathamasamayaivarti hi vijJAnamUrkhatAviSayamuttaraM ca zAkhAdivizeSaviSayam; ityapyasAmpratam evaMviSaya 20 medAbhyupagame 'yamahamadrAkSaM dUrasthitaH pAdapametarhi tameva pazyAmi' ityekatvAdhyavasAyo na syAt, spaSTetarapratibhAsAnAM sAmAnyavizeSaviSayatvena ghaTAdipratibhAsavadbhinnaviSayatvAt / atha pAdapApekSayA pUrvottarapratyayAnAmekaviSayatvaM sAmAnya vizeSApekSayA tu viSayabhedaH, kathamevamekAntAbhyupagamo na vizIryeta ? guNa 12 1 bAhyArthasya / 2 svazcAnyazca tau vyaktizca pradezAdayazca te svAnyayovyaktipradezAdayaH teSAmapekSA tayA, tatazcAyamarthaH svavyaktyapekSayA svapradezAdyapekSayAnyavyaktyapekSayA'nyapradezAdyapekSayA yathAkramamanuvRttavyAvRttapratyayaH sadasatpratyayalakSaNArthakriyAkAritvAdi / 3 AdinA kAlabhAvagrahaNam / 4 ghaTastiSThati / 5 ghaTo jale gacchati patramAkAze gacchatItyAdi / 6 satpratipakSatvaM hetoH sadbhAvayati paraH / 7 dharmaiH saha dharmiNo dharmiNA vA dharmANAm / 8 sarvathA bhedAbhAve / 9 bhinnapramANagrAhyatvAdityasya / 10 ahaM sukhyahaM duHkhItyAdisvasaMvedanena AtmAsti vyAhArAdikArya * darzanAdityAdyanumAnena ca / 11 puruSANAm / 12 yathA / 13 kutastathA hi / 14 dUrataH / 15 samIpe zAkhAdimAnati / 16 naraH / 17 tava parasya / 18 yayobhinna pramANagrAhyatvaM tayoH sarvathA bheda iti / Jain Educationa International For Personal and Private Use Only Page #693 -------------------------------------------------------------------------- ________________ sU0 4 / 10] arthasya sAmAnyavizeSAtmakatvam 529 guNyAdiSvapyatastadvatkathaJcidbhedAbhedaprasiddherbhinnapramANagrAhyatvasya viruddhatvam / ekAntato'vayavAvayavyAdInAM bhinnaprANagrAhyatvaM cAsiddham ; 'paToyam' ityAyule khenAbhinnapramANagrAhyatvasyApi sambhavAt / nanu 'paToyam' ityAdyullekhenAvaiyavyeva pratibhAsate nAvayavAstatka- 5 thamabhinnapramANagrAhyatvam ityapyapezalam ; tadbhedAprasiddheH / tantava eva hyAtAnavitAnIbhUtA avasthAvizeSaviziSTAH 'paToyam' ityAdyullekhena pratibhAsante nAnyastatorthAntaraM paThaH / pramANaM hi yathAvidhaM vastusvarUpaM gRhNAti tathAvidhamevAbhyupagantavyam, yatrAtyantabhedagrAhakaM tattatrAtyantabhedo yathA ghaTapaTAdau yatra punaH 10 ka~thazcidbhedagrAhakaM tatra kathaJcidbhedo yathA tantupaTAdAviti / ataH kAlAtyayApadiSTaM cedaM sAdhanaM yathAnuSNognirdravyatvAjalavat / na ca paiMTAdau tathAvidhabhedenAsya vyApyupalambhAtsarvatrItyantabhedakalpanA yuktAH kvacittArNatvAdivizeSAdhAreNAgninA dhUmasya vyApyupalambhena sarvatrApyatastathAvidhavizeSasiddhiprasaGgAt / 15 atha tArNatvAdivizeSaM parityajya sakalavizeSasAdhAraNamagnimAtraM dhUmAtprasAdhyate / nanvevamatyantabhedaM parityajyAvayavAvayavyAdiSvapi bhinnapramANagrAhyatvAdbhedamAtraM kiM na prasAdhyate vizeSabhAvAt ? dRSTAntaizca sAdhyavikalatvAnna sAdhanAGgam ; atyanta bhedasyAtrApyasiddheH / tadasiddhizca sadrUpatayA ghaTAdInAmabhedAt / sAdhanavikalazca; 20 sphAritAkSasyaikasminnapyadhyakSe ghaTAdInAM pratibhAsasambhavAt / na ca prativiSayaM vijJAnabhedobhyupagantavyaH; mecakajJAnAbhAvaprasaGgAt / ghaTAdivastunopyeka vijJAnaviSayatvAbhAvAnupaGgAcca, atrApyUrddhAdhomadhyabhAgeSu teMdbhedasya kalpayituM zakyatvAt / tathA cAvayaviprasiye datto jalAJjaliH / pratItivirodhonyatrApi na kAkairbhakSitaH / 25 7 19 / bhinnapramANagrAhyatvAt / 2 sAdhyaviparyayavyApto viruddhaH / 3 sAdhanam / 4 asiddhatvaM pariharati paraH / 5 paTaH / 6 paryAyatayA / 7 abhyupagantavyaH / 8 pramANena sarvathA bhedasya bAdhanAt / 9 na kevalamasiddham / 10 bhinnapramANagrAhyatvAditi / 11 ghaTapaTyoH / 12 sarvathA / 13 tantupaTAdau 14 yathAgnimAtre sAdhite sati khAdirAgnistathA pArNAgnirapi labhyate evaM bhedamAtre sAdhite bhedo labhyate'bhedopi (-te kathaJcidbhedo'pi ) labhyate iti bhAvArtha: / 15 pareNa tvayA / tyAgasya / 17 ghaTapaTavaditi / 18 atyantabhedaH sAdhyaH / 20 senAvanAdijJAnavat / 21 sarvathA / 22 tasya jJAnasya / bhede ca / 24 jJAnabhedenaiva siddheH / 25 ekoyaM ghaTa iti / vyAdeH sarvathA bhede sAdhye | 16 vizeSa pari pra0 ka0 mA0 45 Jain Educationa International For Personal and Private Use Only 19 yugapat / 23 ghaTAdivastuno 26 avayavAvaya Page #694 -------------------------------------------------------------------------- ________________ 530 prameyakamalamArtaNDe [4. viSayapari0 viruddhadharmAdhyAsopi dhUmAdinAnaikAntikatvAnnAvayavAvayavi. norAtyantikaM bhedaM prasAdhayati / na khalu svasAdhyetarayorgamakatvAgamakatvalakSaNaviruddhadharmAdhyAsepi dhUmo bhidyate / nanvatrApi sAmagrIbhedostyeva-dhUmasya hi pakSadharmatvAdikAraNopacitasya 5svasAdhyaM prati gamekatvam , tadviparItakAraNopacitasya sAmagryantaratvAtsAdhyAntare'gamakatvam, na tvekasyaiva gamakatvAgama. katvaM sambhavati; ityapyandhasarpa bilapravezanyAyenAnekAntAvalambanam, dhUmasyAbhinnatvAt / ya eva hi dhUmo'vinAbhAvasambandhasmaraNAdikAraNopacito vanhi prati gamakaH sa eva sAdhyAH 10ntare'gamaka iti / athAnyaH svasAdhyaM prati gamako'nyazcAnyatrAgama kaH, tarhi yo gamako dhUmastasya khasAdhyavatsAdhyAntarepi sAmarthyAdekasmAdeva dhUmAnikhilasAdhyasiddhiprasaGgAddhatvantaropanyAso vyarthaH syAt / kiJca, ato'prAptapaTAvasthebhyaH prAktanAvasthAviziSTebhyasta15ntubhyaH paTasya bhedaH sAdhyeta, paTAvasthAbhAvibhyo vA ? prathamapakSe siddhasAdhyatA, pUrvAttarAvasthayoH sakalabhAvAnAM bhedaabhyupgmot| na khalu yaivArthasya pUrvAvasthA savottarAvasthA pUrvAkAraparityAgenaivottarAkArotpattipratIteH / dvitIyapakSe tu hetUnAmasiddhiH, na khalu paTAvasthAbhAvitantubhyaH paTasya bhedAprasiddhau viruddhadharmA2. dhyAsavibhinnakartRkatvAdayo dharmAH siddhimAsAdayanti / kAlAtyayApadiSTatvaM caiteSAm ; AtAnavitAnIbhUtatantuvyatirekeNArthAntarabhUtasya paTasyAdhyakSeNAnupalabdhestena bhedapakSasya bAdhitatvAt / 'tantavaH paTaH' iti saMjJAbhedopyavasthAbhedanibandhano na puniivyaantrnimittH| yoSidAdikaravyApArotpannA hi tantavaH kuvi25ndAdivyApArAtpUrva zItApanodAdyarthAsamarthAstantuvyapadezaM labhante, tadvyApArAtUttarakAlaM viziSTAvasthAprAptAstatsamarthAH pttvypdeshmiti| vibhinnazaktikatvAdyupyavasthAbhedameva tantUnAM prasAdhayati na tvavayavAvayavitvenAtyantikaM bhedam / 1 hetuH| 2 cakSurAdinA c| 3 yayoviruddhadharmAdhyAsastayorAtyantiko bheda itynumaane| 4 uktameva samarthayanti / 5 mahAnasAdau / 6 jalAdau / 7 AdinA pakSadharmatvAdigrahaNan / 8 viruddhadharmAdhyAsAt / 9 jainaiH| 10 svAtmopalabdhim / 11 viruddhadharmAdhyAsAdayo yadi bhedaprasAdhakA na bhaveyustadA kathaM saMzAbhedo bhaviSyatItyAha / 12 sAdhanam / Jain Educationa International For Personal and Private Use Only Page #695 -------------------------------------------------------------------------- ________________ sU0 4 / 10] arthasya sAmAnyavizeSAtmakatvam 531 yaJcoktam-'paTasya bhAvaH' ityabhede' SaSThI na prApnotIti; tadapyaprayuktam / 'SaNNAM padArthAnAmastitvam, SaNNAM padArthAnAM vairgaH' ityAdI bhedAbhAvepi SaSThayAdyutpattipratIteH / na hi bhavatA SaTpadArthavyatiriktamastitvAdISyate / nanu sato jJApakapramANaviSayasya bhAvaH sattvam-sadupalambhakapramANaviSayatvaM nAma dharmAntaraM5 SaNNAmastitvamiSyate, aMto nAnenAnekAntaH, tadasat; SaTpadArthasaMkhyAvyAghAtAnuSaGgAt , tasya tebhyonyatvAt / nanu dharmirUpA eva ye bhAvAste SaTpadArthAH proktAH, dharmarUpAstu tadvyatiriktA iSTI eva / tathA ca padArthapravezakagranthaH-"evaM dharmavinA dharmiNAmeva nirdezaH kRtaH" [prazastapAdabhA0 pR0 15] iti| 10 __ astvevaM tathApyastitvAderdharmasya SaTpadArthaiH sArdhaM kaH sambandho yena tatteSAM dharmaH syAt-saMyogaH, samavAyo vA ? na tAvatsaMyogaH; asya guNatvena dravyAzrayatvAt / nApi samavAyaH; tsyaiktvenesstttvaat| saimavAyena cAsya samavAyasambandhe smaayaanektvprsnggH| sambandhamantareNa dharmadharmibhAvAbhyupagame cAtiprasaGgaH / 15 kiJca, astitvAderaparAstitvAbhAvAtkathaM taMtra vyatirekanivandhanA vibhaktirbhavet ? atha tatrApyaparamastitvamaGgIkriyate tadAnavasthA syAt / uttarottaradharmasamAvezena ca sattvAderdharmirUpatvAnuSaGgAt 'SaDeva dharmiNaH' ityasya vyaaghaatH| ye dharmirUpA eva te SaTkenAvadhAritAH' ityapyasAram ; evaM hi guNakarmasAmAnyavizeSa-20 samavAyAnAmanirdezaH syAt / na hyeSAM dharmirUpatvameva dravyAzritatvena dharmarUpatvasyApi sambhavAt / 1 sAmAnyavizeSayoH / tantupaTAdInAm / 2 SaT padArthA eva samUhaH / 3 vastunaH / 4 tadeva / 5 SaTpadArthebhyo bhinnam / 6 dharmidharmarUpayoH SaTpadArthAstitvayoH sarvathA bhedAbhedasadbhAvAt / 7 yatra SaSThItaddhitotpattistatrAtyantiko bheda ityasya / 8 sptmpdaarthaapttH| 9 astitvaadyH| 10 mama vaizeSikasya / 11 dharmibhyo dharmANAM vyatiriktAnveSaNaprakAreNa / 12 zrUyate / 13 pareNa / 14 anyatheti zeSaH / 15 samavAyapadArthestitvena bhAvyaM tatta tatrAparasamavAyapadArthena kRtvA vartate / evaM tasyAnekatvApattirbhavet / 16 gaganakusumAyastitvAdyodharmidharmabhAvaH syAdityatiprasaGgaH / 17 yatra SaSThI vibhaktistatrAtyantabheda ityasminpakSe'naikAntikaM dUSaNamudbhAvayati jainaH / 18 sAmAnyasya / 19 sattAyA astitvaM gotvaaderstitvmitytr| 20 anekAntadoSaparihArAya pareNa / 21 aparAparAstitvasadbhAvAt / 22 dUSaNAntaram / 23 pUrvasya pUrvasya / 24 arthAt-ekasyaiva dravyasya nirdezaH syAt / / Jain Educationa International For Personal and Private Use Only Page #696 -------------------------------------------------------------------------- ________________ 532 prameyakamalamArtaNDe [4. viSayapari0 tathA 'khasya bhAvaH khatvam' ityatrAbhedepi taddhitotpatterupalambhAnna sApi bhedapakSamevAvalambate / ___yaccoktam-'tAdAtmyamityatra kIdRzo vigrahaH kartavyaH' ityAdi totthaM vigraho draSTavyaH-tasya vastuna AtmAnau dravyaparyAyau 5satvAsattvAdidhauM vA tadAtmAnau, tacchabdena vastunaH parAmarzAt, tayorbhAvastAdAtmyam-bhedAbhedAtmakatvam / vastuno hi bhedaH paryAyarUpataiva, abhedastu dravyarUpatvameva, bhedAbhedau tu dravyaparyAyasvabhAvAveva / na khalu dravyamAnaM paryAyamAnaM vA vastu; ubhayAtmanaH samudAyasya vstutvaat| dravyaparyAyayostu na vastutvaM nApyava10 stutA; kintu vstvekdeshtaa| yathA samudrAMzo na samudro nApyasamudraH, kintu samudraikadeza iti / 'sa paTa AtmA yeSAm' ityapi vigrahe na doSaH, avasthAvizeSA. pekSayA tantUnAmekatvasyAbhISTatvAt / 'te tantava AtmA yasya iti vigrahe tantUnAmanekatve paTasyA15pyanekatvaM syAditi cet ; kimidaM tasyAnekatvaM nAma-kimanekA vayavAtmakatvam, pratitantu tatprasaGgo vA? prathamapakSe siddhasAdhyatA; AtAnavitAnIbhUtAnekatantvArthevayavAtmakatvAttasya / dvitIyapakSastvayuktaH, pratyekaM teSAM tatpariNAmAbhAvAt / sumudi tAnAmeva hyAtAnavitAnIbhUtaH pariNAmo'mISAM pratIyate, tathA20 bhUtAzca te paTasyAtmetyucyate / / vastuno bhedAbhedAtmakatve saMzayAdidoSAnuSaGgo'yuktaH; bhedAbhedA'pratItau hi saMzayo yuktaH, kvacitsthANupuruSatvApratIto tatsaMzayavat / tatpratItau tu kathamasau sthANupuruSapratItau tatsaMzayavadeva ? calitA ca pratItiH saMzayaH, na ceyaM tatheti / 25 na cAnayorvirodhaH; kathaJcidarpitayoH sattvAsattvayoriva bhedA. bherdayorvirodhAsiddheH, tthaaprtiiteshc| pratIyamAnayozca kathaM virodho nAmAsyAnupalambhasAdhyatvAt ? na ca svarUpAdinA vastunaH sattve tadaiva pararUpAdibhirasattvasyAnupalambhosti / na khalu vastunaH - 1 etenoddhatAsAmAnyaparyAyalakSaNavizeSAtmakavastu gRhItam / 2 etena tiryaksAmAnyavyatirekavizeSAtmakaM vastu saGgahItam / 3 pratyekam / 4 tantUnAm / 5 paTasyaikatve tntuunaamektvaanussngglkssnnH| 6 avasthA paTarUpA / 7 AdinA aMzugrahaNam / 8 asmaabhirjenaiH| 9 drvypryaayaapekssyaa| 10 vivakSitayoH (mukhyyoH)| 11 svaparadravyAdicatuSTayApekSayA / 12 paryAyApekSayA medaH / dravyApekSayA caabhedH| 13 bhedAbhedaprakAreNa / Jain Educationa International For Personal and Private Use Only Page #697 -------------------------------------------------------------------------- ________________ sU0 4 / 10] arthasya sAmAnyavizeSAtmakatvam 533 sarvathA bhAva eva svarUpam ; svarUpeNeva pararUpeNApi bhAvaprasaGgAt / nApyabhAva eva; pararUpeNeva svarUpeNApyabhAvaprasaGgAt / na ca svarUpeNa bhAva eva pararUpeNAbhAvaH, parAtmanA cAbhAva eva svarUpeNa bhAvaH, tedapekSaNIyanimittabhedAt , svadravyAdikaM hi nimittamapekSya bhAvapratyayaM janayatyarthaH paradravyAdikaM tva-5 kSyA'bhAvapratyayam iti ekatvadvitvAdisaMkhyAvadeva vastuni bhaavaabhaavyobhaidH| na hyekatra dravye dravyAntaramapekSya dvitvAdisaMkhyA prakAzamAnA svAtmamAtrApekSakatvasaMkhyAto nAnyA pratIyate / nApi sobhayI tadvato bhinnaiva; asyA'saMkhyeyatvaprasaGgAt / saMkhyAsamavAyAttatvam ; ityapyasundaram ; kathaJcittAdAtmyavyati-10 riktasya samavAyasyAsattvapratipAdanAt / tatsiddho'pekSaNIyabhedAtsaMkhyAvatsattvAsattvayorbhedaH / tathAbhUtayozcAnayorekavastuni pratIyamAnatvAtkathaM virodhaH dravyaparyAyarUpatvAdinA bhedAbhedayorvA ? mithyeyaM pratItiH, ityapyasaGgatam ; bAdhakAbhAvAt / virodho bAdhakaH, ityapyayuktam / itaretarAzrayAnuSaGgAt-sati 15 hi virodhe tenAsyAbAdhyamAnatvAnmithyAtvasiddhiH, tatazca tadvirodhasiddhiriti / virodhazca avikalakAraNasyaikasya bhavato dvitIyasannidhAne'. bhaavaadvsiiyte| na ca bhedasannidhAne'bhedasyA'bhedasannidhAne vA bhedsyaabhaavo'nubhuuyte| kiJca, atra virodhaH sahAnavasthAnalakSaNaH, parasparaparihArasthitisvabhAvo vA, badhyaghAtakarUpo vA syAt ? na tAvatsahA. navasthAnalakSaNaH; anyonyAvyavacchedenaikasminnAdhAre bhedAbhedayodharmayoH sattvAsatvayorvA pratibhAsamAnatvAt / parasparaparihArasthitilakSaNastu virodhaH sahaikatrAmraphalAdau rUparasayorivAnayoH25 sambhavatoreva syAnna tvasambhavatoH sambhavadasambhavatorvA / kiJca, ayaM virodho dharmayoH, [dharma] dharmiNorvA ? prathamapakSe siddhasAdhanam / etallakSaNatvAd dharmANAm / aikAdhikaraNyaM tu 1 bhAvaHastitvam / 2 vayoH bhaavaabhaavyoH| 3 katham ? tathA. hi / 4 khApekSayA ekatvaM yathA tathA parApekSayA dvitvaM ca / 5 vizeSaH / 6 saMkhyeyatvam / 7 agre|.8 bhinnyoH| 9 sttvaasttvyoH| 10 zItasya / 11 jAyamAnasya / 12 ussnn| 13 yayostathA pratibhAsamAnatvaM na tayostathA virodho yathA rUparasayoH, tathA pratibhAsamAnatvaM ca bhedAbhedayoriti / 14 vidymaanyoH| 15 asminvirodhe sati doSo naastiityrthH| 16 zazAzvaviSANayoriva / 17 bndhyaa'bndhyaastnndhyyorivH| Jain Educationa International For Personal and Private Use Only Page #698 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 teSAM na virudhyate mAtuliGgadravye ruupaadivt| dharmadharmiNostu virodhe dharmiNi dharmANAM pratItireva na syAt, na caivam , abAghabodhAdhirUDhapratibhAsatvAttatra teSAm / vadhyaghAtakabhAvopi virodhaH phaNinakulayoriva balavadabalavatoH pratItaH sattvA5sattvayorbhedAbhedayorvA nAzaGkanIyaH; tayoH samAnabalatvAt / astu vA kazcidvirodhaH; tathApyasau sarvathA, kathaJcidvA syAt ? na tAvatsarvathA; zItoSNasparzAdInAmapi sattvAdinA virodhaasiddheH| ekAdhAratayA caikasminnapi hi dhUpadahanAdibhAjane kvacitpra deze zItasparzaH kvaciccoSNasparzaH pratIyata ev| athAnayoH 10 pradezayorbheda eveSyate; astu nAmAnayorbhedaH, dhUpadahanAdyavayavi. nastu na bhedaH / na cAsya zItoSNasparzAdhAratA nAstItyabhidhAtavyam / prtykssvirodhaat| tanna sarvathA virodhaH / kathaJcidvirodhaMstu sarvatra smaanH| kiJca, bhAvebhyo'bhinnaH, bhinno vA virodhaH syAt ? na 15tAvattebhyo'bhinno virodho virodhako yuktaH, svAtmabhUtatvAttatvarUpavat, viparyayAnuSaGgo vA / atha bhinnaH; tathApi na virodhakaH, anAtmabhUtatvAdarthAntaravat / athArthAntarabhUtopi virodho virodhako bhAvAnAM vizeSaNabhUtatvAt, na punarbhAvAntaraM tasya tdvishessnntvaabhaavaat| tadapyasamIcInam; virodho hi 20 tuccharUpo'bhAvaH, sa yadi zItoSNadravyayorvizeSaNaM tarhi tayoreda rzanApattistatsambaddharUpatvAt / asambaddhasya ca vishessnntve'tiprsnggaat| anyataravizeSaNatvepyetadeva dUSaNam / tadeva ca virodhi syAdya 1 jainamate / 2 prdiipaadau| 3 svaparaprakAzAdInAm / 4 sattvAdirUpAvyavacchedataH / 5 zItasparzaH sannaSNasparzaH sannityAdinA dharmeNa / 6 zItoSNasparzAdayo na viruddhA ekAdhAratayA pratIyamAnatvAt , yattathA pratIyate na tatsarvathA viruddhaM yathA rUparasAdi, ekatulAyAM nAmonnAmAdirvA, ekAdhAratayA pratIyante ca dhUpadahanAdau zItoSNasparzAdaya iti / 7 pareNa / 8 bhaavaanaamsaadhaarnnsvruupprkaarenn| 9 ghaTAkArasya paTe'bhAvAt / 10 ghaTapaTAdau ghaTapaTarUpAdau vaa| 11 bhAvA api virodhasya virodhakAH kuto na bhaveyurvirodhAdabhinnatvAvizeSAt ? / 12 bhAvA vizeSyAvirodho vizeSaNamanayobhIvayorvirodha iti / 13 ghaTapaTAdirUpaH / 14 vivAdApanne zItoSNadravye dharmiNI na dRzyete iti sAdhyo dharmaH, abhAvasambaddharUpatvAt kancitpradeze ghaTavat / 15 zItoSNadravyayormadhye zItadravyasyoSNadravyasya vaa| 16 zItoSNadranyayormadhye / 17 virodhasya / 18 adarzanApattilakSaNam / 19 dvitIyam / Jain Educationa International For Personal and Private Use Only Page #699 -------------------------------------------------------------------------- ________________ sU0 4 / 10] arthasya sAmAnyavizeSAtmakatvam 535 syAMsau vizeSaNaM nAnyat / na caikatra virodho nAmAsya dviSThatvAt , anyathA sarvatra sarvadA ttprsnggH| atha virudhyamAnatvavirodhakatvApekSayA karmakartRstho virodhaH, virodhasAmA'nyApekSayobhayavizeSaNatvAdiSThobhidhIyate / nanvevaM rUpAderapi dviSThatvApattiH kinna syAt tatsAmAnyasyApi dviSThatvA-5 vizeSAt ? virodhasyAbhAvarUpatve sAmAnyavizeSatvAbhAvAnupapattizca / guNarUpatve gunnvishessnntvaabhaavaanussnggH|| ___ atha SaTpadArthavyatiriktatvAt padArthavizeSo virodho'nekastho virodhyavirodhakapratyayavizeSaprasiddhaH samAzrIyate; tadApyasyAsambaddhasya dravyAdau vizeSaNatvam, sambaddhasya vA? na tAvadasamba-10 ddhasya; atiprasaGgAt , daNDAdau tathA'pratItezca / na khalu puruSeNAsambaddho daNDastasya vizeSaNaM pratIto yenAtrApi tthaabhaavH| atha sambaddhaH kiM saMyogena, samavAyena, vizeSaNabhAvena vA? na tAva tsaMyogena, asyAdravyatvena saMyogAnAzrayatvAt / nApi samavAyena; asya dravyaguNakarmasAmAnyavizeSavyatiriktatvenAsamavAyitvAt / 15 nApi vizeSaNabhAvena; sambandhAntareNAsambaddha vastuni vizeSaNa. bhAvasyApyasambhavAt , anyathA daNDapuruSAdau saMyogAdisambandhAbhAvepi sa syAt ityalaM saMyogAdisambandhakalpanAprayAsena / 'virodhyavirodhakapratyayavizeSastu viziSTaM vastudharmamevAlambate' iti vakSyate samavAyasambandhanirAkaraNaprakrame / tato virodhasya 20 vicAryamANasyAyogAnnAnayorasau ghaTate / ___nApi vaiyadhikaraNyam ; nirvAdhabodhe bhedAbhedyoH sattvAsattvayovo ekAdhAratayA pratIyamAnatvAt / 1 zItadravyasyoSNadravyasya vaa| 2 uSNadravyaM zItadravyaM vaa| 3 uSNadravye zItadravye vA / 4 tathA ca ghaTasya sadrUpatAvat (sattAsambandhAtsadrUpANIti bhAvo vaizeSikamate) rUpAdisvabhAvatApi na syAt , na caitadyuktaM pratItivirodhAt / 5 virudhyamAnaH shiitH| 6 virodhakaH uSNaH / 7 virodhyvirodhkmaavsmbndhaapekssyaa| 8 natu vizeSApekSayA yataH kartRstho virodho hi karmaNi nAsti karmasthaH kartari nAstItyadviSTho vizeSApekSayeti bhaavH| 9 virodhprkaarenn| 10 bhAvAnAM virodhktvaapttiH| 11 virodhasyAbhAvarUpatvaM mA bhUdguNarUpatvaM syAdityukte aahaacaaryH| 12 guNA nirguNA iti vacanAcchItoSNasparzayorguNarUpayorvirodho guNarUpa iti vizeSaNatvamasya na ghttte'nythaa| 13 sahyo vindhyaM prati vizeSaNaM syAdasambaddhatvAvizeSAt / 14 asambaddhavizeSaNatva. prakAreNa / 15 asmbddhtvprkaarenn| 16 paJcasu padArtheSu samavAyosti ytH| 17 pratyayo-zAnam / 18 vastuno'vyatiriktamabhAvarUpaM virodhamavalambate na tu vyatiriktam / 19 bhedAbhedayoH sattvAsattvayoH / Jain Educationa International For Personal and Private Use Only Page #700 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 4. viSayapari0 nApyubhayadoSaH caura [ pAra ] dArikAbhyAmacaura pAradArikavat jainAbhyupagatavastuno jAtyantaratvAt / na khalu bhedAbhedayoH sattvAsattvayorvA'nyonyanirapekSayorekatvaM jainairabhyupagamyate yenAyaM doSaH, tatsApekSayoreva tadabhyupagamAt, tathApratItezca / 5 nApi saGkaravyatikarau; svarUpeNaivArthe tayoH pratIteH / 536 nApyanavasthA 'dharmiNo hyanekarUpatvaM na dharmANAM kathaJcana' iti, vastuno hyabhedo dharmyeva, bhedastu dharmA eva, tatkathamanavasthA ? abhAvadoSastu dUrotsArita eva; azeSaprANinAmanekAntAtmakArthasyAnubhavasambhavAt / 10 nanu zarIrendriyabuddhivyatiriktAtmadravyasyecchAdiguNAzrayasya nityaikarUpatvAtkathaM sarvasyAnekAntAtmakatvam ? na ca nityaikarUpatve kartRtvabhoktRtva janmamaraNajIvana hiMsakatvAdivyapadezAbhAvaH jJAnacikIrSAprayatnAnAM samavAyo hi kartRtvam, sukhAdisaMvitsamavAyastu bhoktRtvam, apUrvaiH zarIrendriyabuddhyAdibhi15 zcAbhisambandho janma, prANAttaistaistu viyogo maraNam, jIvanaM 'tu sadeha syAtmano dharmAdharmApekSo manasA sambandhaH, hiMsakatvaM ca zarIracakSurAdInAM vadhana punarAtmano vinAzAt / tathA ca sUtram"kAryAzrayakartRvadhAddhiMsA" [ nyAyasU0 3|1|6 ] iti / kAryAzrayaH zarIraM sukhAdeH kAryAzrayatvAt / kartRNIndriyANi viSayo20 palabdheH kartRtvAditi / tadapyasamIkSitAbhidhAnam; sarvathA'parityakta pUrvarUpatvenAsyakAza kuzezayavat jJAnAdisamavAyasyaivAsambhavAt kathaM tadapekSayA kartRtvAdisvarUpasambhavaH ? pUrvarUpaparityAge vA kathaM nAnekAntAtmakatvam vyAvRtyanugamAtmakasyotmanaH svasaMvedanapratyakSataH 25. prasiddheH / vyAvRttiH khalu sukhaduHkhAdisvarUpApekSayA AtmanaH anugamazca caitanyadravyatvasattvAdisvarUpApekSaya / tadAtmakatvaM cAdhyakSa eva prasiddham / 1 AtmAdivastunaH / 2 dravyaM paryAyamapekSya varttate paryAyo dravyamapekSya varttate / 3 parasparApekSayA / 4 bhecakaratnAdau / 5 dharmANAmaparadharmA'sambhavAt / 6 pratyakSAdi - pramANataH / 7 yeSAM vAdinAM zarIramevAtmA indriyANyevAtmA buddhirevAtmA vA teSAM matanirAsArthamidaM vizeSaNam / 8 AtmanA saha / 9 AdinA cikIrSAprayatnAdi / 10 ghaTate / 11 AtmanaH / 12 vyApitvAvyApitvarUpe / 13 ghaTapaTAdau / 14 paryAyApekSAyA vyAvRttyAtmakasya caitanyApekSayAnugamAtmakasya / 15 AkAra vai lakSaNyAvizeSAt / 16 AtmasukhAdivat / Jain Educationa International For Personal and Private Use Only Page #701 -------------------------------------------------------------------------- ________________ sU0 4 / 10 ] paramANurUpanityadravyavicAraH 537 nanu cAnuvRttavyAvRttasvarUpayoH parasparaM virodhAtkathaM tadAtmakatvamAtmano yuktam ? ityapyasat; pramANapratipanne vastusvarUpe virodhAnavakAzAt / na khalu sarpasya kuNDaletarAvasthApekSayA aGgulyAdervA saGkocitetarasvabhAvApekSayA vyAvRttyanugamAtmakatvaM pratyakSa pratipannaM virodhamadhyAste / nanu sukhAdyavasthAnAmAtmano'tyanta bhedAttadvyAvRttAvaNyAtmanaH kimAyAtaM yenAsyApi vyAvRttyAtmakatvaM syAt ? ityapyapezalam ; sukhAdyAtmanoratyantabhedasya prathamaparicchede prativihitatvAt / nanu cAkAravailakSaNyepyAtmasukhAdInAmanAnAtve anyatrApyanyato'nyesyAnyatvaM na syAt tadapyavicAritaramaNIyam; tadvattAdAtmyenA- 10 nyAyasya pramANato'pratIteH / pratItau tu bhavatyevAkAranAnAtvepyanAnAtvam pratyabhizAjJAnavat, sAmAnyavizeSavat saMzayajJAnavat, mecakajJAnavadveti / " ; ; yaccoktam- 'dravyAdayaH SaDeva padArthAH pramANaprameyAH' ityAdiH tadapyuktimAtram dravyAdipadArthaSaTrakasya vicArAsahatvAt 15 tathAhi yattAvaccatuH saMkhyaM pRthivyAdinityAnityavikalpAhi bhedamityuktam tadayuktam; ekAntanitye kramayaugapadyAbhyAmarthakriyAvirodhAt / tallakSaNasattvasyAto vyAvRttyA'sarvaprasaGgAt / yadi hi paramArNavo dvyaNukAdikAryadravyajananaikasvabhAvAH; tarhi tatprabhavakAryANAM sakRdevotpattiprasaGgo'vikalakAraNatvAt // 20 prayogaH- yesvikalakAraNAste sakRdevotpadyante yathA samayotpAdA bahavo'GkurAH, avikalakAraNAzcANukAryatvenAbhimatA bhAvA iti / tathAbhUtAnAmapyanutpattau sarvadAnutpattiprasaktirvizeSAbhAvAt / nainu samavAyya'samavAyinimittabhedAtrividhaM kAraNam / yatra hi 25 kArya samavaiti tatsamavAyikAraNam, yathA hyaNukasyANudvayam / yacca kAryakArthasamavetaM kAryakAraNaikArthasamavetaM vA kAryamutpAdayati tadasamavAyikAraNam, yathA paThArambhe tantusaMyogaH, paTa 1 ghaTe / 2 paTasya / 3 tAdAtmye / 4 pUrvottara paryAyajJAnadvayAkAravat / 5 ghaTAdau / 6 paTAdeH / 7 yathA gotvaM sAmAnyamazvatvasAmAnyApekSAyA vizeSaH / 8 ekAntanityasya / 9 ekAntanityAH / 10 avikalakAraNatvasya / 11 sAdhanamasiddhamiti paraH sambhAvayati / 12 pRthagrUpatvenotpadyate / 13 kArya = paTaH tenaikArthe tantulakSaNe samavetaM paTam / 14 kAryakAraNaM paTagatarUpAdi ( de: kAryasya kAraNaM paTaH ) tena saha ekArthasamavetaM tantugatarUpam / 77 For Personal and Private Use Only Jain Educationa International Page #702 -------------------------------------------------------------------------- ________________ 538 prameyakamalamArtaNDe [4. viSayapari0 samavetarUpAdyArambhe paTotpAdakatanturUpAdi ca / zeSaM tUtpAdaka nimittakAraNam , yathA'dRSTAkAdikam / tatra saMyogaisyA'pekSaNIyasyAbhAvAdavikalakAraNatvamasiddham / tadapyasAmpratam saMyogAdinA'nAdheyAtizaryatvenA'NUnAM tadapekSAyA ayogAt / 5 atha saMyoga evAmISAmatizayaH; sa kiM nityaH, anityo vA? nityazcet ; sarvadA kAryotpattiH syAt / anityazcet / tadutpattI ko'tirzayaH syAtsaMyogaH, kriyA vA? saMyogazcetki sa eva, saMyogAntaraM vA? na tAvatsa eva; asyAdyApyasiddheH, khotpattI khasyaiva vyApAra virodhAcca / nApi sNyogaantrm| tasyAnabhyupage10mAt / abhyupagame vA tadutpattAvapyaparasaMyogAtizayakalpanAyAmanavasthA / nApi kriyAtizayaH; tadutpattAvapi pUrvoktadoSAnuSaGgAt / kiJca, adRSTApekSAdAtmANusaMyogAtparamANuSu kriyotpadyate ityabhyupagamAt AtmaparamANusaMyogotpattAvapyaparotizayo vAcya statra ca tadevaM dUSaNam / 15. kiJca, asau saMyogo vyaNukAdinirvarttakaH kiM paramANvA dyAzritaH, tadanyAzritaH, anAdhito vA? prathamapakSe tadutpatIvAzraya utpadyate, na vA? yadhutpadyate tadANUnAmapi kAryatAnuSaGgaH / atha notpadyate; tarhi saMyogastadauzrito na syAt , saimavAyapratiSedhAt, teSAM ca taM pratyakArakatvAt / tadakAra20katvaM cA'natizayatvAt / anatizayAnAmapi kAryajanakatve sarvadA kAryajanakatvaprasaGgo'vizeSAt / atizayAntarakalpane ca anavasthA-tadutpattAvapyaparAtizayAntaraparikalpanAt / tata 1 AdinA kuvindAdi / 2 kaarnntrymdhye| 3 dayaNukAdi kAryotpAdane / 4 prmaannubhiH| 5 paramANUnAM paramANubhiH saha sNyogH| 6 nityatvAt / 7 sarvadA nityasaMyogalakSaNAtizayasadbhAvAt / 8 kAraNam / 9 prmaannvoH| 10 prmaannvoH| 11 svayamanutpannasya svAtmani vyApAraH kathamiti virodhH| 12 pareNa / 13 vyaNukAdIni kAryANyAtmano'dRSTavazAjjAyante Atmano vyApakatvAditi hetoH| 14 aNukAdikAryotpAdakalakSaNA / 15 pareNa / 16 anavasthAlakSaNam / 17 tato'. nyat adRSTAkAzAdi nimittakAraNam / 18 tasya saMyogasya / 19 vyaNukotpAdakaH saMyogaH paramANvAzritaH, tryaNukotpAdakasaMyogo dvayaNukAzritaH , skandhotpAdakaH saMyogarUyaNukAzrita iti / 20 prmaannvaadiH| 21 utpadyamAnatvAddhaTavat / 22 tasya paramANoH / 23 samavAyAdbhaviSyatItyukte satyAha / 24 agre / 25 kAryakAraNabhAva. sambandhena tadAzrito bhaviSyatItyukte satyAhAcAryaH / 26 saMyogajanakasvabhAvAtizayAbhAvAt / 27 anatizayatvasya / 28 saMyogAzrayasyAnutpadyamAnatvena saMyogastadAzrito ma sthaavtH| Jain Educationa International For Personal and Private Use Only Page #703 -------------------------------------------------------------------------- ________________ sU0 4 / 10] paramANurUpanityadravyavicAraH 539 steSAmasaMyogarUpatAparityAgena saMyogarUpatayA pariNatirabhyupagantavyA iti siddhaM teSAM kathaJcidanityatvam / anyAzritatvepi puurvoktdossprsnggH| anAzritatve tu nirhetukotpattiprasakteH sadA sattvaprasaGgataH kAryasyApi sarvadA bhaavaanussnggH| kathaM cAsau guNaH syAdanAzritatvAdAkAzAdivat ? kiJca, asau saMyogaH sarvAtmanA, ekadezena vA teSAM syAt? sarvAtmanA cet, piNDoNumAtraH syAt / ekadezena cet, sAMzatvaprasaGgo'mISAm / tadevaM saMyogasya vicAryamANasyAyogAtkatha. masau teSAmatizayaH syAt ? niratizayAnAM ca kAryajanakatve tu sakRnnikhilakAryANAmutpAdaH syAt / na caivam / tatomISAM prAkta-10 nAjanakasvabhAvaparityAgena viziSTasaMyogapariNAmapariNatAnAM janakasvabhAvasambhavAtsiddhaM kathaJcida nityatvam / prayogaH-ye kramava. kAryahetavaste'nityA yathA kramavadaDarAdinirvartakA bIjAdayaH, tathA ca paramANava iti|| tato'yuktamuktam-'nityAH paramANavaH sadakAraNavattvAdAkA-15 zavat / na cedamasiddhamAvayoH prmaannustve'vivaadaat| akAraNavattvaM cAto'lpaparimANakAraNAbhAvAtteSAM siddham / kAraNaM hi kAryAdalpaparimANopetameva; tathAhi-vyaNukAdyavayavidravyaM khaparimANAdalpaparimANopetakAraNArabdhaM kAryatvAtpaTavet,' iti; akAraNavattvA'siddhiH(ddheH); paramANavo hi skandhAvayavidravya- 20 vinAzakAraNakAH tadbhAvabhAvitvAd ghaTavinAzapUrvakakapAlavat / na cedamasiddha sAdhanam ; dyaNukAdyavayavidravyavinAze satyeva prmaannusdbhaavprtiiteH| sarvadA svatantraparamANUnAM tadvinAzamantareNApyatra sambhavAd bhAgAsiddho hetuH; ityapyasundaram ; tessaamsiddheH| tathAhi-vivAdApannAH paramANavaH skandhabhedapUrvakA eva tattvAd25 ghyaNukAdibhedapUrvakaparamANuvat / na paTottarakAlabhAvitantUMnAM paTabhedapUrvakatvepi paTapUrvakAlabhAvinAM teSAmatatpUrvakatvavat paramANUnAmapyaskandhabhedapUrva 1 puurvruup| 2 sato heturahitasya sarvadA vyvsthiteH| 3 dvayaNukAdeH / 4 anAzritapakSe duussnnaantrmaahaacaaryH| 5 avayaviniSedhazca bhavet / 6 kathaJcidekatvalakSaNa / 7 AdinA kssitijlvaataatpaadyH| 8 paramANUnAM kathaJcidanityatvaM yataH / 9 AzrayAsiddhaM svarUpAsiddhaM vaa| 10 jainavaizeSikayoH / 11 dvitIyavizeSaNam / 12 dRSTAnte tntvH| 13 katham ? tathA hi / 14 avayavidravyabhAvaM puurvmpraaptaanaamityrthH| 15 jagati / 16 svtntrtven| 17 bhedo-vinaashH| 18 sAdhanasyAnaikAntikatvamudbhAvayati prH| 19 niSpannapaTAsiSkAsitAnAm / Jain Educationa International For Personal and Private Use Only Page #704 -------------------------------------------------------------------------- ________________ 540 prameyakamalamArtaNDe [4. viSayapari0 katvaM keSAJcitsyAt, itypynuppnnm| teSAmapipraveNIbhedapUrvakatvena pratItyA skndhbhedpuurvktvsiddheH| 'balavatpuruSapreritamudrAdyabhighAtAdavayavakriyotpatteH avayava vibhAgAtsaMyogavinA. zAdvinAzorthAnAm' ityAdi vinAzotpAdaprakriyoddhoSaNaM tu prAgeva 5 kRtottaram / tato nityaikatvasvabhAvANUnAM janakatvAsambhavAttadArabdhaM tu ynnukaadyvyvidrvymnitymitypyyuktmuktm| tantvAdyavayavebhyo bhinnasya ca paTAdyavayavidravyasyopalabdhilakSaNaprAptasyAnuMpalambhenAsatvAt / na cAsyopalabdhilakSaNaprAptatva masiddham; "mahatyanekadravyatvAdrUpavizeSAMcca rUpopalabdhiH" 10 [vaize0 sU0 4 / 116] ityabhyupagamAt / na ca samAnadezatvAdavayavino'vayavebhyo bhedenAnupalabdhiH vAtAtapAdibhI rUparasAdibhizcAnekAntAt , teSAM samAnadezatvepi bhedenopalambhasambhavAt / kiJca, avayavAvayavinoH zAstrIyadezApekSayA samAnadezatvam , laukikadezApekSayA vA? prathamapakSe'siddho hetuH; paTAvaya15 vino hyanye evArambhakAstantvAdayo dezAsteSAM cAnye bhavadbhira bhyupagamyante / dvitIyapakSepyanekAntaH; loke hi samAnadezatvamekabhAjanavRttilakSaNaM bhedenArthAnAmupalambhepyupalabdham , yathA kuNDe badarAdInAm / kiJca, katipayAvayavapratibhAse satya'vayavinaH pratibhAsA, 20 nikhilAvayavapratibhAse vA? tatrAdyavikalpo'yuktaH, jalanima namahAkAyagajAderuparitanakatipayAvayavapratibhAsepyakhilAvayavavyApino gajAdyavayavino'pratibhAsanAt / nApi dvitIyavikalpo yuktaH, madhyaparabhAgavatisakalAvayavapratibhAsAsambhavenAvayavino'pratibhAsaprasaGgAt / bhUyo'vayavagrahaNe satyavayavino grahaNa25 mityapyayuktam / yato'rvAgbhAgabhAvyavayavagrAhiNA pratyakSeNa parabhAgabhAvyavayavAgrahaNAnna tena tadvyAptiravayavino grahItuM zakyA, 1 skandhabhedapUrvakatve'skandhabhedapUrvakatve ca tattvAditi hetorvartanAt / 2 ghaTavinAzapUrvakakapAlavaditi dRSTAntaM sAdhyasAdhana vikalaM darzayannAha prH| 3 evaM praveNIrUpasyArthasya vinAzo jJeyaH, tantavastu svArambhakAvayavebhyaH samutpadyante, tataH praveNIbhedapUrvakatvaM paTapUrvakAlabhAvinAmapi tantUnAM nAstIti bhaavH| 4 uktanyAyAt / 5 yogaparikalpitaM sthUlAvayavidravyaM nirAkurvannAha jainH| 6 sarvathA / 7 bhedena / 8 vizeSaNam / 9 paramANunA'vyabhicArArthametat / 10 AkAzena vyabhicAraparihArArtha rUpavizeSa iti / 11 bhede stypi| 12 ambhHkssiirvt| 13 paTasya / 14 anyathA samAnadezatvA denAnupalabdhiyadi trhi| 15 katham ? tathA hi / 16 praveNikAsambandhinoMzAH / 17 vaizeSikaiH / 18 sarvathA tayorbhedAt / 19 bahu / Jain Educationa International For Personal and Private Use Only Page #705 -------------------------------------------------------------------------- ________________ sU0 4 / 10] avayavisvarUpavicAraH 541 vyApyAgrahaNe tadvyApakasyApi grhiitumrshkteH| prayogaH-yadyena rUpeNa pratibhAsate tattathaiva tadyavahAraviSayaH yathA nIlaM nIlarUpatayA pratibhAsamAnaM tadrUpatayaiva tayavahAraviSayaH, arvAgbhAgabhAvyavayavasambandhitayA pratibhAsate cAvayavIti / na ca parabhAgabhAvivyavahitAvayavApratibhAsanepyavyavahito'vayavI pratibhAtI-5 tyabhidhAtavyam / tadapratibhAsane tadgatatvenAsyA'pratibhAsanAt / tathAhi-yasminpratibhAsamAne yadrUpaM na pratibhAti tattato bhinnam yathA ghaTe pratibhAsamAne'pratibhAsamAnaM paTavarUpam, na pratibhAsate cArvAgbhAgabhAvyavayavasambandhyavayavikharUpe pratibhAsamAne parabhAgabhAvyavayavasambandhyavayavirkharUpam, iti kathaM niraMzaikAva-10 yavisiddhiH? arvAgbhAgaparabhAgabhAvyavayavasambandhitvalakSaNavirudvadharmAdhyAsepyasyAbhede sarvatra bhedoparatiprasaGgaH, anyasya bhedanibandhanasyAsambhavAt / pratibhAsabhedo bhedanibandhanamityapyapezalam; viruddhadharmAdhyAsaM bhedakamantareNa pratibhAsasyApi bhedakatvAsambhavAt / nApi parabhAgabhAvyavayavAvayavigrAhiNA pratyakSeNArvAgbhAgabhAvyavayavasambandhitvaM tasya grahItuM zakyam; uktadoSAnuSaGgAt / nApi smaraNenArvAkparabhAgabhAvyavayavasambandhyavayavikharUpagrahaH, pratyakSAnusAreNAsya pravRtteH, pratyakSasya ca tdaahktvprtissedhaat| nApyAtmA arvAkparabhAgAvayavavyApitvamavayavino grahItuM samarthaH,20 jeMDatayA tasya tadAhakatvAnupapatteH, anyathA khApamadamUcchAdyavasthAsvapi tadAhitvAnuSaGgaH / pratyakSAdisa~hAyasyApyAtmanovayavikharUpagrAhitvAyogaH, avayavino nikhilAvayavavyAptigrAhitvenAdhyakSAdeH pratiSedhAt / 1 daNDAgrahaNe tatsambandhavAndaNDI pumAn grahItuM na zakyate ythaa| 2 avayavI dharmI arvAgbhAgabhAvyavayavasambandhitayA tadvayavahAraviSayastathaiva pratibhAsamAnatvAdityupariSTAyojyam / 3 parabhAgabhAvivyavahitAvayavApratibhAsamAnepi avyavahito'vayavI bhAti, tatastathaiva pratibhAsamAnatvamasiddhamityukte satyAha / 4 avayavI parabhAgamAvya'vayavagatatvena na pratibhAsate'gRhItAdhAratvAnmerumUniM modakarAzivat / 5 bhinnam / 6 tasminpratibhAsamAne'pratibhAsamAnatvAditi hetoH| 7 tasmAdbhinnameva / 8 bhAgadaye sati / 9 tantulakSaNairaMzaiH kRtvA paTo'zI pratipAdyate tasmAtsarvathA bhinnA ato niraMzAvayavI te tasmAtsarvathA bhinnA atasteSAM vinAzepi asya vinAzo nAto nityatvamiti bhaavH| 10 tava prsy| 11 vyvhitaa'vyvhitlkssnn| 12 ghttpttaado| 13 viruddhadharmAdhyAsAdaparasya / 14 avayavinaH / 15 vyApyAgrahaNe tayApakasyApi grahItumazaktarityAdi / 16 paramate jaDa aatmaa| 17 AdinA saraNagrahaNam / pra. ka. mA046 Jain Educationa International For Personal and Private Use Only Page #706 -------------------------------------------------------------------------- ________________ 542 prameyakamalamArtaNDe [4. viSayapari0 nanu cArvAgbhAgadarzane satyuttarakAlaM parabhAgadarzanAnantarasmaraNasahakArIndriyajanitaM sa evAyam' iti pratyabhijJAjJAnamadhyakSamavayavinaH puurvaapraavyvvyaaptigraahkm| tdpysaamprtm| pratyabhijJAjJAne'dhyakSarUpatvasyaivAsiddheH / akSAzritaM vizadakhabhAvaM hi 5pratyakSam, na cAsyaitallakSaNamastIti / akSAzritatve cAsyAkhilAvayavavyApyavayavikharUpagrAhakatvAsambhavaH, akSANAM sakalAvayavagrahaNe vyApArAsambhavAt / na ca smaraNasahAyasyApIndriyasyAviSaye vyApAraH sambhavati / yadyasyAviSayo na tattatra smaraNasahA. yamapi pravartate yathA parimalasmaraNasahAyamapi locanaM gandhe, 10 aviSayazca vyavahito'kSANAM parabhAgabhAvyavayavasambandhitvalakSa No'vayavinaH svabhAva iti / , na cAnekAvayavavyApitvamekakhabhAsyAvayavino ghaTate; tathA hi-yanniraMzaikasvabhAvaM dravyaM tanna sakRdanekadravyAzritam yathA paramANu, niraMzaikasvabhAvaM cAvayavidravyamiti / yadvA, yadanekaM dravyaM 15 tanna sanniraMzaikadravyAnvitam yathA kuTakuDyAdi, anekadravyANi cAvayavA iti| _ astu dhAnekatrAvayavino vRttiH, tathApyasyAsau sarvAtmanA, ekadezena vA syAt ? yadi sarvAtmanA pratyekamavayaveSvavayavI varteta; tadA yAvanto'vayavAstAvanta evAvayavinaH syuH, tathA 20 caanekkunnddaadivyvsthitbilvaadivdnekaavyvyuplmbhaanussnggH| athaikadezena; atrApyasyAnekatra vRttiH kimekAvayavakroDIkRtena khabhAvena, svabhAvAntareNa vA syAt ? tatrAdyavikalpo'yuktaH, tasya tenaivAvayavena kroDIkRtatvenAnyatra vRtyayogAt / prayogaH-yadeka kroDIkRtaM vastukharUpaM na tadevAnyatra vartate yathaikabhAjanakroDI25 kRtamAmrAdi na tadeva bhAjanAntaramadhyamadhyAste, ekAvayavakroDI kRtaM cAvayavisvarUpamiti / vRttau vAnyatra avayave vRttyanupapattiraparasvabhAvAbhAvAt / ekAvayavasambaddhasvabhAvasyA'taddezAvayavAntarasambandhAbhyupagame ca tavayavAnAmekadezatAttiH, ekadezatAyAM caikAtmyamavibhaktarUpatvAt / vibhaktarUpAvasthitau caikadezatvaM .1 smaraNaM hi pUrvabhAgasya / 2 tdvissytvaat| 3 paraparikalpitamavapavinaH svarUpama'vayavapradhAnatayA nirAkurvannAha / 4 ekasvabhAvatvaM ca nityaniraMzaikasvabhAva. tvAt / 5 avyvaantre| 6 vivkssitaabyve| 7 teSAM vivakSitAvivakSitAnAm / 4 vivAdApanA avayavA ekadezatvamAjo bhavansekasvabhAvenAvayavinA vyApyatvAdekAkyavavara / bhkyvaanaam| 10 avibhaktarUpatvamasiddhamityukta slaah|. Jain Educationa International For Personal and Private Use Only Page #707 -------------------------------------------------------------------------- ________________ sU0 4 / 10] avayavisvarUpavicAraH 543 na syAt / atha svabhAvAntareNAsAvavayavAntare varttate; tadAsya niraMzatAvyAghAtaH, kathaJcidanekatvaprasaGgazca, svabhAvabhedAtmakatvAdvastumedasya / te ca svabhAvA yadyato'rthAntarabhUtAH; tadA teSvapyasau khabhAvAntareNa vartetetyanavasthA / athAnAntarabhUtAH; tIvayavaiH kimaparAddhaM yenaite tathA neSyante ? tadiSTau vAvayavino'ne-5 katvamanityatvaM ca svazirastADaM pUtkurvatopyAyAtam / yadi cAvayavyavibhAgaH syAttadaikadezasyAvaraNe rAge ca akhilasyAvaraNaM rAgazcAnuSajyate, raktAraktayorAvRtAnAvRtayozcAvayavi. rUpayorekatvenAbhyupagamAt / na caivaM pratItiH, pratyakSavirodhAt / na cAnyonyaM viruddhadharmAdhyAsepyeka yuktam, ata eva, anumAna-10 virodhAcca / tathAhi-yadviruddhadharmAdhyAsitaM tannakam yathA kuTakuDyAdhupalabhyAnupalabhyasvabhAvam , AvRtAnAvRtAdisvarUpeNa vi. ruddhadharmAdhyAsitaM cAvayavikharUpamiti / tathApyekatve vishvsyaikdrvytvaanussnggH| nanu vastrAde rAgaH kuGkumAdidravyeNa saMyogaH, sa cAvyApyavRtti-15 statkathametra rAge sarvatra rAga ekadezAvaraNe sarvasyAvaraNam ? tadapyasAram ; yato yadi paTAdi niraMzamekaM dravyam , tadA kuGkumAdinA kiM tatrAvyAptaM yenA'vyApyavRttiH saMyogo bhavet ? avyAptI vA bhedaprasaGgo vyAptAvyAptasvarUpayorviruddhadharmAdhyAsenaikatvAyogAt / kiJca, asyAvyApyavRttitvaM sarvadravyAvyApakatvam, ekadeza-20 vRttitvaM vA? na tAvatprathamaH pakSaH, dravyasyaikasya sarvazabdaviSayatvAnabhyupagamAt / anekatra hi sarvazabdapravRttiriSTA / nApi dvitIyaH; tasyaikadezAsambhavAt, anyathA sAvayavatvaprasaGgAt / tato nAstyavayavI vRttivikalpAdyanupapatteriti / nanu cAvayavino nirAse yatsAdhanaM tatki svatantram, prasaGgasA-25 1 kiMtu saaNshvprsnggH| 2 avayavinaH skaashaadbhinnaaH| 3 tantulakSaNaiH / 4 avayavI dharmya'neko bhavatIti sAdhyo dharmo'vayavebhyo'nantaratvAttatsvarUpavat / avayavI dharmA'nityo bhavati avayavebhyo'nantaratvAttatsvarUpavat / avayavAnAM bahutvAdanityatvAcceti ubhayatra hetuH| 5 vaizeSikasya / 6 niraMzam / 7 tasmAnnakam / 8 ekdeshe| 9 avyApyavRttirguNaH saMyogalakSaNa iti vacanAt / 10 ekadeze / 11 deshe| 12 dezasya / 13 prenn| 14 tathA ca niraMzatvavyAghAtaH syAt / 15 zazaviSANavat / 16 pakSahetudRSTAntAdayo yatra vidyante tatsvatatram / Jain Educationa International For Personal and Private Use Only Page #708 -------------------------------------------------------------------------- ________________ 544 prameyakamalamArtaNDe [4. viSayapari0 dhanaM vA? svatantraM cet ; dharmisAdhyapadayoAghotaH, yathA-'idaM ca nAsti ca' iti / hetorAzrayAsiddhatvaJca, arvyvino'prsiddhH| na ca vRttyA satvaM vyaaptm| samavAyavRttyanabhyupagamepi bhavatA rUpAdeH sattvAbhyupagamAt / ekadezena sarvAtmanA vAvayavino 5vRttipratiSedhe vizeSapratiSedhasya zeSAbhyanujJAviSayatvAt prakArAntareNa vRttirabhyupagatA syAt , anyathI 'na vartate' ityevAbhidhAtavyam / vRttizca samavAyaH, tasya sarvatraikatvAniravayavatvAcca kAtsnyaikadezazabdAviSayatvam / atha prasaGgasAdhanaM parasyeSTyA~'niSTApAdanAt / nanu pareSTiH pramANam , apramANaM vA ? yadi pramANam / 10 tarhi tayaiva bAdhyamAnatvAdanutthAnaM viparItAnumAnasya / na cAne naivAsyA bAdhA; tAmantareNAsyo'pakSadhermatvAt / athApramANam / tarhi pramANaM vinA prameyasyAsiddhirityabhidhAtavyam , kimanumAnopanyAsenAsyA'pakSadharmatayA'pramANatvAt ? ityapyaparIkSitAbhidhAnam ; yataH prasaGgasAdhanamevedam / taJca 15'sAdhyasAdhanayoApyavyApakabhAvasiddhau vyApyAbhyupagamo vyApa kAbhyupagamanAntarIyakaH, vyApakAbhAvo vA vyApyAbhAvAvinAbhAvI' ityetatpradarza phalam / [vyApya vyApakabhAvasiddhizcAtra lokaprasiddhaiva / loko hi kasyacitkacitsarvAtmanA vRttimabhyupa' gacchati yathA bilvAdeH kuNDAdau, kasyacittvekadezena yathAneka20 pIThAdizayitasya caitrAdeH / yatraM ca prakAradvayaM vyAvRttaM tatra vRtte 1 pareSTayAniSTApAdanaM yatra tatprasaGgasAdhanam / 2 avayavI dharmI, nAstIti sAdhyapadam / 3 svamatApekSayA vakti vaizeSikaH / lokaprasiddho'sti nAstIti pratipAdyate jainairiti virodha iti bhaavH| parasparaM virodha ityarthaH / 4 vAdino jainasyApekSayA'vayavino dharmiNaH / 5 samavAyavRttyAvayaveSvavayavI vartate ytH| 6 jainena / 7 tAdAtmyena, na tu samavAyeneti bhAvaH / 8 kiJca / 9 zeSAbhyanujJA sAmAnyAbhyupagamaH / 10 samavAyena / 11 vizeSapratiSedhasya zeSAbhyanuzAviSayatvAbhAve / 12 na tu sarvAtmanaikadezenetyabhidhAtavyam / 13 avyvessvvyvinH| 14 avayaveSu / 15 avayave. dhvavayavinaH samavAyaH kAtsyenaikadezena veti shbdH| 16 prativAdino vaizeSikasya / 17 parAbhyupagamena parasyaivAniSTApAdanAt / 18 avayavebhyo bhinno'vayavI sarvathA vidyate iti pressttiH| 19 avayavI nAsti vRttivikalpAdyanupapattariti / 20 avayavI nAsti vRttivikalpAdyanupapatterityasya / 21 viparItAnumAnena pareSTeH parAbhyupagamasya yadA bAdhA syAttadA pareSTiviSayasyAvayavino'satvAttaddharmatvaM hetornAstIti bhAvaH / 22 avayavirUpasya / 23 jainen| 24 evakAraH svatantrasAdhananirAsArthaH / 25 kvaciddaSTAnte / 26 avinaabhuutH| 27 dharmiNi / 28 prasaGgasAdhanaM bhavati / 29 kAtsyaikadezavRtti tvyoH| 30 avayaveSu / 31 avayaveSvavayavinaH sarvAtmanaikadezena vA vRtteH| Jain Educationa International For Personal and Private Use Only Page #709 -------------------------------------------------------------------------- ________________ sU0 4 / 10] avayavisvarUpavicAraH 545 rabhAva eva iti kathaM na vyAptiyatotra prasaGgasAdhanasyAvakAzo na syAt ? nirastA cAnekasminnekasya vRttiH praagev| yaccoktam-'pareSTiH pramANamapramANaM vA' ityAdi tapyayuktam / yataHpramANApramANacintA saMvAdavisaMvAdAdhInA / pareSTimAtreNa ca pratipannevayavini saMvAdakapramANAbhAvAdaprAmANyaM svayameva5 bhaviSyati / nanu ca 'ihedam' iti pratyayapratIteH pratyakSeNaivAvayavino vRttisiddheH kathaM saMvAdakapramANAbhAvo yatosyAH prAmANyaM na syAt ? ityapyasaGgatam ; tantvAdyavayaveSu vyatiriktasya paTAdyavayavinaH samavAyavRtteH svpnepyprtiiteH| na ca bhedenApratibhAsamAnasya 'ihedaM vartate' iti pratItiryuktA / na hi bhedenApratibhAsamAne 10 kuNDe 'iha kuNDe badarANi' iti pratyayo dRssttH|| yadya(da)pyuktam-vRttizca samavAyastasya sarvatraikatvAniravayavatvAca kAtsnyaikadezazabdAviSayatvamiti; tadapi khamanorathamAtram ; samavAyasyAne prabandhenaM pratiSedhAt / nanu tathApyekasminnavayavini kAtsnyaikadezazabdApravRtterayuktoyaM prazna:-'kimekadezena 15 pravartate kAtsnyena vA' iti / kRtsna miti TekasyAzeSAbhidhAnam, 'ekadezaH' iti cAnekatve sati kasyacidabhidhAnam / tAvimau kAtsnyaikadezazabdAvekassinnavayavinyanupapanau; ityapyasamIcInam; ekatraikatvenAvayavino'pratibhAsamAnAt prakArAntareNa ca vRtterasambhavAt / na khalu kuNDAdau badarAdeH stambhAdau vA vaMzAdeH20 kAtsnyaikadezaM parityajya prakArAntareNa vRttiH pratIyate / tato'. vayavebhyo bhinnasyAvayavino vicAryamANasyAyogAnAsau tathAbhUto. bhyupagantavyaH / kiM tarhi ? tantvAdyavayavAnAmevAvasthAvizeSaH svAtmabhUtaH zItApanodAdyarthakriyAkArI pramANataH pratIyamAnaH paTAdyavayavIti prekSAdakSaiH pratipattavyam / nanu rUpA~divyatirekeNAparasyAvasthAtuH zItAdyapanodasamarthasyApratItito'sattvAt kasyAvayavitvaM bhavatApi prasAdhyate ? cakSuH 25 1 ekadezena sarvAtmanA veti prakAradvayena vRttiAptA, tayA vA'vayavisattvaM vyAptamiti hetoH| 2 ekasyAvayavino'nekeSvavayaveSu vRttibhaviSyati nanvityAzaGkAyAmA. hAcAryaH / 3 sakAzAt / 4 badarebhyaH / 5 vistareNa / 6 azeSANAM svabhAvAnAm / 7 dezAnAm / 8 dezasya / 9 sarvathA / 10 avyvessu| 11 paramatApekSayA / 12 vartanasya / 13 sarvathA / 14 AtAnavitAnIbhUtapariNAmavizeSaH / 15 avayavebhyaH kthnycidbhinnH| 16 rUpipratiSedhakaH saugtH| 17 AdinA rasagandhavarNazabdAH / 18 avayavirUpapadArthasya / 19 hetorasiddhatvaM pariharati prH| ... For Personal and Private Use Only Jain Educationa International Page #710 -------------------------------------------------------------------------- ________________ 546 prameyakamalamArtaNDe [4. viSayapari0 prabhavapratyaye hi rUpamevAvabhAsate nAparastadvAn , evaM rasanAdipratya. yepi vAcyam; ityavicAritaramaNIyam / yataH kimekasya rUpAdimato'sambhavo viruddhadharmAdhyAsenaikaikatvAnekatvayostAdAtmyavirodhAt , tadrahaNopAyAsambhavAdvA? prathamapakSe tatra tayoH katha5JcittAdAtmyaM viruddhyate,sarvathA vA? sarvathA cet, siddhsaadhytaa| kathaJcidekatvaM tu rUpAdibhirviruddhadharmAdhyAsepyekA'viruddham citrajJAnasyeva nIlAdyAkArairvikalpajJAnasyeva vA vikalpetarAkArairiti / yathA ca rUpAdirahitaM pratyakSe na pratibhAsate tathA tadrahitA rUpAdayopi / na khalu mAtuliGgadravyarahitAstadrUpAdayaH 10 khAnepyupalabhyante / vastunazcedamevAdhyakSatvaM yadanAtmakharUpapari hAreNa buddhau svarUpasamarpaNaM nAma / ime tu rUpAdayo dravyarahitA. statra kharUpaM na samarpayanti pratyakSatAM ca sviikrtumicchntiitymuulydaankryinnH| kiJca, idaM stambhAdivyapadezArha rUpam-kimekaM pratyekam , 15anekAnaMzaparamANusaJcayamAnaM vA? prathamapakSe adhomadhyoAtma kaikarUpavat rsaadyaatmkaikstmbhdrvyprsnggH| dvitIyapakSe tu kimekamanekaparamANvAkAraM jJAnaM tabAhakam, ekaikaparamANvAkAramane vA? prathamavikalpe citraikajJAnavadrUpAdyAtmakaikadravyaprasiddhiraniSecyA syAt / dvitIyavikalpe tu parasparaviviktajJAnaparamANuprati20 bhAsa~syAsaMvedanAtsakalazUnyatAnuSaGgaH / atha tadhaNopAyAsambhavAdrUpAdimato dravyasyAbhAvaH; tanna; 'yamahamadrAkSaM tametarhi spRzAmi' ityanusandhAnapratyayasya tadAhiNaH sadbhAvAt / na ca dvAbhyAmindriyAbhyoM rUpaspazAdhAraikArthagrahaNa vinA pratisandhAnaM nyaaym| rUpasparzayozca prati niyatendriyagrAhA. 25tvAdetanna sambhavati / cetanatvAcAtmanaH smaraNAdiparyAyasahAyasya 1 ekasminvastuni / 2 avyvinH| 3 rUpAdInAm / 4 dravyarUpatayA / 5 sAhitye / 6 avyvinH| 7 itaro-nirvikalpaka: pUrvasavikalpakAdupAdAnabhUtA. nirvikalpakAtsahakAribhUtAtsavikalpakamutpadyate tadA tadubhayorAkAraM bibhrati / 8 idameva smbhaavyti| 9 tarhi rUpAdayo dravyarahitA buddhau svarUpasamarpakA bhaviSyantItyAha / 10 dravyarahitatvAditi prathamAntopi hetujnyeyH| 11 mUlyaM svarUpasamarpaNalakSaNamadattvA RyiNa iti bhAvaH / 12 saugatamate citraikazAnaM sviikRtm| 13 ekasminvastuni / 14 loke| 15 zeyagrAhakazAnAbhAvAt jJeyasyApyabhAvAt / 16 anusandhAna pratyabhijJAnam / 17 cakSuHsparzanAbhyAm / 18 anena pratyakSamapi tadvAhakamuktam , tatazcAtmasiddhiriti / 19 vaizeSikamatanirAsArtham / 20 bauddhamatanirAsArtham / Jain Educationa International For Personal and Private Use Only Page #711 -------------------------------------------------------------------------- ________________ sU0 4 / 10] avayavisvarUpavicAraH arvAkparabhAgAvayavavyApitvagrahaNamapyavayavidravyasyopapannam / pra. sAdhitaM cAnusandhAnasya saviSayatvamityalamatiprasaGgenai / tanna pareSAM catuHsaMkhyaM dravyaM yathopavarNitasvarUpaM ghaTate, sarvathA nityakhabhAvANUnAmanarthakriyAkAritvenAsambhavataH tadArabdhavyaNukAdya. vayavidravyasyApyasambhavAt / na hi kAraNAbhAve kArya prabhava-5 tyatiprasaGgAt / svAvayavebhyorthAntarasyAvayavino graahkprmaannaabhaavaaccaasttvm| jAtibhedena pRthivyAdidravyANAM bhedopavarNanaM caanuppnnm| kharUpAsiddhau zazazRGgavadbhadopavarNanAsambhavAt / jAtibhedenAtyantaM teSAM bhede cAnyonyamupAdAnopAdeyabhAvo na syAt / yeSAM hi 10 jAtibhedenAtyantiko bhedo na teSAM tadbhAvaH yathAtmapRthivyAdInAm , tathA tadbhedazca pRthivyaadidrvyaannaamiti| tantupaTAdhupAdAnopAdeyabhAvena vyabhicAraparihArArtham AtyantikavizeSaNam / na hi tatrAtyantikastadbhedaH, pRthiviitvaadisaamaanysyaabhinnsyaapiisstteH| nanvevaM dravyatvAdinA pRthivyAdInAmapyabhedAttadbhAvostu 15 tanna; AtmapRthivyAdInAmapyevaM tadbhedAbhAvAdupAdAnopAdeyabhAvaH syAt, tathA cAtmAdvaitaprasaGgAtkutaH pRthivyAdibhedaH syAt ? tannAtyantikabhede pRthivyAdInAM tadbhAvo ghttte| asti cAsau. candrakAntAjalasya, jalAnmuktAphalAdeH, kASThAdanalasya, vyajanAde. zcAnilasyotpattipratIteH / candrakAntAdyantarbhUtAjalAdereva dravyA-20 jalAdyutpattiH; itypynuppnnm| tatra tatsadbhAvAvedakapramANAbhAvAt / tathApi candrakAntAdau jalAdyabhyupagame mRtpiNDAdau ghaTAdyabhyupagamopi kartavya iti sAMkhyadarzanameva syAt / tato mRtpi. NDAdau ghaTAdivaJcandrakAntAdau jalAderapyapratItito'bhAvAt, Atyantikabhede copAdAnopAdeyabhAvAsambhavAt , 'paryAyabhedenA-25 nyonyaM pRthivyAdInAM bhedo rUparasagandhasparzAtmakapudgaladravya. rUpatayA cAbhedaH' ityanavadyam / rUMpAdisamanvayazca guNapadArtha 1 ruupsprsh| 2 prtybhishaansmrthnsmye| 3 anumandhAnasamarthanena / 4 vaizeSikANAm / 5 sarvathA nityaanitytyaa| 6 pRthiviitvaadinaa| 7 yayojAtimedena medo na tayorupAdAnopAdeyabhAvostItyuktaM tatastantupaTAdau vyabhicAro bhvti| 8 tantusva. paTatvajAtibhede stypi| 9 tntupttaadissu| 10 ayamAtmeme pRthivyAdaya iti / 11 mA bhavatvityukte satyAha / 12 pRthivIrUpAt / 13 sarva sarvatra vidyate iti vacanAt / 14 pRthivyAmeva gandho'sveva rasa iti vacanAtkathaM caturNAmavizeSeNa rUpAyAtmakatvamityAha / 15 samanvayaH sambandhaH / Jain Educationa International For Personal and Private Use Only Page #712 -------------------------------------------------------------------------- ________________ '548 prameyakamalamArtaNDe [4. viSayapari0 parIkSAyAM caturNAmapi samarthayiSyate / tanna nityAdisvabhAvamA. tyantikabhedabhinnaM ca pRthivyAdidravyaM ghttte| nApyAkAzAdi; sarvathA nitynirNshtvaadidhrmopetsyaasyaapyprtiiteH| nanu cAkAzasya taddharmopetatvaM zabdAdeva liGgAtpratIyate; 5tathAhi-ye vinAzitvotpattimattvAdidharmAdhyAsitAste kecidA. zritA yathA ghaMTAdayaH, tathA ca zabdA iti / guNatvAcca te kvacidAzritA yathA rUMpAdayaH / na ca guNatvamasiddham / tathAhi-zabdo guNaH pratiSidhyamAna,vyakarmabhAvatve sati sattAsambandhitvAdrU pAdivat / na cedaM sAdhanamasiddham ; tathAhi-zabdo dravyaM na bhava. 10 tyekadravyatvAdrUpAdivat / na cempysiddhm| tathAhi-ekadravyaH zabdaH sAmAnyavizeSavattve sati bAjhai kendriyapratyakSatvAttadvadeva / 'sAmAnya vizeSavatvAt' ityucyamAne hi paramANubhirvyabhicAraH, tanivRttyartham 'indriyapratyakSatvAt' ityuktam / tathApi ghaTAdinA vyabhicAraH, tannirAsArthamekevizeSaNam / 'ekendriyapratyakSatvAt' 15ityucyamAne AtmainA vyabhicAraH, tannivRttyartha bAhyavizeSaNam / rUpatvAdinA vyabhicAraparihArArtha ca 'sAmAnyavizeSavattve sati' iti vishessnnm| tathA, karmApi na bhavatyasau saMyogavibhAgAkAraNatvAdrUpAdivadeveti / tasmAtsiddhaM pratiSidhyamAnadravyakarmabhAvatvaM zabdasya / 20 'sattA~sambandhitvAt' ityucyamAne ca dravyakarmabhyAmanekAntaH, tanivRttyartha 'pratiSidhyamAnadravyakarmabhAvatve sati' iti vizeSaNam / 'pratiSidhyamAnadravyakarmabhAvatvAt' ityucyamAnepi sAmAnyAdinI vyabhicAraH, tannivRttyartha 'sattAsambandhitvAt' ityabhidhAnam / tatsiddhaM guNatvena kvacidAzritatvaM zabdAnAm / 1 jainH| 2 ggne| 3 svAvayaveSu / 4 tasmAtkacidAzritA bhavantyeva / 5 AkAzavizeSaguNaH zabda iti vacanAt / 6 ruupidrvye| 7 zabdo dravyaM na bhavati karma ca neti / 8 trayaH padArthAH svarUpeNAsantaH sattAsambandhAtsanta iti vcnaat| 9 gaganalakSaNamekaM dravyaM yasya sa ekadravyastasya bhAvaH, dRSyantapakSe ghaTAyekadravyaM yasya ruupaadeH| 10 sAmAnyazabdenAtrAparasAmAnyaM gRhyte| 11 ekadravyatvAbhAvAt / 12 ghaTAdInAmekadravyatvAbhAvAt / 13 ghaTasya sparzanacakSurindriyAbhyAM graahytvaat| 14 yato manolakSaNendriyapratyakSa aatmaa| 15 anekadravyAzritatvAt / 16 vizeSaNam / 17 idAnIM vizeSyaM vicArayati / 18 sattAsambandhitve drvykrmnnorgunntvaabhaavaat| 19 AdinA vizeSasamavAyayorgrahaNam / 20 gunntvaabhaavaat| 21 sAmAnyavizeSasamavAyAH svarUpeNa santo na tu sattAsambandhAdityabhidhAnAt / Jain Educationa International For Personal and Private Use Only Page #713 -------------------------------------------------------------------------- ________________ sU0 4 / 10] AkAzadravyavicAraH 549 yazcaiSAmAzrayastatpArizeSyAdAkAzam ; tathAhi-na tAvatsparzavatAM paramANUnAM vizeSaguNaH zabdo'smadAdipratyakSatvAtkAryadravyarUpAdivat / nApi kAryadravyANAM pRthivyAdInAM vizeSaguNosau; kAryadravyAntarAprAdurbhAvepyupajAyamAnatvAtsukhAdivat, akAraNaguNapUrvakatvAdicchAdivat , ayAvadrvyabhAvitvAt , asmadAdipuru-5 SAntarapratyakSatve sati puruSAMntarApratyakSatvAJca tadvat, AzrayA. DreryAderanyatropalabdhezca / sparzavatAM hi pRthivyAdInAM yathoktavi. parItI guNAH pratIyante / nApyAtmavizeSaguNaH; ahaGkAreNa vibhaiktagrahaNAt , bAhyendriyapratyakSatvAt , AtmAntaragrAhyatvAcca / buddhyAdInAM cAtmaguNAnAM tdvaipriityoplbdheH| nApi manoguNaH; asmadA-10 dipratyakSatvAdrUpAdivat / nApi dikAlavizeSaguNaH; tayoH pUrvAparAdipratyayahetutvAt / ataH pArizeSyAguNo bhUtvAkAzasyaiva liGgam / taca zabdaliGgAvizeSAdvizeSaliGgAbhAvAccaikam / vibhu ca sarvatropalabhyamAnaguNatvAt, nityatve satyasmadAdhuMpalabhyamAnaguNoMdhiSThAnatvAJcAtmAdivat / nityaM zabdAdhikaraNaM dravyaM sAmAnya-15 vizeSevatve satyanAzritatvAdAtmAdivat / anAzritaM zabdAdhikaraNaM dravyaM guNavattve satyasparzavattvAttadvat / asamaivAyavattve satyanAzritatvAJcAsya dravyatvamiti / 1 pRthivyAdicaturNAm / 2 yogipratyakSeNa vyabhicAraparihArArtham / 3 teSAmatI. ndriyatvAttadguNopyatIndriya eveti bhAvaH / 4 kAryadvayaNukAdi / 5 kAraNasya gaganasya guNaH kAraNaguNaH na vidyate kAraNaguNaH pUrva yasya zabdasyAsAvakAraNaguNapUrvakastasya bhAvastasmAt, pRthivyAdivizeSaguNe paramANurUpasya kAraNasya guNapUrvakatvamastIti / 6 dRSTAntapakSe AtmA kAraNam / 7 gagane sarvatra na vidyate ytH| 8 icchAdivadeva / 9 yotizayena duuraantritH| 10 sarvatra sandigdhAnakAntikale satyAha / 11 kAryadravyAntaraprAdurbhAve smupjaaymaanlkssnnaaH| 12 ahaM sukhyahaM duHkhItyAdivadahaMzabdavAn ityahaMkAreNa vibhaktasya rahitasya zabdasya grahaNAt / 13 sandigdhAnakAntikatve satyAha / 14 hetorasiddhatvaparihArArthamidam / 15 digAkAzakAlAdi sarvagataM paramate zabdasya dikkAlavizeSaguNatve zabda eva tayossadbhAve liGgaM syAditi bhaavH| 16 avizeSaH ekatvam / 17 paTena vyabhicAraparihArArtham / 18 paramANubhirvyabhicAraparihArArtham / 19 sa guNaH zabdaH / 20 nityatvamasiddhamityukte satyAha / 21 abhAvena vA vyabhicAraparihArArtham / 22 ghaTena vyabhicAraparihArArtham / 23 asiddhatve satyAha / 24 guNena vyabhicAraparihArArtha guNavattvamiti vizeSaNaM guNAnAM nirgunntvaat| 25 samavAyenAmAvena vA vyabhicAraparihArArtham / Jain Educationa International For Personal and Private Use Only Page #714 -------------------------------------------------------------------------- ________________ 550 prameyakamalamArttaNDe [ 4. viSayapari0 atra pratividhIyate / zabdAnAM sAmAnyenAzritatvaM kimataH sAdhyate, nityaikAmUrtavibhudravyAzritatvaM vA ? prathamapakSe siddhasA dhyatA; teSAM puMgalakAryatayA tadAzritatvAbhyupagamAt / dvitIyapakSe tu sandigdhavipekSavyAvRttikatvenAnaikAntiko hetuH tathAbhUtasA5 dhyAnvitatvenAsya kvaciddRSTAnte'prasiddheH / pratiSidhyamAna karmabhAvatve satyapi ca pratiSidhyamAnadravyabhAvatvamasiddham ; dravyatvAcchabdasya / tathA hi-dravyaM zabdaH, sparzAlpatvamahattva parimANasaMkhyA saMyogaguNAMzrayatvAt, yadyadevaMvidhaM tattadravyam yathA badarAmalakabilvAdi, tathA cAyaM zabdaH, tasmAddravyam / 10 " tatra na tAvatsparzAzrayatvamasyAsiddham ; tathAhi sparzavAJchandaH khasambaddhArthAntarAbhighAtahetutvAt mudgarAdivat / supratIto hi kaMsapAtryAdidhvAnAbhisambandhena zrotrAdyabhighAtastatkAryasya bAdhiryAdeH pratIteH / sa cAsyA'sparzavattve na syAt / na hyasparzavatA kAlAdinAbhisambandhe'sau dRSTaH / na ca zabdasahacaritena vAyunA 15 tadabhighAtaH ityabhidhAtavyam zabdAbhisambandhAnvayavyatirekAnuvidhAyitvAttasya tathAbhUtepi tadabhighAte'nyasyaiva hetukalpane tatrApi kaH samAzvAsaH ? zakyaM hi vaktum na vAyvAdyabhisambandhAttadabhighAtaH kintvanyena ityanavasthAnaM hetUnAm / guNatvenAsya nirguNatvAtsparzAbhAvAttadabhighAtAhetutve cakraka prasaGgaH - guNatvaM 20 dravyatve tadapyasparzavattve, tadapi guNatve iti / sparzavatArthenAbhihanyamAnatvAcca sparzavAnasau / na cAnenAbhihanyamAnatvamasyAsi ddham ; prativAtabhityAdibhiH zabdasyAbhihanyamAnatayA sakalajanasAkSikatvat mUrtena cAmUrttasyAvirodhenA'pratighAtAdgaganabhittyAdivat / tannAsya sparzAzrayatvamasiddham / 25 nApyalpa mahattvaparimANAzrayam; alpamahattvapratItiviSayatvA'dvadarAdivat / nanu ca 'alpaH zabdo mandaH' ityAdipratItyA manda 1 guNatvAditi hetoH / 2 iti vizeSaNam / 3 atonumAnAnnabhaso dravyasiddhirAzrayamAtrasyaiva siddhiprasaGgAt / 4 jainAnAm / 5 vipakSa: anityAnekamUrttA'vibhudravyAzritam / 6 rUpAdayo dRSTAntabhUtA anityAdiviziSTapakSe varttante'to'yamapi hetu - stAdRze pakSe varttate anyAdRze veti sandigdhaH / 7 guNatvAt / 8 nityaikavyApyAzrayAzritatve sAdhyavikalo dRSTAnto rUpAdInAM tadviparItAzrayAzritatvAt / 9 te ca te guNAzca / 10 anirvacanIyena / 11 Adau yatpratipAditaM tadevAnte svAditi cakkadoSa iti bhAvaH / 12 sandigdhAnaikAntikatve idam / 13 sparzavadbhiH / 14 asiddhamiti saMbandhaH / 15 zabdasya / 16 alpatvamahattvaparimANam / For Personal and Private Use Only Jain Educationa International Page #715 -------------------------------------------------------------------------- ________________ sU0 4.10] AkAzadravyavicAraH 551 tvameva dharmo gRhyate, 'mahAn paTustIvaH' ityAdipratItyA ca tIvratvam, na punaH parimANamiyattAnavadhAraNAt / nahi 'ayaM mahAachabdaH' iti vyavasyan 'iyAn' ityavadhArayati, yathA dravyANi bada. rAmalakabilvAdIni / mandatIvratA cAvAntaro jAtivizeSo guNavRttitvAcchabdatvavat, tadapyapezalam / yataH kathaM zabdasya guNatvaM5 siddhaM yatastadvRttitvAnmandatvAderjAti vizeSatvaM siddhayet ? adravya. tvAJcet tadapi katham ? alpamahattvaparimANAnadhikaraNatvAJcet, tadapi kutaH ? guNatvAt ; ckrkprsnggH| dravyAntaravadiyattAnavadhAraNAcet, na; vAyunAnekAntAt / na khalu bilvabadAderiva vAyoriyattAvadhAryate / vAyorapratyakSatvA-10 diyattA satyapi nAvadhAryate, na zabdasya viparyayAt; ityapyayuktam ; guNaguNinoH kathaJcidekatve guNapratibhAse guNinopi pratibhAsasambhavAt / vAyugatasparzavizeSasyaivAdhyakSatvAbhyupagame ca 'sparzetra zItaH kharo vA' iti pratItiH syAnna vAyuriti / na khalu rUpAvabhAsini pratyaye sovbhaaste| sparzavizeSapariNAmasyaiva 15 ca vAyutvAtkathaM nAsya pratyakSatvam ? iyattA ceyaM yadi parimANAdanyA; kathamanyasyAnavadhAraNe'nyasyAbhAvaH? na khalu ghaTAnavadhAraNe paTAbhAvo yuktaH / parimANaM cet, tarhi 'iyattAnavadhAraNAtparimANaM nAsti' ityatra 'parimANaM nAsti parimANAnavadhAraNAta' ityetAvadevoktaM syAt / alpatvamahattva-20 pratyayatastatparimANAvadhAraNe ca kathaM tadanavadhAraNaM nAmAmalakAdAvapi tatprasaGgAt ? mandatIvratAbhisambandhAttatpratyayasambhave ca mandavAhini narmadAnIre alpametat' tIvavAhini ca kulyA~jale . 1 iyanti avadhArayati janaH / 2 tIvratvaM mandatvaM ca parimANavizeSo'stvityukte satyAha / 3 zande / 4 cakrakaparihArArtha guNatvAditi hetusthale iyattAnabadhAraNAditi hetuM yojayati prH| 5 alpatvamahattvaparimANAdhikaraNatvepi vAyoriyattA nAvadhAryate iti bhaavH| 6 anaikAntikatvaM hetoH pariharannAha / 7 prtyksstvaat| 8 iyttaavaayvoH| 9 pradezabhedAbhAvAt / 10 tatazca vAyugatasya sparzasya pratyakSatvAdvAyorapi pratyakSatvaM syAt , tathA ca vAyorapratyakSatvaM vaktamazakyaM tava parasya / 11 na vAyuH zItaH kharo veti prtiitiH| 12 rUpI vaayuH| 13 tathA ca vAyorabhAvaH syAt / 14 kathaJcidekavena / 15 tvagindriyagrAhyatvam / 16 iyattAyA anavadhAraNe zabdasyAlpatvamahattvaparimANasyAbhAvaH ityAsminpakSe dUSaNAntaram / 17 iyattA parimANAdbhinnAbhinnA veti vikalpadvayam / 18 iyattAlakSaNasya / 19 parimANalakSaNasya / 20 anyeti vikrupe| 21 dvitIyapakSe / 21 pareNAGgIkriyamANe / 23 jalam / 24 alpA sarit kullaa| Jain Educationa International For Personal and Private Use Only Page #716 -------------------------------------------------------------------------- ________________ 552 prameyakamalamArtaNDe [4. viSayapari0 'mahadetat' iti pratyayaH syAt / na caivam / tasmAnna mandatIvratAnibandhenoyaM pratyayaH, api tvalpamahattvaparimANanibandhanaH, anyathA badarAmalakAdAvapi tanivandhanosau na syAt / badarAdInAM dravyatvena tatparimANasambhavAttasyai tannibandhanatve zabdepyata evAsau 5tanibandhanostu vizeSAbhAvAt / kAraNaMgatasya cAlpamahattvaparimArNasya zabde upacArAttathA pratyaye badarAdAvapyasau tathAnuSajyeta / tnnaalpmhttvprimaannaashrytvmpysyaasiddhm| nApi saGkhyAzrayatvam ; 'ekaH zabdo dvau zabdau bahavaH zabdA' iti saMkhyAvattvapratIteghaTAdivat / athopacArAcchabde saMkhyAva10tvapratItiH, nanu kiM kAraNagatA, viSayagatA vA zabde saMkhyopa. caryeta? kAraNagatA cet ; kiM samavAyikAraNagatA, kAraNamAtra. gatA vA ? AdyapakSe 'ekaH zabdaH' iti sarvadA vyapadezaprasaGgasta. syaikatvAt / dvitIyapakSe tu 'bahavaH zabdAH' iti vyapadezaH syAttasya bahutvAt / viSayasaMkhyopacAre tu gaganAkAzavyomAdizabdA bahu15 vyapadezabhAjo na syurgaganalakSaNaviSayasyaikatvAt / pazcAdInAM ca bahutvAt 'eko gozabdaH' iti khapnepi durlabham / yathA'virodhaM saMkhyopacAraH, ityapyayuktam ; svayaM sNkhyaavvmntrennaavirodhaa'smbhvaat| kiJca, viparItopalambhasya bAdhakasya sadbhAve satyupacArakalpanA 20 syAt, na cAgnitvarahitapuruSasyevaikatvAdisaMkhyArahitasya zabdasyopalambhostIti kathamupacArakalpanA? tathApi tatkalpane anupacaritameva na kiJcitsyAt / tanna saMkhyAzrayatvamapyasiddham / nApi saMyogAzrayatvam ; vAyvAdinAbhihanyamAnatvAt , pAMzvAdivat / saMyuktA eva hi pAMvAdayo vAyunAnyena vA'bhihanyamAnA 25 dRssttaaH| tenaM tadabhighAtazca devadattaM pratyAgacchataH prativAtena prati 1 jalam / 2 bhavatvityukte styaahaacaaryH| 3 alpatvamahattvalakSaNaH / 4 badarAdiSvalpatvamahattvapratyayasya / 5 alptvmhttvprtyyH| 6 dravyetvenAlpatvamahattvaparimANasasambhavasya / 7 zabdasya kaarnnmaakaashm| 8 dravyasya / 9 kAryarUpe / 10 tAlvAdibheryAdikAraNamAtrasya / 11 viSayaH zabdasya vaacyH| 12 vAgdigbhUrazmivAribANAkhyasvargANAM grahaNamAdizabdena / 13 kintu gozabdA bahavo bhaveyuriti bhAvaH, na tu gozabdo bhuprkaarH| 14 ekasminghaTeM ekaH zabda ityAdivat / 15 padArthAnAm / 16 zabdalakSaNArthAnAm / 17 asaMkhyAvatvasya / 18 ekatvAdisaMkhyArahitasyopalambhAbhAvepi / 19 saMyogo guNaH / 20 zabdasya / 21 sandigdhatve satyAha / 22 sAdhanamasiddhamityukte satyAha / 23 zabdasya / Jain Educationa International For Personal and Private Use Only Page #717 -------------------------------------------------------------------------- ________________ sU0 4 / 10] - AkAzadravyavicAraH 553 nivarttanAtpAMzvAdivadevAsIyate, tadapyanyadigavasthitene zravaNAt / na gandhAdayo devadattaM pratyAgacchantastena nivartyante, na ca teSAM tena saMyogo nirguNatvAhaNAnAm ; tanna; tadvato dravyasyaivAnena pratinivarttanAt , kevelAnAM teSAM niSkriyatvenAgamananivartanAyogAt / tataH siddhaM guNavattvAdravyatvaM zabdasya / kriyAvattvAcca bANAdivat / niSkriyatve tasya zrotreNA'grahaNamanabhisambandhAt / tathApi grahaNe zrotrasyAprApyakAritvaM syAt / tathA ca, 'prApyakAri cakSurbAhyendriyatvAttvagindriyavat' ityasyAnakAntikatvam / sambandhakalpane zrotraM vA zabdotpattipraMdezaM gattvA zabdenAbhisambadhyeta,zabdovA khotpattidezAdAgatya zrotreNAbhisa-10 mbadhyeta? na tAvaddharmAdharmAbhyAM saMskRtakarNazaSkulyavaruddhanabhodezalakSaNazrotrasya zabdotpattideze gatiH, tathA pratItyabhAvAt , niSkri. yatvAcca / gatau vA vivakSitazabdAntarAlavartinAmalpazabdAnAmapi grahaNaprasaGgaH, sambandhAvizeSAt / anuvAtaprativAtatiryagvAteSu pratipattyapratipattISatpratipattibhedAbhAvazca, zrotrasya gacchaMtastatkR-15 topakArAdyayogAt / nApi zabdasya zrotrapradezAgamanam ; niSkriyatvopagA~t / Agamane vA sakriyatvam / nanu nAdya evAkAzatacchaGkhamukhasaMyogezvaradeiH samavAyyasamavAyinimittakAraNAjAtaH zabdaH zrotreNAgatya sambadhyate yenAyaM doSaH, api tu vIcItaraGganyAyenAparApara evAkAzazabdAdilakSa-20 NAt samavAyyasamavAyinimittakAraNAjItaH tenAbhisambadhyate; tadapyasamIcInam ; sarvatra kriyocchedAnuSaGgAt / 'bANAdayopi hi pUrvapUrvasamAnajAtIyalakSaNaprabhavA lakSyapradezavyApino na punaste evaM' iti kalpayituM shkytvaat| tatra pratyabhijJAnAnityatvasiddhenaivaM 1 nizcIyate / 2 na cedamasiddham / 3 puruSeNAvasIyate / 4 anaikAntikahetumudbhAvayati prH| 5 dravyarahitAnAm / 6 vyabhicAro nAsti pratinivarta. nAdityasya hetorytH| 7 zabdasya / 8 tAlvAdikam / 9 niSkriyatvamasiddha. mityAha / 10 antarAlaM bheryAdizabde / 11 avivakSitAnAM narAdizabdAnAm / 12 shrotrenn| 13 stsu| 14 zabdotpattidezaM prati / 15 AdinA anupakAreSadupakAragrahaNam / 16 pareNa / 17 tathA ca dravyaM zabda ityAyAtam zabdaH kriyAvAnpUrvadezatyAgena dezAntare samupalabhyamAnatvAt , yadityaM taditthaM yathA bANAdi, na cedamasiddha vaktamukhapradezatyAgena zrotrapradeze samupalabhyamAnatvAt / 18 AdinAnukUlavAtAdigrahaH / 19 AdinA IzvarAdigrahaH / 20 antyaH shbdH| 21 prathamamuktAH / pra0ka0mA0 47 Jain Educationa International For Personal and Private Use Only Page #718 -------------------------------------------------------------------------- ________________ 554 prameyakamalamArtaNDe [4. viSayapari0 kalpanA cet, nanvidaM pratyabhijJAnaM zabdepi samAnam 'upAdhyAyoktaM zRNomi ziSyoktaM vA zRNomi' iti prtiiteH| nanu pratyabhijJAnasya bhevadarzane darzanassaraNakAraNakatvAdatra ca tadabhAvAtkathaM tadutpattiH? na khalUpAdhyAyokte zabde darzanavatssaraNaM 5bhavati; asya pUrvadarzanAdyAhitasaMskAraprabodhanibandhanatvAt / na ca kAraNAbhAve kArya bhavatyatiprasaGgAt; itypynuppnnm| sambandhitA~pratipattidvAreNAtraikatvasya prtiiteH| sambandhitAyAM ca darzanasmaraNayoH sdbhaavsmbhvaatprtybhijnyaansyotpttirviruddhaa| tathAhi pratyakSAnupaMlambhato'numAnato vA tatkAryatayA tatsaMbandhinaM zabda 10 pratipadyedAnIM tetsmRtyupalambhodbhUtaM pratyabhijJAnaM tatsambandhitayA taM pratipadyamAnamekatvaviziSTameva pratipadyate, anyathA 'upAdhyAyoktaM zRNomi' iti pratItirna syAt , kintu taduktodbhUtaM tatsadRzaM zabdAntaraM zRNomi' iti pratItiH syAt / vIcItaraGganyAyena tadutpattizcAtraiva nissetsyte| 15 yadi punarlunapunarjAtanakhakezAdivatsadRzAparAparotpattinivandhanametatpratyabhijJAnaM na kAlAntarasthAyitvanibandhanam, tadvANAdAvapi samAnam / na samAnamatrai bAdhakasadbhAvAt tI kalpanA, nAnyatra viparyayAt / nanvatra pratyakSam, anumAnaM vA bAdhakaM kalpyeta ? pratyakSaM cet, kimekatvaviSayam , kSaNikatvaviSayaM vA? 20na tAvadekatvaviSayam; samaviSayatvena tadanukUlatvAt / nApi kSaNikatvaviSayam; zabde'nyatra vA tasya vivAdagocarAMpainnatvAt / nApyanumAnam ; pratyabhijJAnaM hi mAnasapratyakSaM bhavanmate tasya kathamanumAnaM bAdhakam ? pratyakSameva hi bAdhakam AmatAgrAokazAkhAprabhavatvAnumAnasya, na punastadanumAnaM pratyakSasya / athAdhyakSA 1 puurvkssnne| 2 uttarakSaNe / 3 ahaM guruH| 4 ektvgraahinnH| 5 jainamate / 6 zrotrendriyayajJAnavat / 7 ayamupAdhyAyoktaH zabda iti / 8 mayA yaH zabdaH zrUyate sa upAdhyAyenokta iti / 9 anvyvytirektH| 10 zrUyamANam / 11 upAdhyAya. sambandhitvena tasya zabdasya / 12 darzanasmRtiprabhavam / 13 tena upAdhyAyoktena shbden| 14 vyajanAnilavat / 15 na caivam / 16 tathA cAzeSArthAnAM kSaNikatvaprasaGgAtsaugatamatasiddhiH syAt / 17 zabde / 18 kSaNikatvena / 19 neme te bANAdaya ityatra bAdhakAbhAvAt / 20 shbdaakssnniktvprtybhishaane| 21 pratyabhijJAnasyai kaviSayatvaM pratyakSasyApyekaviSayatvam / 22 tena pratyabhijJAnena / 23 kSaNikatvaviSayasya pratyakSasya / 24 asiddhatvAditi bhAvaH / 25 vaizeSikamate / 26 pakkAnyetAni phalAni ekazAkhAprabhavatvAdityanumAnasyA''matAgrAhi pratyakSaM bAdhakam / Jain Educationa International For Personal and Private Use Only Page #719 -------------------------------------------------------------------------- ________________ sU0 4 / 10] AkAzadravyavicAraH 555 bhAsatvAdasyAnumAnaM bAdhakam, yathA sthiracandrArkAdivijJAnasya dezAntaraprAptiliGgajanitaM gatyanumAnam kathaM punarasyAdhyakSAbhAsatvam ? anumAnena bAdhanAJcet / anenAnumAnasya bAdhanAdanumAnAbhAsatA kinna syAt ? athAnumAnabAdhitaviSayatvAnnedamanumAnasya bAdhakam / anumAnamapyetadvAdhitaviSayatvAnnAsya bAdhakaM syAt / na 5 ca tdnumaanmsti| , nanvidamasti-kSaNikaHzabdo'smadAdipratyakSetve sati vibhudravyavizeSaguNatvAt sukhAdivat / satyamasti, kintvekazAkhAprabhavatvavadetatsAdhanaM pratyabhijJApratyakSabAdhitakarma nirdezAnantaraM prayuktatvAnna sAdhyasiddhinibandhanam / vibhudravyavizeSaguNatvaM cAsiddham / 10 zabdasya dravyatvaprasAdhanAt / dharmAdinA vyabhicArazca asya vibhudravyavizeSaguNatvepi kSaNiketvAbhAvAt / tasyApi pakSIkaraNAdavyabhicAre na kazciddhaturvyabhicArI, sarvatra vyabhicAraviSayasya pakSIkaraNAt / 'assadAdipratyakSatve sati' iti ca vizeSaNamanarthakam; vyavacchedyAbhAvAt / dharmAdezva kSaNikatve khotpattisamayA-15 nantarameva vinaSTatvAttato janmAntare phalaM na syAt / ' zabdAcchandotpattivaddharmAderdharmAdyutpattiH, ityapyayuktam / tathAbhyupagamAbhAvAt, tadvadaparAparatatkAryotpattiprasaMgAca / 'parasyAkleSvanukUlAbhimAnajanitobhilASaH abhilaSiturthAbhimukhakriyAkAraNamAtmavizeSaguNamArAdhoti anukUleSvanukUlAbhimAnajani-20 . 1 zandaikatvaviSayasyAdhyakSasya / 2 zabdasya kssnniktvsaadhken| 3 etena= mAnasapratyakSeNa / 4 shbdkssnniktvaanumaanm| 5 paramamahAparimANena vyabhicAraparihArArthamidaM vizeSaNam / 6 vibhu AkAzamAtmA c| 7 ghaTAdigatarUpAdinA vyabhicAranirAsArtha vishesseti| 8 upahAse / 9 krm-prtishaa| 10 pratyabhizApratyakSeNa pUrva zabdasyAkSaNikatvaM sAdhitaM ytH| 11 vibhudravyavizeSaguNatvAdityevocyamAne / 12 kSaNikatvaM sAdhyam / 13 anekAntaparihArAya, pakSAntaHpAtitvAddharmAdeH kSaNikatvamAyAtamiti bhaavH| 14 vyavacchedyaphalaM hi vizeSaNamiti vacanAt / 15 asadAdipratyakSatve satIti vizeSaNena kilAsadAya'pratyakSo dharmAdirvyavacchedyaH, tasyApi pakSIkaraNe vyavacchedyamasya vizeSaNasya nAstIti bhAvaH, sarveSAM pakSIkaraNAvizeSaNena pariharaNIyasyAbhAvAt / 16 pareNa / 17 dharmAdharmayoH kSaNikatve / 18 astu, na caivam, na khalu dharmAdyutpattivadaparAparavanitAdyagAdyutpattiH pratIyate / 19 prakRtasAdhye hevantaramidam / 20 anuSThAturvaizeSikasya / 21 ijyAyAgAdipUjAdiSu dharmotpAdanakAraNabhUteSu / 22 dhrmjnktven| 23 imAnyanukUlAnItyabhimAnastena janitaH / 24 artha-srakcandanAdikaM prti| 25 kriyA kAryam / 26 uttarajanmani / 27 dharmalakSaNaM dRSTAntapakSe prayatnalakSaNaM ca / 28 utpAdayati, sAdhayati / .. . Jain Educationa International For Personal and Private Use Only Page #720 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 4. viSayapari0 556 vAbhilASetvAt 'AtmanonukUleSvanukUlAbhimAnajanitAbhilASavat' ityasyai ca virodhaH, yasmAdyo'sau parasyAnukUleSvanukUlAbhimAnajanitAbhilASajanita AtmavizeSaguNo nAsAvabhilaSiturarthAbhimukhakriyAkAraNam, tatsamAnasya tatkAraNatvAt yace 5 tatkriyAkAraNaM nAsau yathoktAbhilASajanita iti / " 'icchAdveSanimittau pravarttakanivarttako dharmAdharmoM, avyavadhAnena hitAhitaviSayaprAptiparihArahetoH karmaNaH kAraNatve satyAtmavizeSaguNatvAt pravarttaka nivarttakaprayatnavat' ityatra hetorvyabhicArazca - janmAntaraphalodayayordharmAdharmayoH avyavadhAnena hitAhita10 viSayaprAptiparihArahetoH karmaNaH kAraNatve satyAtmavizeSaguNatvepIcchAdveSajanitatvAbhAvAt / tataH zabdAcchandotpattivaddharmAdedharmAdyutpattyabhAvAt / kSaNikatve cAto janmAntare phalAsambha vAdakSaNikatvaM tasyAbhyupagantavyamityanenAnaikAntiko hetuH / athAsmadAdipratyakSatvavizeSaNaviziSTasya vibhudravyavizeSaguNa15 tvasyAsambhavAnna vyabhicAraH / nanu mA bhUyabhicAraH, tathApi sAkalyena hetorvipakSAdvyAvRttyasiddhiH / vipakSaviruddhaM hi vizeSaNa tato hetuM nivarttayati / yathA sahetutvamahetukatvaviruddhaM tataH ha 27 1. sAmAnyaM hetuM bruvatAM doSAbhAvAt / 2 jIvasya svasya vA / 3 vastrAdiSu srakcandanAdiSu ca / 4 anumAnasya / 5 dharmAderdharmAdyutpattau satyAm / 6 dharmalakSaNaH / 7 anuSThAturvaizeSikasya / 8 parAparotpattyA tasmAdanyatvAt / 9 antyo dharmaH / 10 icchAdveSau nimittaM kAraNaM yayordharmAdharmayoriti bhAvaH / 11 kAryasya niSpAdakAniSpAdakau / 12 kAraNatvAdityucyamAne cakSurAdinA vyabhicArastannivRttyarthamAtmavizeSaguNatvAdityuktam, tAvatyukte sukhAdinAnekAntastatparihArArthaM karmaNaH kAraNa satIti vizeSaNam, tAvatyukte buddhyAdinAnekAntastannirAsArthaM hitAhitaviSayaprAptiparihAra hetorityupAttam, tAvatyukte icchAdveSAbhyAmane kAntatvannirAsArthamavyavadhAneneti vizeSaNamupAdIyate / 13 dharmAddhitaviSayaprAtyahitaviSayaparihArau bhavataH, adharmAdahitaviSayaprAptihitaviSayaparihArau sta iti sambandhaH / 14 dharmAdharmayoH / 15 anumAne / 16 dharmAdeH kSaNikatve / 17 pUrvadharmAdharmasadRzayoH / 18 dharmAdeH kSaNikatve sAdhye | 19 dharmAdeH kSaNikatvAbhAvAt / 20 asmadAdipratyakSatve satIti vizeSaNaM tyaktvA bibhudravyavizeSaguNatvAdityayaM hetuH / 21 vyabhicAraparihArArtham / 22 sAdhanasya / 23 dharmAdau / 24 zabde yathA sambhavastathA dharmAdau nAsti yataH / 25 akSaNikA / 26 katham ? tathA hi / 27 hetorvipakSe vRttiM vArayati yattadeva hetuvizeSaNam // 28 anityaH zabdaH kAdAcitkatvAd ghaTavadityukte khananotsecanAdinA kAdAcitkena nabhasAnaikAntikatvam, tadvayavacchedArthaM sahetukatve sati kAdAcitkatvAditi sAdhanaM prayoktavyam / 29 vizeSaNam / 30 ahetukam = AkAzAdi / Jain Educationa International For Personal and Private Use Only Page #721 -------------------------------------------------------------------------- ________________ sU0 4 / 10] 557 kAdAcitkatvaMm / na cAsmadAdipratyakSatvamakSaNikatvaviruddham ; akSaNikeSvapi sAmAnyAdiSu bhAvAt / tato yathAsmadAdipratyakSA api kecitpradIpAdayo bhAvAH kSaNikAH sAmAnyAdayastvakSaNikAstathAsmadAdipratyakSA api vibhudravyavizeSaguNAH 'kecitkSaNikAH kecidakSaNiko bhaviSyanti' iti sandigdho vyatirekaH / 5 athAkSaNike ka~cidasmadAdipratyakSatvavizeSaNaviziSTasya vibhudravyavizeSaguNatvasyAdarzanAttato vyAvRttisiddhiH; na; bhavadIyAdarzanasya sAkalyena bhAvAbhAvAprasAdhakatvAt, anyathA paralokAderavyabhAvAnuSaGgaH / sarvasyAdarzanaM cAsiddham ; saMto'pi nizcetumazakyatvAt / vipakSe'darzana mAtrA yA vRttisiddhau AkAzadravyavicAraH " yadvedAdhyayanaM kiJcittadadhyayanapUrvakam / vedAdhyayanavAcyatvAdadhunAdhyayanaM yathA // " [mI0 lo0 pR0 949] irtyasyApi gamakatvaprasaGgaH / na khalu vedAdhyayanamatadadhyayana- 15 pUrvakaM dRSTam / tathA cAsyAnAditvasiddhezvarapUrvakatvena prAmANyaM na syAt / na ca kRtakeMtvAdAvapyayaM doSaH samAnaH tatra vipakSe 'hetoH sadbhAvabAdhakapramANasambhavAt / Jain Educationa International 10 dharmAdezcAsmadAdyapratyakSatve 'devadattaM pratyupasarpantaH pazvAdayo devadattaguNAkRSTAstaM pratyupasarpaNavattvAdvastrAdivat' ityanumAnaM na 20 syAt; vyApteragrahaNAt / mAnasapratyakSeNa vyAptigrahaNe siddhaM dharmAderasmadAdipratyakSaitvam / atha 'bAhyendriyeNAsmadAdipratyakSatve sati' 1 hetuM nivartayati / 2 asmadAdipratyakSatvavizeSaNasya / 3 padArthAH / 4 sukhAdayaH / 5 dharmAdayaH / 6 hetorvipakSAdvyAvRttiH / 7 dharmAdau / 8 AdinA paramANvAdeva / 9 bhavadIyAdarzanasya paralokAdau sadbhAvAvizeSAt tathA ca cArvAkamataprasaGgaH / 10 narasya / 11 sarveSAM hetorvipakSe'darzanaM vidyate tathApi tasya / 12 sarveSAM prANinAM grahaNAbhAvAt, anyathA'zeSajJatvaprasaGgaH / 13 akSaNike / 14 adarzanasAmAnyAt / 15 vipakSAt / 16 apauruSeyatvalakSaNa sAdhyasya / 17. avedAdhyayanapUrvake lokavacane vipakSe hetoradarzanamAtrAddhetorvipakSAdvyAvRttisiddheH sadbhAvAt / 18 IzvarakartRkatvena / 19 bhavanmate / 20 hetau / 21 nitye gaganAdau yatkRtakaM na bhavati tadanityaM na bhavati yathA gaganamiti / 22 yavattaM pratyupasarpaNavattattaddevadattaguNAkRSTamiti pratyakSeNa dharmAderapratyakSatvAt / 23 tavazca dharmAdinA vyabhicAraH pUrvavadavastha eva / 24 iti vizeSaNena 1 For Personal and Private Use Only Page #722 -------------------------------------------------------------------------- ________________ 558 prameyakamalamArtaNDe [4. viSayapari0 iti heturvizeSyate tadA sAdhanavaikalyaM dRSTAntasya, sukhAdestathA prtyksstvaabhaavaat| yadi ca vIcItaraGganyAyena zabdotpattiriSyate tadA prathamato vaktRvyApArAdekaH zabdaH prAdurbhavati, aneko vA? yadyekaH kathaM 5nAnAdikAnekazabdotpattiH sakRditi cintyam / sarvadikatAlvAdivyApArajanitavAyvAkAzasaMyogAnAmasamavAyikAraNAnAM samavAyikAraNasya cAkAzasya sarvagatasya bhAvAt sakRtsarvadikanAnAzabdotpattyavirodhe zabdasyArambhakatvAyogaH / yathaivAdyaH zabdona zabdenArabdhastAlvAdyAkAzasaMyogAdevAsamavAyikAraNAdutpatteH, 10 tathA sarvadikkazabdAntarANyapi tAlvAdivyApArajanitavAyvAkAza saMyogebhya evAsamavAyikAraNebhyastadutpattisambhavAt / tathA ca "saMyogAdvibhAgAcchabdAcca zabdotpattiH" [vaize0 sU0 2 / 2 / 31] iti siddhaantvyaaghaatH| atha zabdAntarANAM prathamaH zabdo'samavAyikAraNaM tatsadRza15tvAt , anyathA tadvisadRzazabdAntarotpattiprasaGgo niyAmakAbhAvAt / nanvevaM prathamasyApi zabdasya zabdAntarasadRzasyAnyazabdAdasamavAyikAraNAdutpattiH syAt tasyApyaparapUrvazabdAdityanAditvA. pattiH zabdasantAnasya syAt / yadi punaHprathamaH zabdaH pratiniyataH pratiniyatAdvaktRvyApArAdevotpannaH svasadRzAni zabdAntarANyAra20 meta; tarhi kimAyena zabdenAsamavAyikAraNena ? pratiniyatavaktavyApArAttajanitaprati niyatavAyvAkAzasaMyogebhyazca sahazAparAparazabdotpattisambhavAt / tannaikaH zabdaH shbdaantraarmbhkH| nApyaneka; tsyaiksmaattaalvaadyaakaashsNyogaadutpttysmbhvaat| na cAnekastAlvAdyAkAzasaMyogaH sakRdekasya vaktuH sambhavati, 25prayatnasyaikatvAt / na ca prayatnamantareNa tAlvAdikriyApUrvako'nyatarakarmajastAlvAdyAkAzasaMyogaH prasUte yato'nekazabdaH syaat| ' astu vA kutazcidAdyaH zabdo'nekaH, tathApyasau khaMdeze zabdAntarANyArabhate, dezAntare vA ? na tAvatvadeza; dezAntare zabdo 1 vibhudravyavizeSaguNatvAdityayam / 2 bAdhendriyeNa sukhAdivaditi dRSTAntaH pratyakSo na bhavatIti bhAvaH / 3 zamdAdeva / 4 sarvadikaH sarvagataH / 5 upAdAnasyetyarthaH / 6 bhvnmte| 7 prthmsy| 8 zamdAntaraM prati / 9 shbdaantrennaarbdhaani| 10 zabdasyArambhakatvAyoge ca / 11 merIdaNDayoH / 12 vaMzAdivibhAgAt / 13 vaizeSikasya vv| 14 pratiniyatasvarUpaH vishissttH| 15 klpiten| 16 na cedamasiddham / 17 tAsvAdiSu / 18 svotpattideze tAsvAdau / 19 svotpattidezAdanyadezeSu / / Jain Educationa International For Personal and Private Use Only Page #723 -------------------------------------------------------------------------- ________________ sU0 4 / 10 ] AkAzadravyavicAraH 559 palambhAbhAvaprasaGgAt / atha dezAntare; tatrApi kiM taddeze gaMtvA, svadezastha eva vA dezAntare tAnyasau janayet ? yadi svadezastha eva; tarhi lokAntepi tajanakatvaprasaGgaH / addaSTamapi ca zarIradezastha - meva dezAntaravarttimaNimuktAphalAdyAkarSaNaM kuryAt / tathA ca "dharmAdharmau svAzrayasaMyukte AzrayAntare kairmArabhete" [ ] 5 ityAdivirodhaH / na ca vIcItaraGgAdAvapyaprApta kAryadezatve satyArambhakatvaM dRSTaM yenAtrApi tathA tatkalpyetAdhyakSavirodhAt / atha tadeze gatvA tarhi siddhaM zabdasya kriyAvattvaM dravyatvaprasAdhakam / kiJca, AkAzaguNatve zabdasyAsmadAdipratyakSatA na syAdAkAzasyAtyantaparokSatvAt; tathAhi - ye'tyantaparokSaguNiguNA na te'sma- 10 dAdipratyakSAH yathA paramANurUpAdayaH tathA ca pareNAbhyupagataH zabda iti / na ca vAyusparzena vyabhicAraH; tasya pratyakSatvaprasAdhanAt / " kiJca, AkAzaguNatve'smadAdipratyakSatve cAsyAtyantaparokSAkAzavizeSaguNatvAyogaH / prayogaH - yadasmadAdipratyakSaM tannAtyanta- 15 parokSaguNiguNaH yathA ghaTarUpAdayaH, tathA ca zabda iti / yaccoktam- 'sattAsambandhitvAt' iti tatra kiM svarUpabhUtayA sattA sambandhitvaM vivakSitam arthAntarabhUtayoM vIM ? prathamapakSe sAmAnyAdibhirvyabhicAraH teSAM pratiSidhyamAnadravyakarmabhAvatve sati tathAbhUtayA sattayA sambandhitvepi guNatvAsiddheH / 20 dvitIyapakSastvayuktaH na hi zabdAdayaH svayamasanta evArthAntarabhUtayA sattayA sambadhyamAnAH santo nAmAzvaviSANAderapi tathAbhAvAnuSaGgAt / pratiSetsyate cArthAntarabhUtasattAsambandhenArthAnAM sattvamityalamatiprasaGgena / " yaccoktam-zabdo dravyaM na bhavatyekadravyatvAt tatraikadravyatvaM 25 sAdhanamasiddham ; yato guNatve, gagane evaikadravye samavAyena vartane ca siddhe, tatsiddhyet, taccoktayA rItyA'pAstamiti kathaM tatsiddhi: ? 1 AyosnekaH zabdaH / 2 svAzrayaH AtmA Atmano vyApakatvAt / 3 maNimuktAphalAdau, zarIrApekSayA / 4 AkarSaNAdilakSaNam / 5 kAryam = uttaravIcI lakSaNam / 6 uttarataraGgANAm / 7 vAyusparzo hyatyantaparokSaguNiguNo bhavatyasmadAdipratyakSo na bhavatIti na / 8 AkAzaguNaH zabdaH / 9 sAmAnyavizeSasamavAyavat ( sAmAnyavizeSasamavAyAH svataH santa iti vacanAt ) / 10 zabdasya / 11 dravyaguNakarmavat / 12 ubhayathA sattAsambandhitvasya dRSTatvAtprakArAntarAsambhavAt / 13 AdinA vizeSasamavAyayorgrahaNam / 14 rUpAdivat / 15 zabdasya / Jain Educationa International For Personal and Private Use Only Page #724 -------------------------------------------------------------------------- ________________ 560 prameyakamalamArtaNDe [4. viSayapari0 yadapyekadravyatve sAdhanamuktam-'ekadravyaH zabdaH sAmAnyavizeSavattve sati bAhaukendriyapratyakSatvAt' iti; tadapi pratyanumAnabAdhitam; tathAhi-anekadravyaH zabdo'smaidAdipratyakSatve satyapi sparzavattvAd ghaTAdivat / vAyunAnekAntazca sa hi bAbaike5ndriyapratyakSopi naikadravyaH, cakSuSaikenA'smadAdibhiH pratIyamAnaizca. ndrArkAdibhizca / asmadAdivilakSaNairbAhyendriyAntareNa tatpratItau zabdepi tathA pratItiH kinna syAt ? atra tathAnupalambho'nyatrApi smaanH| etenedamapi pratyuktam-guNaH zabdaH sAmAnyavizeSavattve sati 10 bAyaikendriyapratyakSatvAdrUpAdivat' iti; vAyvAdibhiyabhicArAt, te hi sAmAnyavizeSavattve sati bA|kendriyapratyakSA na ca guNAH, anyathA dravyasaMkhyAvyAghAtaH syAt / tataH zabdAnAM guNatvAsiddherayuktamuktam-'yazcaiSAmAzrayastatpArizeSyAdAkAzam' iti / yaJcoktam-'na tAvatsparzavatAM paramANUnaum' ityAdiH tatsiddha15sAdhanam ; tahuNatvasya tatrAnabhyupagamAt / yathA cAsmadAdipratya kSetve zabdasya paramANuvizeSaguNatvasya virodhastathAkAzavizeSaguNatvasyApi / tathA hi-zabdo'tyantaparokSAkAzavizeSaguNo na bhavatyasmadAdipratyakSatvAtkAryadravyarUpAdivat / na hyasmadAdi pratyakSatvaM paramANuvizeSaguNatvameva nirAkaroti zabdasya nAkAza20vizeSaguNatvam ubhayatrAvizeSAt / yathaiva hi paramANuguNo rUpAdiramadAdyapratyakSastathAkAzaguNo mhttvaadirpi| yaccApyuktam-'nApi kAryadravyANAm' ityAdiH tadapyayuktam ; zabdasyAkAzaguNatvaniSedhe kAryadravyAntarAprAdurbhAvepyutpattyabhyupaigame zabdo nirAdhAro guNaH syAt / tathA ca 'buddhayAdayaH kvacidva 1 anekAni dravyANi yasya paramANudvayAcapekSayA / 2 yogipratyakSeNa paramANunA vyabhicAraparihArArtham / 3 ekena vAyuparamANunA vyabhicAraparihArArtham / 4 paramANvapekSayA / 5 prmaannvpekssyaa| 6 anekAnta iti saMbandhaH ekadravyalakSaNasAdhyAbhAvAt / 7 yogibhiH| 8 cakSuSopekSayAnyena sprshnlkssnnen| 9 tathA cAnakAntika eva hetuH syAditi bhaavH| 10 ekadravyaH zabda ityAdinirAkaraNena / 11 AdinA pRthivyaptejasA grhH| 12 navadravyANAM paJcadravyatvaprasaGga ityarthaH / 13 zabdo vizeSaguNo na bhavatyasmadAdipratyakSatvAtkAryadravyarUpAdivat / 14 jainaH / 15 vishessnne| 16 bhavanmate / 17 asanmate / 18 asmadAdipratyakSatvasaH / 19 pRthivyAdInAm / 20 jainaiH / 21 pareNa / Jain Educationa International For Personal and Private Use Only Page #725 -------------------------------------------------------------------------- ________________ 561 sU0 4 / 10] AkAzadravyavicAraH tante guNatvAt' ityasya vybhicaarH| tataH kAryadravyAntarotpatti statrAbhyupagantavyetyasiddho hetuH| akAraNaguNapUrvakatvaM cAsiddham ; tathA hi-nAkAraNaguNapUrvakaiH zabdo'smadAdibAhyendriyagrAhyatve sati guNatvAtpaTarUpAdivat / na cANurUpAdinA sukhAdinA vA hetorvyabhicAraH; 'bAhyendriyagrAhyatve5 sati' iti vishessnnaat| nApi yogivAhondriyagrAhyaNANurUpAdinA; asmadAdigrahaNAt / nApi sAmAnyAdinA; guNagrahaNAt / __ ayAvadravyabhAvitvaM ca viruddham; sAdhyaviparItArthaprasAdhanatvAt / tathAhi-sparzavadravyaguNaH zabdo'smadAdibAhyendriyapratyakSatve styyaavdrvybhaavitvaatpttruupaadivt| 'asmadAdipuruSAntara-10 pratyakSatve sati puruSAntarApratyakSatvAt' iti vAsvAdyamAnena rsaadinaanaikaantikH| 'AzrayA'ryAderanyatropalabdheH' iti cAsaGgatam ; meryAdeH zabdAzrayatvAsiddhestasya tanimittakAraNatvAt / AtmAdiguNatvA(tva)pratiSedhastu siddhasAdhanAna samAdhAnamarhati / yaca 'zabdaliGgAvizeSAt' ityAdyuktam tadvandhyAsutasaubhAgya-15 vyAvarNanakhyam ; kAryadravyasya vyApitvAdidharmAsambhavAt / etenedamapi nirastam-'divi bhuvya'ntarikSe ca zabdAH zrUyamANenaikArthasamAyinaH zabdatvAt zrUyamINAdyazabdavat / zrUyamANaH zabdaH samAnajAtIyAsamavAyikAraNaH sAmAnyavizeSavattve sati niyamenAsmaidAdibAaukendriyapratyakSatvAt kAryadravyarUpAdivat'20 1 zabdasya guNarUpasya kacidvartanAbhAvAt / 2 kaarydrvyaantraatprmaannuruupaacchbdjnkaat| 3 akAraNaM-gaganam , tasya guNo mhttvaadiH| 4 kiMtu sparzarasagandhavarNavatpudgaladravyahetuka iti bhaavH| 5 paTagatarUpaguNo yathA tantugatarUpaguNapUrvakaH / 6 prasaGgasAdhanametat / 7 AtmanaH svabhAvatvAt / 8 vIcItaraGganyAyena zabdAcchabdotpatteniSiddhatvAt / 9 prasaGgasAdhanametat / 10 vizeSaguNo na bhavatIti sAdhyAbhAvAt / 11 shbdsyaantrjlpruupsy| 12 AdinA manodikkAlA gRhynte| 13 bhedaabhaavaadekmityrthH| 14 sdRshm| 15 zabdasya AkAzavizeSaguNatvanirAkaraNena kAryadravyavizeSa. guNatvasAdhanena vA / 16 shbden| 17 ekaarth:-aakaashlkssnnaarthH| 18 gaganasama* vaayikaarnnkaaH| 19 vIcItaraGganyAyAgatena zrUyamANena ghaTazabdena AdyA ghaTazabdAH zrUyamANA ghaTazabdasyAsamavAyikAraNatvenAmimatA ekArthasamavAyino yathA / 20 sAmAnyAdinA vyabhicAraparihArArtham / 21 na cAkAzena vyabhicAra indriyagrahaNAt, nApi ghaTAdinA ekapadopAdAnAt , nApi sukhAdinA bAhyapadopAdAnAt , nApi yogibATe. kendriyapratyakSeNa paramANunA tadrUpAdinA vA'smadAdipadagrahaNAt, nApi pizAcAdinA niyameneti padopAnAt / 22 paTasamavetarUpAcArambhe paTotpAdakatanturUpAdivat / Jain Educationa International For Personal and Private Use Only Page #726 -------------------------------------------------------------------------- ________________ 562 prameyakamalamArtaNDe [4. viSayapari0 iti pratizabdaM pudgaladravyasya tatsamavAyikAraNasya bhedaat| zabdasya kSaNikatvaniSedhAcca kathaM samAnajAtIyAsamavAyikAraNatvam ? . yadi cAkAzamanavayavaM zabdasya samavAyikAraNaM syAt; tarhi zabdasya nityatvaM sarvagatatvaM ca syAdAkAzaguNatvAttanmahattvavat / 5kSaNikaikadezavRttivizeSaguNatvasya zabde pramANataH pratiSedhAcca / tattve vA kathaM na zabdAdhArasyAkAzasya sAvayavatvam ? na hi niravayavatve 'tasyaikadeze eva zabdo vartate na sarvatra' iti vibhAgo ghttte| kiJca, sAvayavamAkAzaM himvdvindhyaavruddhvibhinndeshtvaadbhuu1.mivt| anyathA tayo ruuprsyorivaikdeshaakaashaavsthitiprsktiH| na caitad dRSTamiSTaM vaa| .. kathaM vA tadAdheyasya zabdasya vinAzaH? sa hi na tAvadAzrayavinAzAddhaTate; tasya nityatvAbhyupagamAt / nApi virodhiguNasadbhA vAt; tanmahattvAderekArthasamavetatvena rUparasayoriva virodhitvaa15siddhH| siddhau vA zravaNasamayepi tadabhAvaprasaGgaH, tadA tanmahatvasya bhAvAt / nApi saMyogAdivirodhiguNaH; tasya tatkAraNatvAt / nApi saMskAraH; tasyAkAze'sambhavAt / sambhave vA tasyAbhAve AkAzasyApyabhAvAnuSaGgastasya tavyatirekAt / vyatireke vAtasya' iti sambandho na syAt / nApi zabdopalabdhiprApa20 kAdRSTAbhAvAttabhAvaH, tucchAbhAvasyAsAmarthyato vinAzAhetutvAt kharaviSANavat / tanna zabdasyAkAzaprabhavatvamabhyupagantavyam / nanu cA'sya paudgalikatve'smadAdyanupalabhyamAnarUpAdyAzrayatvaM na syAtpaTAdivat, tanna; ghaNukAdinA hetorvyabhicArAt / nAya narazmiSu jalasaMyuktAnale cAnudbhUtarUpasparzarvat zabdAzrayadravye25'smadAdyanupalabhyamAnAnAmapyanudbhUtatayA rUpAdInAM vRttyvirodhH| yathA ca ghrANendriyeNopalabhyamAne gandhadravye'nudbhUtAnAM rUpAdInAM vRttistathAtrApi / yathA ca taijasatvAtpArthivatvAccAtrAnupalambhapi . 1 anekAt / 2 paryAyarUpeNa vastuno vinAzAt / 3 jainena / 4 tanmahattvavat / 5 tathA ca himavadvindhyayoH sahacarabhAva iti bhaavH| 6 prenn| 7 virodhiguNarUpasya / 8 zabdaM prati / 9 saMyogAdiH zabdakAraNamiti vacanAt / 10 kaaryruupenn| 11 yatpaugalikaM tadasmadAdyupalabhyamAnarUpAdyAzrayamityukte vyaNukAdinA paudgalikena vybhicaaro'sdaadhuplbhymaanruupaashrytvlkssnnsaadhyaabhaavaat| 12 ussnnsprshe| 13 atra rUpaM bhAsuram / 14 paramate / 15 paramate / 16 nAyanaramyAdiSu ( jalasaMyuktAnale gandhadravye) triSu / Jain Educationa International For Personal and Private Use Only Page #727 -------------------------------------------------------------------------- ________________ 563 sU0 4 / 10] AkAzadravyavicAraH rUpAdInAmanubhUtatayAstitvasambhAvanA tathA zabdepi paudgalikatvAt / na ca paudgalikatvamasiddham; tathAhi-paudgalikaH zabdo'smadAdipratyakSatve'cetanatve ca sati kriyAvattvAdvANAdivat / na ca manasA vyabhicAraH, 'assadAdipratyakSatve sati' iti vize. SaNatvAt / nApyAtmanA; 'acetanatve sati' iti vizeSaNAt / 5 nApi sAmAnyena, asya kriyAvattvAbhAvAt / ye ca 'asmadAdipratyakSatve sati sparzavattvAt' ityAdayo hetavaH prAgupanyastAste sarve paudgalikatvaprasAdhakA draSTavyAH / tataH zabdasyAkAzaguNatvAsiddhernAsau tllinggm| * kutastarhi tatsiddhiriti ced ? 'yugapannikhiladravyAvagAha-10 kAryAt' iti brUmaH; tathAhi-yugapannikhiladravyAvagAhaH sAdhAraNakAraNApekSA tthaavgaahtvaanythaa'nupptteH| nanu sarpiSo madhunyavagAho bhasma ni jalasya jale'zvAderyathA tathaivAlokatamasorazeSArthAvagAhaghaTanAnnAkAzaprasiddhiH; tanna; anyorpyaakaashaabhaave'vgaahaanupptteH| nanu nikhilArthAnAM yathAkAzevagAhaH tathAkAzasyApyanyasminadhikaraNe'vagAhena bhavitavyamityanavasthA, tasya svarUpevAhe sarvArthAnAM vAtmanyevAvagAhaprasaGgAtkathamAkAzasyAtaH prasiddhiH? ityapyapezalam ; AkAzasya vyApitvena vAvagAhitvopapattito'. navasthA'sambhavAt, anyeSAmavyApitvena vAvagAhitvAyogAcca / 20 na hi kiJcidalpaparimANaM vastu svAdhikaraNaM dRSTam ; ashvaaderjlaadydhikrnnoplbdheH| kathamevaM dikkAlAtmanAmAkAzevagAho vyApitvAt ; ityapyasAmpratam ; hetorsiddhH| tadasiddhizca digdravyasyAsattvAt, kAlAtmanozcAsarvagatadravyatvenAgre samarthanAtprasiddhati / nanu tathApyamUrttatvena kAlAtmanoH pAtAbhAvAtkathaM tadAdheyatA?25 ityapyayuktam ; amUrtasyApi jnyaansukhaaderaatmnyaadheytvprsiddhH| etenAmUrttatvAnnAkAzaM kasyacidadhikaraNamityapi pratyuktam; amUrttasyApyAtmano jnyaanaadydhikrnntvprtiiteH| samAnasamayavartitvAnikhilArthAnoM nAdhArAdheyabhAvaH, anyathAkAzAduttarakAlaM bhAvasteSAM syAt ; ityapyasamIcInam ; samasamayavartinAmapyAtmA-30 mUrttatvAdInAM tdbhaavprtiiteH| na khalu pareNApyatra paurvAparIbhAvo' 1 parasya tv| 2 paudgliktvaabhaavaadbhaavmnsH| 3 jainaiH / 4 vayaM jainAH / 5 sakaladravyANAM sAdhAraNamAzrayakAraNamAkAzam / 6 sAdhAraraNakAraNamantareNa / aakaashaabhaave| 7 buddnmityrthH| 8 jainaapekssyaa| 9 aatmaadiinaam| 10 vaizeSikeNa / Jain Educationa International For Personal and Private Use Only Page #728 -------------------------------------------------------------------------- ________________ 564 prameyakamalamArtaNDe [4. viSayapari0 bhISTo nityatvavirodhAnuSaGgAt / kSaNavizarArutayA nikhilArthAnAM nAdhArAdheyabhAvaH, ityapi manorathamAtram ; kSaNavizarArutvasyArthAnAM prAgeva pratiSedhAt / 'khe patatrI' ityAdha'bAdhitapratyayAcca tadbhAvaprasiddhaH / tataH pareSAM niravadyaliGgA'bhAvAnnAkAzadravyasya 5prsiddhiH| nApi kAladravyasya / yaccocyate-kAladravyaM ca parAparAdipratyayAdeva liGgAtprasiddham / kAladravyasya ca itaramAdbhede 'kAlaH' iti vyavahAre vA sAdhye sa eva liGgam / tathA hi-kAla itarasmAdbhidyate 'kAla' iti vA vyataharttavyaH, parAparavyatikarayogapadyAyogapadyaci10 rakSiprapratyayaliGgatvAt, yastu netarasmAdbhidyate 'kAla' iti vA na vyavahriyate nAsAvuktaliGgaH yathA kSityAdiH, tathA ca kAlaH, tsmaatttheti| viziSTakAryatayA caite pratyayAH kAle eva prtibddhaaH| yadviziSTakArya tadviziSTakAraNAdutpadyate yathA ghaTa iti pratyayAH, viziSTakArya ca parAparavyatikarayogapadyAyogapadyacirakSiprapratyayA 15 iti / parAparayoH khalu digdezakRtayoH vyatikaro viparyayaH-yatraiva hi digviMbhAge pitaryutpannaM paratvaM tatraiva sthite putre'paratvam , yatra cAparatvaM tatraiva sthite pitari paratvamutpadyamAnaM dRSTamiti digdezA. bhyAmanyanimittAntaraM siddham; nimittAntaramantareNa vyatikarA smbhvaat| na ca parAparAdipratyayasya AdityAdikriyA dravyaM vali20 palitAdikaM vA nimittam / tatpratyayavilakSaNatvAtpaTAdipratyaya vat / tathA ca sUtram "aparasminparaM yugapadayugapacciraM kSipramiti kAlaliGgAni" [vaize0 sU0 2226] AkAzavaJcAsyApi vibhutvanityaikatvAdayo dharmAH pratipattavyA iti / atrocyate-parAparAdipratyayaliGgAnumeyaH kAlaH kimekadra25 vyam , anekadravyaM vA ? na tAvadekadravyam ; mukhyetarakAlabhedenAsya dvaividhyAt / na hi samayAvalikAdirvyavahArakAlo mukhyakAladravya. mantareNopapadyate yathA mukhyasattvamantareNa kecidupacaritaM sttvm| 1 AtmanaH / 2 saugtmtmaalmby| 3 Adipadena yogapadyAyogapacirakSiprAdigrahaH / 4 basaH / 5 tote pratyayA aviziSTanimittakA bhaviSyantItyukte satyAha / 6 ghaTe satyeva prsiddhaaH| 7 katham ? tathA hi| 8 pratyarthaH / 9 sannihitadigdeze / 10 kAlApekSayA dUratvam / 11 kAlApekSayA sannihitatvam / 12 kAladravyam / 13 kAladravyam vinA'nyannimittaM parAparAdipratyayasya bhaviSyatItyAzaGkAyAmAha / 14 pratyayaH prtiitiH| 15 jainaadibhiH| 16 jainaiH| 17 vyavahAra / 18 AdinA lavanimeSaghaTikAmuhUrtapraharAdigrahaNam / 19 agyAderastitvam / 20 mANavake / 21 ameH| Jain Educationa International For Personal and Private Use Only Page #729 -------------------------------------------------------------------------- ________________ sU0 4 / 10] kAladravyavAdaH sa ca mukhyaH kAlo'nekadravyam , pratyAkAzapradeza vyavahArakAlabhedAnyathAnupapatteH / pratyAkAzapradezaM vibhinno hi vyavahArakAla: kurukssetrlngkaakaashdeshyordivsaadibhedaanythaanupptteH| tataH pratilokAkAzapradezaM kAlasyANurUpatayA bhedsiddhiH| taduktam "loyAyAsapaese ekeke je TThiyA hu ekekaa| rayaNANaM rAsIviva te kAlANU muNeyabbA // 1 // " [dravyasaM0 gA0 22 (1)] yogapadyAdipratyayAvizeSAttasyaikatvam ; ityapyasat; tatpratyayA. vishessaasiddheH| teSAM parasparaM viziSTatvAtkAlasyApyato viziSTatva-10 siddhiH| sahakAriNAmeva viziSTatvaM na kAlasya; ityapyanuttaram ; kharUpamabhedayatAM sahakAritvapratikSepAt / yadi cAsya niravayavaikadravyarUpatAbhyupagamyate kathaM tabatI. tAdikAlavyavahAraH? sa hi kimatItAdyarthakriyAsambandhAt, khato vA syAt ? atItAdyarthakriyAsambandhAccet, kutastAsAma-15 tItAditvam ? aparAtItAdyarthakriyAsambandhAJcet, anavasthA / atItAdikAlasambandhAJcet; anyonyaashryH| khatastasyAtItAdirUpatA cAyuktA, niraMzatvabhedarUpatvayorvirodhAt / yogapadyAdipratyayAbhAvazcaivaMvAdinaH syaat| tathAhi-yatkAryajAtamekasminkAle kRtaM tadyugapatkRtamityucyate / kAlaikatve cAkhi-20 lakAryANAmekakAlotpAdyatvenaikadaivotpattiprasaGgAnna kizcidayugapatkRtaM syAt / cirakSipravyavahArAbhAvazcaivaMvAdinaH / yatkhalu bahunA kAlena kRtaM taccireNa kRtam / yacca svalpena kRtaM tatkSipraM kRtamityucyate / taccaitadubhayaM kAlaikatve durghaTam / 1 kAlaparamANulakSaNam / 2 mukhyakAladravyAnekatvAbhAve / 3 heturasiddha ityukte styaah| 4 candrArkA didakSiNAyanottarAyaNayoH stoH| 5 lokAkAzapradeze ekaike ye sthitAH khalu ekaike / ratnAnAM rAziriva te kAlANavo jJAtavyAH / 6 siddhe hi kriyANAmatItAditve tatsambandhAtkAlasyAtItAditvasiddhistatsiddhau ca tatsambandhAttAsAM tatsiddhiriti / 7 niraMzasya kAlasyAtItatvavartamAnatvabhaviSyatvalakSaNadharmANAM sadbhAvo na ghaTate iti bhaavH| 8 kAryasamUhaH / 9 kAlasya nityaikatvAdirUpatve / 10 ayogapadyAbhAve tadapekSayA jAyamAnasya yaugapadyasyApyabhAva iti bhAvaH / pra.ka0 mA048 Jain Educationa International For Personal and Private Use Only Page #730 -------------------------------------------------------------------------- ________________ 566 prameyakamalamArtaNDe [4. viSayapari0 nanu caikatvepi kAlasyopAdhibhedAjhedopapatterna yaugpdyaadiprtyyaabhaavH| taduktam-"maNivatpAcakavadvopAdhibhedAtkAlabhedaH" ] iti; tadapyayuktam ; yato'tropAdhimedaH kAryabheda eva / sa ca 'yugapatkRtam' ityatrApyastyeveti kimitya5yugapatpratyayo na syAt ? atha kramabhAvI kAryabhedaH kAlabhevyavahArahetuH / nanu kosya kramabhAvaH? yugapadanutpAdazcet ; 'yugapadanutpAdaH' ityasya bhASitasya korthaH ? ekasminkAle'nutpAdaH, soyamitaretarAzrayaH-yAvaddhi kAlasya bhedo na siddhyati na tAva kAryANAM bhinnakAlotpAdalakSaNaH kramaH sidhyati, yAvacca kAryANAM 10 kramabhAvo na sidhyati na tAvatkAlasyopAdhibhedAnedaH sidhytiiti| tataH pratikSaNaM kSaNaparyAyaH kAlo bhinnastatsamudAyAtmako lavanimeSAdikAlazca / tathA caikakAlamidaM cirotpannamanantarotpannamityevamAdivyavahAraH syAdupapanno nAnyathA / - etena parAparavyatikaraH kAlaikatve pratyuktaH, tathAhi-bhUmyavaya15vairAlokAvayavairvA bahubhirantaritaM vastu viprakRSTaM paramiti cocyate khalpaistvantaritaM sannikRSTamaparamiti ca / tathA bahubhiH kSaNairahorAtrAdibhirvAntaritaM viprakRSTaM paramiti cocyate svalpaistvantaritaM sannikRSTamaparamiti ca / bahvalpabhAvazca gurutvaparimANAdivadapekSA. nibandhanaH kAlaikatve durghaTa iti / 20 yogapadyAdipratyayAvizeSAt kAlasyaikatve ca gurutvaparimANIderapyekatvaprasaGgastulyAkSepasamAdhAnatvAt / tato gurutvprimaannaadernekgunnruuptaavtkaalsyaanekdrvyruuptaabhyupgntvyo| ye tu vAstavaM kAladravyaM nAbhyupagacchanti teSAM parAparayogapadyA 1 yathA sphaTikamaNau pAvake ca yathAkramaM japAkusumAdikhAdirAdilakSaNopAdhibhedAr3hedastathA kAryalakSaNopAdhibhedAdbhedaH kAlasyApItyarthaH, tatazca vyatikaro na syAditi bhaavH| 2 kAlakrameNotpAda ityrthH| 3 kAlasyaikatve yaugapadyAbhAvo ytH| 4 basaH / 5 viparyayaH / 6 kAlasya / 7 asmAdayaM gururasmAlaghuriti vyavahAro vastuna ekatve durghaTo ythaa| 8 svaparApekSA / 9 gurutvAdipratyayAvizeSAt / 10 alpaparimANasyApi / 11 gurutvaparimANamalpatvaparimANaM ca pratipadArtha bhidyata ityAkSepaH, samAdhAna-tarhi yogapadyAdipratyayopi pratipadArtha bhidyate iti samAnam / 12 nityaniraMzakadravyarUpatve cArthAnAM bhUtabhaviSyadvartamAnatvaM durghaTamatItAnAgatavartamAnakAlabhedAbhAvAt , siddhe hi tadbhede tatsambandhAdarthAnAM tathA vyapadezaH syAnnAnyathAtiprasaGgAt / na cAsya tatsiddhirghaTate nityaniraMzaikarUpatvAt / yadevaMvidhaM na tatrAtItAdisvarUpabhedAH / yathA paramANau / nityaniraMzakarUpazca bhavadbhiH parikalpitaH kaalH| 13 mImAMsakasaugatadrAviDAH / Jain Educationa International For Personal and Private Use Only Page #731 -------------------------------------------------------------------------- ________________ 567 sU0 4 / 10] kAladravyavAdaH yogapadyacirakSiprapratyayAnAmabhAvaH syAt / na khalu te ninimittAH kAdAcitkatvAddhaTAdivat / nApyaviziSTanimittAH, viziSTapratyaya tvAt / na ca digguNajAtinimittAste; tjjaatprtyyvailkssnnyenopptteH| tathA hi-aparadigvyavasthite'prazaste'dhumajAtIye sthavirapiNDe 'paroyam' iti pratyayo dRzyate / paradigvyavasthite cottama-5 jAtIye prazaste yUni piNDe 'aparoyam' iti pratyayo dRzyate / athAdityAdikriyA tnnimittm| janmato hi prabhRtyekasya prANina AdityavartanAni bhUyAMsIti paratvamanyasya cAlpIyAMsItyaparatvam / nanvevaM kathaM yorgapadyAdipratyayaprAdurbhAvaH ekasminevAdityaparivartane sarveSAmutpAdAt ? taMthAvyapadezAbhAvAca; 10 'yugapatkAlaH' iti hi vyapadezo na punaH 'yugapadAdityapari* varttanam' iti / na ca kriyaiva kAlaH, asyAH kriyArUpatayA'vizeSato yugapadAdipratyayAbhAvAnuSaGgAt / tasya coktakAryanirvarttakasya kAlasya 'kriyA' iti nAmAntarakaraNe nAmamAtraM bhidyeta / ne ca kartRkarmaNI eva yaugapadyAdipratyayasya nimittam / yato yogapadyaM bahUnAM kartRNAM kArye vyApAro 'yugapadete kurvanti' iti prtyysmdhigmyH| bahUnAM ca kAryANAmAtmalAbho 'yugapadetAni kRtAni' iti prtyysmdhigmyH| na cAtra kartRmAtra kAryamAnaM vAlambanamatiprasaGgAt / yatra hi krameNa kArya tatrApi kartRkarmaNoH20 sadbhAvAtsyAdetadvijJAnam, na caivam / yathA'(tathA')yogapadyapratyayopyayugapadete kurvantIti, ayugapadetatkRtamiti nAviziSTaM kartR 1 kiMtu kAlalakSaNakAraNotpAdyA ityrthH| 2 aviziSTaM sAdhAraNam / 3 parapratyayaH, aparapratyaya ityAdirUpeNa / 4 parAparAdipratyayAnAm / 5 nikaTa dik / 6 gunnaapekssyaa| 7 maatnggaadau| 8 atadguNasaMvijJAnoyaM basaH, yaugapadyamAdiSAmayaugapadyAdInAM te yogapadyAdaya iti, tenAyaugapadyAdipratyayaprAdurbhAvaH kathamityarthaH saMpannaH / 9 yugapadAdityaparivartanamiti / 10 amunA hetunA yogapadyasyAbhAvaH kRtH| 11 kAlavyatiriktasya nimittasya yogapadyAdipratyaye vicAryamANasyAnupapadyamAnatvAttadAdityaparivartanaM syAkriyAvizeSo vA ? na tAvadAdityaparivartanamekasminnapyAdityaparivartane sarveSAmutpAdAditi, asya parivartanaM meruprAdakSiNyena paribhramaNamahorAtramabhidhIyate. tasminnekasminnapi yogapadyAdipratItiviSayabhUtArthAnAmutpAdaH pratIyate eva tathA vyapadezAbhAvAcceti / 12 kriyA kAlo bhaviSyatItyAha / 13 kAlarUpatayA yogapadyAdipratyayo, na punaH kriyaaruuptyaa| 14 bhedaabhaavtH| 15 tarhi kartRkarmaNI yaugapadhAdipratyayasya nimittaM bhaviSyatItyukte satyAha / 16 yaugapadyam / 17 yogpdyprtyye| 18 viSayaH, kaarnnmityrthH| Jain Educationa International For Personal and Private Use Only Page #732 -------------------------------------------------------------------------- ________________ 568 prameyakamalamArtaNDe [4. viSayapari0 karmamAtramAlambate'tiprasaGgAdeva / atastaMdvizeSaNaM kAlo'bhyupagantavyaH / kathamanyathA cirakSipravyavahAropi syAt ? eka evaM hi kartA kiJcitkArya cireNa karoti vyAsaGgAdanArthatvAdvA, kiJcittu kssiprmrthityaa| tatra 'cireNa kRtaM kSipraM kRtam' iti 5pratyayo viziSTatvAdviziSTaM nimittamAkSipata iti kaalsiddhiH| lokavyavahArAcca; pratIyante hi pratiniyata eva kAle pratiniyatA vanaspatayaH puSyantItyAdivyavahAraM kurvanto vyavahAriNaH / yathA vasantasamaye eva pATalAdikusumAnAmudbhavo na kaalaantre| ityevaM kAryAntareSvapyabhyUhyam 'prasavanakAlamapekSate' iti vyava. 10 hArAt / samayamuhUrtayAmAhorAtrArddhamAsatvayanasaMvatsarAdivyavahArAcca ttsiddhiH| tanna paraparikalpitaM kAladravyamapi ghttte| nApi digdravyam; tatsadbhAve pramANAbhAvAt / yacca dizaH sadbhAve pramANamuktam-"mUrteSveva dravyeSu mUrttadravyamavadhiM kRtvedamataH pUrveNa dakSiNena pazcimenottareNa pUrvadakSiNena dakSiNApare. 15 NA'parottareNottarapUrveNAdhastAdupariSTAdityamI daza pratyayA yato bhavanti sA diga" [praza0 bhA0 pR0 66] iti / tathA ca sUtram-"ata Idamiti yatastadizo liGgam" [vaize0 sU0 222210] tathA ca digdravyamitarebhyo bhidyate digiti vyavahartavyam, pUrvAdipratyayaliGgatvAt, yattu na tathA na tatpUrvAdi20 pratyayaliGgam yathA kSityAdi, tathA cedam , tasmAttatheti / na caite pratyayA nirnimittAH; kAdAcitkatvAt / nApyaviziSTanimittAH viziSTapratyayatvAddaNDItipratyayavat / na cAnyonyApekSamUrtadravyanimittAH, parasparAzrayatvenobhayapratyayAbhAvAnuSaGgAt / tato'nya. nimittotpAdyatvAsambhavAdete diza evAnumApakAH / prayogaH25 yadetatpUrvAparAdijJAnaM tanmUladravyavyatiriktapadArtha nibandhanaM tatpra. tyayavilakSaNatvAtsukhAdipratyayavat / vibhutvaikatvanityatvAdayazvAsyA dharmAH kAlavadvagantavyAH / tasyAzcaikatvepi prAcyAdibhedavyavahAro bhagavataH savituruM pradakSiNamAvarttamAnasya lokapAla. gRhItadikpradezaiH saMyogAddhaTate / . 1 yugapadete kurvanti yugapadetAni kRtAnIti tayoH krtRkrmnnoH| 2 puruSAH / 3 putrotpattyAdilakSaNeSu / 4 jJAnaM bhavatIti shessH| 5 linggsiddhau| 6 bsH| 7 pttaadivt| 8 sAdhAraNA''kAzAdikAraNakA na bhavantIti bhaavH| 9 ekala vastunaH pUrvatvasiddhau satyAM tadapekSayA itarasyAparasvasiddhiritarasyAparatvasiddhau satyoM ca tadapekSayA'paratvasiddhi( prathamasya pUrvatvasiddhi )riti / 10 nAnyasyAkAzAdeH / 11 indraadi| Jain Educationa International For Personal and Private Use Only Page #733 -------------------------------------------------------------------------- ________________ sU0 4.10] digadravyavAdaH 569 - tdpysmiiciinm| proktprtyyaanaamaakaashhetuktvenaakaashaadisho'rthaantrtvaasiddheH| tatpredezazreNiSveva hyAdityodayAdivazAtprA. cyAdidigvyavahAropapatterna teSAM nirhetukatvaM nApyaviziSTapadArthahetukatvam / tathAbhUtaprAcyAdidiksaMbandhAcca mUladravyeSu pUrvAparAdipratyayavizeSasyotpattena parasparApekSayA mUrttadravyANyeva taddhatavo5 yenaikatarasya pUrvatvAsiddhAnyatarasyAparatvAsiddhiH, tadasiddhau caikatarasya pUrvatvAyogAditaretarAzrayatvenobhayAbhAvaH syAt / nanvevamAkAzapradezazreNiSvapi kurtastatsiddhiH ? svarUpata eva tatsiddhau tasya parAvRttyabhAvaprasaGgaH, anyonyApekSayA tatsiddhau anyonyAzrayaNAdubhayAbhAvaH, tadetahikapradezeSvapi pUrvAparAdi-10 pratyayotpattau samAnam / yathaiva hi mUrttadravyamavadhiM kRtvA mUrteSveva 'idamataH pUrveNa' ityAdipratyayA digdravyahetukAstathA digbhedamavadhi kRtvA digbhedeSveva 'iyamataH pUrvA' ityAdipratyayA dravyAntarahetukAH santu viziSTapratyayatvAvizeSAt , tathA caanvsthaa| parasparApekSayA tatsiddhAvitaretarAzrayaNAdubhayAbhAvaH / kharUpatastatpratyayaprasiddhau 15 tenaivAnekAntAt kuto digdravyasiddhistatpratyayaparAvRtyabhAvazcA. nuSajyaH / _ saviturmeruM pradakSiNamAvarttamAnasyetyAdinyAyena digdravye prAcyAdivyavahAropapattau tatpradezapaGkiSva'pyata eva tevyavahAropapatteralaM digdravyakalpanayA, dezadravyasyApi kalpanAprasaGgAt-'ayamataH20 pUrvo dezaH' ityAdipratyayasya deshdrvymntrennaanupptteH| pRthivyAdireva dezadravyam ; ityasat; tatra pRthivyAdipratyayotpatteH / pUrvAdi 1 AkAzasyaikatvAdigvyavahAraH kathaM syAdityAha / 2 AkAzapradezalakSaNa / 3 puurvaadreH| 4 pshcimaadreH| 5 mUrtadravyeSu pUrvAparAdipratyayavizeSotpattiprakAreNa / 6 tasya pUrvAparatvasya / 7 puurvaapraadreH| 8 praavRttiH-nivRttiH| 9 na ca tathA pUrvAdidizAmapi kasyaciddezasyApekSayA pazcimAdivyapadezosti / 10 pUrvApekSayA'paraH, aparApekSayApUrva iti / 11 codyam / 12 bhvnmte| 13 dik / 14 dizaH sakAzAt / 15 jainmte| 16 anyadigdravyApekSayA'navasthA tatrApi tatpratyayahetutvasyAparadigdravyahetutvaprasaGgAt / 17 digbhedeSu digdravyavyatiriktadravyAntarAbhAvepi pUrvIparAdipratyayasya svato jAyamAnatvAt / 18 pUrvApareti / 19 pUrvAparAdipratyayena / 20 tatpratyayavilakSaNatvAdityasya hetoH| 21 digdravyaM pUrvAparAdipratyayasya kAraNaM na bhavatIti bhaavH| 22 pUrvApara / 23 tasya AkAzasya / 24 prAcyAdi / 25 tathA ca nava dravyANIti dravyasaMkhyAvyAghAtaH syAt / 26 tasya pRthivyAdipratyayahetutvenAyamataH pUrvo deza iti prtyyhetutvaa'nupptteH| Jain Educationa International For Personal and Private Use Only Page #734 -------------------------------------------------------------------------- ________________ 570 prameyakamalamArtaNDe [4. viSayapari0 dikRtaH pRthivyAdiSu pUrvadezAdipratyayazcet, tarhi pUrvAdyAkAza. kRtastatraiva pUrvAdidikpratyayostva'laM dikalpanAprayAsena / nanvevamAdityodayAdivazAdevAkAzapradezapatiSviva pRthivyAdiSvapi pUrvAparAdipratyayasiddharAkAzapradezazreNikalpanApyanarthikA 5bhavatviti cet, na; 'pUrvasyAM dizi pRthivyAdayaH' ityAdyAdhArAdheyavyavahAropalambhAt pRthivyAyadhikaraNabhUtAyAstatpradezapateH parikalpanasya sArthakatvAt / AkAzasya ca pramANAntarataH prasAdhitatvAt / tanna paraparikalpitaM digdravyamapyupapadyate / nApyAtmadravyam / taddhi sarvagatatvAdidharmopetaM parairabhyupeyate / 10na cAsya tadupetatvamupapadyate pratyakSavirodhAt / pratyakSeNa hyAtmA 'sukhyahaM duHkhyahaM ghaTAdikamahaM vedmi' ityahamahamikayA svadeha eva sukhAdisvabhAvatayA pratIyate, na dehAntare parasambandhini, nApyantarAle / itarathA sarvasya sarvatra tathA pratItiriti sarva dArzatvaM bhojanAdivyavahArasaGkarazca syAt / 15 anumAnavirodhAcAsya taddharmopetatvAyogaH; tathAhi-nAtmA paramamahAparimANAdhikaraNo dravyAntarA'sAdhAraNasAmAnyavattve satyanekatvAddhaTAdivat / 'anekatvAt' ityucyamAne hi sAmAnyenAnekAntaH, tatparihArArtha 'sAmAnyavattve sati' iti vizeSaNam / tathAkAzAdinA vyabhicAraH, tatparihArArtha 'dravyAntarAsAdhAraNa20 sAmAnyavatve sati' ityucyate / ekasmAddhi dravyAdanyadravyaM dravyAntaram, tadasAdhAraNasAmAnyavattve satyanekatvamAkAzAdau naastiiti| aMta eva paramamahAparimANalakSaNaguNenApi naanekaantH| tathA, nAtmA tatparimANAdhikaraNo dikkAlAkAzAnyatve sati dravyatvAddhaTAdivat / na sAmAnyena paramamahAparimANena vAne25 kAntaH, tayoradravyatvAt / nApi digAdinA, 'tadanyatve sati' iti vizeSaNAt / tathA, nAtmA tatparimANAdhikaraNaH kriyAvattvAdvANAdivat / na cedamasiddham ; 'yojanamahamAgataH krozaM vA' ityAdipratItitastatsiddheH / na ca manaH zarIraM vAgatamityabhidhAtavyam / tasyAhaM - 1 vyoma / 2 nikhiladravyAvagAhAnyathAnupapatteH / 3 AtmanaH sarvairAtmabhiH samba. ndhaat| 4 gotvAzvatvamahiSatvAdinA / 5 saamaanyvttvaadityucymaane| 6 yato dravyatvaM sattvaM vA sAmAnyamAkAzAdiSu / 7 AtmalakSaNAt / 8 AkAzam / 9 guNatvasAmAnyasadbhAvAdanekatvAbhAvAcca / 10 tat-paramamahat / Jain Educationa International For Personal and Private Use Only Page #735 -------------------------------------------------------------------------- ________________ sU0 4 / 10] AtmadravyavAdaH 571 pratyayA'vedyatvAt , anyathA cArvAkamataprasaGgaH syAt / prasAdha. yiSyate cAgre vistaratosya kriyAvattvamityalamatiprasaGgena / tathA, AtmA'NuparamamahattvaparimANAnadhikaraNaH, cetanatvAt, ye tu tatparimANAdhikaraNA na te cetanAH yathAkAzaparamANvAdayaH, cetanazcAtmA, tasmAnna tatparimANAdhikaraNa iti| 5 nanu cAtmA paramamahAparimANAdhikaraNo na bhavatIti pratijJA'numAnabAdhitI / taccAnumAnam-AtmA vyApako'NuparimANAnadhikaraNatve sati nityadravyatvAdAkAzavat / aNuparimANAnadhikaraNosau asmadAdipratyakSavizeSaguNAdhikaraNatvAddhaTAdivat / tathA nityadravyamAtmA'sparzavadravya'tvAdAkAzavadeveti / 10 ___ atrocyate-aNuparimANapratiSedhotra paryudAsaH, prasajyo vAbhipretaH? yadi paryudAsaH; tadAsau bhAvAntarasvIkAreNa pravarttate / bhAvAntaraM ca kiM paramamahAparimANam, avAntaraparimANaM vA syAt ? prathamapakSe sAdhyA viziSTatvaM hetuvizeSaNasya / yathA 'anityaH zabdo'nityatve sati bAhyendriyapratyakSatvAt' iti / 15 dvitIyapakSe tu viruddhatvam , yathA 'nityaH zabdo'nityatve sati vAhyendriyapratyakSatvAt' iti / prasajyapakSepyasiddhatvam tucchasvabhAvAbhAvasya pramANAviSayatvena pratipAdanAt / siddhau vA kimasau sAdhyasyai svabhAvaH, kArya vA ? yadi khabhAvaH, tarhi sAdhyasyApi tadvattuccharUpatAnuSaGgaH / atha20 kAryam / tanna; tucchasvabhAvAbhAvasya kAryatvAyogAt / kAryatvaM hi kiM khakAraNasattAsamavAyaH, kRtamiti buddhiviSayatvaM vA? na tAvadAdyaH pakSaH, abhAvasya khakAraNasattAsamavAyAnabhyupagamAt, anyathA bhAvarUpataivAsya syAt / nApi dvitIyaH; tucchasvabhAvAbhAvasya tadviSayatvAsambhavAt / tasya hi pramANAgocaratve kathaM25 kRtabuddhiviSayatvaM sambhavet ? anaikAntikaM caitat ; khananotsecanAnantaramakAryepyAkAze kRtabuddhiviSayatvasambhavAt / 1 atraivAtmasarvagatatvAdinirAkaraNe / 2 kAlAtyayApadiSTena hetunaa| 3 paramANubhiranekAntaparihArArthametat , paramANuSu nityatvamasti vyApakatvaM ca nAstIti bhAvaH / 4 hetorvizeSaNasamarthanArthametat / 5 yogipratyakSavizeSaguNAdhikaraNaiH paramANubhirvyabhi. cArastatparihArArthamassadAdipadam / 6 pratyakSAzca te vizeSaguNAzca teSAmadhikaraNam / 7 hetorvizeSyadalasamarthanArtham / 8 kriyayA'nekAntaparihArArtha dravyeti / 9 hetovizeSaNaM nirasyati jainaH / 10 sAdhyasamatvam , mahAparimANasyAoM hi vyApakatvam , evaM sati AtmA vyApakaH vyApakatvAdityAyAtaM mahAparimANavyApakatvayoH samAnArthatvAt / 11 vyApakatvaviziSTasyAtmanaH / Jain Educationa International For Personal and Private Use Only Page #736 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 nityadravyatvaM ca kiM kathaJcit, sarvathA vA vivakSitam ? kathazciJcet, ghaTAdinAnekAntaH, tasyANuparimANAnadhikaraNatve kathaJcinnityadravyatve ca satyapi vyApitvAbhAvAt / sarvathA cet, asiddhatvam , sarvathA nityasya vastuno'rthakriyAkAritvenAzvavi5SANaprakhyatvapratipAdanAt / asmadAdipratyakSavizeSaguNAdhikaraNatvAccANuparimANapratiSedhamAtrameva syAd ghaTAdivat, tasya ceSTatvAtsiddhasAdhyatA / asparzavadravyatvAccAtmano yadi kathaJcinityatvaM sAdhyate; tadA siddhasAdhyatA / atha sarvathA; tarhi heto. rananvayatvamAkAzAdInAmapi sarvathA nityatvasya pratiSiddhatvAt / 10 nanu 'dehAntare parasambandhinyantarAle cAtmA na pratIyate' ityayuktamuktam / anumAnAttatrAsya sadbhAvapratIte; tathAhi-devadattAGganAdyaGgaM devadattaguNapUrvakaM kAryatve tadupakArakatvAdrAsAdivat / kAryadeze ca sannihitaM kAraNaM tajanmani vyApriyate nAnyathA, atastadaGgAdikAryaprAdurbhAvadeze ttkaarnnvttgunn15siddhiH| yatra ca guNAH pratIyante tatra tahuNyapyanumIyate eva, tamantareNa teSAmasambhavAt; ityapyasAmpratam ; yato devadattAGganAyaGgAdikAryasya kAraNatvenAbhipretA jJAnadarzanAdayo devadattAtmaguNAH, dharmAdharmoM vA? na tAvajjJAnadarzanasukhAdayaH svasaMvedana khabhAvAstajanmani vyApriyamANAH pratIyante / vIrya tu zaktiH, 20 sApi taddeha evAnumIyate, tatraiva tarliGgabhUtakriyAyAH prtiiteH| tajjJAnAdestadeha eva tatkAryakAraNavimukhasyAdhyakSAdinA pratIteH tadbAdhitakarma nirdezAnantaraprayuktatvena kAlAtyayApadiSTaH 'kAryatve * sati tadupakArakatvAt' iti hetuH| atha dharmAdharmoM; tadaGgAdikArya tannimittamasmAbhirapIpyate eva / 25 tadAtmaguNatvaM tu tayorasiddham ; tathAhi-na dharmAdharmoM AtmaguNo acetanatvAcchabdAdivat / na sukhAdinA vyabhicAraH, atra heto. ravarttanAt, tadviruddhena svasaMvedanalakSaNacaitanyenAsyA'vyAptatvA. sAdhanAt / nApyasiddhatA; acetanau tau svagrahaNavidhuratvAtpaTAdivat / na ca buddhyAsya vyabhicAraH; asyAH khagrahaNAtmakatva30prasAdhanAt / prasAdhitaM ca paudgalikatvaM karmaNAM sarvazasiddhi 1 hetorvizeSyaM nirsyti| 2 na tu paramamahAparimANamavAntaraparimANaM vA sidhyet / 3 tathAvidhasAdhyena vyAptasya hetodRSTAnte sattvaM nAstIti bhaavH| 4 mahezvareNAnekAntaparihArArthametat / 5 vyAghrAdinA vyabhicAraparihArArtha tadupakAraketi / 6 liGgazApakam / 7 bhaarvaahaadikaayaaH| 8 devdttaanggnaaynggaadi| 9 vIryAnumAna / 10 pkss| 11 bsH| 12 dharmAdharmarUpANAm / Jain Educationa International For Personal and Private Use Only Page #737 -------------------------------------------------------------------------- ________________ sU0 4 / 10 ] AtmadravyavAdaH prastAve tadalamatiprasaGgena / tadevaM dharmAdharmayostadAtmaguNatvaniSedhAt tanniSedhAnumAnabAdhitametat- 'devadattAGganAdyaGgaM devadattaguNapUrvakam' iti / astu vA tayorguNatvam ; tathApi na tadaGganAGgAdiprAdurbhAva deze tatsadbhAvasiddhiH / na khalu sarva kAraNaM kAryadeze sadeva tajjanmani 5 vyApriyate, aJjanatilakamantrA'yaskAntAderAkRSyamANAGganAdideze'satopyAkarSaNAdikAryakartRtvopalambhAt / 'kAryatve sati' iti ca vizeSaNamanarthakam ; yadi hi tadguNapUrvakatvAbhAvepi tadupakArakatvaM dRSTaM syAt tadA 'kAryatve sati' iti vizeSaNaM yujyeta, 'sati sambhave vyabhicAre ca vizeSaNamupAdIyamAnamarthavadbhavati' 10 iti nyAyAt / kAlezvarIdau STamiti cet; tarhi kAlezvarAdikamataguNapUrvakamapi yadi teMdupakArakam kAryamapi kiJcidanyapUrvakamapi tadupakArakaM bhaviSyatIti sandigdhavipakSavyAvRttikatvAdanaikAntiko hetuH, kvacitsarvajJatvAbhAve sAdhye vAgAdivat / na ca nityaikasvabhAvAtkAlezvarAdeH kasyacidupakAraH sambhavatItyuktam / 15 na ca ( nanu ca ) nakulazarIrapradhvaMsAbhAvo ' he rupakArakosti tasmi nsati sukhAvAsa bhramaNAdibhAvAdataH sopi taguNapUrvakaH syAt, tathA ca kAryatvAsambhavena savizeSaNasya hetoravarttamAnAdbhAgAsiddho hetuH / pratyuktaM cAbhAvasyAnantarameva kAryatvam / athA'taguNapUrvakaH, anyadapyataguNapUrvakamapi tadupakArakaM kinna syAt ? 20 573 sAdhyavikalaM cedaM nidarzanaM grAsAdivaditi / tatra hyAtmanaH ko guNa dharmAdiH, prayatno vA syAt ? dharmAdizcet; sAdhyavatprasaGgeH / prayatnazcet; koyaM prayatno nAma ? AtmanaH tadavayavAnAM vA hastAdyavayavapraviSTAnAM parispandaH, sa tarhi calanalakSaNA kriyA, kathaM guNaH ? anyathA gamanAderapi guNatvAnuSaGgAtkriyAvA ttacchedaH / 25 tathA cAyuktam- kriyAvattvaM dravyalakSaNam / yadapyuktam- 'adRSTaM svAzrayasaMyukte AzrayAntare karmArabhate 1 tatazcAcetanatvaM karmaNAm / 2 karmaNAM paugalikatvasamarthanasya / 3 AdinA lohAdideze / 4 hetorvipakSe vRttinivRttyarthaM hetau vizeSaNaM yojayantyA cAryA iti vacanAt / 5 vipakSe / 6 kutracinnidarzane / 7 vizeSyasya / 8 hetoH / 9 akAryarUpe / 10 akAryatve sati tadupakArakatvam / 11 tasya = devadattAdeH / 12 abhAvasya kAryatvAsambhavena / 13 aNuparimANAnadhikaraNatvasya prasajyapakSe / 14 devadattAGganAdyaGgamapi / 15 sAdhyamasiddhaM yathA tathA dharmAdiguNatva madhya siddham / 16 svAzrayaH = AtmA / 17 dvIpAntaravarttipadArthe / Jain Educationa International For Personal and Private Use Only Page #738 -------------------------------------------------------------------------- ________________ 574 prameyakamalamArtaNDe [4. viSayapari0 ekadravyatve sati kriyAhetuguNatvAtprayatnavat / na cAsya kriyAhetutvamasiddham ; tathAhi-agnerUprajvalanaM vAyostiyakpavanamaNumanasozcAdyaM karma devadattavizeSaguNakAritaM kAryatve sati tadupakArakatvAt pANyAdiparispandavat / nApyekadravyatvam; tathAhi5ekadravyamadRSTaM vizeSaguNatvAcchabdavat / 'ekadravyaguNatvAt' ityucyamAne rUpAdibhirvyabhicAraH, tannivRttyartha 'kriyAhetuguNatvAt' iti vizeSaNam / 'kriyAhetuguNatvAt' ityucyamAne hastamusalasaMyogena svAzrayAsaMyuktastambhAdikriyAhetunAnekAntaH, tannivRttyartham 'ekadravyatve sati' iti / 'ekadravyatve sati kriyAhetutvAt' 10 ityucyamAne svAzrayAMsaMyuktalohAdikriyAhetunA'yaskAntenAnekAntaH, tatparihArArtha 'guNatvAt' ityuktam / ' tadetadapyavicAritaramaNIyam; adRSTasya guNatvapratiSedhAt, ato vizeSyAsiddho hetuH / vizeSaNAsiddhazca; ekadravyatvAprasiddheH / taddhi kimekasmindravye saMyuktatvAt, samavAyena vartamA15 nAt, anyato vA syAt? na tAvatsaMyuktatvAt ; saMyogasya guNatvena dravyAzrayatvAt , adRSTasya cAdravyatvAt / anyathA guNavattvenAsya dravyatvAnuSaGgAt 'kriyAhetuguNatvAt' ityetadvighaTate / samavAyena vartanaM ca samavAye siddha siddhayet, sa cAsiddhaH, agre niSedhAt / tRtIyapakSastvanabhyupagamAdeva na yuktH| 20 kriyAhetutvaM caasyaa'nuppnnm| tathA hi-devadattazarIrasaMyuktAtmapradeze vartamAnamadRSTaM dvIpAntaravarttiSu maNimuktAphalapravAlAdiSu devadattaM pratyupasarpaNavatsu kriyAhetuH, uta dvIpAntaravartidravyasaMyuktAtmapradeze, kiM vA sarvatra ? tatrAdyapakSasyAnabhyupagama eva zrayAn , ativyavahitatvena dvIpAntaravarttidravyaistasyAnabhisambandhena 25tatra kriyAhetutvAyogAt / nanu khAzrayasaMyogasambandhasambhavAtte Somanabhisambandho'siddhaH, amumeva hyAtmAnamAzrityAdRSTaM vartate, tena saMyuktAni sarvANyapyAkRSyamANadravyANi; ityapyayuktam / tasya 1 ekadravyamAtmA, ysH| 2 yasaH / 3 AtmamanasoH sarvathA bhedAt / 4 aNumanasoH zarIrotpattidezaM prati gmnkriyaa| 5 asiddhamiti sNbndhH| 6 pudgalalakSaNaikadravyaM rUpaM ytH| 7 kriyA hnnlkssnnaa| 8 hastamusaladravyadvayasadbhAvAt / ulUkhale dhAnyAdike khaNDyamAne sati dUrato'saMyuktastambhAdiH patatIti bhaavH| 9 khAzrayo bhuumyaadiH| 10 kriyA AkarSaNam / 11 bhUmyAdau sthito'yaskAnta ardhvasthitamasaMyukta lohAdikamAkarSatIti bhAvaH / 12 parasya tv| 13 tasyAdRSTasthAzraya AtmA tena sNyogH| 14 adRSTasya / 15 dravyANAm / 16 adRSTena saha / 17 katham ? tathA hi| Jain Educationa International For Personal and Private Use Only Page #739 -------------------------------------------------------------------------- ________________ sU0 4.10] AtmadravyavAdaH 575 sarvatrAvizeSeNaM sarvasyAkarSaNAnuSaGgAt / atha yadadRSTena yajanyate tadadRSTena tadevAkRpyate na sarvam / tarhi devadattazarIrArambhakANAM paramANUnAM nityatvena tadRSTAjanyatvAt kathaM tadadRSTenAkarSaNam ? tathApyAkarSaNe'tiprasaGgaH / tannAdyaH pakSo yuktH| nApi dvitIyaH; tathAhi-yathA vAyuH svayaM devadattaM pratyupasarpaNa-5 vAnanyeSAM tRNAdInAM taM pratyupasarpaNahetustathA'dRSTamapi taM pratyupasarpatsvayamanyeSAM taM pratyupasarpatAM hetuH, dvIpAntaravarttidravyasaMyuktAtmapradezasthameva vA ? prathamapakSe svayamevAdRSTaM taM pratyupasarpati, adRSTAntarAdvA? svayamevAsya taM pratyupasarpaNe dvIpAntaravartidravyANAmapi tathaiva tat ityadRSTaparikalpanamanarthakam / 'yadevadattaM pratyu-10 pasarpati taddevadattaguNAkRSTaM taM pratyupasarpaNAt' iti hetuzcAnaikAntikaH syAt / vAyuvaccAdRSTasya sakriyatvam guNatvaM bAdheta / zabdavaJcAparAparasyotpattau aparamadRSTaM nimittakAraNaM vAcyam, tatrApyaparamityanavasthA / anyathA zabde'pyadRSTasya nimittatvakalpanA na syAt / adRSTAntarAttasya taM pratyupasarpaNe tadapyadRSTAntaraM taM pratyupa-15 sarpatyadRSTAntarAttadapi tadantarAditi tadvasthamanavasthAnam / ___ atha dvIpAntaravartidravyasaMyuktAtmapradezasthameva tatteSAM taM pratyupasarpaNahetuH, na; anyatra prayatnAdAvAtmaguNe tathAnabhyupagamAt / na khalu prayatno grAsAdisaMyuktAtmapradesa~stha eva hastAdisaJcalanahetuprAsAdikaM devadattamukhaM prApayati, antarAlaprayatnavaiphalyaprasaGgAt / 20 nanu prayatnasya vicitratopalabhyate, kazciddhi prayatnaH svayamaparAparadezavAnanyatra kriyAheturyathAnantaroditaH / anyazcAnyathA yathA zarAsanAdhyAsapadasaMyuktAtmapradezastha eva zarIrA(zarA) dInAM lakSyapradezaprAptikriyAheturiti / seyaM citratA ekadravyANAM kriyAhetuguNAnAM svAzrayasaMyuktAsaMyuktadravyakriyAhetutvena kinne 25 pyate vicitrazaktitvAdbhAvAnAm ? dRzyate hi bhrAmakAkhyasyAyaskAntasya sparzo guNa ekadravyaH svAzrayasaMyuktalohadravyakriyAhetuH, AkarSakAkhyasya tu svaashryaasNyuktlohdrvykriyaaheturiti|| 1 anAkRSyamANeSvapi / 2 saMyogasya / 3 srvsyaapyaakrssnnprsnggH| 4 svymupsrptaa'dRsstten| 5 zabdavadaparAparAdRSTasyotpatteH kathaM sakriyatvamityAzaGkAyAmAha / 6 'iti cet' ityupariSTAdyojyam / 7 hstaadigtaatmprdeshsthH| 8 yena prayatnena grAso gRhyate sa prathamaH prayatnaH, antarAlaprayatnastu yena grAsAdikamUvaM kRtvA mukhaM prati nIyate sa iti / 9 yaH prayatno bhinna bhinnaM pradezaM gRhnnaatiityrthH| 10 graasaadau| 11 zarAsanasya dhanuSo'dhyAsaH sthitistasya padaM sthAnaM hastarUpaM tatra saMyuktazcAsAvAtmapradezazca tatra tiSThatIti vigrahavAkyam / 12 adRSTalakSaNAnAm / Jain Educationa International For Personal and Private Use Only Page #740 -------------------------------------------------------------------------- ________________ 576 prameyakamalamArtaNDe [4. viSayapari0 athAtra dravyaM kriyAheturna sparzAdiguNaH; kuta etat ? dravyarahitasyAsya taddhetutvAdarzanAccet; tarhi vegasya kriyAhetutvaM kriyAyAzca saMyogahetutvaM saMyogasya ca dravyahetutvaM na syAt , kintu dravyamevA. trApi tatkAraNam / nanu dravyasya tatkAraNatve vegAdirahitasyApi 5tatsyAt tarhi sparzasya tadakAraNatve tadrahitasyaivAyaskAntAdestaddhatutvaM kinna syAt ? tathAvidhasyAsyAdarzanAnneti cet, tarhi lohadravyakriyotpattAvubhayaM dRzyate ubhayaM kAraNamastu vizeSAbhAvAt / tathAca 'ekadravyatve sati kriyAhetuguNatvAt' itysyaanekaantH| sarvatra cAdRSTasya vRttau sarvadravyakriyAhetutvaM syAt / 'yadRSTaM 10 yadravyamutpAdayati tadadRSTaM tatraiva kriyAM karoti' ityatrApi zarIrArambhakANuSu kriyA na syAdityuktam / adRSTasya cAzraya AtmA, sa ca harSaviSAdAdivivartAtmako dvIpAntaravartidravyairviyuktamevAtmAnaM khasaMvedanapratyakSataH pratipadyate iti pratyakSabAdhitakarma nirdezAnantaraprayuktatvena kAlAtyayApadiSTo hetuH / tadviyuktatvenA'tastatpratI15 tAvapyAtmanastadravyaiH saMyogAbhyupagame paTAdInAM medibhisteSAM vA paTAdibhiH saMyogaH kinneSyate yataH sAkhyadarzanaM na syAt ? pramANabAdhanamubhaMyatra samAnam / kiJca, dharmAdharmayordravyAntarasaMyogasya cAtmaika AzrayaH, sa ca bhavanmate nirNshH| tathA ca dharmAdharmAbhyAM sarvAtmanAsyAliGgitata20 nutvAnna tatsaMyogasya tatrAvakAzastena vA na tayoriti / atha dharmAdharmAliGgitatatsvarUpaparihAreNa tatsaMyogastatsvarUpAntare varttate; tarhi ghaTAdivadAtmanaH sAvayavatvaM svArambhakAvayavArabhyatvamanityatvaM ca syAt / etenaitannirastam-'devadattaM pratyupasarpantaH pazcAdayo devadatta25guNAkRSTAstaM pratyupasarpaNavattvAdrAsAdivat' iti / yathaiva hi tadvi zeSaguNena prayatnAkhyena samAkRSTAstaM pratyupasarpantaH samupalabhyante grAsAdayaH, tathA nayanAanAdinA dravyavizeSeNApyAkRSTAH syAdayastaM pratyupasarpantaH samupalabhyante eva, ataH "kiM prayatnasa~dharmaNA 1 avayavAzritasya / 2 avayaveSveva / 3 avayavalakSaNatantvAzritasya saMyogasya / 4 avayavilakSaNapaTasya / 5 avyvidrvym| 6 kriyaasNyogdrvyessvev| 7 tasya= kriyAyAH saMyogasya dravyasya ca / 8 sparzAyaskAntau / 9 sprshen| 10 kiM vA sarvatra' iti tRtIyo vikalpoyam / 11 pUrvam / 12 sarva sarvatra vidyate iti vcnaat| 13 asmadukte bhavadukte ca / 14 dravyasyApi kriyAhetutvasamarthanapareNa granthena eka, dravyatve sati kriyAhetuguNatvAnumAnanirAkaraNena vaa| 15 prytnsdRshenetyrthH| . Jain Educationa International For Personal and Private Use Only Page #741 -------------------------------------------------------------------------- ________________ sU0 4 / 10] AtmadravyavAdaH 577 kenacidAkRSTAH pazvAdayaH kiM vAcanAdisadharmaNA' iti sandehaH / zakyaM hi pareNApyevaM vaktum-vivAdApannAH pazvAdayo'anAdisadharmaNA samAkRSTAstaM pratyupasarpaNavattvAt syAdivat / atha tadabhAvepi prayatnAdapi tadRSTaranekAntaH, tarhi prayatnasadharmaNo guNasyAbhAvepyaJjanAderapi tadRSTerbhavadIyahetorapyanaikAntikatvaM syAt / atrA-5 numIyamAnasya prayatnasadharmaNo hertutvAvyabhicAre anyatrApyaJjanAdisadharmaNonumIyamAnasya hetutvAvyabhicAraH syAt / taMtra prayatna syaiva sAmarthyAdesya vaiphalye atraupyaanAdereva sAmarthyAttadvaiphalyaM kiM na syAt ? athAanAdereva taddhetutve sarvasya tadvataH khyAdyAkarSaNaM syAt, na cAJjanAdau satyapyaviziSTe tadvataH sarvAnprati 10 khyAdyAkarSaNam, tato'vasIyate tadavizeSepi yadvaikalyAttanna syAttadapi tatkAraNaM nAJjanAdimAtram, ityapyapezalam ; prayatna kAraNepi samAnatvAt / na khalu sarva prayatnavantaM prati grAsAdayaH samupasapanti tadapahArAdidarzanAt / tato'trApyanyatkAraNamanumIyatAm , anyathA na prakRtepyavizeSAt / __ aJjanAdezca khyAdyAkarSaNaM pratyakAraNatve ghaTAdivattadarthinAM tadupAdAnaM na syAt / upAdAne vA sikatAsamUhAttailavanna kadAcittatastatsyAt / na ca dRSTasAmarthyasyAJjanAdeH kAraNatvaparihAreNAtrAnyakAraNatvakalpane bhavato'navasthAto muktiH syAt / athAanAdikamadRSTasahakAri tatkAraNaM na kevalam ; hantaivaM siddhamadRSTa-20 vadaJjanAderapi tatkAraNatvam / tataH sandeha eva-'kiM grAsAdivatprayatnasadharmaNAkRSTAH pazvAdayaH kiM vA khyAdivadaJjanAdisadharmaNA tatsaMyuktena dravyeNa' iti / parispandamAnAtmapradezavyatirekeNa grAsAdyAkarSaNahetoH prayatnasyApi tadvizeSaguNasya paraM pratyasiddheH sAdhyavikalatA dRSTAntasya / yaJcoktam-'devadattaM pratyupasarpantaH' iti; tatra devadattazabdavAcyaH korthaH-zarIram , AtmA, tatsaMyogo vA, AtmasaMyogaviziSTaM zarIraM vA, zarIrasaMyogavizaSTa AtmA vA, zarIrasaMyukta 1 guNena / 2 adRSTalakSaNena dravyavizeSeNa / 3 jainenApi / 4 guNena samAkRSTA dravyeNa veti / 5 anyjnaadisdhrmdrvyvishessaabhaavepi| 6 tasya prAsAcAkarSaNasya / 7 tasya khyAdhAkarSaNasya / 8 upasarpaNakAraNatvAt / 9 adRSTalakSaNadravyavizeSasya / 10 khyAdhAkarSaNe / 11 graasaadyaakrssnne| 12 dravyasya / 13 ruyAdyAkarSaNepi / 14 praanninH| 15 adRSTa / 16 ysH| 17 vaizeSikasya / 18 dRSTasAmarthyasthAnyakAraNasya parihAreNetyAdiprakAreNa / 19 kAraNAnAM pUrvapUrvakAraNaparityAgenA'parAparakAraNaparikalpanAt / 20 adRSTa / 21 aatmnaa| 22 dravyamidam / pra. ka. mA049 Jain Educationa International For Personal and Private Use Only Page #742 -------------------------------------------------------------------------- ________________ 578 prameyakamalamArtaNDe [4. viSayapari0 Atmapradezo vA? yadi zarIram ; tarhi zarIraM pratyupasarpaNAccharIraguNAkRSTAH pazvAdaya ityAtmavizeSaguNAkRSTatve sAdhye zarIragu. NAkRSTatvasAdhanAdviruddho hetuH| athAtmA; tasya samAkRSyamANArthadezakAlAbhyAM saMdAbhisamba5ndhAna taM prati kiJcidupasarpet / na hatyantAzliSTakaNThakAminI kAmukamupasarpati / anyadezo hartho'nyadezaM pratyupasarpati, yathA lakSyadezArtha prati baannaadiH| anyakAlaM vA pratyanyakAlaH, yathAGkuraM pratyaparAparazaktipariNAmalAbhena bIjAdiH / na caiteMdubhayaM nitya vyApitvAbhyAmAtmani sarvatra sarvadA sannihite sambhavati, ato 10 'devadattaM pratyupasarpantaH' iti dharmivizeSaNaM 'devadattaguNAkRSTAH' iti sAdhyadharmaH 'taM pratyupasarpaNavattvAt' iti sAdhanadharmaH parasya kharuciviracita eva syAt / / ' atha zarIrAtmasaMyogo devadattazabdavAcyaH, na; asya tacchanda vAcyatve taM prati caiSAmupasarpaNe 'taguNAkRSTAste' ityAyAtam / na 15 ca guNeSu guNAH santi, nirguNatvAtteSAm / ___ 'AtmasaMyogaviziSTaM zarIraM tacchabdavAcyam' ityatrApi pUrva vadviruddhatvaM draSTavyam / "zarIrasaMyogaviziSTa AtmA tacchabdavAcyaH' ityatrApi prAktana eva doSaH nityavyApitvenAsya sarvatra sarvadA sannidhAnAnivAra20 NAt / na khalu ghaTasaMyuktamAkAzaM mervAdau na sannihitam / atha zarIrasaMyukta Atmapradezastacchabdenocyate; sa kAlpanikaH, pAramArthiko vA? kAlpanikatve kAlpanikAtmapradezagu. NAkRSTAH pazcAdayastathAbhUtAtmapradezaM pratyupasarpaNavatvAditi tahu NAnAmapi kAlpanikatvaM sAdhayet / tathA ca saugatasyeva taduNakRtaH 25 pretyabhAvopi na pAramArthikaH syAt / na hi kalpitasya pAvakasya rUpAdayastatkArya vA dAhAdikaM pAramArthika dRSTam / pAramArthikAzcedAtmapradezAH; te tato'bhinnAH, bhinnA vA? yadyabhinnAH; tadAtmaiva te, iti noktdossprihaarH| bhinnAzcet ; dvi zeSaguNAkRSTAH pazvAdaya ityetatteSAmevAtmatvaM prasAdhayatItyanyAtma30 kalpanAnarthakyam / kalpane vA sAvayavatvena kAryatvamanityatvaM cAsya syAdityuktam / / 1 nityasarvagatatvAdAtmanaH / 2 dezakAlakRtopasarpaNam / 3 vaizeSikasya / 4 iti cediti yojyam / 5 pazvAdInAm / 6 agnirmANavaka ityAdau / 7 AtmanaH samAna kRSyamANArthadezakAlAbhyAmityAdinA / 8 tasya aatmnH| 9 AtmapradezAnAm / 10 ghaTavat / . .... .... Jain Educationa International For Personal and Private Use Only Page #743 -------------------------------------------------------------------------- ________________ sU0 4 / 10 ] AtmadravyavAdaH 579 yaccAnyaduktam- 'sarvagata AtmA sarvatropalabhyamAna guNatvAdAkAzavat' iti tatra kiM khazarIra eva sarvatropalabhyamAnaguNatvaM hetuH, uta svazarIravatparazarIre'nyaMtra ca ? tatra prathamapakSe viruddho hetuH, tatraiva tatastasya sarvagatatvasiddheH / dvitIyapakSe tvasiddhaH, tathopalambhAbhAvAt / na khalu buddhyAdayastahuNAH sarvatropalabhyante, 5 anyathA pratiprANi sarvazatvAdiprasaGgaH / 7 E atha manyAkhevatkhedAntare manuSyajanmavajanmAntare copalabhyamAnaguNatvaM vivakSitam ; tatkiM yugapat krameNa vA ? yugapaJcet; asiddho hetuH / krameNa cet; sarve sarvagatAH syuH ghaTAdInAmapi tathA sarvatropalabhyamAnaguNatvasambhavAt / teSAM dezAntaragamanA- 10 tatsambhave Atmanopi tatastatsambhavostu tadvattasyApi sakriyatvAt / pratyakSeNa hi sarvo dezAddezAntaramAyAtamAtmAnaM pratipadyate, tathA ca vadatyahamadya yojanamekamAgataH / manaH zarIraM vAgatamiti cet; kiM punastadahampratyayavedyam ? tathA cet; cArvAkamatAnuSaGgaH / * nanu cAsya sakriyatve loSTAdivanmUrttibhiH sambandhaH syAt / 15. tatra keyaM mUrtirnAma - asarvagatadravyaparimANam, rUpAdimattvaM vA syAt ? tatrAdyapakSo na doSAvahaH, abhISTatvAt / na hISTameva doSAya jAyate / rUpAdimatI mUrttiH syAditi cet; na; vyotyabhAvAt / rUpAdimanmUrttimAnAtmA sakriyatvAdvANAdivat ityapyasundaram ; manasA'naikAntikatvAt / na cAsya pakSIkaraNam; 'rUpAdivizeSaguNA- 20 nadhikaraNaM sanmanorthe prakAzayati zarIrAdarthAntaratve sati sarvatra jJAnakAraNatvAdAtmavat' ityanumAnavirodhAnuSaGgAt / ; nanu sakriyatve satyAtmano'nityatvaM syAdvaTAdivat; ityapi vArttam; paramANubhirmanasA cAnekAntAt / kiJca, asyAtaH kathaJcidanityatvaM sAdhyeta, sarvathA vA ? katha - 25. Jcicet; siddhasAdhanam / sarvathA cAnityatvasya ghaTAdAvapyasiddhatvAtsAdhyavikalatA dRSTAntasya / 1 antarAle / 2 parazarIrAdau / 3 AdinA duHkhitvAdigrahaH / 4 dvitIyapakSe dUSaNAntaraprarUpaNArthaM paramAzaGkyAha / 5 ayaM zabdo grAmabhede | 6 tathA pratIterabhAvAt / 7 tata AtmanA mUrtimatA bhAvyamiti bhAvaH / 8 zarIramasarvagatadravyamatra / 9 yadyatsakriyaM tattadrUpAdimanmUrtimaditi / 10 manasaH sakriyatvepi rUpAdimanmUrtimattvAbhAvAt / 11 evaM nirUpaNe ghaTena vyabhicAraH 12 iSTAniSTArtheSu / 13 jJAnakAraNatvAdityucyamAne cakSuSA vyabhicArastannivRttyarthaM sarvatreti vizeSaNam, tathApi zarIreNa vyabhicAraparihArArthaM zarIrAdityAdi / 14 kAraNamatra sahakAri / 1 Jain Educationa International For Personal and Private Use Only Page #744 -------------------------------------------------------------------------- ________________ 580 prameyakamalamArtaNDe [4. viSayapari0 kiJca, Atmano niSkriyatve saMsArAbhAvo bhavet / saMsAro hi zarIrasya, manasaH, Atmano vA syAt ? na tAvaccharIrasya; manuSyaloke bhasmIbhUtasyAmarapurA'gamanAt / nApi manasaH, niSkriyasyAsyApi tadvirahAt / sakriyatvepi 5takriyAyAstato'bhede tadvattadanityatvaprasaGgAnAsya kacitkSaNamAtramavasthAnaM syAt / bhede sambandhAsiddhiH, samavAyaniSedhAt / acetanaM ca tadaniSTanarakAdiparihAreNeSTe svargAdau kathaM pravartetasvabhAvataH, IzvarAt, tadAtmanaH, adRSTAdvA? prathamapakSe dattaH sarvatra jJAnAya jalAJjaliH / athezvarapreraNAt; na; taniSedhAt / 10 ko vAyamIzvarasyAgraho yatastatprerayati, na tadAtmAnam ? asya preraNe cerdaimanugRhItaM bhavati-. "ajJo janturanIzoyamAtmanaH sukhaduHkhayoH / Izvaraprerito gacchetsvarga vA zvabhrameva vA // " [mahAbhA0 vanaparva0 30128] iti / 15 tadAtmapreraNAt' ityatrApi jJAtam , ajJAtaM vA tattena preryaMta ? na tAvadAdyo vikalpaH, jantumAtrasya tatparijJAnAbhAvAt / nApi dvitIyaH; ajJAtasya bANAdivatpreraNAsambhavAt / nanu svapne khahastAdayo'jJAtA eva preryante; na; ahitaparihAreNa hite preraNA(5) sambhavAt , jvalajvalanajvAlAjAlepi tatpreraNopalambhAt / 20 adRSTapreraNAt; ityapyasAram ; acetanasyApi(syAsyApi) tatpre. rakatvAyogAt / tatpreritasyAtmana evaM varaM pravRttirastu cetanatvA. ttasya / dRzyate hi vazIkaraNauSadhasaMyuktasya cetanasyAniSTagRhagamanaparihAreNa viziSTagRhagamanam / tanna manasopi sNsaarH| - 1 pryaayaapekssyaa| 2 kriyAmanasoH samavAyena sambandho bhaviSyatItyukte styaahaacaaryH| 3 paramate'cetanaM mnH| 4 manaHsambandhijIvAt / 5 iSTAniSTavastuSu / 6 zAnAbhAvepyacetanasya manasa iSTAniSTavastuSu pravRttinivRttidarzanAt / 7 mana eva prerayati nAtmAnamayamevAgraha ityAzaGkayAha / 8 agre vakSyamANaM bhavacchAstroktam / 9 bhavatA svIkRtam / 10 manasaH preraNe cedamanugRhItaM na bhavatIti bhAvaH / 11 tdaatmnaa| 12 aNurUpamacetanamatIndriyaM manastasya / 13 anaikAntikatvaM bhAvayati / 14 'iti cet' ityupritH| 15 turtho viklpH| 16 mana eva / 17 na manasaH / 18 anissttnrkaadiprihaarennessttsvrgaadau| 19 cetanatvAdAtmanaH pravRttirasiddhatyukta styaahaacaaryH| For Personal and Private Use Only Jain Educationa International Page #745 -------------------------------------------------------------------------- ________________ sU0 4.10] AtmadravyavAdaH 581 Atmanastu syAt yadyekadehaparityAgena dehAntaramasau vrajet, tathA ca ghaMTAdivattasya sarvatropalabhyamAnaguNatvamityubhayoH sarvagatatvaM na vA kasyacidavizeSAt / yccaakaashvdityuktm| tatrAkAzasya ko guNaH sarvatropalabhyate-zabdaH, mahattvaM vA? na tAvacchabdaH; asyAkAzaguNatvaniSe-5 dhAt / nApi mahattvam ; asyAtIndriyatvenopalambhAsambhavAt / etena 'vuddhyadhikaraNaM dravyaM vibhu nityatve satyasmadAdhupalabhyamAnaguNAdhiSThAnatvAdAkAzavat' ityapi pratyuktam ; sAdhanavikalatvAdRSTAntasya / hetozcAnaikAntikatvam , paramANUnAM nityatve satyasmadAdhupalabhyamAnapAkajaguNAdhiSThAnatvepi vibhutvAbhAvAt / tatpA-10 kajaguNAnAmasmadAdyapratyakSatve hi 'vivAdAdhyAsitaM kSityAdikamupalabdhimatkAraNaM kAryatvAddhaTAdivat' ityatra prayoge vyAtirna syAt / atha 'nityatve satyasmadAdibAhyendriyopalabhyamAnaguNatvAt' ityucyate, tarhi bAhyendriyopalabhyamAnatvasya buddhAvasiddharvizeSaNAsiddho hetuH| nityatvaM ca sarvathA, kazcidvA vivakSitam ? sarvathA cet; punarapi vizeSaNAsiddhatvam / kathaJciccet, ghaTAdinAnekAntaH, tasya kathaJcinnityatve satyasmadAdhupalabhyamAnaguNAdhiSThAnatvepi vibhutvaabhaavaat| yadapyuktam-sarvagata AtmA dravyatve satyamUrttatvAdAkAzavat / 20 'dravyAt' (dravyatvAt) ityucyamAne hi ghaTAdinA vyabhicAraH, tatparihArArtham 'amUrttatvAt' ityuktam / 'amUrttatvAt' ityucyamAne ca rUpAdiguNena gamanAdikarmaNA vAnekAntaH, tannivRttyartha 'dravyatve sati' ityuktam / 1 ghaTapakSe dezAntaraparityAgena dezAntaramasau vrajet / 2 loktrye| 3 AtmaghaTayoH / 4 AtmanopItyarthaH / 5 ubhayorgamanasya / 6 ataH sAdhanavikalo dRSTAntaH / 7 sarvatropalabhyamAnaguNatvAdityasya nirAkaraNapareNa granthena / 8 paramANubhirvyabhicAraparihArArtham / 9 ghaTAdinA vyabhicAranirAkaraNArtham / 10 pareNAGgIkriyamANe / 11 Izvarasya / 12 tatpAkajaguNAnAmasmadAdyapratyakSatve yadyatkArya tattaddhImaddhetukamiti mAnasapratyakSeNa sAkalyena vyAptigrahaNaM na syAditi bhAvaH / kAryApratyakSatve kAryakAraNayoAptyasambhavAt / 13 guNarUpAyAm / 14 dravyApekSayA / 15 asarvagata. dravyaparimANalakSaNamUrtatvasya rUpAdiSvabhAvAdrUpAdInAmamUrtatvam, rUpAdInAM tatparimANAbhAvaH kutaH ? nirguNA guNA ityabhidhAnAt / Jain Educationa International For Personal and Private Use Only Page #746 -------------------------------------------------------------------------- ________________ prameyaka malamArttaNDe [ 4. viSayapari0 tadapyasamIcInam ; yato'mUrttatvaM mUrttatvAbhAvaH tatra kimidaM mUrttatvaM nAma yatpratiSedho'mUrttatvaM syAt ? rUpAdimattvam, asarvagatadravyaparimANaM vA ? prathamapakSe manasAnekAntaH, tasya dravyatve satyamUrttatvepi sarvagatatvAbhAvAt / dvitIyapakSe tu kimasarvagata5 dravyaM bhavatAM prasiddhaM yatparimANaM mUrttirvarNyate ? ghaTAdikamiti cet; kutastattathA ? tathopalambhAccat kiM punarasau bhavataH pramANam ? tathA cet; tadvadAtmanopi sa evAsarvagatatvaM prasAdhayatIti mUrttatvam, ataH 'amUrttatvAt' ityasiddho hetuH / tadasAdhane na pramANam - "lakSaNayukte vAdhAsa~mbhave tallakSaNameva dUSitaM syAt" 20 [ pramANavArtikAlaM0 ] iti nyAyAt / tathA cAto ghaTAdAvapyasarvagatatvamatidurlabham / zakyaM hi vaktum- 'ghaTAdayaH sarvagatA dravyatve satyamUrttatvAdAkAzavat' iti / pakSasya pratyakSavAdhanaM hetozcAsiddhiH ubhayaMtra samAnA / 582 nanu cAtmanaH sarvagatatvAttatrAstya mUrttatvama sarvagatadravyaparimANa15 sambandhAbhAvalakSaNaM na ghaTAdau viparyayAt / nanu cAsya kutaH sarvagatatvaM siddham - sAdhanAntarAt, ata eva vA ? sAdhanAntarAccet; tadeva ( tata eva ) samIhita siddheH 'dravyatve satyamUrttatvAt' ityasya vaiyarthyam / ata eva cedanyonyAzrayaH - siddhe hi tasya sarvagatatve'sarvagatadravyA (vya) parimANasambandharUpamUrttatvAbhAvo'mUrttatvaM 20 sidhyati, atazca tatsarvagatatvamiti / kiJca 'amUrttatvAt' iti kimayaM prasajyapratiSedho mUrttatvAbhAvamAtramamUrttatvam, paryudAso vA mUrttatvAdanyadbhAvAntaramiti ? tatrAdyavikalpo'yuktaH; tucchAbhAvasya prAkprabandhena pratiSedhAt / satopi cAsya grahaNopAyAbhAvAdajJAtAsiddho hetuH / na hi pratyakSa25 stagrahaNopAyaH tasyendriyArthasannikarSajatvAt, tucchAbhAvena saha manaso'nyasya cendriyasya sannikarSAbhAvAt / 16. nainu mana AtmanA sambaddhamAtmavizeSaNaM ca tadabhAvaH, tataH sambaddha vizeSaNIbhAvastena manasa iti / yuktamidaM yadyasAvAtmano vizeSaNaM bhavet / na cAsyaitadupapannam / vizeSye hi viziSTapratyaya 1 vaizeSikANAm / 2 asarvagatatvena / 3 upalambhaH / 4 asarvagatadravyaparimANopalambhaH pramANasya lakSaNam / 5 pramANe / 6 pramANasyAtmanya sarvagatatvAsAdhanalakSaNe bAdhAsambhave / 7 tasya = pramANasya / 8 AtmanyasarvagatatvopalambhasyApramANatve ca / 9 Atmani ghaTAdau ca / 10 asarvagatatvAt / 11 amUrttatvam / 12 abhAvanirAkasNAvasare / 13 tucchAbhAvena saha manasaH sannikarSaM darzayati paraH / 14 amUrtatvAbhAvaH / 15 sambandhaH / 16 pareNoktaM yat / 17 mUrttatvAbhAvalakSaNaM vizeSaNam / For Personal and Private Use Only Jain Educationa International Page #747 -------------------------------------------------------------------------- ________________ 583 sU0 4 / 10] AtmadravyavAdaH heturvizeSaNaM yathA daNDaH puruSe / na ca tucchAbhAvastatpratyayaheturghaTate; sakalazaktivirahalakSaNatvAdasya, anyathA bhAva eva syAdarthakriyAkAritvalakSaNatvAt paramArthasato lakSaNAntarAbhAvAt / sattAsambandhasya tallakSaNasya kRtottaratvAt / kiJca, gRhItaM vizeSaNaM bhavati, "nA'gRhItavizeSaNA vizeSye 5 buddhiH" [ ] ityabhidhAnAt / grahaNe cetaretarAzrayaH / tathAhi-AtmasambaddhanendriyeNAsau gRhItaH siddhaH sannAtmano vizeSaNaM sidhyati, tata AtmasambaddhanendriyeNa grahaNamiti / yadi cAtmA svayamasarvagatadravyaparimANasambandhavikalaH siddhastarhi tAvataiva samIhitArthasiddheH kimapareNa tadabhAveneti kathaM vize-10 SaNam ? atha viparItaH; kathaM tadabhAvo yato vizeSaNam ? kiJca, AtmatadabhAvAbhyAM saha vizeSaNIbhAvaH sambaddhaH, asambaddho vA? sambaddhazcet tarhi yathAtmani viziSTavijJAna vidhAnAdAtmanasta(vo vizeSaNam , tathA vizeSaNIbhAvopi 'AtmA vizeSyastabhAvo vizeSaNam' iti viziSTapratyayajananAt vizeSaNaM 15 samavAyavatprasaktam , tathA ca tatrApyapareNa tatsambandhena bhavitavya mityanavasthA / athAsambaddhaH kathaM vizeSaNavizeSyAbhimatayoH sa bhavet yatastatra viziSTapratyayaprAdurbhAvaH sambandho vA? viziSTapratyayahetutvAJcet, IzvarAdau prsnggH| tathApi sa 'tayoH' iti kalpane bhAvasyAbhAvaH samavAyino'sa(noH sa)mavAyastathaiva syAdityalaM 20 tatra vizeSaNIbhAvasambandhakalpanayA / tanna pratyakSaM tdhnnopaayH| nApyanumAnam ; parasya pratyakSAbhAve tadabhAvAt, tanmUlatvAttasya / nanvidamasti-AtmA'mUrta iti buddhirbhinnAbhAvanimittA, abhAvavizeSaNabhAvaviSayabuddhitvAt , aghaTaM bhUtalamityAdibuddhivat; ityapyasAram / tathAvidhAbhAvasya vizeSaNatvAsiddhipratipA-25 danAt / abhAvavicAre cAnayorhetUdAharaNayoH pratihatatvAnna sAdhyasAdhakatvam / 1 daNDIti vishissttprtyyhetuH| 2 shaatm| 3 manasA / 4 muurtttvaabhaavH| 5 asarvagatadravyaM zarIram / 6 asarvagatadravyaparimANasaMbandharahitaH / 7 AtmA amUrta iti / 8 muurttvaabhaavH| 9 guNaguNinoH samavAya iti / 10 vizeSaNIbhAvasya vizeSaNatve ca / 11 svayaM saMbandharUpopi naiva / 12 IzvarakAlAkAzAdayopi viziSTapratyayotpattI nimittakAraNakAsteSAmapi vizeSaNIbhAvaH sambandho bhavatIti zeSaH / 13 saMbandhasya / 14 smbndhaabhaavepi| 15 abhAvo vizeSaNamasya, sa cAsau bhAvazca sa viSayo yasyAstasyA bhAva iti vAkyam / 16 dravyatve satyamUrtatvAdityetanirAsena / 17 tuccharUpasya / Jain Educationa International For Personal and Private Use Only Page #748 -------------------------------------------------------------------------- ________________ 584 prameyakamalamArtaNDe [4. viSayapari0 paryudAsapakSepyasarvagatadravyaparimANasambandhabhAvAnmUrttatvAdanyadamUrttatvaM sarvagatadravyaparimANena paramamahattvena sambandhA(dha)bhAvaH, sa ca na kutazcitpramANAtprasiddha iti hetorsiddhiH| yaccAnyaduktam-AtmA vyApako manonyatve satyasparzavadravyatvA5dAkAzavaditi; tadapyetenaiva pratyuktam ; sparzavadravyapratiSedhe'trApi prAguktAzeSadoSAnuSaGgAt / sandigdhAnakAntikazcAyaM hetuH; tathAhiasparzavadravyatvamAkAzAdau vyApitve satyupalabdhaM manasi cA'vyApitve, tadidAnImAtmanyupalabhyamAnaM kiM 'vyApitvaM prasAdhayatva vyApitvaM vA' iti sandehaH / nanu manodravyatva(mano'nyatva)vi. 10ziSTasyAsparzavadravyatvasya manasyanupalambhAtkathaM saindeho'treti cet ? ata eva / yadi hi tadviziSTaM tattatropalabhyeta tadA nizcitAnakAntikatvamevAsya syAnna tu sandigdhAnakAntikatvamiti / tannAtmanaH kutazcitpramANAtsarvagatatvasiddhirityasarvagata evAsau ythaaprtiitybhyupgntvyH| 15 nanu cAtmano'sarvagatatve digdezAntaravartibhiH paramANubhiryu gapatsaMyogAbhAvo'tazcAdyakAbhAvaH, tadabhAvAdantyasaMyogasya tannimittazarIrasya tena tatsambandhasya cAbhAvAdanupAyasiddhaH sarvadAtmano mokSaH syAt / syAdevaM yadi 'yadyena saMyuktaM taM prati tadevopasarpati' ityayaM niyamaH syAt / na cAsti-ayaskAntaM 20 pratyayasastenA'saMyuktasyApyupasarpaNopalambhAt / yasya cAtmA sarvagataH tasyArabdhakAranyaizca paramANubhiryugapatsaMyogAttathaiva taccharIrArambhaM pratyekamabhimukhIbhUtAnAM teSAmupasarpaNamiti na jAne kiyatparimANaM taccharIraM syAt / nanu ye tatsaMyogAstada'dRSTApekSAsta eva svasaMyoginAM paramANU25 nAmAdyaM karma racaryantIti cet, atha keyaM tadadRSTApekSA nAma ekArthasamavAyaH, upakAro vA, sahAyakarmajananaM vA? tatrAdyaH pakSo'yuktaH, sarvaparamANusaMyogAnAM tadadRSTaikArthasamavAyasadbhA. 1 asparzavavyatvAdityatra naJ paryudAsaH, prasajyo vetyAdi / 2 vipakSe bAdhaka pramANaM cedasti tadA sandeho nivarttate'nupalambhamAtreNa tu paracetovRttivizeSavat sandeho bhavedeveti bhaavH| 3 zarIrArambhakANUnAM zarIrotpattidezaM prati gamanamAyaM karma / 4 zarIraniSpattyavasAnakAlabhAvasya / 5 zarIrArambhakANUnAM zarIrotpattidezaM prati gmnm| 6 ata eva mahaccharIraM na syAt / 7 paramANusaMyogAnAm / 8 ekasminnAtmalakSaNe'rthe samavAyo'dRSTasya / 9 tasyAtmano'dRSTaM tena sahaikasminnarthe AtmalakSaNe samavAyasya sadbhAvAt / Jain Educationa International For Personal and Private Use Only Page #749 -------------------------------------------------------------------------- ________________ sU0 4.10] AtmadravyavAdaH 585 vAt / upakAraH, ityapyayuktam; apekSyAdapekSakasyAsambandhAna. vasthAnuSaGgeNopakArasyaivAsambhavAt / sahAyakarmajananam ; ityapyasat; tayoranyatarasyApi kevalasya tajananasAmarthya parApekSAyogAt / yadi punaH svahetorevAdRSTasaMyogayoH sahitayoreva kAryajananasAmarthya miSyate; tarhi tata evAdRSTasyaiva tatsaMyoganirapekSasya 5 tatsAmarthyamastu / dRzyate hi hastAzreyeNAyaskAntAdinA svAzrayAsaMyuktasya bhUbhAgasthitasya lohAderAkarSaNamityalamatiprasaGgena / __ yadapyuktam-sAvayavaM zarIraM pratyavayavamanupravizastadAtmA sAvayavaH syAt , tathA ca ghaTAdivatsamaunajAtIyAvayavArabhyatvam , samAnajAtIyatvaM cAvayavAnAmAtmatvAbhisambandhAdityekatrAtma-10 nyanantAtmasiddhiH, yathA cAvayavakriyAto vibhAgAtsaMyogavinAzAddhaTavinAzaH tathAtmavinAzopi syAt / ityapyaparIkSitAbhidhA. nm| sAvayavatvena bhinnAvayavArabdhatvasya ghttaadaavpysddhH| na khalu ghaTAdiH sAvayavopi prAkprasiddhasamAnajAtIyakapAlasaMyogapUrvako dRSTaH, mRtpiNDAt prathamameva khAvayavarUpAdyAtmanosya 15 praadurbhaavprtiiteH| na caikatra paTAdau khAvayavatantusaMyogapUrvakatvo. palambhAtsarvatra tadbhAvo yuktaH, anyathA kASThe lohalekhyatvopalambhAdapi tathAbhAvaH syAt / pramANabAdhanamubhaya~tra samAnam / kiJca, asya tathA~bhUtAvayavArabdhatvam-Adau, madhyAvasthAyAM vA sAdhyeta? na tAvadAdau; stanAdau pravRttyabhAvAnuSaGgAt, ta tvabhi-20 lASapratyabhijJAnasmaraNadarzanAderabhAvAt / tadArambhakAvayavAnAM prAka satAM viSayadarzanAdisambhave teSAmevAharjAtavelAyAM sattvAntarANAmiva pravRttiH syAt / madhyAvasthAyAM tu tatsAdhane pratyakSa 1 vyApitvAdAtmanaH / 2 apekSyeNAdRSTenApekSakasyANusaMyogasya krimayANa upakArastasmAdabhinno bhinno vA syAt ? amede sopi tajjanyaH syAt / bhede saMbandhAsiddhiH / athApakAramupakAraM kRtvA tatsambandhItyAdiparikalpane cAnavasthA / ayaM saMyogasyopakAra iti na ghaTate anyathAtiprasaGgaH / yathA saMyogasya tathAnyasyApi / tathA cAtmaparamANusaMyogasya nityatvavyAghAtaH syAt / 3 adRSTANusaMyogayormadhye'dRSTasya paramANusaMyogasya vaa| 4 avizeSataH sarvatra tajjananasyApi prasaGgAt / 5 aatmnH| 6 adRssttaatmaannusNyogyoH| 7 pareNa / 8 tatazcANusaMyogaparikalpanena kim / 9 basaH / 10 tatazca svAzrayAsaMyuktameva paramANvAdikamAkRSyate AtmanA / tatazca sarvagatatvaparikalpanenAlamAtmanaH / 11 Atmatvena / 12 AtmanaH / 13 upAdAnakAraNAt / 14 aatmaadissu| 15 svAvayavasaMyogapUrvakatvam / 16 vaje Atmani ca / 17 samAnajAtIyabhinnAvayava / 18 garbhAvasthAyAm / 19 saMskArasya / 20 tasya AtmanaH / Jain Educationa International For Personal and Private Use Only Page #750 -------------------------------------------------------------------------- ________________ 586 prameyakamalamArtaNDe [4. viSayapari0 virodhaH / antyAvasthAyAM cAsyAtyantavinAze smaraNAdyabhAvAtstanAdau pravRttyabhAva eva syAt / na ceyaM vinAzotpAdaprakriyA kvacid dRzyate / na khalu kaTakasya keyUrIbhAve kuMtazcidbhAgeSu kriyA vibhAgaH saMyogavinAzo dravyavinAzaH punastadavayavAH kevalAstada5nantaraM teSu karmasaMyogakrameNa keyUrI(va iti, kevalaM survaNakArakA(kArakarA)divyApAre kaTakasya keyUrIbhAvaM pazyAmaH / anyathA kalpane ca prtykssvirodhH| na ca sAvayavazarIravyApitve satyAtmanastacchede chedaprasaGgo doSAya; kathaJcittacchedasyeSTatvAt / zarIrasambaddhAtmapradezebhyo 10 hi tatpradezAnAM chinnazarIrapradeze'vasthAnamAtmanazchedaH, sa cAtrI styeva, anyathA zarIrAtpRthagbhUtAvayavasya kampopalabdhirna syAt / na ca chichannAvayapratiSThasyAtmapradezasya pRthagAtmatvAnuSaGgaH, tatraivAnupravezAt / kathamanyathA chinne hastAdau kampAditalliGgopalambhA bhAvaH syAt ? 15 nanu kathaM chinnaucchinnayoH saMghaTanaM pazcAt ? na; ekAntena chedAnabhyupagamAt, padmanAlatantuvadavicchedasyApyabhyupagamAt / tathAbhUtAdRSTavazAcca tadaviruddhameva / tato yadyathA nirvAdhabodhe pratibhAti tattathaiva sadvyavahAramavatarati yathA svArambhakatantuSu pratiniyatadezakAlAkAratayA pratibhAsamAnaH paTaH, zarIre eva 20 pratiniyatadezakAlAkAratayA nirbAdhabodhe pratibhAsate cAtmeti / na cAyamasiddho hetuH; zarIrAdvahistatpratibhAsAbhAvasya pratipAditatvAt / uktaprakAreNa cAnavadyasya vAdhakapramANasya kasyacidasambhavAnna vizeSaNAsiddhatvamiti / tanna pareSAM yathAbhyupagata khabhAvamAtmadravyamapi ghaTate / 25 nApi manodravyam ; tasya prAgeva svasaMvedanasiddhiprastAve nirA kRtatvAt / tataH pRthivyAdevyasya yathopavarNitakharUpasya pramANato'prasiddheH 'pRthivyAdIni dravyANItarebhyo bhidyante dravyatvAbhisambandhAt' ityAdihetUpanyAso'vicAritaramaNIyaH, tatsvarUpAsiddhau hetorAzrayAsiddhatvAt / svarUpAsiddhatvAca; dravyatvAbhisa. .. 1 samAnajAtIyabhinnAvayavArabhyatvaM pratyakSeNa na jJAyate ytH| 2 agre vkssymaannaa| 3 kAraNAt / 4 avyvessu| 5 kriyA / 6 keyuurotpaadH| 7 vayaM jnaaH| 8 avyvaapekssyaa| 9 jainasya / 10 aatmni| 11 Atmanyeva / 12 tasya= aatmnH| 13 prdeshyoH| 14 saGghaTanakArikarmavazAt / 15 zarIre eva pratiniyatadezakAlAkAratayA nirbAdhabodhe pratibhAsamAnatvAditi / 16 vaishessikdvaaraa| Jain Educationa International For Personal and Private Use Only Page #751 -------------------------------------------------------------------------- ________________ sU0 4 / 10 ] guNapadArthavAdaH mbandho hi samavAyalakSaNo bhavatAbhyupagamyate, na cAsau pramANataH prasiddha iti / vizeSaNAsiddhatvaM ca dravyatvasAmAnyasya yathAbhyupagatasvabhAvasyAsambhavAt / tanna paraparikalpito dravyapadArthoM ghaTate / 587 nApi guNapadArthaH / sa hi caturviMzatiprakAraH parairiSTaH / tathAhi"rUparasagandhasparzAH saMkhyA parimANAni pRthaktvaM saMyogavibhAgau 5 paratvAparatve buddhayaH sukhaduHkhe icchAdveSau prayatnazca tu guNAH " [ vaize0 sU0 12126 ] iti sUtrasaGgrahItAH saptadaza, cazabdasamucitAH gurutvadravatvasnehasaMskAradharmAdharmazabdAca sapteti / tatra rUpaM cakSurgrAhyaM pRthivyudakajvalanavRtti / raso rasanendriyagrAhyaH pRthivyudakavRttiH / gandho ghrANagrAhyaH pRthivIvRttiH / sparzastva- 10 gindriyagrAhyaH pRthivyudakajvalanapavanavRttiH / saMkhyA tvekAdivyavahAraheturekatvAdilakSaNA, ekadravyA cAnekadravyA ca / tatraikasaMkhyA ekadravyA / anekadravyA tu dvitvAdisaMkhyA / sA ca pratyakSata eva siddhA, vizeSarbuddhezca nimittAnta rApekSatvAdanumAnatopi / 15 parimANavyavahArakAraNaM parimANam, mahadaNu dIrghaM hasvamiti caturvidham / tatra mahadvividhaM nityamanityaM ca / nityamAkAzakAla - digAtmasu paramamahattvam / anityaM dvyaNukAdidravyeSu / aNvapi nityAnitya bhedAdvividham / paramANumanastu pArimANDalyalakSaNaM nityam / anityaM dvyaNuke eva / baMdarAmalakabilvAdiSu tu maha 20. tvapi tatprakarSAbhAvamapekSya bhakto'NuvyavahAraH / 14 nanu mahaddIrghatvayoruyaNukAdiSu pravarttamAnayorhyaNuke cANutvahastvayoH ko vizeSaH ? 'mahatsu dIrghamAnIyatAM dIrgheSu mahadAnIyatAm' iti vyavahArabhedapratIterastyanayoH parasparato bhedaH / aNutvahrasvatvayostu vizeSo yoginAM taddarzinAM pratyakSa eva / mahadAdi 25 1 vaizeSikeNa I 2 nitya niraMzatvena / 3 ca iti kapustake nAsti / kha, ga, pustakebhyaH saMyojitaH / 4 eva / 5 vizeSaH = bhedaH / 6 ekAdipratyayA vizeSa [Na ] grahaNApekSA viziSTapratyayatvAddaNDItyAdipratyayavaditi / 7 tatraikatvasaMkhyA nityadravyeSu nityA kAryadravyeSvanityA / dvitvAdisaMkhyA tu parArddhAntA apekSAbuddhijanyA sarvatrAnityA | 8 vartulAkAramityarthaH / 9 nanvaNu dvaNuke eva yadi varttate tarhi badarAmalakAdiSvaNuparimANavyavahAraH kathamityAzaGkAyAmAha / 10 tasya = atizayasya / 11 upacaritaH / 12. parimANayoH / 13 vastuSu / 14 vastu / 15 mahadAdiparimANasya rUpAdibhyo'bhedo bhaviSyatItyukta saMtyAha / Jain Educationa International For Personal and Private Use Only Page #752 -------------------------------------------------------------------------- ________________ 588 prameyakamalamArtaNDe [4. viSayapari0 ca parimANaM rUpAdibhyo'thAntaraM tatpratyayavilakSaNabuddhigrAhyatvAtsukhAdivat / saMyuktamapi dravyaM yadvazAt 'atredaM pRthak' ityapodbhiyate tadapo. ddhAravyavahArakAraNaM pRthaktvaM ghaMTAdibhyo'rthAntaraM tatpratyayavila5kSaNazAna graahytvaatsukhaadivt| aprAptipUrvikA prAptiH sNyogH| prAptipUrvikA caapraaptirvibhaagH| tau ca dravyeSu yathAkramaM sNyuktvibhktprtyyhetuuN| _ 'idaM paramidamaparam' iti yato'bhidhAnapratyayau bhavatastadyathAkrama paratvamaparatvaM ca / buddhyAdayaH prayatnAntAzca guNAH suprasiddhA eNv| 10 gurutvaM ca pRthivyudakavRtti patanakriyAnibandhanam / dravatvaM tu pRthivyudakajvalanavRttiH sp(sy)ndnNhetuH| pRthivyanalayonaimittikam / apAM sAMsiddhikam / snehastva'mbhasyeva snigdhprtyyhetuH| __ saMskArastu trividho vego bhAvanA sthitasthApakazceti / tatra vegAkhyaH pRthivyaptejovAyumanassu mUrttadravyeSu prayatnAbhighAtavize15SApekSAtkarmaNaH samutpadyate / niyatadikriyAprativa(prabandhahetuH sparzavadvyasaMyogavirodhI ca / bhAvanAkhyaH punarAtmaguNo jJAnajo jJAnahetuzca, dRSTAnubhUtazruteSvapyartheSu smRtipratyabhijJAkAryonnIyamAnasadbhAvaH / mUrtimadravyaguNaH sthitasthApakaH, ghanAvayavasannive. zaviziSTaM svamAzrayaM kAlAntarasthAyinamanyathAvyavasthitamapi praya20 tataH pUrvavadyathAvasthitaM sthApayatIti kRtvA, dRzyate ca tAlapatrAdeH prabhUtatarakAlasaMveSTitasya prasAryamuktasya punastathaivAvasthAnaM saMskAravazAt / evaM dhanuHzAkhAGgadantAdiSu bhagnApavartiteSu vastrAdau cAsya kArya parisphuTamupalabhyata eva / dharmAdayastu suprasiddhA eveti| 1 vibhAgAtpRthaktvasya bhedAbhAvAtpRthaktvapratipAdanaM kimarthamityukte satyAha / 2 pRthaka kriyte| 3 astu vibhAgAtpRthaktvasya bhedastathApi ghaTAdibhyo'bhedo bhaviSyatItyukte vakti / 4 anityAveva / 5 anityameva / 6 anityameva / 7 anityA eva / 8 tacca pArthivApyANuSu nityaM vyaNukAdiSvanityam / 9 lAkSAlohAdiSu / 10 sarpiHsuvarNayoH / 11 anityamityarthaH / 12 nityamityarthaH / ApyANuSu nityamApyayaNukAdiSu tvanisam / 13 asrvgtdrvyprimaannvrisvtyrthH| 14 krmdhaaryH| 15 vRkSAdikena sparzavatA dravyeNa saha vegAkhyasya bANAdeH saMyoge sati vegAkhyaH saMskAraH svayaM vinshytiityrthH| 16 aakRssttmuktessu| 17 sa trividhopyayaM saMskAro anitya eva, dharmAdharmAvAtmavizeSaguNAvanityAveva, zabdastvAkAzavizeSaguNo'nitya eva / / Jain Educationa International For Personal and Private Use Only Page #753 -------------------------------------------------------------------------- ________________ sU0 4 / 10] guNapadArthavicAraH 589 tadetatsvagRhamAnyaM pareSAm ; rUpAdiguNAnAM yathopavarNitakharUpeNAvasthAnAsambhavAt / na khalu rUpaM pRthivyudakajvalanavRttyeva, vAyorapi tadvattAsambhavAt / tathAhi-rUpAdimAnvAyuH paudgalikatvAt sparzavattvAdvA pRthivyAdivat / evaM jalAnalayorapi gandharasAdimattA prtipttvyaa| rUparasagandhasparzamanto hi pudgalAstatkathaM5 tadvikArANAM pratiniyamaH? rupAdyAvirbhAvatirobhAvamAtraM tu tatrAviruddham , jalakanakodisaMprayuktAnale bhAsurarUpoSNasparzayosti. robhaavaavirbhaavvt| - saMkhyApi saMkhyeyArthavyatirekeNopalabdhilakSaNaprAptA nopalabhyate ityasatI kharaviSANavat / na ca vizeSaNamasiddham / tasyA 10 dRzyatveneSTeH / tathA ca sUtram-"saMkhyA parimANAni pRthaktvaM saMyogavibhAgau paratvAparatve karma ca rUpisamavAyAcAkSuSANi" [ vaize0 sU0 4 / 111] iti / _ 'ekAdipratyayA vizeSa[ga] grahaNApekSA viziSTapratyayatvAddaNDI-15 tyAdipratyayavat' ityanumAnatopi na saMkhyAsiddhiH, yato yathA 'eko guNopi(NaH) bahavo guNAH' ityAdau saMkhyAmantareNApyekAdibuddhistathA ghaTAdiSvayaMsahAyAdikhabhAveSvekAdibuddhirbhaviSyatItyalamarthAntarabhUtayaikAdisaMkhyayA / na ca guNeSu saMkhyA sambhavati; adravyatvAtteSAM tasyAzca guNatvena dravyAzritatvAt / na ca 20 guNeSUpacaritamekatvAdijJAnam , askhaladvRttitvAt / yadi cAzrayagatA saMkhyaikArthasamavAyAguNeSUpacaryeta; tarhi 'ekasmindravye rUpAdayo bahavo guNAH' iti pratyayotpattirna syAt, tadAzrayadravye bahutvasaMkhyAyA abhAvAt / 'SaT padArthAH' ityAdivyapadeze ca kiM nimittamityabhidhAtavyam ? na hyatraikArtha semavAyinI saMkhyA 25 sambhavati; tayA saha SaTpadArthAnAM kvacitsamavAyAbhAvAt / astu vA saMkhyA, tathApyasyAH kathaM guNatvasiddhiH sattvAdivat SaTsvapi padArtheSu pravRtteH?.... 1 pRthivyAdInAm / 2 pRthivyAmeva gandha ityAdiH / 3 tarhi sarvatra teSAmAvirbhAvaH kuto na syAdityukte styaah| 4. uSNa / 5 agnerapatyaM prathamaM sugarNamityAgamataH prasiddhataijasatvaM kanakAdInAM tataH kathamuktaM kanakAdisaMyuktAnala ityArekAyAmAha kanakepi pRthivyaMzostIti / 6 parasya / 7 atra daNDapuruSayoH saMyogo vizeSaH / 8 nirguNA [guNA] iti vacanAt / 9 sNkhyaarhitessvityrthH| 10 abAdhita / 11 AzrayagatadravyasyaikatvAt / 12 kevaladravyasamavetA / 13 dravyalakSaNe'rthe / pra. ka. mA0 5. Jain Educationa International For Personal and Private Use Only Page #754 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 nanu yadi saMkhyA guNo na syAtta_nityatvamasamavAyikAraNatvaM cAsyA na syAt / asti ca tadubhayam / tathA coktam-"ekAdivya vahArahetuH saMkhyAH / sA punarekadravyA cAnekadravyA ca / tatraikadravyAyAH salilAdiparamANurUpAdInAmiva nityaanitytvnisspttyH| 5salilAdayazcAdiparamANavazceti vigrahaH / anekadravyA tu dvitvAdikA praarddhaantaa| tasyAH khalvekatvebhyo'nekaviSayabuddhisahitebhyo niSpattiH, apekSAbuddhinAzAcca vinAzaH kvacidAzrayavinAzArdubhayavinAzAcceti cArthaH / asamavAyikAraNatvaM ca dvitvabahutvasaM. khyAyAH vyaNukAdiparimANaM prati" [praza0 bhA0 pR0 111-113] 10 iti; etadapi manorathamAtram ; bhedavadasyAH kAraNatvAbhAvAt / yathaiva hi kAryabhinnatAyAM kAraNabhinnatAyA asamavAyikAraNatvaM bhavatA neSyate tathaikatvasyApi tannepdaivyaM tasyA'bhedaparyAyatvAt / abhedabhedau ca svAtmaparAtmApekSau rupAdiSvapi bhavataH / yathA caikamabhinna miti paryAyastathAnekaM bhinnamityapi / tathA ca dvitvA15dirapyanekatvaparyAyaH, tasyotpattyAdikalpanA na kAryA / nanvevaM sarvatra dve trINi' ityAdipratibhAsaprasaGgAt pratibhAsapravi 1 uttarasaMkhyotpattau prAktanasaMkhyA'samavAyikAraNaM, dravyaM samavAyikAraNamapekSAbuddhinimittakAraNamiti / 2 Adizabdotra lupto drssttvyH| 3 salilAdi( kAryalakSaNa) rUpAdInAmanityatvaniSpattiryathA tathA'nityaikadravyagatAyA ekasaMkhyAyA nityatvanipattiH, yathA ca jalAdiparamANurUpAdInAM ( kAraNarUpANAm ) tathA nityaikadravyagatAyA ekasaMkhyAyA nityatvamiti bhaavH| 4 kaaryruupaaH| 5 kaarnnruupprmaannvH| 6 dvitvAdisaMkhyAM pratyapekSAbuddhaH kAraNatvamekatvasaMkhyAyAstvasamavAyikAraNatvamiti bhaavH| 7 imo dvAvamI bhvH| 8 saMkhyeya AzrayaH / 9 saMkhyeyasya c| 10 saMkhyAm / 11 uttaraguNaM prati prAktanaguNasyAsamavAyikAraNatvAbhyupagamAt / 12 dvitvAdisaMkhyA prati / 13 dvitvAdisaMkhyA prati / 14 amedaparyAyatvepyasamavAyikAraNatvaM kuto na bhavatItyukte satyAha / 15 ekanAnAtvam / 16 rUpasya svarUpApekSayA'bhedaH, parApekSayA bhedaH, evaM rasAdiSu vAcyam / 17 abhedo'samavAyikAraNaM na bhavati dravyAdanyatra vRttimattvAdbhedavatsattvAdivadveti / 18 apizabdena dravyaM grAhyaM tatrApi vprruupaapekssyaa'bhedbhedau| 19 Adizabdena naashsthitisNgrhH| 20 dvitvAderanekaparyAyatve vastusvarUpamevAyAtam , tasya ca svakAraNakalApAdutpatteranekaviSayabuddhisahitebhyo niSpattirityAdi nirarthakamiti bhAvaH / 21 dvitvAderanekatvaparyAyatvaprakAreNa / 22 tricatuHpaJcaSaDAdivastuSu / 23 dvitvAderanekaparyAyatvAt / Jain Educationa International For Personal and Private Use Only Page #755 -------------------------------------------------------------------------- ________________ sU0 4.10] guNapadArthavicAraH 591 bhAgo na syAda'nekatvasyAviziSTatvAt tanna ; apekSAbuddhivizeSavattatsiddherapratibandhAt / yathaiva hyanekaviSayatvAvizeSepi kAcidapekSAbuddhiH dvitvasyotpAdikA kAcitritvasya / na hyapekSAbuddheH pUrva dvitvAdiguNosti, anavasthAprasaGgAt, apekSAbuddhijanitasya vA dvitvAderAnarthakyAnuSaGgAt / tathA dvitvAdipratyayavibhAgopi bhavi-5 dhyati / yata eva cAbhinnabhinnatvalakSaNAdvizeSAdapekSAbuddhivizeSastata evaikatvAdivyavahArabhedopi bhaviSyati itylmntrgddunaiktvaadigunnen| evN ca guNeSvapyekatvAdivyavahAro'kaSTakalpanaH syAt / gaNi. tavyavahArazca 'SaTpaJcaviMzatibhiH sArdha zatam' ityAdiH10 sugamaH / tasmAdabhinnaM tAvadeka mityucyate, tadapareNAbhinnena saha dve iti, te tvapareNAbhinnena saha trINItyevamAdiH saMmayo loke prasiddho gaNitaprasiddhazcaikatvAdivyavahAraheturdraSTavya iti / . atha dvitvabahutvasaMkhyAyA vyaNukAdiparimANaM pratyasamavAyikAraNatvopapatteH sadbhAvasiddhiH, tanna, asyAstadasamavAyikA-15 raNatve pramANAbhAvAt / parizeSostIti cet, na; kAraNaparimANasyaivAsamavAyikAraNatvasambhavAdUpAdivat / - nanu paramANuparimANajanyatve vyaNukepi paramANutvaprasaGgaH syAt / tanna; kAryakAraNayostulyaparimANatve dRSTAntAbhAvAt / sarvatra hi kAraNaparimANAdadhikameva kAryaparimANaM dRzyate / 20 parimANavacca karmaNyapyasamavAyikAraNatvamasyAH syAt / dRzyate hi dvAbhyAM bahubhirvA pASANAdhutthApanam / na cAtra saMkhyAyAH kAraNatvaM bhavadbhiriSTam / athAsyAstatrApi nimittatvamiSyate; ko vai nimittatve vipratipadyate ? sAmAnyAdInAmapi tadabhyupagamAt / asamavAyikAraNatvaM tu tasyAH parimANavadutthApanAdi-25 karmaNyabhyupagantavyam , na cAnyatrIpItyalamatiprasaGgena / 1 uttaramidam-dvitvAdisaMkhyA prati karaNatvenAbhimatAyA apekSAbuddheranekatvAvizeSepi medo yathA tathA dvitvAdipratyayavibhAgopIti / 2 apekSAvuddheH pUrvameva dvitvAdiguNostItyukte satyAha / 3 dvitvAdiguNasyApi dvitvAdikamaparasmAdvitvAdiguNAttasyApyaparasmAditi / 4 bhinnAbhinnatvalakSaNAdvizeSAdekatvAdibhavanaprakAreNa / 5 saMkhyeyAt / 6 ekena / 7 aparasaMkhyeyAt / 8 sngketH| 9 dayaNukAdiparimANamasamavAyikAraNakaM sadrUpakAryatvAddhaTavadityanumAnam / 10 kAraNarUpAderyathA kAryarUpAdikaM pratyasamavAyikAraNatvam / 11 dvayaNukAdiparimANasya / 12 paramANuparimANasvarUpavat / 13 paassaannaadhutthaapnlkssnne| 14 narAbhyAm / 15 praiH| 16 vivAdaM karoti / 17 puruSatvAdInAm / 18 abhyupagantavyaM neti sambandhaH / 19 primaanne| 20 saMkhyAyAH parimANaM pratyasamavAyikAraNatvanirAkaraNena / Jain Educationa International For Personal and Private Use Only Page #756 -------------------------------------------------------------------------- ________________ 592 prameyakamalamArtaNDe [4. viSayapari0 yadapyuktam-mahadAdiparimANaM rUpAdibhyorthAntaraM tatpratyayavilakSaNabuddhigrAhyatvAtsukhAdivat, tadapyayuktam; hetorasiddhaH, ghaTAdyarthavyatirekeNa mahadAdiparimANasyAdhyakSapratyayagrAhyatvenAsaMvedanAt / 5 asatyapi mahadAdau prAsAdamAlAdiSu mahadAdipratyayaprAdurbhAvapratIteranaikAntikazcAyam / na ca yatraiva prAsAdAdau samaveto mAlAkhyo guNastatraiva mahattvAdikamapi ityekArthasamavAyavazAt 'mahatI prAsAdamAlA' itipratyayotpatte naikaantiktvm| khaisama yavirodhAt / na khalu prAsAdo bhavadbhiravayavidravyamabhyupagamyate 10vijAtIyAnAM dravyAnArambhakatvAt / kiM tarhi ? saMyogAtmako guNaH / na ca guNaH parimANavAn , "nirguNA guNAH" [ ] ityabhidhAnAt / tato mAlAkhyasya guNasya prAsAdAdiSvabhAvAt 'prAsAdamAlA' ityayameva pratyayastAvadayuktaH, dUrata eva sA 'mahatI havA vA' iti pratyayaH, mAlAyAH saMkhyAtvena prAsAdAnAM 15saMyogatvena mahadAdezca parimANatvena parairabhyupagamAt / atha mAlA dravyasvabhAveSyate; tathApi dravyasya dravyAzrayatvAnAsyAH saMyogavarUpaprAsAdAzrayatvaM yuktam / athAsau jAtikhabhAveSyate; tarhi pratyAzrayaM jAteH samavetatvAdekasminnapi prAsAde 'mAlA' iti pratyayotpattiH syAt / 'ekA prAsAdamAlA mahatI 20 dIrghA hrakhA vA' ityAdipratyayAnupapattizca tadavasthaiva; mAlAyAM tadAzraye ca prAsAdAdAvekatvAderguNasyA'sambhavAt / bahvISu ca prAsAdamAlAsu 'mAlA mAlA' ityanugatapratyayotpattirna syAt, jaataav'praaprjaaternupptteH| na caupacArikoyaM pratyayo'skha lavRttitvAt / na hi mukhyapratyayAviziSTasyaupacArikatvaM yuktamati25prasaGgot / ata eva mAlAdiSu mahattvAdipratyayopi naupacArikaH / tato yathA svakAraNakalApAtprAsAdAdayo mahadAdirUpatayotpannA 1 gunnruupe| 2 AdinA parvatamAlAdiSu / 3 anythaa| 4 guNe guNasadbhAvAbhyupagamAt / 5 vaishessikaiH| 6 kASThAdInAm 7 prAsAdalakSaNAvayavidravyam / tsy| 8 tantvAdinA sajAtIyA ye tanvAdayasta eva paTAdyavayavidravyArambhakA iti bhAvaH / 9 bahutvalakSaNena / 10 kaasstthaadibhiH| 11 vaizeSikaiH / 12 bsH| 13 ekasminnapi prAsAde mAlAyAH sadbhAvAt / 14 mahattvaguNayuktA / 15 dvitvbhutvaadeH| 16 jaatiruupaasu| 17 nissAmAnyAni sAmAnyAnIti vacanAt / 18 mukhyazcAsau pratyayazca khaNDamuNDAdiSu gaugaurityAdirUpastenAviziSTo'nugatatvena smaanstsy| 19 mukhyasyApyaupacArikatvaprasaGgAt / Jain Educationa International For Personal and Private Use Only Page #757 -------------------------------------------------------------------------- ________________ sU0 4 / 10]. guNapadArthavicAraH statpratyayagocarAstathA ghttaayopiitylmrthaantrbhuutprimaannpriklpnyaa| yadapyuktam-'badarAmalakAdiSubhAkto'NuvyavahAraH' ityAdi tadpyuktimAtram ; mukhyagauNapravibhAgasyAtrApramANatvAt / na khalu yathA siMhamANavakAdiSu mukhyagauNavivekapratipattiH sarveSAmavigAnenAsti tathA "vyaNuke evANutvahaskhatve mukhye'nyatra bhAkta' iti kasyacitpratipattiH / prakriyAmAtrasya ca sarvazAstreSu sulabhatvAnAto vivAda nivRttiH| ApekSikatvAcca parimANasyAguNatvam / na hi rUpAdeH sukhAdervA guNasyApekSikI siddhiH| yopi nIlanIlatarAdeH sukhasukhatarAde-10 ''pekSiko vyavahAraH so'pi tatprakarSApakarSanivandhano na punrgunnsvruupnivndhnH| tato hrasvadIrghatvAdeH saMsthAnavizeSAdyatirekAbhAvAtkathaM guNarUpatA? tadvizeSasyApi kathaJcidbhedAbhidhAne jyasracaturasrAderapi bhedenAbhidhAnAnuSaGgAtkathaM taJcaturvidhatvopavarNanaM saMzometeti? yaccoktam-pRthaktvaM ghaTAdibhyorthAntaraM tatpratyayavilakSaNajJAnagrAhyatvAtsukhAdivat tadapyuktimAtram; hetorasiddhatvAt / na khalu svahetorutpannA'nyonyavyovRttArthavyatirekeNArthAntarabhUtasya pRthaktvasyAdhyakSe pratibhAsosti, aMta evopalabdhilakSaNaprAptasyAsyAnupalambhAdasattvam / / rUpAdiguNeSu ca 'pRthak' itiprtyyprtiiternekaantH| na hi tatra pRthaktvamasti guNeSu guNAsambhavAt / na ca guNeSu 'pRthak' iti pratyayo bhAktaH, mukhyapratyayAviziSTatvAt / na ca svarUpeNA (Na) vyAvRttAnAmarthAnAM pRthaktvAdivezAtpRthagrUpatA ghaTate; bhinnAbhinnapRthagrUpatAkaraNe'kizcitkaratvAt / bhedapa-25 kSe hi sambandhAsiddhiH / abhedapakSe tu pRthagrUpasyArthasyaivotpatterAntarabhUtapRthaktvaguNakalpanAvaiyarthyam / prayogaH-ye parasparavyAvR 1 primaanne| 2 aviprtipttyaa| 3 dvayaNuke evANutvahaskhatve mukhye'nyatrAnyatheti prakriyAto mukhyagauNavivekapratipattirbhaviSyatItyukte satyAha / 4 apekSAjanitatvAt / 5 aashngkniiyaa| 6 ApekSikatvAtparimANasya guNatvaM nAsti yataH / 7. parimANasya / 8 vyatireko bhedH| 9 tasya parimANasya / 10 pRthaktvamiti / 11 ghaTAtpaTo vyAvRtta iti| 12 tavya tirekeNArthAntarabhUtasya pRthaktvasyAdhyakSe pratibhAso nAsti ytH| 13 gaganakamalavat / 14 ghaTapaTAdInAm / 15 Adizabdena vibhAgaparigrahaH / 16 katham ? tathA hi| Jain Educationa International For Personal and Private Use Only Page #758 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 ttAtmAnaste khavyatiriktapRthaktvAnAdhArAH yathA rUpAdayaH, parasparavyAvRttAtmAnazca ghaTAdayorthA iti / tato vibhinna svabhAvatayotpannArthasyaiva 'pRthak itipratyayaviSayatvaprasiddharalaM pRthktvgunnklpnyaa| pRthakpratyayasyApyasAdhAraNa5dharmAdevopapatteH, yadA hyekaM vastvitarebhyo bhinnaM pazyati pratipattA tadA 'ekaM pRthaka' iti pratipadyate / yadA tu dve vastunItarebhyo vilakSaNaikadharmayogAdvibhinne pazyati tadA 'dve pRthak' iti mnyte| yadA tvekadezatvAdinA dharmaNetarebhyo bahUni bhinnAni pazyati tadA 'etAnyetebhyaH pRthak iti pratipadyate, yathA rUpAdayo drvyaa10tpRthgiti| saMyogastu samavAyanirAkaraNapraghaTTake pratiSetsyate / tadabhAvAt 'prAptipUrvikA aprAptirvibhAgaH' ityapi nirastam / na hi prAgbhAvisAntararUpatAparityAgena nirantararUpatayotpannavastuvyatireke. NAnyaH saMyogaH saMyuktapratyayaviSayonubhUyate / avicchinnotpattiH 15kameva hi vastu nirantarapratyayaviSayaH nirantaroparacitadevadatta yajJadattagRhavat / na khalu gRhayoH pareNApi saMyogaguNAzrayatvamiSTam , nirguNatvAhuNAnAm , taMyozca saMyogAtmakatvena guNatvAt / nApi vicchinnotpannavastuvyatirekeNAnyo vibhAgo vibhaktapratyayaviSayo himavadvindhyavat / na hi tayovibhAgAzrayatvaM prAptipUrvi 20 kAyA apraaptervibhaaglkssnnaayaastyorbhaavaat| prayogaH-yA saMyuktAkArA buddhiH sA bhavatparikalpitasaMyogAnAspadvastuvizeSamAtraprabhavA yathA 'saMyuktau prAsAdau' iti buddhiH, saMyuktAkArA ca 'caitraH kuNDalI' ityAdibuddhiriti / yadvA, yA'nekavastusannipAte sati samutpadyate sA bhavatparika 25lpitasaMyogavikalAnekavastuvizeSamAtrabhAvinI yathA'viralA'va. sthitA'nekatantuviSayA buddhiH, tathA ca vimatyadhikaraNabhAvApannA sNyuktbuddhiriti| tathA meSAdiSu vibhaktabuddhivibhAgarahitapadArthamAtranibandhanA 1 svavyatiriktapRthaktvAnAdhArA ghaTAdayo yataH / 2 vastuvyatiriktapRthaktvAsambhavAskathaM pRthaktvapratyayotpattirityukte satyAha / 3 asAdhAraNa: tanmAtravRttiH / 4 AdinA kAlatvasvarUpatvagrahaH / 5 bhinnruuptetyrthH| 6 abhinnarUpatayetyarthaH / 7 apRthaka / 8 na kevalamasAbhiH / 9 gRhasya guNatvamasiddhamityAha / 10 indriyANAmanekavastumiH saha sannipAte sannikarSaH samutpadyate ityrthH| 11 ayamasmAnmeSAdbhino meSa ityAdi. prkaarenn| Jain Educationa International For Personal and Private Use Only Page #759 -------------------------------------------------------------------------- ________________ 595 sU0 4 / 10] guNapadArthavicAraH vibhaktatvAdanekapadArthasannidhAnAyattodayatvAdvA devadattayazadattagRhavibhAgabuddhivad himavadvindhyavibhAgabuddhivadvA / satyapi vA saMyoge vibhAgasya tadabhAvalakSaNatvAnna gunnruuptaa| kathamanyathA putrAdau ciranivRttepi saMyoge vibhaktapratyayaH syAt ? na khalu tatra vibhAgaH saMbhavati, asya kiyatkAlasthAyiguNatvenA-5 bhyupagamAt / kathaM vA himavadvindhyAdau saMyoge'nutpannepi vibhaktapratyayaH syAt saMyogAbhAvAt ? vyatiriktavibhAgasvarUpasya kacidapyanupalambhAnopacArakalpanApi saadhvii| vibhAgAbhAve kutaH saMyoganivRttiriti cet ? 'karmaNa eva' iti brUmaH / 'karmamAtrAdapi tannivRttiH syAt' ityapyadoSaH:10 saMyogamAtranivRtteriSTatvAt / saMyogavizeSanivRttistu karmavizeSAt , tvanmate tato vibhAgavizeSotpattivat / karmaNaH saMyogotpAdakatvAtkathaM tannivartakatvamiti cet ? tarhi hastavANAdisaMyogasya kaimotpAdakatvopalambhAt kathaM vRkSAdau bANAdisaMyogasya tannirtakatvaM syAt ? anyasya tannivartakatvamanyatrApi 15 samAnam / na khalu yenaiva karmaNA yaH saMyogo janitaH sa. tenaiva nivartyate iti / etena vibhAgajavibhAgopi cintitH| tasyApi saMyogAbhAvarUpasya kriyAta evotpattiprasiddhaH / nanu yadi vibhAgajavibhAgo na syAttarhi hastakuDyasaMyogavinAzepi zarIrakuDyasaMyogavinAzo na 20 prApnoti; tanna; hastakuDyasaMyogavyatirekeNa zarIrakuDyasaMyogasyaivAsaMbhavAt / hastakuDyasaMyogAdevAsau kalpyate iti cet tarhi hastakarmadarzanAccharIrepi karma kasmAnna kalpyate tulyAkSepasamA. dhaantvaat| 1 anekapadArthaiH saha sannikarSa indriyANAm , tasyAyatta udayo yasyA iti vAkyam / 2 vibhAgasya / 3 yato yatra saMyogapUrvako vibhaktapratyayastatraiva vibhAgavyavahAro yujyate, na cAnayoH prAk saMyogaH pazcAdvibhAga iti / 4 vyatiriktasya vastunaH sakAzAdbhinnarUpasya / 5 kacinmukhyatvenAprasiddhasyopacArAbhAvAt , sati saMbhavenyatra nimittaprayojanavazAdupacAraH prakalpyate ytH| 6 kriyAtaH / 7 jainaaH| 8 kasmAccideva karmaNa ityrthH| 9 tasya saMyogasya / 10 jainAnAm / 11 yathA dravyArambhaka (paramANu) saMyogavizeSanivRttirbhidhamAnavaMzAdhavayavidravyasyAvayavakriyAta iti saMbandhaH / 12 tava vaizeSikasya / 13 atra dezAddezAntaraprAptilakSaNameva karma gRhyate / 14 vRkSAdau saMyujya bANAdiH punarna tatopadeza yaatiityrthH| 15 saMyoganivRtteH krmjtvprtipaadnen| Jain Educationa International For Personal and Private Use Only Page #760 -------------------------------------------------------------------------- ________________ 596 prameyakamalamArtaNDe [4. viSayaparika ...yaccocyate tatprasiddhaye'numAnam-vivakSitAvayavakriyA''kA zAdidezebhyo vibhAgaM na karoti, dravyArambhasaMyogaviro ghivibhAgotpAdakatvAt, yA punarAkAzAdidezavibhAgakI sA saMyogavizeSanivarttakavibhAgajanikApi na bhavati yathAGguli5kriyeti / yadi bhidyamAnavaMzAdyavayavidravyasyAvayavakriyA AkAzAdidezebhyo vibhAgaM kuryAt tarhi vaMzAdidravyArambhakasaMyogavirodhivibhAgotpAdakamevAsyA na syAdagulyAdyavayavidravya. kriyAvat / tato'vayavidravyasyAkAzAdidezavibhAgotpAdako'. vibhAgo'bhyupagantavyaH, ityapyasAmpratam; vazyaM vibhAgotpA10 dakatvasyAsiddhatvAt / kriyAta eva saMyoganivRtteruktatvAt / atha 'avayavinastakriyA''kAzAdidezasaMyogaM na nivarttayati dravyArambhakasaMyoganivartakatvAt' itIdamatra vivakSitam ; tathApyasAdhAraNo hetuH; sapakSepyAkAzAdidezasaMyogAnivarttake rUpAdau vRttarabhAvAt / na cAvayavasaMyogAdavayavinaH saMyogonyaH, tadbhedai15 kAntasya prAgeva pratikSepAt, vinAzotpAdaprakriyAyAzca kRto. ttaratvAt / tanna vibhAgo ghttte| nApi paratvAparatve; parAparapratyayAbhidhAnayostadantareNApi rUpAdau sambhavAt / tathAhi-kramotpannanIlAdiguNeSu 'paraM nIlama paraM ca' iti pratyayotpattiH asatyapi paratvAparatvalakSaNe guNe dRSTA 20 guNAnAM nirguNatayopagamAt, tathA ghaTAdiSvapi syAt / athAtra dikAlakRtaH parAparapratyayaH, nanu ghaTAdiSvapyaso tatkRtostu vizeSAbhAvAt / tathA ca prayogaH-yoyaM parAparAdipratyayaH sa paraparikalpitaguNarahitArthamAtrakRtakramotpAdavyavasthAnivandhanaH, parA parapratyayatvAt , rUpA~diSu parAparapratyayavat / 'viprakRSTaM paraM saMni25kRSTamaparam' iti cAnayorekArthatvAnna medaM pshyaamH| tatazcAyuktaH 1 bhidhmaanvNshaadhvyvidrvysy| 2 bhidyamAnavaMzAdhavayavina iti zeSaH / 3 dravya vNshaadi| 4 prmaannu| 5 prsaarnnsngkocnruupaa| 6 dravyArambhakasaMyogavirodhivi. bhAgotpAdakatvaM ca syAdAkAzAdidezebhyo vibhAgaM ca kuryAditi sandigdhAnakAntikatve styaah| 7 vibhAgAdvibhAgo jAta ityrthH| 8 jainAdinA / 9 tarhi vibhAgAbhAve saMyoga. nivRttiH kathamiti zaGkAyAmAha / 10 anaikAntikaH / 11 tayoH avayavAvayavinoH / 12 avayaveSu kriyA kriyAtaH saMyogaH saMyogAdavayavina utpattiriti prakriyAtastayomeMda ityukte satyAha / 13 dravyArambhakasaMyogavirodhivibhAgotpAdakatvasAdhanamasiddhaM ytH| 14 na tu svAbhAvikaH / 15 guNau paratvAparatvalakSaNau / 16 artho dikAlalakSaNaH / 17 gunnruupessu| 18 paraviprakRSTayoraparasannikRSTayozca / Jain Educationa International For Personal and Private Use Only Page #761 -------------------------------------------------------------------------- ________________ sU0 4 / 10 ] 597 muktam- 'viprakRSTasannikRSTabuddhibhyAM paratvAparatvayorutpattiH' iti / na hi ghaTabuddhimapekSya kumbha utpadyate iti yuktam / nApi paryAyazabdabhedAdartho bhidyate iti / guNapadArthavicAraH kiJca, sAmAnyeSu mahAparimANAlpaparimANaguNeSu ca mahadalpAdhAratvabuddhyapekSayoH paratvAparatvayorutpattiH kalpyatAmavizeSAt / 5 kiJca, paratvAparatvayorguNatvamabhyupagacchatA madhyatvaM ca guNobhyupagantavyaH, kAladikRtamadhyavyavahArasyApyatra samAnatvAt / sukhaduHkhecchAdInAM cAbuddhirUpatve rUpAdivannAtmaguNatA yuktA, buddhirUpatve cAto medenAbhidhAnamayuktam / kaMcidvizeSamAdAya buddhyAtmakAnAmapyato bhedenAbhidhAne abhidhAnA ( dhAdI ) dInAmapi 10 bhedenAbhidhAnaM kAryam / ityalamatiprasaGgena / gurutvAdInAM tu pudgalaguNatvaM yuktameva / 'atIndriyaM gurutvaM pAtopalambhenAnumeyatvAt' ityetanna yuktam; karatalAdyuparisthite dravyavizeSe pAtAnupalambhepi gurutvasya pratibhAsanAt / rajaHprabhRtInAmapi gurutvaM kasmAnna gRhyate iti cet ? grahaNAyogyatvAt / 15 tAvataivAtIndriyatve gandharasAdInAmadhyatIndriyatvaM syAt / kvaciddUre tadAzrayasyAmraphalAdeH pratyakSatvepi teSAM grahaNAbhAvAditi / pRthivyanalayorapyasti dravatvam; ityanupapannam suvarNAdInAm "agnerapatyaM prathamaM suvarNam" [ ] ityAgamataH prasiddhataijasatvAnAM jatuprabhRtipArthivadravyANAM cApyasyaiva dravatvasya saMyu- 20 ktasamavAyavazAtpratItisambhavAt / atha 'sarva pArthivaM taijasaM ca dravyaM dravatvasaMyuktaM rUpitvAttoyavat' ityanumAnAttasya dravatvasiddhiH; tanna; pratyakSeNa spa (sya ). ndanakarmAnupalambhena ca bAdhitaviSayatvAt / athetthandharmakaM tatra dravatvaM jAtaM yatpratyakSaM na bhavati spa ( sya) ndanakriyAM ca na 25 karotItyucyate tarhi gurutvarasAvapyevaMrdharmako rUpitvAdeva kinna tejasobhyupagamyete tulyAkSepasamAdhAnatvAt ? tathA cA'syorddhagatisvabhAvatA na syAt, 'rasaH pRthivyudakavRttiH' ityasya ca virodha iMti / 1 parApararUpeSu ityarthaH / 2 ubhayatra apekSAbuddheH / 3 AdinA mastakaskandhAdigrahaNam / 4 Adipadena haritAlarItikA grahaNam / 5 jalIyasya / 6 pratyakSau na bhavataH patanAdikriyAM ca na kuruta iti / 7 pratyakSeNa patanAdikarmAnupalambhena ca bAdhitaviSayatvAt tejaso gurutvaM rasatvamityAkSepaH, athetthaGkarmakaM tejasi gurutvaM rasatvaM ca jAtaM yatpratyakSaM na bhavati tatpatanAdikriyAM ca na karotIti samAdhAnam / 8 tejodravyasya gurutvarasatvopagame ca / 9 tejasyapi rasasya bhAvAt / For Personal and Private Use Only Jain Educationa International Page #762 -------------------------------------------------------------------------- ________________ 598 prameyakamalamArtaNDe [4. viSayapari0 .. 'sneho'mbhasyeva' ityapyayuktam ghRtAderapi loke vaidyakAdizAne ca snigdhatvena prasiddhatvAt / ghRtAdAvanyanimittatvenaupacArikaH snigdhapratyayaH, itypysaamprtm| viparyayasyApi kalpayituM zakyatvAt / tathA hi-toyasamparkepyodanAdau ca snigdhapratyayo nAsti 5ghRtAdisamparke tu snigdhapratyayaH sarveSAmastyeveti / kaNikAdau toyasya bandhahetutvopalambhAttasyaiva sneho vizeSaguNaH; ityapyasAram ; bhavatA sneharahitatvenAbhyupagatasyApi kSIrajatuprabhRterbandhahe. tutvena prtiite| snehasya guNatvAbhyupagame ca kAThinyamArdavAderapi guNatvAbhyu10 pagamaH karttavyaH, tathA ca tatsaMkhyAvyAghAtaH syAt / nanu kAThinyAdeH saMyogavizeSarUpatvAtkathaM guNasaMkhyAvyAghAtahetutvam ? tathA coktam-"avayavAnAM prazithilasaMyogo mRdutvam" [ ..] ityAdi tadapyasaGgatam / cakSuSA saMyogeSu pratIyamAneSvapi mArdavAderapratibhAsanAt / yo hi yadvizeSaH sa tasminpratIyamAne 15 pratIyata eva yathA rUpe pratIyamAne tadvizeSo nIlAdiH, na pratI yate ca saMyogeSu pratIyamAneSvapi kAThinyAdiH, tasmAnnAsau tadvizeSa iti / kaTAdyavayavAnAM prazithilasaMyogepi mRdutvApratItezca, viziSTacarmAdyavayavAnAmapyaprazithilasaMyogitvepi mRdutvo. palabdhezceti 20. nanu kAThinyAdeH saMyogavizeSarUpatvAbhAve kathaM kaThinameva kaNikAdidravyaM mardanAdinA mRdutvamApAdyate ? ityapyasundaram; na hi tadeva dravyaM mRdu bhavati / kiM tarhi ? pUrvakaThinaparyAyanivRttau mRduparyAyopetaM dravyAntaramutpadyate / saMyogavizeSamRdutvavAdinApi pUrvadravya nivRttiratrAbhyupagataiva / tataH sparzavizeSo mRdutvAdira 25bhyupagantavyaH 'kaThinaH sparzI mRduH sparzaH' iti pratItidarza nAt / tathA ca pAkajatvamapi sparzasyopapannaM ghaTAdiSu rUpAdivat vilakSaNasparzopalambhAt nAnyathA / na ca kAThinyAdivyatirekeNa sparzasyAnyadvailakSaNyaM vyavasthApayituM shkymiti|| vegAkhyastu saMskAro na kevalaM pRthivyAdAvevAsti Atmanya30 pyasya sambhavAt , tasyApi sakriyatvena prasAdhitatvAt / na ca . 1 anyat jalam / 2 mRdurUpopi saMyogaguNa vishessH| 3 mRdutvAdeH sparzavizeSatve ca / 4 mUdutvAdeH sparzavizeSasyAbhAve sparzasya na pAkajatvaM vilakSaNasparzAbhAvAditi bhAvaH / 5 kAThinyAdeH sparzavizeSatvAbhAvepi sparzasyAnyadailakSaNyaM sambhaviSyati tatazca vilakSaNasparzIpalambhena pAkajatvamapyaviruddhaM sparzasyetyAzaGkAyAmAha / 6 Atmano niSkriyatvAtkathaM vegAsyasya saMskArasya sambhava ityukte satyAha / Jain Educationa International For Personal and Private Use Only Page #763 -------------------------------------------------------------------------- ________________ sU0 4.10] guNapadArthavicAraH 599 kriyAto'rthAntaraM vegaH; asyAH zIghrotpAdamAtre dhegvyvhaarprsiddhH| 'vegena gacchati' iti pratIteH kriyAtorthAntaraM vegaH; ityapyayuktam ; 'vegena gacchati, zIghraM gacchati' ityanayorekatvAt / na ca karmaNaH karmArambhakatve'nuparamaprasaGgaH, zabdavattaduparamopapatteH / yathaiva hi zabdasya zabdAntarArambhakatvepyuparamastathAtrApi / 5 "karma karmasAdhyaM na vidyate" [vaize0 sU0 1 / 1 / 11] ityapi vacanamAtratvAdavirodhakam / na ca vibhinnaH saMskAro bANAdInAmapAtahetuH pratIyate, anyathA kadAcidapi teSAM pAto na syAt , tatpratibandhakasya vegasya sarvadAvasthAnAt / na ca mUrtimadvAyvAdisaMyogopahatazaktitvAddhe-10 gasya teSAM patanam ; prathamameva pAtaprasaktaH, tatsaMyogasya tadvirodhinastadApi sambhavAt / na ca prAgvegasya balIyastvAdvirodhinamapi mUrttadravyasaMyogamapAsya zaraM dezAntaraM prApayati; ityabhidhAta. vyam; pazcAdapyasya balIyastvAttathaiva ttpraapktvprskteH| na khalu vegasya pazcAdanyathAtvam; tathotpattikAraNAbhAvAt , tatsa-15 mavAyikAraNatvasyeSvAdeH sarvadA'viziSTatvAt / na ca karmAkhyaM kAraNaM pazcAdviziSyate; tasyApi tulyaparyanuyogatvAt / na ca prabhUtAkAzapradezasaMyogotpAdanAt saMskAraprakSayAdiSoH pAtaH, saMskArasyaikasvabhAvatvenAvasthitasya prAgiva pazcAdapi prakSayAnupapatteH / na cAkAzasya pradezAH pareNeSyante. yena tatsaMyogAnAM 20 bhUyastvaM saMskAraprakSayahetutvaM vA yuktiyuktaM bhavet / kalpanAzilpikalpitAnAM saMyogabhedakatvaM tadAyattabhedAnAM ca saMyogAnAM saMskAraprakSayahetutvaM duurotsaaritmev| bhAvanAkhyastu saMskAro dhAraNAparanAmA nAniSTaH, pUrvapUrvAnubhavAhitasAmarthyalakSaNasyAtmano'narthAntarabhUtasya smRtyAdihetutve.25 naasyaasmaabhirpiisstttvaat| sthitasthApakarUpastu saMskAro'sambhAvya eva / sa hi kiM svayamasthirasvabhAvaM bhAvaM sthApayati, sthirasvabhAvaM vA? na tAvadasthirasvabhAvam, tatsvabhAvAnatikramAt / tathAvidhasyApi sthApane 1 zIghratvaM ca kriyAsvarUpaM paramate svamate ca / 2 vegasya kriyAtve kriyAtaH kriyotpadyata iti bhaavH| 3 yadyapi samavAyikAraNamaviziSTaM tathApi karmAkhyaM kAraNaM viziSyata ityukte satyAha / 4 na khalu karmAkhyasya pazcAdanyathAtvaM tathotpattikAraNAbhAvAdityAdirUpeNa / 5 nityatvAdguNAnAm / 6 AkAzapradezAnAm / 7 saMyogAnAM nAnAkAratvam / Jain Educationa International For Personal and Private Use Only Page #764 -------------------------------------------------------------------------- ________________ 600 prameyakamalamArtaNDe [4. viSayapari0 tiprasaGgaH / kSaNAdUrdhva cArthasya svayamevAbhAvAtkasyAsau sthApaka syAt ? bhAve vaa'sthirsvbhaavtaavirodhH| atha dvitIyaH pakSA, tadA sthirakhabhAve'vasthitAnAmarthAnAM svayamevAvasthAnAkimakiJcitkarasthApakaprakalpanayA? tataH khahetuvazAttathA tathA pariNa. 5tirevArthAnAM sthitasthApakaH saMskAro nAnyaH / - dharmAdharmazabdAnAM tu guNatvaM prAgeva prativihitamityalamatipra. saGgena / tataH "kartuH phaladAyyAtmaguNa AtmamanaHsaMyogajaH khakAyavirodhI dharmAdharmarUpatayA bhedavAnadRSTAkhyo guNaH" [ ] ityayuktamuktam / idaM tu yuktam "kartuH priyahitamokSaheturdharmaH, 10 adharmastvapriyapratyayahetuH" [praza0 bhA0 pR0 272-280] iti / tanna guNapadArthopi zreyAn / / nApi krmpdaarthH| sa hi paJcaprakAraH paraiH pratipAdyate- "utkSe. paNamavakSepaNamAkuJcanaM prasAraNaM gamanamiti karmANi" [vaize0 sU0 2117] itybhidhaanaat| tatrotkSepaNaM yadUrvAdhaHpradezAbhyAM saMyoga15 vibhAgakAraNaM karmotpadyate, yathA zarIrAvayave tatsambaddha vA mUrtimadravye UrdhvadigbhAvibhirAkAzadezAdyaiH saMyogakAraNamadhodigbhAmAvacchinnaizca tairvibhAgakAraNam / tadviparItasaMyogakAraNaM ca karmAvakSepaNam / Rjudravyasya kuTilatvakAraNaM ca karmAkuJcanam , yathA RjunoDalyAdidravyasya ye'nAvayavAsteSAmAkAzAdibhiH khayaMyo. 20 gibhirvibhAge sati mUlapradezaizca saMyoge sati yena karmaNAGgulyAdiravayavI kuTilaH saMpadyate tadAkuzcanam / tadviparyayeNa saMyogavibhAgotpattau yenAvayavI RjuH sampadyate tatkarma prasAraNam / aniyatadigdezairyatsaMyogavibhAgakAraNaM tadgamanam / utkSepaNAdikaM tu catuHprakAramapi karma niyatadigdezasaMyogavibhAgakAraNamiti / 25 tadetatpazcaprakAratopavarNanaM karmapadArthasyAvicAritaramaNIyam; dezAddezAntaraprAptihetuH parispandAtmako hi pariNAmo'rthasya karmocyate / utkSepaNAdInAM cAtraivAntarbhAvaH / atrAntabhUtAnAmapi kaJcidvizeSamAdAya bhedenAbhidhAne bhramaNaspa(sya)ndanAdInAmapyato medenAbhidhAnAnuSaGgAtkathaM paJcaprakAratavAsya ? .. - 1 vidyudAdInAmapi sthApakaH syaaditytiprsnggH| 2 svakArye kriyamANe sati virodho'bhAvo yasya sH| 3 musalAdiryathA / 4 priyaH sukhdH| 5 hitaH prinnaampthyH| 6 duHkhkaarnnm| 7 UrdhvAdhaHpradezAbhyAM viparIto adhaUrdhvapradezau / 8 uurdhvaaH| 9 UrvAdhaHpradezayoH 10 gamanasya yathA'niyatadigdezaH saMyogavimAgakAraNatvaM tathotkSepaNAderaniyatadigdezAbhyAM saMyogavibhAgakAraNatvaM tatazca kathamutkSepaNAdInAM bheda ityukte satyAha / 11 pnycprkaaraatkrmnnH| Jain Educationa International For Personal and Private Use Only Page #765 -------------------------------------------------------------------------- ________________ sU0 4 / 10] karmapadArthavicAraH 601 na caikarUpasyArthasya kriyAsamAvezo yuktaH, sarvadA'viziSTatvAt / yatsarvadA'viziSTaM na tasya kriyAsambhavo yathAkAzasya, aviziSTaM caikarUpaM vastviti / na caikarUpatvepyarthAnAM gantRvabhAvatA yuktA; nizcalatvAbhAvaprasaGgAt , sarvadA gntRtvaikruuptvaat| athA'gantRtvarUpatApyeSAmaGgIkriyate; tathA satyAkAzavadagantRtaiva 5 syAt / evaM ca gatyavasthAyAmapyacalatvameSAM prasaktaM tadaparityatA'gatirUpatvAnnizcalAvasthAvat / na cobhayarUpatvAdeSAmayamadoSaH; gantRtvAgantRtvaviruddhadharmAdhyAsenaikatvavyAghAtAnuSaGgAdacalA'nilavat / yathA cAkSaNikaikarUpasyArthasya kriyA nopapadyate tathA kSaNikaika- 10 rUpasyApi; utpattipradeza evAsya pradhvaMsena pradezAntaraprAptyasambhavAt / yo hyutpattipradeza eva dhvaMsamupagacchati na sonyadezamAkrAmati yathA pradIpaH, utpattipradeza(ze)dhvaMsamupagacchati ca kSaNiko bhAva iti / na cArthasya kSaNikatvAddezAddezAntaraprAptirdhAntA; kSaNikavAdasya pratiSiddhatvAt / tataH pariNAminyevArthe yathoktaM 15 krmoppdyte| na cedamarthAdarthAntaram; tathAbhUtasyAsyopalabdhilakSaNaprAptasyAnupalambhenAsattvAt / prayogaH-yadupalabdhilakSaNaprAptaM sannopalabhyate tannAsti yathA kvacitpradeze ghaTaH, nopalabhyate ca viziSTArthasvarUpavyatirekeNa karmeti / na copalabdhilakSaNaprAptatvamasyA'- 20 siddham ; "saMkhyA parimANAni pRthaktvaM saMyogavibhAgau paratvAparatve karma ca rUpisamavAyAJcAkSuSANi" [vaize0 sU0 4 / 1 / 11] ityabhidhAnAt / tanna karmapadArthopi pareSAM ghaTate / nApi sAmAnyapadArthaH, tasya parAbhyupagatasvabhAvasya prAgeva prtissiddhtvaaditi| 25 vizeSapadArthopyanupapannaH / vizeSAM hi nityadravyavRttayaH paramA 1 niraMzasyA'vicalitasya jiivaadeH| 2 sarvadA'viziSTazca syAskriyAsamavetazca syAditi sandigdhAnakAntikatve styaah| 3 gntRtvmevaagntRtvmevetyekaantprsngglkssnnH| 4 parvatavAyuvat / 5 labdhAvasaro hi saugato brUte-arthasyAkSaNikaikarUpatve kriyA na ghaTate tarhi kSaNikaikarUpatve ghaTiSyata ityaashngkaayaamaah| 6 bauddhamatApekSayo. dAharaNam / 7 sarvathA'kSaNike kSaNike vArthe'rtha kriyA na ghaTate yataH / 8 karmarUpatayA pariNato viziSTaH / 9 vizeSaNamasiddhamityukte satyAha / 10 saamaanyniraakrnnsmye| 11 nityadravyavRttayo'tyantavyAvRttihetavo vizeSAH, vizeSA iti bahuvacanenAnantya vivakSitam / 12 sAmAnyarahitanityadravyavRttayo'ntyA vishessaaH| pra. ka0 mA0 51 Jain Educationa International For Personal and Private Use Only Page #766 -------------------------------------------------------------------------- ________________ 602 prameyakamalamArtaNDe [4. viSayapari0 NvAkAzakAladigAtmamanassu vRtteratyantavyAvRttibuddhihetavaH / te ca jagadvinAzArambhakoTibhUteSu paramANuSu muktAtmasu muktamanassu cAnteSu bhavA 'antyoH' ityucyante, teSu sphuTataramAlakSyamANatvAt / vRttisteSAM sarvasminneva paramAvAdI nitye dravye vidyate 5eva / ata eva 'nityadravyavRttayo'ntyAH' ityubhayapadopAdAnam / vyAvRttibuddhiviSayatvaM ca vizeSANAM sadbhAvasAdhakaM pramANam / yathA hyasmadAdInAM gaMvAdiSu AkRtiguNakriyAvayavaMsaMyoganimitto'zvAdibhyo vyAvRttaH pratyayo dRSTaH, tadyathA-'gauH, zuklaH, zIghra gatiH,pInakakudaH,mahAghaNTaH' iti yathAkramam / tathAsmadviziSTAnAM 10 yoginAM nityeSu tulyAkRtiguNakriyeSu paramANuSu muktAtmamanassu cAnyanimittAbhAve pratyAdhAraM yadvalAt 'vilakSaNoyaM vilakSaNo. yam' iti pratyayapravRttiste yoginAM vizeSapratyayonItasattvA antyA vizeSAH siddhaaH| ityapi svAbhiprAyaprakAzanamAtram teSAM lakSaNAsambhavato'sa15ttvAt / tathAhi-yadeteSAM nityadravyavRttitvAdikaM lakSaNamabhihitaM tadasambhavadoSaduSTatvAdalakSaNameva, yato na kiJcitsarvathA nityaM dravyamasti, tasya pUrvameva nirastatvAt / tadabhAve ca tadRttitvaM lakSaNameSAM dUrotsAritameva / . yaccAyo(cca-yo )giprabhavavizeSapratyayabalAdeSAM sattvaM sAdhyate; 20 tadapyayuktam ; yato'NvAdInAM svasvabhAvavyavasthitaM svarUpaM parasparAsaGkIrNarUpaM vA bhavet , saGkIrNakhabhAvaM vA? prathame vikalpe khata evAsaGkIrNAvAdirUpopalambhAdyoginAM teSu vailakSaNyaprati pattirbhaviSyatIti vyarthamaparavizeSapadArthaparikalpanam / dvitIye vizeSAkhyapadArthAntarasannidhAnepi parasparAtimizriteSu paramANvA. 25 diSu tadvalAdvyAvRttapratyayo yoginAM pravarttamAnaH kathamabhrAntaH? svarUpato'vyAvRttarUpeSvaNvAdiSu vyAvRttAkAratayA pravarttamAnasyAsyA'tasmistadrahaNarUpatayA bhrAntatvAnatikramAt ? tathA caitatpratyayayoginaste'yogina eva syuH| 1 asmAdayaM sarvathA vyAvRtta ityAdirUpeNa / 2 ante'vasAne bhavanti santIti yAvat , yebhyo'pare vizeSA na santItyarthaH, sAmAnyarUpebhyo vizeSebhyo'pare guNAdayo vizeSAH santi, ebhyastu nApare kintveSveva vaiziSTayaM samApyate / 3 khaNDamuNDAdi. rUpeSu vizeSeSu / 4 aakRtiH-jaatiH| 5 guNaH zvetAdiH / 6 kriyA gacchatyAdiH / 7 avayavaH kkudaadiH| 8 ghnnttaadibhiH| 9 unniitN=shaatm| 10 drvypriikssaaprghttttke| 11 sngkiirnnkhruupe| 12 tasyAsaGkIrNasya / 13 bhrAntapratyayasambandhina ityarthaH / Jain Educationa International For Personal and Private Use Only-. .. r Page #767 -------------------------------------------------------------------------- ________________ sU0 4 / 10] vizeSapadArthavicAraH - yadi ca vizeSAkhyapadArthAntaravyatirekeNa vilakSaNapratyayotpattirna syAt / kathaM tarhi vizeSeSu tasyotpattistatrAparavizeSA. bhAvAt ? bhAve vA anavasthA, 'nityadravyavRttayaH' ityabhyupagamakSatizca syAt / atha svata evAtrAnyonyavailakSaNyapratipattiH, tarhi paramANvAdInAmapyata eva tatpratyayapravRttirbhaviSyatIti kRtaM vize-5 paakhypdaarthpriklpnyaa| atha vizeSeSvaparavizeSayogAdvyAvRttabuddhiparikalpanAyAmanavasthAdibodhakopapatterupacArAtteSu tadbuddhiH / nanu koyaM taduddharupacAro nAma ? asato vastusvabhAvasya viSayatvenAkSepazcet, kathaM nAsyA mithyAtvaM tadyoginAM cAyogitvam ? 10 kiJca, asau vastusvabhAvo viSayatvenAkSipyamANaH saMzayatvenAkSipyate, viparyastatvena vA? tatrAdye pakSe vyAvRttarUpatayA calitapratipattiviSayANAM vizeSANAM yathAvatpratipattyasambhavAttadyogino'yogitvameva / dvitIyepyetadeva dUSaNam , vizeSarUpavikalAnapi tAn vizeSarUpatayA pratipadyamAnasyA'yogitvaprasaGgAvizeSAt / 15 yadi ca bA~dhakopapattervizeSeSu vyAvRttabuddhi paravizeSanivandhanA; tarhi paramANvAdiSvasau tannibandhanA nAbhyupagantavyA tadvizeSAt / paramANvAdau hi vizeSebhyo'nyonyaM vyAvRttabudhdhutpattI sakalavizeSebhyaH paramANUnAM vyAvRttabuddhirvizeSAntarAtsyAdityanavasthA / svatasteSAM tato vyAvRttabuddhihetutve'nyonyamapi taddhetutvaM 20 khata eva syAditi vyarthamarthAntaravizeSaparikalpanam / nanu yathA'medhyAdInAM svata evAzucitvamanyeSAM tu bhAvAnAM tadyogAttattathehApi tatsvabhAvatvAdvizeSeSu svata eva vyAvRttapratya. yahetutvaM paramANvAdiSu tu tdyogaat|| kiJca, atadAtmakeSvapyanyanimittaH pratyayo bhavatyeva, yathA 25. pradIpaoNnpaTAdiSu, na punaH paTAdibhyaH pradIpe, evaM vizeSebhya evANvAdau viziSTaH pratyayo nANvAdibhyastatra; ityapyasamIcInam / 1 vizeSeSu vizeSANAM pravRtteH / 2 AdinA nityadravyavRttaya ityabhyupagamakSatizceti / 3 vizeSeSu / 4 tasya-vyAvRttasya / 5 aparavizeSA upacArabhUtAstatsaMyogAttaSu jAtopi pratyaya upacArarUpa ityarthaH / 6 asato vailakSaNyasya / 7 anyonyavyAvRttarUpasya / 8 vailkssnnyruupH| 9 upcaarruupH| 10 anavasthAdirUpo baadhkH| 11 paramANvAdibhyaH sarvarthI bhinnebhyH| 12 vizeSAntarANAmapyanyebhya ityAdiprakAreNa / 13 avyAvRtteSu aNuSu muktamanassu c| 14 anyo=vishessH| 15 anyanimittAt / 16 ime paTAdaya iti pratyayaH / 17 sarvathAbhinnebhyaH / Jain Educationa International For Personal and Private Use Only Page #768 -------------------------------------------------------------------------- ________________ 604 prameyakamalamArtaNDe [4. viSayapari0 yato'medhyAdyazucidravyasaMsargAnmodakAdayo bhAvA pracyutaprAktanazucikhabhAvA anye evA'zucirUpatayotpaMdyante iti yuktmessaamnysNsrgaadshucitvm| na cANvAdiSvetatsambhavati, teSAM nityatvAdeva prAktanAviviktarUpaparityAgenAparaviviktarUpatayAnupapa(nutpa)tteH / 5pradIpadRSTAntopyata evAsaGgataH; paTAdInAM pradIpAdipadArthAntaro pAdhikasya rUpAntarasyotpatteH, prakRte ca tadasambhavAt / . anumAnabAdhitazca vizeSasadbhAvAbhyupagamaH; tathAhi-vivAdAdhikaraNeSu bhAveSu vilakSaNapratyayastadvyatirikta vizeSa nibandhano na bhavati, vyAvRttapratyayatvAt, vizeSeSu vyAvRttapratyayavaditi / 10 tanna vizeSapadArthopi zreyAn sAdhakAbhAvAdvAdhakopapattezca / nApi samavAyapadArtho'navadyatallakSaNAbhAvAt / nanu ca "ayutasiddhAnAmAdhAryAdhArabhUtAnAmihedampratyayaheturyaH sambandhaH sa sama. vaayH|" [praza0 bhA0 pR0 14] ityanavadyatallakSaNasadbhAvAttada bhAvo'siddhaH / na cAntarAlAbhAvena 'iha grAme vRkSAH' itIheda15mpratyayahetunA vyabhicAraH; sambandhagrahaNAt / na cAsau samba ndho'bhAvarUpatvAt / nApi 'ihAkAze zakuniH' iti pratyayahetunA saMyogena; 'AdhArAdheyabhUtAnAm' ityukteH / na hyAkAzasya vyApitvenAdhastAdeva bhAvosti zakuneruparyapi bhAvAt / nApi 'iha kuNDe dadhi' itipratyayahetunA; 'ayutasiddhAnAm' ityabhidhAnAt / na khalu 20 tantupaTAdivadhikuNDAdayo'yutasiddhAH, teSAM yutasiddhaH sadbhAvAt / yutasiddhizca pRthagAzrayavRttitvaM pRthaggatimattvaM cocyate / na cAsau tantupaTAdiSvapyasti; tantUnvihAya pttsyaanytraavRtteH| tathApi 'ihAkAze vAcye vAcaka AkAzazabdaH' iti vAcyavA. cakabhAvena 'ihAtmani jJAnam' iti viSayaviSayibhAvena vA vyabhi25 cAro'trAyutasiddherAdhArAdheyabhAvasya ca bhAvAt; ityapyasAmpratam; ubhayatrA~vadhAraNI''zrayaNAt / etayozca yutasiddhaSvapyanA 1 prmte| 2 vizeSebhyo vyAvRttasvarUpatvenotpattimattvam / 3 paramANyAdInAM nityatvAdeva / 4 prakAzalakSaNasya / 5 grAhakapramANAbhAvAcca / 6 guNaguNyAdInAm / 7 AkAzaparamANvAdInAM yutasiddhatvavyavasthApanArthamidaM lakSaNam / 8 ya ihedampratyayahetuH sa samavAya ityucyamAne / 9 kAraNabhUtena / 10 kAraNabhUtena / 11 ayutaH= apRthak / 12 basaH, mllyorythaa| 13 meSayoryathA vaa| 14 ayutasiddhAnAmA. dhAryAdhArabhUtAnAmityubhayapadopAdAnepi / 15 smbndhen| 16 AkAzatadvAcakazabdayorAtmajJAnayozca / 17 AdhAryAdhArabhUtAnAmayutasiddhAnAM samavAya eveti na niyama iti bhaavH| 18 ayutasiddhAnAmAdhAryAdhArabhUtAnAmityatra / 19 avadhAraNamevakAraH, ayutasiddhAnAmevAdhAryAdhArabhUtAnAmeva samavAya iti / Jain Educationa International For Personal and Private Use Only Page #769 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH 605 dhArAdheyabhUteSvapi ca bhAvAt, ghaTatecchabdajJAnavat / nanvevam 'ayutasiddhAnAmeva' ityavadhAraNepyavyabhicArAt 'AdhArAdheyabhUtAnAm' iti vacanamanarthakam, 'AdhArAdheyabhUtAnAmeva' ityavadhAraNe 'ayuta siddhanAm' itivacanavat, tAbhyAmavyabhicArAt; ityapyasAram ; ekadravyasamavAyinAM rUparasAdInAmayutasiddhAnAmeva para- 5 sparaM samavAyAbhAvAt ekArtharsamavAyasambandhavyabhicAranivRttyarthamuttarAvadhAraNam / na hyayaM vAcyavAcakabhAvAdivadyutasiddhAnAmapi sambhavati / tathottarAvadhAraNe satyapi AdhArAdheyabhAvena saMyogavizeSeNa sarvadA'nAdhArAdheyabhUtAnAmasambhavatA vyabhicAro mA bhUdityevamarthaM pUrvAvadhAraNam / iti bhedaMkalakSaNasyAzeSadoSarahitatvAdidamucyate- tantupaTAdayaH sAmAnyatadvedAdayo vA 'saMyuktA na bhavanti' iti vyavaharta - vyam, niyamenAyuta siddhatvAdAdhArAdheyabhUtatvAcca ye tu saMyuktA na te tathA yathA kuNDabadAdayaH, tathA caite, tasmAtsaMyogino na bhavantIti / yadvA tantupadAdisambandhaH saMyogo na bhavati, niya- 15 menAyuta siddhasambandhatvAd, jJAnAtmanorviSayaviSayibhAvavaditi / nanu samavAyasya pramANataH pratItau saMyogAdvailakSaNyasAdhanaM yuktam, na cAsau tasyAsti; ityapyasat; pratyakSata evAsya pratIteH / tathAhi - tantusambaddha eva paTaH pratibhAsate tadrUpAdayazca paTAdisambaddhAH, sambandhAbhAve sahyavindhyavadvizleSapratibhAsaH syAt / 20 anumAnAccAsau pratIyate tathAhi - 'iha tantuSu paTaH' ityAdIhapratyayaH sambandhakAryo'vadhyamAnehapratyayatvAt iha kuNDe dadhItyA dipratyayavat / na tAvadayaM pratyayo nirhetukaH; kAdAcitkatvAt / 10 1 zabdazca jJAnaM ca zabdajJAne, tasya ghaTasya zabdazAne tacchabdazAne, ghaTazca tacchabdajJAne ceti dvandvaH / 2 bhUmyAkAzau ghaTatacchandAdhArau tau tatra siddhau, ghaTatajjJAne AtmabhUmyAdhAre te tatra siddhe iti / 3 AdhArAdheyabhUtAnAmitivacanasamarthanArthamidam / AdhArAdheyabhAvasya rUparasAdAvabhAvAt / 4 rUparasAdaya ekArthAH / 5 AdhAryAdhArabhUtAnAmeveti / 6 prathamAvadhAraNenaiva tadvayabhicAranivRttiH kuto na bhavatItyAzaGkayAha / 7 asminparvate vRkSA iti / 8 ayutasiddhAnAmeveti / 9 anena prakAreNA zeSadoSarahitatvamayuta siddhetyAdi bhedaka lakSaNasya, itarebhyo dravyAdibhyaH samavAyasya bhedakatvAlakSaNaM bhedakamayuta siddhetyAdi / 10 agretanaM prasaktapratiSedhArthaMmanumAnam / saMyogAnAM pratiSedhAtsamavAyasya siddhiryaMto bhavati tataH parizeSAnumAnamityarthaH / 11 Adipadena guNaguNinaH kriyAtadvantazca / 12 pratyakSataH / 13 paTatadrUpAdInAm / 14 ihAtmani rUpAdaya ityAdIhapratyayena bAdhyamAnena vyabhicAraparihArArthamidam / Jain Educationa International . For Personal and Private Use Only Page #770 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 nApi tantuhetukaH paTahetuko vA; taMtra 'tantavaH, paTaH' iti vA pratyayaprasaGgAt / nApi vAsanAhetukaH; tasyAH kAraNarahitAyAH sambhavAbhAvAt / pUrvajJAnasya tatkAraNatve tadapi kutaHsyAt ? tatpU. vaivAsanAtazcet ; anvsthaa| jJAnavAsanayoranAditvAdayamadoSazcet, 5na; evaM nIlAdisantAnAntarakhasantAnasaMvidadvaitAdisiddherapyabhAvAnuSaGgAt , anAdivAsanAvazAdeva nIlAdipratyayasya khato'vabhAsasya ca sambhavAt / naupi tAdAtmyahetukoyam; tAdAtmyaM hokatvam , tatra ca sambandhAbhAva eva syAt dviSTa(STha)tvAttasya / na ca tantu paTayorekatvam pratibhAsabhedAdviruddhadharmAdhyAsAt parimANasaMkhyA10 jAtibhedAcca ghaTapaTavat / nApi saMyogahetukaH; yutasiddheSvevArtheSu saMyogasya sambhavAt / na cAtra samavAyapUrvakatvaM sAdhyate yena dRSTAntaH sAdhyavikalo hetuzca viruddhaH syAt / nApi saMyogapUrvakatvaM yenAbhyupagamavirodhaH syAt / kiM tarhi ? sambandhamAtrapUrvakatvam / tasmiMzca siddhe parizeSAtsamavAya eva tajanako bhvissyti| 15 ta(ya)ccedam-'vivAdAspadamidamiheti jJAnaM na samAyapUrva kamabAdhitehajJAnatvAt iha kuNDe ddhItijJAnavat' iti vizeSe(Sa) viruddhAnumAnam, tatsakalAnumAnocchedakatvAdanumAnavAdinA na pryoktvym| * yazcocyate-idamiheti jJAnaM na samavAyAlambanam ; tatsatyam; 20 viziSTAdhAraviSayatvAt / na hi 'iha tantuSu paTaH' ityAdIhapratyayaH kevalaM samavAyamAlambate; samavAya viziSTatantupaTAlambanatvAt / vaiziSTyaM cAnayoH sambandha iti / . 1 tantvAdau / 2 saugataM prtyaah| 3 vikalpazAnAdvAsanA vAsanAto vikalpajJAnamiti bIjAGkaravat / 4 santAnAntaraM ca svasantAnazca to nIlAdInAM grAhako nIlasantAnAntaravasantAnI ca svasaMvidadvaitAdizca zAnAdvaitAdizcetyarthaH, teSAM siddhiriti vaakym| 5 nIlAdeH samutpadyamAno nIlaM nIlamiti pratyayaH sannava samutpadyate vidyamAnAnnIlAdeH samutpadyamAnatvAnna tu kalpanAzilpikalpitavAsanAtaH samutpadyamAnaH snsmutpdyte| 6 tatonAdivAsanAhetukatvamasya pratyayasya netyarthaH / 7 kutaH / 8 na tu niilaadeH| 9 AdinA sntaansNgrhH| 10 anyatovamAsamAne dvaitaprasaktistannirAsArtha svato vishessnnm| 11 saMvidadvaitasya / 12 jainamatamAzaGkayAha / 13 sambandhamAtre sAdhye sambandhavizeSasAdhanAt / 14 kintu saMyogapUrvakam / 15 vizeSaNasamavAyapUrvakatvena viruddhamasamavAyapUrvakatvaM tasyAnumAnam , vizeSaviruddhA. numAne idamudAharaNaM parvataH parvatasthenAgninAgnimAnna bhavati dhUmavatsvAnmahAnasavaditi / 16 parvatonimAndhUmavattvAdityAdeH samyaganumAnasya yaducchedakAnumAnaM tasya vaktumazakyatvAditi bhAvaH / 17 jainaadinaa| 18 janAdinA / 19 tasya zAnasya / / Jain Educationa International For Personal and Private Use Only Page #771 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH na cAsya saMyogavannAnAtvam ; iheti pratyayAvizeSAdvizeSaliGgAbhAvAcca satpratyayAvizeSAdvizeSaliGgAbhAvAJca saMttAvat / na ca sambandhatvameva vishesslinggm| asyAnyathAsiddhatvAt / na hi saMyogasya sambandhatvena nAnAtvaM sAdhyate'pi tu pratyakSeNa bhinnAzrayasamavetasya krameNotpAdopalabdheH / samavAyasya cAnekatve5 sati anugatapratyayotpattirna syAt / saMyoge tu saMyogatvabalAnAnAtvepi syAt / na caitatsamavAye sambhavati; samavAyatvasya samavAye samavAyAbhAvAt, anyathAnavasthA syAt / saMyogasya guNatvena dravyavRttitvAt , saMyogatvaM punaH saMyoge samavetamiti / . na caikatve samavAyasya dravyatvavahuNatvasyApyabhivyaJjakaM dravyaM 10 kuto na bhavatIti vAcyam ? AdhArazaikterniyAmakatvAt / TraeNvyANAM hi dravya'tvAdhArazaktireva, guNAdestu guNatvAdyAdhArazaktiriti / na cAnugatapratyayajanakatvena sAmAnyAdasyA'bhedaH, bhinnalakSaNayogitvAt / yadvA, 'samavAyIni dravyANi' ityAdipratyayo vizeSaNapUrvako 3 vizeSyapratyayatvAddaNDItyAdipratyayavat' ityataH samavAyasiddhiH / na cAnyeSAmaMtrAnurauMgaH sambhavati / kintarhi ? samavAyasyaiva / ataH sa eva vizeSaNam / apratipannasamayasya 'samavAyI' itipratibhAsAbhAvAdasyA'vizeSaNatvam , daNDAdAvapi samAnaM tasya 1 satpratyayAvizeSAdvizeSaliGgAbhAvAcca sattAyA nAnAtvaM nAsti yathA / 2 samavAyo nAnA sambandhatvAtsaMyogavaditi / 3 saMyogasya / 4 ayaM samavAyo'yaM samavAya iti / 5 nanu samavAyepi samavAyatvabalAnnAnAtvepyanugatapratyayotpattiH syAditi zaGkAyAmAha / 6 sAmAnyasya / 7 samavAyatvasya samavAye sadbhAve'paraH samavAyaH samAyAtastatrApi samavAyatvasamavAye'paraH samavAyaH samAyAta iti / 8 tarhi saMyogasyApyaparasaMyogapUrvakatvenAnavasthA kuto na syAdityAha / 9 kathaM tarhi saMyogatvamityAha / 10 saMyogAntarApekSA nAstIti bhAvaH / 11 yena samavAyena dravye dravyatvaM samavetaM tenaiva samavAyena guNe guNatvamapi samavetaM samavAyasyaikatvAt , tatazcAtmani samavetasya dravyatvasya dravyaM yathAbhivyajakaM bhavati tathA guNatvasyApyabhivyaJjakaM kuto na bhavati ekasamavAyasamavetatvAvizeSAditi bhaavH| 12 janAdinA / 13 drvysvruupaayaaH| 14 dravyasya / 15 ghttaadiinaam| 16 dravyatvameva svarUpazaktiriti bhAvaH, nijA hi zaktiH pRthivyAdInAM pRthivItvAdikameva / 17 guNatvAdikameva svarUpa zaktiH / 18 svAbhidheyasyaivAbhivyaJjakaM nAnyatheti bhaavH| 19 abAdhitAnugatapratyayahetuH sAmAnyamiti lakSaNaM sAmAnyasya, samavAyasya tvayutasiddhetyAdi / 20 daNDalakSaNavizeSaNapUrvakatvamatra / 21 tAdAtmyasaMyogAdImAm / 22 samavAyIni dravyANIti vacane / 23 vizeSaNatvam / 24 apratipannadaNDasya / Jain Educationa International For Personal and Private Use Only Page #772 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [4. viSayapari0 daNDAdyullekhena 'daNDI' ityAdipratyayAnutpatteH / daNDAderabhidhAnayojanAbhAvepi 'anena vastunA tadvAnayam' ityanurAgapratItiH 'saMsRSTA ete tantupaTAdayaH' iti sambandhamA'pi tulyaa| kevalaM saGketAbhAvAt 'ayaM samavAyaH' iti vypdeshaabhaavH| pratipannasa. 5mayastu daNDAderiva samavAyasyApi vizeSaNatAmabhidhAnayojanAdvAreNa prtipdyte| yaccAnyatsamavAye bAdhakamucyate-'nAniSpannayoH samavAyaH sambandhinoranutpAde sambandhAbhAvAt / niSpannayozca saMyoga eva / asambandhe cAsya 'samavAyinoH samavAyaH' iti vyapadezA10 nupapattiH / saMmbandhe vA na svatosau; saMyogAdInAmapi tathA tatprasaGgAt / prtshcednvsthaa| na ca guNAdInAmAdheyatvaM niSkriyatvAt / gatipratibandhakazcAdhAro jalAderghaTAdivat / tathA na svarUpasaMzleSaH samavAyo yatastasminsatyekatvameva na smbndhH| nApi pAratanyam; aniSpannayorAdhArasyaivAsattvAt / svatantreNa 15 niSpannayozca na pAratatryam' ityapyasamIcInam ; yato na niSpanna yoraniSpannayorvA samavAyaH, svakAraNasattAsambandhasyaiva niSpattirUpatvAt / na hi niSpattiranyA samavAyazcAnyo yena paurvaaprym| etena 'rUpasaMzleSaH pAratavyaM vA' ityaadypaastm| nApi samavAyasya sambandhAntareNa sambandho yukto yenAnavasthA syAt, samba20ndhasya samAnalakSaNasambandhena sambandhasyAnyatrAdRSTeH saMyogavat / agneruSNatAvattu svata evAsya sambandho yuktaH svata eva sambandharUpatvAt, na saMyogAdInAM tadabhAvAt / na hokasya svabhAvo'nyasyApi, anyathA svatogneruSNatvadarzanAjalAdInAmapi ttsyaat| yaJcoktam-'niSkriyatvAtteSAM nAdheyatvam' iti; tadapyasat; 25 saMyogidravyavilakSaNatvAguNAdInAm, saMyoginI sakriyatveneva teSAM niSkriyatvepyAdhArAdheyabhAvasya pratyakSeNa pratItezceti / ... 1 samavAyasyAmidhAnayojanAmAvepi saMsRSTA ete tantupaTAdaya iti sambandhamAtrapi anurAgapratItiH / 2 jainaadinaa| 3 asau samavAyaH sambandhinoraniSpannayoH syAnniSpannayoveti vikalpadvayaM hRdi nidhAya dUSayati / 4 kiJcAsau samavAyaH samavAyibhyAmasambaddhaH sambaddho veti vikalpavayaM vidhAya prathamavikalpe dUSaNamAha / 5 sambaddhazcetsvataH parato veti vikalpadvayamatrApi yojyam / 6 svarUpayoH svabhAvayoH saMzleSaH sambandhaH / 7 svakAraNasattAsambandhasyaiva niSpattirUpatvAdityanena grnthen| 8 samavAyinA saha / 9 aprsmvaayen| 10 saMyoginoH saMyogasya ca samavAyena sambandhasadbhAvAt / 11 kathaM tIsya sambandha ityaashngkaayaamaah| 12 saMyogasyA 13 guNAdInAm / 14 dravyANAm / 15 saMyoginAM sakriyatvAdeva teSAmAdheyatvamiti bhAvaH / Jain Educationa International For Personal and Private Use Only Page #773 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH 609 atra pratividhIyate / yattAvaduktamayutasiddhetyAdiH tatredamayutasiddhatvaM zAstrIyam, laukikaM vA? tatrAdyaH pakSo'yuktaH, tantupa. TAdInAM zAstrIyAyutasiddhatvasyAsambhavAt / vaizeSikazAstre hi prasiddham-apRthagAzrayavRttitvamayutasiddhatvam, tacceha nAstyeva, 'tantUnAM svAvayavAMzuSu vRtteH paTasya ca tantuSu' iti pRthagAzraya-5 vRttitvasiddharapRthagAzrayavRttitvamasadeva / evaM guNakarmasAmAnyAnAmapyapRthagAzrayavRttitvAbhAvaH prtipttvyH| lokaprasiddhaikabhAjanavRttirUpaM tvayutasiddhatvam dugdhAmbhasoryutasiddhayorapyastIti / nanu yathA kuNDadhyavayavAkhyau pRthagbhUtAvAzrayo tayozca kuNDasya dadhnazca vRttina tathAtraM catvArorthAH pratIyante-'dvAvAzrayo 10 pRthagbhUtau dvau cA~zrayiNau, tantoreva svAvayavApekSayAzrayitvAt paTApekSayA cAzrayatvAtrayANAmevArthAnAM prasiddhaH, 'pRthagAzrayAzrayitvaM yutasiddhiH' ityasya yutasiddhilakSaNasyAbhavAdayutasiddhatvaM teSAmiti cet kathamevamAkozAdInAM yutasiddhiH syAt ? teSAmanyAzrayavivekataH pRthagAzrayAzrayitvAbhAvAt / 'nityAnAM ca pRthaggatimattvam' ityapi tatrAsambhAvyam ; na khalu vibhudravyaparamANuvadvibhudravyANAmanyatarapRthaggatimattvaM paramANuddha yavadubhayapRthaggatimattvaM vA sambhavati; avibhutvaprasaGgAt / tathaikadravyAzrayANAM guNakarmasAmAnyAnAM parasparaM pRthagAzrayavRtterabhAvAdayutasiddhiprasaGgato'nyonyaM samavAyaH syAt / sa ca neSTasteSAmA-20 zrayAzrayisamavAya(yibhAvA)bhAvAt / itaretarAzrayabhAvA( yazcasamavAya) siddhau hi pRthagAzrayasamavAyitvalakSaNA yutasiddhiH, tatsiddhau ca taniSedhena samavAyasiddhiriti / nanu lakSaNaM vidyamAnasyArthasyAnyato bhedenAvasthApakaM na tu sadbhAvakArakam , tenAyamadoSazcet ; nanu jJApakapakSe sutarAmitare-25 tarAzrayatvam / tathAhi-nA'jJAtayA yutasidhyA samavAyo jJAtuM zakyate, anadhigatazcAsau na yutasiddhimavasthApayitumutsahate iti / 1 guNAdInAM guNavadAdiSu vRttireSAM ca svAvayaveSvAzrayabhUteSu vRttiriti bhAvaH / 2 ativyAptidUSaNamidam / 3 kuNDaM ca dadhi ca tathokte tayoravayavau / 4 adhikaraNa. bhUtayoH / 5 tantupaTAdiSu / 6 te ke catvAroA ityukte satyAha / 7 kunnddddhyvyvau| 8 Azrayau dadhikuNDAvayavalakSaNau vidyate yayordadhikuNDayostAvAzrayiNau / 9 smvaaye| 10 tatazca / 11 tatazca teSAM samavAyasiddhiriti bhaavH| 12 AdinA AtmakAladizAM c| 13 vivekaH abhAvaH, vyApakatvAtteSAmekAzrayavRtteH / 14 pRthagAzrayAayitvaM yutasiddhilakSaNaM nityeSu yadyapi nAsti tathApi pRthaggatimattvaM bhaviSyatItyAha / 15 lakSaNam / 16 mdhye| 17 ekadravyaM vibhu AtmAkAzAdi / 18 basaH / Jain Educationa International For Personal and Private Use Only Page #774 -------------------------------------------------------------------------- ________________ 610 prameyakamalamArcaNDe [4. viSayapari0 na cAto lakSaNAtsamavAyaH siddhyati vyabhicArAt / tathAhi-niyamenAyutasiddhasambandhatvamAdhArAdheyabhUtasambandhatvaM ca 'AkAze vAcye vAcakastacchabdaH' iti vAcyavAcakabhAve 'Atmani viSaya. bhUte ahamiti jJAnaM viSayi' iti viSayaviSayibhAve ca vidyate 5iti / nanu sarvasya vAcyavAcakavargasya viSayaviSayivargasya ca niyamenAyutasiddhasambandhatvAsambhavo yutasiddheSvapyasya sambhavATatacchabdajJAnavat, ato na vyabhicAraH, itypysaarm| vargApekSayApi lakSaNasya vipakSakadezavRttaLabhicAritvAt / iSTaM ca vipakSakadezAvyAvRttasya sarvairapyanaikAntikatvam / 10 yaccoktam-tantupaTAdayaH saMyogino na bhavantItyAdiH tatsatyam / tatra tAdAtmyopagamAt / yattUktam-pratyakSata eva samavAyaH pratIyata ityAdi tadayuktam / asAdhAraNasvarUpatve hi siddha sidhyedarthAnAM pratyakSatA pRthubudhnodarAdyAkAraghaTAdivat / na cAsya tatsiddham / taddhi kimayutasiddha5sambandhatvam , sambandhamAtraM vA ? na taavdyutsiddhsmbndhtvm| sarvairapratIyamAnatvAt / yatpunaryasya svarUpaM tattenaiva svarUpeNa sarvasyApi pratibhAsate yathA pRthubudhnodarAdyAkAratayA ghaTa iti / na caikasya sAmAnyAtmakaM svarUpaM yuktam / samAnAnAmabhAve sAmA. nyAbhAvAdgagane gaganatvavat / nApi sambandhamAtraM samavAyasyAsA. 20 dhAraNaM svarUpam ; saMyogAdAvapi smbhvaat| kiJca, tadrUpatayAsau sambandhabuddhau pratibhAseta, iheti pratyaye vA, samavAya ityanubhave vA? yadi sambandhabuddhau, koyaM sambandho nAma-kiM sambandhatvajAtiyuktaH sambandhaH, anekopAdAnajanito vA, anekAzrito vA, sambandhabuddhyutpAdako vA, sambandhabuddhivi. 25Sayo vA? na tAvatsambandhatvajAtiyuktaH; samavAyasyAsambandhatva. prasaGgAt / dravyAditrayAnyatamarUpatvAbhAvena samavAyAntarAsattvena cAtra sambandhatvajAterapravarttanAt / atha saMyogavadanekopAdAnajanitaH; tarhi ghaTAderapi sambandhatvaprasaGgaH / nApyanekAzritaH, ghaTa 1 vipakSe / 2 zabdazca jJAnaM ca zabdajJAne, tasya ghaTasya zabdajJAne tacchandazAne iti dvandvaH / 3 vAcyavAcakabhAvaviSayaviSayibhAvasamUhe vipakSe nAsti tathApi tasyaikadezavRttitvAdanaikAntikaH / 4 asaadhaarnnsvruupm| 5 samavAyasya / 6 samavAyena saha samAnAnAM vastUnAm / 7 tasyaikatvAtsAmAnyasyAnekavRttitvAt / 8 arya sambandha iti jJAne / 9 samavAyasya / 10 sambandhatvajAtevRttyartha smvaaye| 11 samavAyAntarAsasvaM ca samavAyasyaikatvAdavagantavyam / 12 anekopAdAnajanitatvAvizeSAt / Jain Educationa International For Personal and Private Use Only Page #775 -------------------------------------------------------------------------- ________________ sU0 4 / 10 ] samavAyapadArthavicAraH 611 tvAdeH sambandhatvAnuSaGgAt / nApi sambandhabuddhyutpAdakaH; locanAderapi tattvaprasakteH / nApi sambandhabuddhiviSayaH sambandhasambandhinorekajJAnaviSayatve sambandhinopi tadrUpatAnuSaGgAt / naM ca prativiSayaM jJAnabhedaH; mecakazAnAbhAvaprasaGgAt / athehabuddhau samavAyaH pratibhAsate; nai; ihabuddheradhikaraNAbhya- 5 vAyarUpatvAt / na cAnyasminnAkAre pratIyamAne'nyAkArorthaH kalpayituM yuktotiprasaGgAt / atha samavAyabuddhyAsau pratIyate; tannaH samavAyabuddherasambhavAt / nahi 'ete tantavaH, ayaM paTaH, ayaM ca samavAyaH' ityanyonyaviviktaM tritayaM bahirgrAhyAkAratayA kasyAJcitpratItau pratIyate tathAnu- 10 bhavAbhAvAt / sarvasamavAyyanugataikasvabhAvo hyasau tatra pratibhAseta, tadvayAvRttasvabhAvo vA ? na tAvattadvyAvRttasvabhAvaH; sarvato vyAvRttasvabhAvasyAnyAsambandhitvena gaganAmbhojavatsamavAyatvAnupapatteH / nApi tadanugataikasvabhAvaH sAmAnyAderapi samavAyatvAnuSaGgAt / 15 na cAkhila samavAyya 'pratibhAse tadanugatasvabhAvatayAsau pratyakSeNa pratyetuM zakyaH / athAnugatavyAvRttarUpavyatirekeNa sambandharUpatayAsau pratIyate; tannaH sambandharUpatAyAH prAgeva kRtottaratvAt / yadapyuktam -' iha tantuSu paTaH' ityAdIhapratyayaH sambandhakAryo - 'bAdhyamAnehapratyayatvAdiha kuNDe dadhItyAdipratyayavadityanumAnA- 20 ccAsau pratIyate' ityAdiH tadapyasamIkSitAbhidhAnam; hetorAzrayAsiddhatvAt / tadasiddhatvaM ca 'iha tantuSu paTaH' ityAdipratyayasya dharmiNo'siddheH / aprasiddhavizeSaNazcAyaM hetuH ; 'paTe tantavo vRkSe zAkhAH' ityAdirUpatayA pratIyamAnapratyayena 'iha tantuSu paTaH' iti pratyayasya bAdhyamAnatvAt / svarUpAsiddhazcAyam; tantupaTapratyaye 25 10 1 Adipadena prakAzAdezca, locanAdirapi vastuSu sambandhabuddhiM janayati / 2 prati - viSayaM jJAnabhedAtkathaM sambandhinorekazAnaviSayatvaM yataH sambandhinorapi sambandharUpatA syAdityAzaGkAyAmAha / 3 iti cediti zeSaH / 4 samavAyasyAdhArAdheyabhAvalakSaNasambandhAkArollekhitvAtsamavAya iti na ghaTate / 5 iheti buddherapi sambandhapratyayatvaM kuto na syAdityukte satyAha / 6 adhikaraNalakSaNerthe / 7 sambandhalakSaNaH / 8 ghaTapratibhAse paTapratibhAsaprasaGgAt / 9 koyaM sambandho nAma ? kiM sambandhatvajAtiyuktaH ityAdirItyA | 10 prativAdinaM prati / 11 avayavini / 12 iha tantuSu paTa iti avayaceSvavayavino vRttidvAreNa pratyayotpattiryathA tatheha paTe tantavo vRkSe zAkhA ityavayavizvavayavAnAM vRttidvAreNApi pratyayotpattilokaprasiddhaiva yataH / Jain Educationa International For Personal and Private Use Only Page #776 -------------------------------------------------------------------------- ________________ 612 prameyakamalamArtaNDe [4. viSayapari0 ihapratyayatvasyAnubhavAbhAvAt , 'paToyam' ityAdirUpatayA hi pratyayonubhUyate / __ anaikAntikazca; 'iha prAgabhAve'nAditvam , iha pradhvaMsAbhAve pradhvaMsAbhAvAbhAvaH' ityabAdhyamAnehapratyayasya sanbandhapUrvakatvA. 5bhAvAt / na cAtra vizeSaNavizeSyabhAvaH sambandho vAcyaH; samba. ndhamantareNa vizeSaNavizeSyabhAvasyA'sambhavAt, anyathA sarva sarvasya vizeSaNaM vizeSyaM ca syAt / sambandhe satyeva hi dravyaguNakarmAdAvekasya vizeSaNatvamaparasya vizeSyatvaM dRSTam / tadabhAvepi vizeSaNavizeSyabhAvakalpanAyAmatiprasaGgaH syAt / 10 na cautrAdRSTalakSaNaH sambandho vizeSaNavizeSyabhAvanivandhanam ityabhidhAtavyam / SoDhAsambandhavAditvavyAghAtAnuSaGgAt / na cAsya smbndhruuptaa| sambandho hi dviSTho bhvtaabhyupetH| adRSTazvAtmavRttitayA prAgabhAvA'nAditvayoratiSThankathaM dviSTho bhavatIti cintyametat ? yadi cAtrAdRSTaH sambandhaH; tarhi guNaguNyAdayopyata 15 eva sambaddhA bhaviSyantItyalaM smvaayaadismbndhklpnyaa| kiJca, atonumAnAtsambandhamAnaM sAdhyate, tadvizeSo vA? prathamapakSe siddhasAdhyatA, tAdAtmyalakSaNasambandhasyeSTatvAttantu. paTAdInAm / nanu teSAM tAdAtmye sati tantavaH paTo vA syAt, tathA ca sambandhinorekatve kathaM sambandho nAmAsya dviSThatvAt ? 20 tadapyayuktam ; yo hi dviSThaH sambandhastasyetthamabhAvo yuktaH, yastu tatsvabhAvatAlakSaNaH kathaM tasyAbhAvo yuktaH? tantusvabhAva eva hi paTo nArthAntaram , AtAnavitAnIbhUtatantuvyatirekeNa dezabhedA. dinA paTasyAnupalabhyamAnatvAt / atha sambandhavizeSaH sAdhyate; sa kiM saMyogaH, samavAyo vA ? 25 saMyogazcet, abhyupgmvaadhaa| samavAyazcet ; dRSTAntasya sAdhya vikltaa| ___ athocyate-na saMyogaH samavAyo vA sAdhyate kintu sambandha mAtram , tatsiddhau ca parizeSAt samavAyaH sidhyatIti; tadapyuktimAtram, parizeSanyAyena samavAyasya siddharasaMbhavAt, tasyAneka- 1 yataH / 2 sahyavindhyayorapi vizeSaNavizeSyabhAvaprasaGgaH sambandhAbhAvAvizeSAt / 3 prAgabhAve / 4 apravartamAnaH san / 5 iha tantuSu paTa ityAdIhapratyayaH sambandha. kAryo'bAdhyamAnehapratyayatvAdityataH / 6 jainAnAm / 7 sambandhinorekatvaprakAreNa / 8 tantava eva svabhAvo yasya paTasyAsau tathoktastasya bhAvastatsvabhAvatA saiva lakSaNaM yasya sambandhasyeti bsH| 9 iha kuNDe dadhItyAdipratyayavadityasya / Jain Educationa International For Personal and Private Use Only Page #777 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH 613 doSaduSTatvena pratipAditatvAt / yadi hi saMbandhAMntaramanekadoSaduSTaM samavAyastu nirdoSaH syAt, tadAsau tanyAyAt sidhyet / na caivamityuktam / ___ kazcAyaM parizeSo nAma ? presaktapratiSedhe vizi(dhe ziSyamANasaMpratyayahetuH sa iti cet, sa kiM pramANam , apramANaM vA? na5 tAvadapramANamabhipretasiddhau samartham; atiprasaGgAt / pramANaM cetika pratyakSam , anumAnaM vA? na tAvatpratyakSam / tasya prasaktapratiSedha. dvAreNAbhipretasiddhAvasamarthatvAt / atha kevalavyatirekyanumAnaM parizeSaH, tarhi prakRtAnumAnopanyAsavaiyarthyam , tasyopanyAsepi parizeSamantareNAbhipretasiddherabhAvAt / parizeSastu pramANAntara-10 mantareNApi tatsiddhau samartha iti sa evocyatAm , na cAsAvuktaH, tat kathaM samavAyaH sidhyet ? nanu cehapratyayasya samavAyAhetukatve nirhetukatvaprasaGgAt kAdAcitkatvavirodhaH; tadasat; tAdAtmyahetukatayAsyaM prtipaadittvaat| mahezvarahetukatvAdvA kaadaacitktvaavirodhH| tasya tadahetu-15 katve vA tenaiva kaarytvaadihetorvybhicaarH| nanu mahezvaro'sambandha tvAtkathaM sambandhabuddheH kAraNamiti cet ? prabhuzakteracintyatvAt / yo hIzvarastrailokyakAryakaraNasamarthaH sa kathaM 'paTe rUpAdayaH' iti buddhiM na vidadhyAt ? prabhuH khalu yadevecchati tatkaroti, anyathA prabhutvamevAsya hIyate / naca 'iha kuNDe dadhi' ityAdipratyaye 20 sambandhapUrvakatvopalambhAdatrApi tatpUrvakatvasyaiva siddhiH; taMtrApI. zvarahetukatvaM kAryasyecchatestaccodyAnivRttaH / saMyogazcArthAntara. bhUtastanimittatvenAtrApyasiddhaH; tasyAsiddhasvarUpatvAt / "nanu saMyogo nAmArthAntaraM na syAttadA kSetre bIjAdayo nirvi ziSTatvAt sarvadaivAGkurAdikArya kuryuH, na caivam / tasmAtsarvadA25 1 saMyogatAdAtmyAdirUpam / 2 prasaktaH prasaGgaprAptaH sarvajanaprasiddho vA saMyogatAdAtmyarUpaH, tasya pratiSedhe sati viziSyamANaH samavAyarUpastasya samyak prtiitiheturityrthH| 3 parizeSaH / 4 pratyakSasya sannihitarUpAdiSveva pravartamAnatvAt / 5 parizeSopi pramANAntaramantareNa tatsiddhAvasamartho bhaviSyatItyukte satyAha / 6,7 ihedamiti pratyayasya / 8 ihedamiti pratyayasya / 9 iha tantuSu paTa ityAdIhapratyayepi / 10 iha kuNDe ddhiityaadiprtyye| 11 dadhItyAdipratyayasya / 12 vaizeSikasya / 13 tacco hi mahezvarahetukatvAdvA kAdAcitkatvAvirodha ityAdi / 14 arthoM saMyogakriyAdhArau tAbhyAmanyaH saMyoga ityarthaH / 15 iheti prtyynimitttven| 16 iha kuNDepi / 17 saMyoge satyapyapUrvasAmodbhavAbhAvAdityarthaH / 18 gRhe sthApitAH santopItyarthaH / pra. ka. mA0 52 Lain Educationa International For Personal and Private Use Only Page #778 -------------------------------------------------------------------------- ________________ 614 prameyakamalamArtaNDe [4. viSayapari0 kAryAnArambhAt te'GkarAdikAryotpattau kAraNAntarasApekSAH, yathA . mRtpiNDadaNDAdayo ghaTakaraNe kumbhakArAdisApekSAH / yosAvapekSyaH sa saMyoga iti| kiJca, dravyayorvizeSeNabhAvenAdhyakSata evAsau pratIyate; tathAhi5kaizcitkenacit 'saMyukte dravye Ahara' ityukte yayoreva dravyayoH saMyogamupalabhate te evAharati, na dravyamAtram / kiJca, 'kuNDalI devadattaH' ityAdimatirupajAyamAnA kinnibandhanetyabhidhAtavyam ? na tAvatpuruSakuNDalamAtraMnibandhanA; sarvadA tasyAH sadbhAvaprasaGgAt / 10 kiJca, yadeva kenacitkvacidupalabdhasattvaM tasyaivAnyatra vidhi pratiSedhamukhena loke vyavahArapravRttidRSTA / yadi tu saMyogo na kadAcidupalabdhastatkathamasya 'caitro'kuNDalI kuNDalI' vA ityevaM vibhAgena vyavahAro bhavet ? 'caitro'kuNDalI' ityatra hi na kuNDalaM caitro vA pratiSidhyate dezAdibhedenAnayoH satoH pratiSedhAyogAt / 15 tasmAccaitrasya kuNDalasaMyogaH pratiSidhyate / tathA 'caitraH kuNDalI' ityanenApi vidhivAkyena caitrakuNDalayornAnyatarasya vidhAnaM tayoH siddhatvAt / pArizeSyAtsaMyogasyaiva vidhirvijnyaayte|" [nyAyavA0 pR0 218-222] ___ ityapyuyotakarasya manorathamAtram; tathAhi-yattAvaduktam20 nirviziSTatvAdvIjAdayaH sarvadaivAGkuraM kuryuH, tadayuktam; teSAM nirviziSTatvAsiddheH, sakalabhAvAnAM pariNAmitvAt / tato viziSTapariNAmApannAnAmeva teSAM janakatvaM naanythaa| yaJcoktam-'sarvadA kAryAnArambhAt' ityAdiH tatrApi kAraNamAtrasApekSatvasAdhane siddhasAdhyatA, asmAbhirapi viziSTapariNA25 mApekSANAM teSAM kAryakAritvAbhyupagamAt / athAbhimatasaMyogAkhyapadArthAntarasApekSatvaM sAdhyate; tadAnena hetoranvayAsiddharanaikAntikatA, tamantareNApi saMbhavAvirodhAt / dRSTAntasya ca saadhyvikltaa| yadi ca saMyogamAtrasApekSA eva te tajanakA tarhi prathamopanipAte eva kSityAdibhyoGkurAdikAryodayaprasaGgaH pazcA. 1 kAraNAntaraM sNyogH| 2 dravye saMyogavatI iti / 3 pumAn / 4 puNsaa| 5 sNyogruupaapuurvsvbhaavpraadurbhaavaanpekssaa| 6 puruSakuNDalayoH pArthakyena sthitA. vsthaayaampiityrthH| 7 catro'kuNDalIti niSedhavAkyena / 8 anvayaH avinAbhAvaH / 9 mRtpiNDAdayaH kumbhakArApekSA ghaTakaraNe prabhavanti tathApi nAsau kumbhakAraH saMyogasvarUpa iti / Jain Educationa International For Personal and Private Use Only Page #779 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH 615 divAvikalakAraNatvAt / tadA tadanutpattau vA pazcAdapyanutpattiprasaGgo vizeSAbhAvAt / .. yadapyuktam-dravyayorvizeSaNabhAvenetyAdi; tadapyayuktam / yato na dravyAbhyAmarthAntarabhUtaH saMyogaH pratipattuH pratyakSe pratibhAti yatastadarzanAdviziSTe dravye Aharet / kiM tarhi ? prAgbhAvisAntarAva-5 sthAparityAgena nirantarAvasthArUpatayotpanne vastunI eva saMyuktazabdavAcye, avasthAvizeSe prabhAvitatvAt saMyogazabdasya / tena yatra tathAvidhe vastunI saMyogazabdaviSayabhAvApanne pazyati te evAharati, nAnye / yadapyuktam-kuNDalItyAdiH tadapyuktimAtram / yato yathaiva hi 10 caitrakuNDalayorviziSTAvasthAprAptiH saMyogaH sarvadA na bhavati, tadvat 'kuNDalI' iti matirapyavasthAvizeSanibandhanA kathaM tadbhAve bhavet ? vidhipratiSedhAvapi na kevalayozcaitrakuNDalayoH, kintvavasthAvizeSasyaivetyuktado(navakAzaH / tato ye anekavastusannipAte satyupajAyante pratyayA na te paraparikalpita-15 saMyogaviSayAH yathA praviralAvasthitAnekatantuviSayAH pratyayAH, tathA caite saMyuktapratyayA iti / __ yaccAnyaduktam-'vizeSa viruddhAnumAnaM sakalAnumAnocchedakatvAnna vaktavyamiti; tatkimanumAnAbhAsocchedakatvAnna vAcyam, samyaganumAnocchedakatvAdvA? tatrAdyaH pakSo'yuktaH, na hi kAlA-20 tyayApadiSTahetUtthAnumAnocchedakasya pratyakSAderanumAnavAdinopanyAso na krtvyo'tiprNskteH| dvitIyapakSopyayuktaH; na hi dhUmAdisamyaganumAnasya vizeSaviruddhAnumAnasahasreNApi pratyakSAdibhirapahRtaviSayeNa bAdhA vidhAtuM pAryate / na ca vizeSaviruddhAnumAnatvAdevedamavAcyam; yato na vizeSaviruddhAnumAnatvama-25 siddhatvAdivaddhatvAbhAsanirUpaNaprakaraNe doSo nirUpito yenAnumAnavAdibhistadasiddhatvAdivanna prayujyate / tato yaduSTamanumAnaM tadeva vizeSavighAtAya na prayoktavyam-yathA 'ayaM pradezotratyenAgninAgnimAnna bhavati dhUmavattvAnmahAnasavat' ityAdikam / yatastena yo vizeSo nirAkriyate sa pratyakSeNaiva taddezopasarpaNe 30 1 kumbhakArasya sNyogruuptvaabhaavaadev| 2 uccAritatvAt / 3 avasthAtra sNyuktruupaa| 4 caitrakuNDalayovidhipratiSedhalakSaNa uktdossH| 5 indriyANAM sannikarSe / 6 atra prakaraNe vizeSa: smvaayH| 7 kAlAtyayApadiSTahetvAbhAsasyeva pratyakSAderapyucchedAnuprasaGgAt / 8 janAthaiH / 9 tasya agneH / Jain Educationa International For Personal and Private Use Only Page #780 -------------------------------------------------------------------------- ________________ 616 prameyakamalamArtaNDe [4. viSayapari0 sati pratIyate / na caitat samavAye saMbhavati; pratyakSAdyagocaratvenAsya pratipAditatvAt / na cAtadviSayaM bAdhakamatiprasaGgAt / yatpunaruktam-na cAsya saMyogavannAnAtvamityAdi; tdpysmiiciinm| tadekatvasyAnumAnabAdhitatvAt / tathAhi-anekaH sama5vAyo vibhinnadezakAlAkArArtheSu sambandhabuddhihetutvAt / yo ya itthaMbhUtaHsa sonekaH yathA saMyogaH, tathA ca samavAyaH, tasmAdaneka iti / prasiddho hi daNDapuruSasaMyogAt kaTakuDyAdisaMyogasya bhedH| "niviDaH saMyogaH zithilaH saMyogaH' iti pratyayabhedAtsaMyogasya bhedAbhyupagame 'nityaM samavAyaH kadAcitsamavAyaH' iti pratyaya. 10 bhedAtsamavAyasyApi medostu / samavAyinonityakAdAcitkatvAbhyAM samavAye tatpratyayotpattau saMyoginornibiDatvazithilatvAbhyAM saMyoge tathA pratyayotpattiH syAna punaH saMyogasya nivi. DatvAdikhabhAvabhedAt , ityekaM saMdhitsoranyat prcyvte| tathA, 'nAnA samavAyo'yutasiddhAvayavidravyAzritatvAt saMkhyA15vat' itytopysyaanektvsiddhiH| na cedamasiddham ; anAzritatve hi samavAyasya "SaNNAmAzritatvamanyatra nityadravyebhya" [praza0 bhA0 pR16] ityasya virodhH| atha na paramArthataH samavAyasyAzritatvaM nAma dharmo yenAnekatvaM syAt kintUpacArAt / nimittaM tUpacArasya samavAyiSu satsu samavAyajJonam / tattvato hyAzritatvesya svAzra20 yavinAze vinAzaprasaGgo guNAdivat, ityapyayuktam ; vizeSaparityAgenAzritatvasAmAnyasya hetutvAt , digAdInAmAzritatvApattezca, mUrtadravyeSUpalabdhilakSaNaprApteSu digliGgasya 'idamataH pUrveNa' ityAdipratyayasya kAlaliGgasya ca paratvAparatvAdipratyayasya sadbhAvAt / tathA ca 'anyatra nityadravyebhyaH' iti virudhyate / sAmAnyasyA25 nAzritatvaprasaGgazca; AzrayavinAzepyavinAzAt samavAyavat / astu vAnAzritatvaM samavAyasya, tthaapynektvmnivaarym| tathAhi-anekaH samavAyo'nAzritatvAtparamANuvat / nAkAzAdi 1 gaganakusumasyApi bAdhakatvaprasaGgAt / 2 saMbandha iti buddhiH saMbandhabuddhiH, tasyAH / 3 dRSTAntaM smrthyti| 4 paramANutadrUpayoH / 5 tntupttyoH| 6 sama* vAyasya / 7 vaizeSikasya / 8 dravyaguNakarmasAmAnyavizeSasamavAyAnAm / 9 granthasya / 10 svarUpam / 11 tntupttaadissu| 12 samavAya iti jnyaanm| 13 svAzrayAdabhinnatvAt / 14 guNo guNyAzritaH, avayavovayavyAzrita iti vizeSaparityAgena / 15 AzrayavinAzepyAzritatvasAmAnyasyAvinAza eva tasya nityatvAt / 16 digAdInAmAzritatve ca sati / 17 nityadravyANAmAzritatvAt / Jain Educationa International For Personal and Private Use Only Page #781 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH 617 bhirvyabhicAraH; teSAmapi kathaMcinnAnAtvasAdhanAt / tato'yuktamuktam- 'iheti pratyayAvizeSAdvizeSaliGgAbhAvAccaikaH samavAyaH' iti / vizeSaliGgAbhAvasyAnantarapratipAditaliGgasadbhAvato'si. ddhatvAt / iheti pratyayAvizeSopyasiddhaH; 'ihAtmani jJAnamiha paTe rUpAdikam' itIheti pratyayasya vizeSAt / vizeSaNAnurAgo5 hi pratyayasya viziSTatvam / na cAnugatapratyayapratItitaH samavAyasyaikatvaM sidhyati; gotvAdisAmAnyeSu SaTpadArtheSu caanugtsyaiktvsyaabhaavepynugtprtyyprtiiteH| 'sattAvat' iti dRSTAntopi sAdhyasAdhanavikalaH; sarvathaikatvasya satpratyayAvizeSasya cAsiddhatvAt / sarvathaikatve hi sattAyAH 10 'paTaH san' iti pratyayotpattau sarvathA sattAyAH pratItyanuSaGgAt kvacit sattAsaMdeho na syAt / tasyAH sarvathA pratItAvapi tadvizeSyArthAnAmapratIteH kvacitsattAsaMdehe paTavizeSaNatvaM tasyA anyadanyadarthAntaravizeSaNatvam ityAyAtamanekarUpatvaM tsyaaH| ___ yadapyuktam-samavAyIni dravyANItyAdipratyayo vizeSaNapUrvako 15 vizeSyapratyayatvAdityAdi, tdpynlptmovilsitm| heto. vizeSaNAsiddhatvAt / tadasiddhatvaM ca smaayaanuraagsyaaprtiiteH| pratItau vAnumAnAnarthakyam / ko hi nAma samavAyAnuraktaM dravyAdikaM manyamAnaH samavAyaM na manyeta? tadanurAgAbhAvepi tenAsya vizeSyatve kharazRGgeNApi tatsyAdavizeSAt / nanu sambandhAnuraktaM 20 dravyAdikaM pratibhAti / satyaM pratibhAti, samavAye tu kimAyAtam ? na ca sa eva sa iti vAcyam; tAdAtmyAdapi tatsaMbhavAt saMyogavat / tathApyatraivAgraha kharaviSANepyAgrahaH kinna syAt ? 'kharaviSANI paTa iti pratyayo vizeSaNapUrvako vizeSyapratyayatvAt iti / atrAzrayAsiddhatAnyatrApi samAnA / na khalu 'samavAyI 25 paTaH' iti pratyayaH kenApyanubhUyate / athApratipannasamayasya saMzleSamAtraM pratipannasamayasya tu 'samavAyIM' iti pratibhAtIti cet, na; jJAnAdvayAdeH prasaGgAt / zakyate hi tatrApyevaM vaktum-apratipannasamayasya vastumAtrama. 1 prdeshmedaapekssyaa| 2 samavAyasya nAnAtvaM siddhaM ytH| 3 bhinnabhinnavizeSaNasaMbandhaH / 4 ihetipratyayasya / 5 bhinnatvam / 6 gotvamapi sAmAnyaM ghaTatvamapi sAmAnyamiti, ayamapi padArthoyamapi padArtha ityevaM pakAreNa / 7 daNDAbhAve daNDIti pratyayo yathA na syAttathA samavAyalakSaNavizeSaNAbhAvepi vizeSyapratyayo na syAditi bhaavH| 8 samavAya evAnurAgaH saMbandhastasya / 9 smvaayen| 10 dravyAdeH / 11 tasya anurAgasya / 12 AdinA brhmaadvaitaadeshv| Jain Educationa International For Personal and Private Use Only Page #782 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 4. viSayapari0 bhidhAnayojanArahitaM pratibhAti saMketavazAcaitatsarvaM jJAnAdvayAdi / svazAstrajanitasaMskAravazAdvijJAnAdvayAdipratibhAso'praityanyatrApi samAnam / na hi tatrApi khazAstra saMskArAhate 'samavAyI' iti jJAnamanubhavatyanyajanaH / na caitacchAstramapramANa5 metacca pramANamiti prekSAvatAM vaktuM yuktamavizeSAt / mANam ; samavAya iti pratyayenAnaikAntikaJcArya hetuH sa hi vizeSyapratyayo na ca vizeSaNamapekSate / athAtra sa~mavAyino vizeSaNam / nanvastu teSAM vizeSaNatvaM yatra 'samavAyinAM samavAyaH' iti pratibhAsate yatra tu 'samavAyaH' ityetAvAnanubhavastatra kiM vizeSaNamiti 10 cintyatAm ? atha vizeSaNAbhAvAnnedaM vizeSyajJAnamH tarhyanyasya vizeSyasyAtrA saMbhavAdvizeSaNajJAnamapi tanmA bhUt / na caitadyuktam / kathaM caivaM 'paTaH' iti pratyayo vizeSyaH syAt vizeSaNAbhAvAvizeSAt ? athAtra paTatvaM vizeSaNam, tarhi 'samavAyaH' iti pratyaye kiM vizeSaNam ? na tAvatsamavAyatvam ; anabhyupagamAt / 15 atha yena satA viziSTaH pratyayo jAyate tadvizeSaNam, tatra 'samavAyaH' iti pratyayotpAde samavAyatvasAmAnyasyAnabhyupagamAt, devyAdezcApratibhAsanAdaddesyaiva vizeSaNatvamiti; tanna; yataH kiM yena satA vizeSyajJAnamutpadyate tadvizeSaNam, kiM vA yasyAnurAgaH pratirbhIsate taditi ? prathamapakSe cakSurAlokAderapi 20 tadanivAryam / atha yasyAnurAgastadvizeSaNam, na tarhi 'daNDI' iti pratyaye daNDavaddaNDazabda lekhena 'samavAyaH' iti pratyayeSyadRSTasya tacchabdayojanAdvAreNAnurAgaM jano manyate / tathApyadRSTasya vizeSaNatvakalpanAyAm 'daNDI' ityAdipratyayepyasyaiva tatkalpanAstu kiM vyAdervizeSaNabhAvakalpanayA ? 618 25 yaccoktam - svakAraNasattAsaMbandha evAtmalAbha ityAdiH tanna; AtmalAbhasya svakAraNasattAsamavAyaparyAyatAyAM nityatvaprasaGgAt, tannityatve ca kAryasyAvinAzitvaM syAt / 1 abhidhAnaH zabdaH / 2 samavAye / 3 vaizeSikaH / 4 vizeSaNa pUrva kalakSaNa sAdhyAbhAvAt / 5 vizeSyapratyayatvAditi / 6 tantupadAdayaH / 7 samavAyibhyAM bhinnasya / 8 samavAyiprakaraNe / 9 ubhayaM mA bhUditi / 10 samavAyaH pratibhAsate iti pratyaye vizeSaNabhUtasya tantupaTAdeH / 11 adarzanIbhUtasya (puNya-pAparUpasya ) / 12 idaM vizeSyamiti jJAnam / 13 saMbandhaH / 14 vizeSye / 15 daNDIti pratyaye daNDazabdokhena daNDasya yathAnurAgaM manyate jano na tathA prakRte 'dRSTazabdayojanAdvAreNAdRSTasyAnurAgamiti saMbandhaH / 16 adRSTAnurAgAbhyupagamAbhAvepi / 17 daNDAdestantupaDAdeva / 18 kAryarUpasya vastunaH svarUpodbhavaH / 19 sattAsamavAyayornityatvAt / Jain Educationa International For Personal and Private Use Only Page #783 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH 619 kiJca, asau satAM sattAsamavAyaH, asatAM vA syAt ? na tAvadasatAm ; vyomotpalAdInAmapi tatprasaGgAt / athAtyantAsa. ttvAtteSAM na tatprasaGgaH; guNaguNyAdInAmatyantAsattvAbhAvaH kutaH? samavAyAJcet, itaretarAzrayaH-siddhe hi samavAye teSAmatyantAsasvAbhAvaH, tadabhAvAcca samavAyaH / nApi satAm ; samavAyAtpUrva 5 hi sattvaM teSAM samavAyAntarAt, svato vA? samavAyAntarAJcet, na asyaikatvAbhyupagamAt / anekatvepi atopi pUrva(va)samavA. yantarAtteSA sattvamityanavasthA / svataH sattvAbhyupagame tu samavAyaparikalpanAnarthakyam / nanu na samavAyAt pUrva teSAM sattvamasattvaM vA, sattAsamavAyAtsattvAbhyupagamAt; ityapyasaGgatam:10 parasparavyavacchedarUpANAmekaniSedhasyAparavidhAnanAntarIyakatvenobhayaniSedhavirodhAt / na cAnupakAriNoH sattAsamavAyayoH parasparasambandho yuktotiprasaGgAt / avyApi cedaM sattvalakSaNam sattAsamavAyAntyavizeSeSu tasyAsaMbhavAt / "triSu padArtheSu satkarI saMttA"[ ] ityabhidhA-15 nAt / ativyApi cAkAzakuzezayAdiSvapi bhAvAt / na ca teSAmasattvAnna sattAsamavAyaH; anyonyAzrayAnuSaGgAt-asattve hi teSAM sattAsamavAyavirahaH, tadvirahAccAsattvamiti / na ca sattAsamavAyaH sattvalakSaNaM yuktamarthAntaratvAt / na hyAntaramarthAntarasya svarUpam ; atiprasaMGgAdarthAntaratvahAniprasaGgAcca / kiJca, sattAsamavAyAtpadArthAnAM sattve tayoH kutaH sattvam ? asatsaMvaidhAtsattve atiprasaGgAt / sattAsamavAyAntarAccet / anavasthA / svatazcet, padArthAnAmapi tatsvata evAstu kiM sattA. samavAyena? yadapyabhihitam-agneruSNatAvadityAdiH tadapyabhidhAnamAtram ;25 yataH pratyakSasiddha padArthasvabhAve svabhAvairuttaraM vaktuM yuktam / na ca 'samavAyasya svataH sambandhatvaM saMyogAdInAM tu tasmAt' ityadhyakSa 1 vyomotpalAdInAM sarvathA asattve pratipAdite AcAryAH praahuH| 2 asya= samavAyasya / 3 atopi-vivakSitasamavAyAntarAdapi / 4 satAm / 5 vyavacchedo hi paraspara viruddhadharmayoginAmeva syAt / 6 parasparam / 7 dvandvotra jnyeyH| 8 teSAM svarUpeNaiva sattvasvabhAvatvAt / 9 teSAM hi sattAsaMbandhAdeva sattvaM svayaM tvasattvameveti bhaavH| 10 ghaTasya paTavarUpatvaprasaGgAt / 11 sayAM sattAsamavAyAbhyAM saMbandhaH satsaMbandhaH, na satsaMbandho'satsaMbandhaH / 12 gaganakusumAdiSu / 13 aparasattAsamavAyAbhyAM saMbandhAbhAvepItyarthaH / Jain Educationa International For Personal and Private Use Only Page #784 -------------------------------------------------------------------------- ________________ 620 prameyakamalamArtaNDe [4. viSayapari0 prasiddham , tatsvarUpasyAdhyakSAdyagocaratvapratipAdanAt / 'samavAyonyene saMbadhyamAno na svataH saMbadhyate saMbadhyamAnAtvAdrUpAdivat' ityanumAnavirodhAcca / yadi cAgnipradIpagaGgodakAdInAmuSNaprakAzapavitratAvatsamavAyaH kheparayoH sambandhahetuH; tarhi tadRSTA5ntAvaSTaMmbhenaiva jJAnaM svaparayoH prakAzahetuH kinna syAt ? tathAca "jJAnaM jJAnAntaravedyaM prameyatvAt" [ ] iti plvte| yaccocyate-'samavAyaH sambandhAntaraM nApekSate, svataH sambandhatvAt ,ye tu sambandhAntaramapekSante na te khataH sambandhAH yathA ghaTA dayaH, na cAyaMna svataHsambandhaH, tasmAtsambandhAntaraM nApekSate iti; 10 tadapi manorathamAtram ; hetorsiddhH| na hi samavAyasya svarUpAsiddhau svataH sambandhatvaM tatra sidhyati / saMyogenAnekAntAca sa hi svataH sambandhaH sambandhAntaraM cApekSate / na hi svato'sambandha khabhAvatve saMyogAdeH paratastadyuktam ; atiprasaGgAt / ghaMTAdInAM ca sambandhitvAnna paratopi sambandhatvam / ityayuktamuktam-'na te 15 svataHsambandhAH' iti / tannAsya svataH sambandho yuktH| paratazcetkiM saMyogAt, samavAyAntarAt, vizeSaNabhAvAt, adRSTAdvA ? na taavtsNyogaat| tasya guNatvena dravyAzrayatvAt, samavAyasya cAdravyatvAt / nApi samavAyAntarAt / tasyaikarUpa tayAbhyupagaut, "tattvaM bhAvana" vyAkhyAtam [vaize0 sU0 20712 / 28] ityabhidhAnAt / nApi vizeSaNabhAvAt ; samvandhAntarA~bhisambaddhArtheSvevAsya pravR. ttipratIterdaNDaviziSTaH puruSa ityAdivat, anyathA sarva sarvasya vizeSaNaM vizeSyaM ca syAt / samavAyAdisambandhAnarthakyaM ca, tada. bhAvepi guNaguNyAdibhAvopapatteH / samavAyasya samavAyivize. 25SaNatAnupapattizca, atyantamarthAntaratvenAtaddharmatvAdAkAzavat / na khalu 'saMyuktAvimau' ityatra saMyogidharmatAmantareNa saMyogasya 1 tasya-samavAyasya / 2 tantupaTAdilakSaNasaMbandhinA saha / 3 samavAyasamavAyinoH / 4 avaSTambho'valambaH sAhAyyaM vaa| 5 svataHsaMbandhatvAditi hetoH| 6 na kevalaM hetorasiddhereva / 7 AdinA saMyuktasamavAyAdisaMbandhagrahaNam / 8 samavAyAt / 9 tat-saMbandhatvam / 10 dRSTAntabhUtAnAm / 11 sNyogaat| 12 'samavAyasya saMbandhaH svasamavAyiSu' iti shessH| 13 smvaaysy| 14 pareNa / 15 ekatvam / 16 sattayA / 17 saMbandhAntaraM tAdAtmyasaMyogAdi / samavAyasamavAyilakSaNeSvityaparA ttippnnii| 18 vizeSaNabhAvasya / 19 ataddharmatvaM ca syAtsamavAyinAM vizeSaNatvaM ca syAditi sndigdhaankaantiktvprihaaraarthmidmaah| Jain Educationa International For Personal and Private Use Only Page #785 -------------------------------------------------------------------------- ________________ sU0 4 / 10] samavAyapadArthavicAraH 621 tadvizeSaNatA dRSTA / na ca samavAyasamavAyinAM sambandhAntarAbhisambaddhatvam ; anabhyupagamAt / kiJca, vizeSaNabhAvopyetebhyotyantaM bhinnastatraiva kuto niyAmyeta ? samavAyAccet, itaretarAzrayaH-samavAyasya niyamasiddhau hi tato vizeSaNabhAvasya niyamasiddhiH, tatsiddhezca samavAyasya 5 tatsiddhiriti / kiJca, ayaM vizeSaNabhAvaH SaTpadArthebhyo bhinnaH, abhinno vA? bhinnazcet ; kiM bhAvarUpaH, abhAvarUpo vA ? na tAvadbhAvarUpaH; 'SaDeva padArthAH' iti niyamavirodhAt / nApyabhAvarUpaH; anabhyupagamAt / amedepi na tAvadravyam ; guNAzritatvAbhAvaprasaGgAt / ata eva 10 na guNopi / nApi karma; karmAzritatvAbhAvAnuSaGgAt / "akarma karma" [ ] ityabhidhAnAt / nApi sAmAnyam ; samavAye tadanupapatteH, padArthatrayavRttitvAttasya / nApi vizeSaH; vizeSANAM nityadravyAdhitatvAt / anityadravye cAsyopailambhAt samavAye cAbhAvAnuSaGgAt / yugapadanekasamavAyivizeSaNatve cAsyAnekatva-15 prAptiH / yadiha yugapadanekArthavizeSaNaM tadane pratipannam yathA daNDakuNDalAdi, tathA ca samavAyaH, tasmAdaneka iti / na ca sattvAdinA'nekAntaH; tasyAnekakhabhAvatvaprasAdhanAt / tanna vizeSaNabhAvenApyasau smbddhH| nApya'dRSTena, asya sambandharUpatvAsambhavAt / sambandho hi 20 dviSTho bhavatAbhyupagataH, adRSTazcAtmavRttitayA samavAyasamavAyinoratiSThan kathaM dviSTho bhavet ? SoDhA sambandhavAditvavyAghAtazca / yadi cA'dRSTena samavAyaH sambadhyate; tarhi guNaguNyAdayopyata eva sambaddhA bhaviSyantItyalaM samavAyAdikalpanayA / na cAdRSTopyasambaddhaH samavAyasambandhahetuH atiprasaGgAt / sambaddhazcet ;25 kutosya sambandhaH? samavAyAJcet, anyonysNshryH| anyatazcet, abhyupgmvyaaghaatH| tanna sambaddhaH smvaayH| nApyasambaddhaH, 'SaNNAmAzritatvam' iti virodhAnuSaGgAt / kathaM cAsambaddhasya sambandharUpatArthAntaravat ? sambandhabuddhihetutvAcet, mahezvarAderapi tatprasaGgaH / kathaM cAsambaddhosau sama-30 1 samavAyasya / 2 smvaayibhyH| 3 vizeSA nityadravyavRttaya iti vacanAt / 4 vizeSaNabhAvasya / 5 pUrvam / 6 samavAyasiddhau hi samavAyenAdRSTasya sambandhatvaM sidhyati tatsiddhau cA'dRSTasya sambaddhasya samavAyahetutvaM sidhyti| 7 samavAyaH svata eva sambaddha itybhyupgmH| 8 matasya / Jain Educationa International For Personal and Private Use Only Page #786 -------------------------------------------------------------------------- ________________ 622 prameyakamalamArtaNDe [4. viSayapari0 vAyinoH sambandhabuddhinibandhanam ? na hyaGgulyoH saMyogo gheTapaTayorapravarttamAnastayoH sambandhabuddhi nibandhanaM dRSTaH / tathA, 'ihAtmani jJAnamityAdisambandhabuddhirna sambandhya'sambaddhasamba. ndhapUrvikA sambandhabuddhitvAt daNDapuruSasambandhabuddhivat' ityanu5mAnavirodhazca / kiJca, ayaM samavAyaH samavAyino parikalpyate, asamavAyinorvA ? yadyasamavAyinoH; ghaTapaTayorapyetatprasaGgaH / atha sama.. vAyinoH, kutastayoH samavAyitvam-samavAyAt, khato vA? samavAyAccet ; anyonyAzrayaH-siddhe hi samavAyitve tayoH sama10 vAyaH, tassAca tattvamiti / kiJca, abhinnaM tenAnayoH samavAyitvaM vidhIyate, bhinnaM vA ? na taavdbhinnm| tadvidhAne gaganAdInAM vidhAnAnuSaGgAt / bhinnaM cet / tyosttsmbndhitvaanuppttiH| sambandhAntarakalpane cAna vsthaa| tata eva tanniyame cetaretarAzrayaH-siddhe hi samavAyinoH 15 samavAyitvaniyame samavAya niyamasiddhiH, tatazca tanniyamasiddhiriti / svata eva tu samavAyinoH samavAyitve kiM samavAyena ? nanu saMyogepyetatsarvaM samAnam ; ityapyavAcyam ; saMzliSTatayotpannavastukharUpavyatirekeNAsyApyasambhavAt / bhinnasaMyogavazAttu saMyoginorniyame smaanmevaitt|| 20 yaccAnyaduktam-saMyogidravyavilakSaNatvAhuNatvAdInAmityAdi tadapyanuktasamam; yato niSkriyatvepyeSAmAdheyatvamalpaparimANatvAt , tatkAryatvAt, tathApratibhAsAdvA? tatrAdyaH pakSo'yuktaH, sAmAnyasya mahAparimANaguNasya cAnAdheyatvaprasaMGgAt / dvitIya pakSopyata evaayuktH| 25 tRtIyapakSopyavicAritaramaNIyaH; teSAmAdheyatayA pratibhAsAbhAvAt / tadabhAvazca rUpAdInAM svAdhArevantarbahizca sttvaat| na hanyatra kuNDAdAvadhikaraNe badarAdInAmAdheyAnAM tathA sattva masti / atha rUpAdInAmAdheyatve satyapi yutasiddherabhAvAdupari 1 smbndhii| 2 ghaTapaTAbhyAM pRthgbhuutH| 3 zabdagaganAbhyAM samavAyyamitrasya samavAyitvasya samavAyena vidhAnAttayorapi vidhAnamityarthaH, evaM jJAnAtmAdiSvapi / 4 samavAyinoridaM samavAyitvamiti sambandhAbhAva iti bhaavH| 5 tatsambandhitvasiyartham / 6 tasya guNyAdeH / 7 aadheytyaa| 8 ggnvrtinH| 9 alpaparimANatvAbhAvAt / 10 ghttaadissu| 11 Adheyasya bahireva sattvasadbhAvAditi bhAvaH / 12 antrbhiHprkaarenn| Jain Educationa International For Personal and Private Use Only Page #787 -------------------------------------------------------------------------- ________________ sU0 4.10] dharmAdharmadravyavicAraH 623 tanatayA pratibhAsAbhAvaH, naM; yutasiddhatvasyoparitanatvapratItyahetutvAt, anyathodyavasthitavaMzAdeH kSIranIrayozca sambandhe tatprasaGgAt / tataH paraparikalpitapadArthAnAM vicAryamANAnAM svarUpAvyavasthiteH kathaM 'SaDeva padArthAH' ityavadhAraNaM ghaTate svarUpAsiddhau saMkhyAsiddherabhAvAt ? pramANaprameyasaMzayaprayojanadRSTAntasiddhAntAvayavatarkanirNayavAdajalpavitaNDAhetvAbhAsacchala[jAti nigrahasthAnAnAM naiyAyikA. bhyupagataSoDazapadArthAnAM SaTpadArthAdhikyena vyavasthAnAJca / na ca padArthaSoDazakasya SaTrasvevAntarbhAvAnAtodhikapadArthavyavasthetyabhidhAtavyam ; dravyAdInAmapi SaNNAM pramANaprameyarUpapadArthadvaye-10 'ntrbhaavaatpdaarthssttksyaapynupptteH| atha tadantarbhAvepyavAntaravibhinnalakSaNavazAt prayojanavazAca dravyAdiSaTkavyavasthA; tarhi tata eva pramANAdiSoDazavyavasthApyastu vizeSAbhAvAt / na ca sApi yuktA; paropagatavarUpANAM pramANAdInAM yathAsthAnaM pratiSedhAt, viparyayAnadhyavasAyayozca pramANAdiSoDazapadArthebhyo-15 'rthAntarabhUtayoH prtiiteH| dharmAdharmadravyayozca / kutaH pramANAttatsiddhiriti cet ? anumAnAt; tathAhi-vivAdApannAH sakalajIvapudgalAzrayAH sakRdtayaH sAdhAraNabAhya nimittApekSAH, yugapadbhAvigatitvAt , ekasaraHsalilA zrayAnekamatsyagativat / tathA sakalajIvapudgalasthitayaH20 sAdhAraNabAhyanimittApekSAH, yugapadbhAvisthititvAt, ekakuNDAzrayAnekabadarAdisthitivat / yattu sAdhAraNaM nimittaM sa dharmo'dharmazca, tAbhyAM vinA teMdgatisthitikAryasyAsambhavAt / gatisthitipariNAmina evArthAH parasparaM taddhetavazcet, na; anyonyAzrayAnuSaGgAt-siddhAyAM hi tiSThatpadArthabhyo gacchatpadA-25 rthAnAM gatau tebhyastiSThatpadArthAnAM sthitisiddhiH, tatsiddhau ca gacchatpadArthAnAM gatisiddhiriti / sAdhAraNanimittarahitA evAkhilArthagatisthitayaH pratiniyatasvakAraNapUrvakatvAditi cet, kathamidAnIM nartakIkSaNo nikhilaprekSakajanAnAM nAnAtavedano 1 iti cenna ityarthaH / 2 yutsiddhyoH| 3 uparitanatayA pratibhAsasya / 4 pramANaprameyapadArthadvayentarbhAvaH SaNNAM vishvtttvprkaashikaayaam| 5 vibhinnalakSaNakzAtprayojanavazAcca dravyAdiSaTkavyavasthA bhavati pramANAdiSoDazavyavasthA ca na bhavatIti vizeSa notpshyaamH| 6 bsH| 7 bAhyaM nimittaM dhrmH| 8 atra nimittamadharmaH / 9 tasya skljiivaadeH| 10 nartakI eva kSaNa: paryAyaH / 11 kAmotkaTaharSAdi / Jain Educationa International For Personal and Private Use Only Page #788 -------------------------------------------------------------------------- ________________ 624 prameyakamalamArttaNDe [ 4. viSayapari0 tpattI sAdhAraNaM nimittam ? sahakArimAtratvena cet tarhi sakalArthagatisthitInAM sakRdbhavAM dharmAdharmau sahakArimAtratvena sAdhAraNaM nimittaM kinneSyate ? pRthivyAdireva sAdhAraNaM nimittaM tAsAm; ityapyasaGgatam 5 gaganavarttipadArthagatisthitInAM tadasambhavAt / tarhi nabhaH sAdhAraNaM nimittaM tAsAmastu sarvatra bhAvAt; ityapyapezalam ; tasyAvagAhanimittatvapratipAdanAt / tasyaikasyaivAne kAryanimittatAyAm aneka sarvagatapadArthaparikalpanAnarthakyaprasaGgAt, kAlAtmadi ksAmAnyasamavAya kAryasyApi yaugapadyAdipratyayasya buddhyAdeH 10 'idamataH pUrveNa' ityAdipratyayasya anvayajJAnasya 'ihedam' iti pratyayasya ca nabhonimittasyopapattestasya sarvatra sarvadA sadbhAvAt / kAryavizeSAtkAlAdinimittabhedavyavasthAyAm tata eva dharmAdinimittabhedavyavasthApyastu sarvathA vizeSAbhAvAt / etenAdRSTanimittatvamapyAsAM pratyAkhyAtam pugalAnAmadRSTA15 sambhavAcca / ye yadAtmopabhogyAH pudgalAstadgatisthitayastadAtmA'STanimittAzcet; tarhyasAdhAraNaM nimittamadRSTaM tAsAM pratiniyatAtmAdRSTasya pratiniyatadravyagatisthitihetutvaprasiddheH / na ca tadaniSTaM tAsAM kSamAderivAsAdhAraNakAraNasyAdRSTasyApISTatvAt / sAdhAraNaM tu kAraNaM tAsAM dharmAdharmAveveti siddhaH kAryavizeSAttayoH sadbhAva iti* / 20 athedAnIM phailavipratipattinirAkaraNArthamajJAna nivRttirityA dyAha 25 ajJAnanivRttiH hAnopAdAnopekSAzca phalam // 51 // pramANAdabhinnaM bhinnaM ca // 52 // 1 tasyAH / 2 anekAni = gatisthityavagAhalakSaNAni / 3 kAryavizeSatvasya / 4 sakRdbhuvAM sakalArthagatisthitInAM nabhonimittatvanirAkaraNena / 5 teSAM pudgalAnAm / 6 yenAtmanA te pudgalA upabhujyante tasya / 7 gatyAdInAm / 8 pRthivyAdeH / 9 janAnAm / 10 viSayavipratipattinirAkaraNAnantaram / 11 pramANAdbhinnameva phalamiti yaugAH abhinnameveti saugatA iti bhinnAbhinnatvAbhyAM phale vipratipattiH / * ( parIkSAmukhe - prameyaralamAlAyAM ca atraiva caturdhaparicchedasya samAptiH 'ajJAnanivRttiH' ityAdisUtraM tu paMcamAdhyAye saMgaNitam ) Jain Educationa International For Personal and Private Use Only Page #789 -------------------------------------------------------------------------- ________________ sU0 4.10] phalasvarUpavicAraH 625 dvividhaM hi pramANasya phalaM tato bhinnam , abhinnaM ca / tatrAjJAnanivRttiHpramANAdabhinnaM phalam / nanu cAjJAnanivRttiHpramANabhUtajJAnamevaM, na tadeva tasyaiva kArya yuktaM virodhAt , tatkutosau pramANaphalam ? ityanupapannam ; yato'jJAnamajJaptiH svapararUpayoAmohaH, tasya nivRttiyathAvattadrUpayojJaptiH, pramANadharmatvAt tatkAryatayA5 na virodhamadhyAste / svaviSaye hi svArthakharUpe pramANasya vyAmohavicchedAbhAve nirvikalpakadarzanAt sannikarSAccAvizeSaprasaGgataH prAmANyaM na syAt / na ca dharmadharmiNoH sarvathA bhedo'bhedo vA; tadbhAvavirodhAnuSaGgAt tadanyataravadantiravaJca / / athAjJAnanivRttirjJAnamevetyanayoH sAmarthyasiddhatvAnyathAnupapa-10 tterabhedaH, tanna; asyA'viruddhatvAt / sAmarthya siddhatvaM hi bhede satyevopalabdhaM nimantraNe AkAraNavat / kathaM caivaM vAdino hetAvanvayavyatirekadharmayorbhedaH sidhyet? 'sAdhyasadbhAve'stitvameva hi sAdhyAbhAve heto stitvam' ityanayorapi sAmarthyasiddhatvAvizeSAt / ne cAnayoramede kAryakAraNabhAvo virudhyate; abhedasya tadbhAvA. virodhakatvAjIvasukhAdivat / sAdhakatamakhabhAvaM hi pramANam khapararUpayotilakSaNAmajJAnanivRttiM nirvarttayati tatrAnyenAsyA nirvartanAbhAvAt / sAdhakatamasvabhAvatvaM cAsya svaparagrahaNavyApAra eva tanahaNAbhimukhyalakSaNaH / taddhi svakAraNakalApAdupajAyamAnaM 20 khaparagrahaNavyApAralakSaNopayogarUpaM satvArthavyavasAyarUpatayA pariNamate ityabhede'pyanayoH kaarykaarnnbhaavaa'virodhH| nanvevamajJAnanivRttirUpatayeva hAnAdirUpatayApyasya pariNamanasambhavAt tadapyasyA'bhinnameva phalaM syAt ; ityapyasundaram ; ajJA. nanivRttilakSaNaphalenAsya vyavadhAnasambhavato bhinnatvAvirodhAt / 25 1 saugataH prAha / 2 ajJAnanivRttaH / 3 pramANaviSaye / 4 pramANadharmatvAdile. tasyA'siddhatvanirAsArthamidam / 5 jJAnAzAnanivRttyoH sAmarthyamasti taccAmedamantareNa nopapadyate tasmAdanayorabheda iti bhAvaH / 6 abhedamantareNa / 7 bhedasya / 8 AhAnavat / 9 ajJAnanivRttiAnamevetyanayoH sAmarthyasiddhatvAnyathAnupapatterabheda ityevaMvAdinaH / 10 nanvajJAnanivRttiH pramANAdabhinnaM phalamityanena prakAreNa pramANaphalayorabhede kAryakAraNabhAvo virudhyata ityukte satyAha / 11 pramANAzAnanivRttyoH / 12 sannikarSAdinA / 13 arthagrahaNe vyApAro jhupayoga iti vacanAt / 14 prmaannphlyoH| 15 sAkSAtphalametat / 16 paramparAphalametat / 17 hAnAdeH / 18 pramANAdazAnanivRttiH phalaM syAda, ajJAnanivRttiphalAtpazcAddhAnopAdAnopekSAzca 'phalaM syAditi bhAvaH / pra.ka. mA. 53 Jain Educationa International For Personal and Private Use Only Page #790 -------------------------------------------------------------------------- ________________ 626 prameyakamalamArtaNDe [4. viSayapari0 ata Aha-hAnopAdAnopekSAzca pramANAdbhinnaM phalam / atrApi kathaJcidbhedo drssttvyH| sarvathA bhede pramANaphalavyavahAravirodhAt / amumevArtha spaSTayan yaH pramimIte ityAdinA laukiketaraprati. pattiprasiddhAM pratIti darzayati5 yaH pramimIte sa eva nivRttAjJAno jahAtyAdatta upekSate ceti prtiiteH|| 5 // 3 // yaH pratipattA pramimIte svArthagrahaNapariNAmena pariNamate sa eva nivRttAjJAnaH svaviSaye vyAmohavirahito jahAtyabhipretaprayo janAprasAdhakamartham, tatprasAdhakaM tvAdatte, ubhayaprayojanA'pra10 sAdhakaM tUpekSaNIyamupekSate ceti pratIteH pramANaphalayoH kathazcidbhedAbhevyavasthA prtipttvyaa| nanvevaM pramAtRpramANaphalAnAM bhedAbhAvAtpratItiprasiddhastadvyava. sthAvilopaH syAt, tadasAmpratam / kathaJcillakSaNabhedatasteSAM bhedAt / Atmano hi padArthaparicchittau sAdhakatamatvena vyApri15 yamANaM svarUpaM pramANaM nirvyApAram, vyApAraM tu kriyocyate, khAtanyeNa punarvyApriyamANaM pramAtA, iti kathazcittadbhedaH / prAktanaparyAyaviziSTasya kathaJcidavasthitasyaiva bodhesya paricchittivizeSarUpatayotpatterabheda iti / sAdhanamedAca tadbhedaH, karaNasAdhanaM hi pramANaM sAdhakatamakhabhAvam , kartRsAdhanastu 20 pramAtA svatantravarUpaH, bhAvasAdhanA tu kriyA khArthanirNItikhabhAvA iti kathaJcidbhedAbhyupagamAdeva kaaykaarnnbhaavsyaapyvirodhH| - yaccocyate-AtmavyatiriktakriyAkAri pramANaM kArakatvAdvA. syAdivat tatra kathaJcidbhede sAdhye siddhasAdhyatA, ajJAnanivRtte. 25 staddharmatayA hAnAdezca tatkAryatayA pramANAtkaJcidbhedAbhyupaga. mAt / sarvathA bhede tu sAdhye sAdhyavikalo dRSTAntaH, vAsyAdinA 1 itaraH shaastrjnyH| 2 yaH pratipattA pramimIte ityAdiprakAreNa / 3 AtmasvarUpam / 4 pricchittiruupaa| 5 pramANasya / 6 phalarUpatayA / 7 sAdhanaM karaNa. kaadi| 8 prmaatRprmaannpricchittibhedH| 9 karaNe sAdhanaM vyutpAdanaM yasya, pramIyate vastutattvaM yeneti tatkaraNasAdhanaM pramANam / 10 kartari sAdhanaM vyutpAdana yasya pramAtuH, pramimIte iti tathoktaH / 11 pramitiH pramANam / 12 yaH pratipattA pramimIte ityanena prakAreNa pramANaphalayorabhede kAryakAraNabhAvavirodha ityukte satsAha / 13 aatmaa-khruupm| Jain Educationa International For Personal and Private Use Only Page #791 -------------------------------------------------------------------------- ________________ sU0 5 / 3] phalasvarUpavicAraH hi kASThAdezchidA nirUpyamANA chedyadravyAnupravezalakSaNaivAvatiSThate / sa cAnupravezo vAsyAderAtmagata eva dharmo nArthAntaram / nanu chidA kASThasthA vAsyAdistu devadattastha ityanayorbheda eva; itypysundrm| sarvathA medasyaivaimasiddheH, sattvAdinA'bhedasyApi prtiiteH| na ca 'sarvathA karaNAdbhinnaiva kriyA' iti niyamosti;5 'pradIpaH svAtmanAtmAnaM prakAzayati' ityatrAbhedenApyasyAH prtiiteH| na khalu pradIpAtmA pradIpAdbhinnaH tasyA'pradIpatvaprasaGgAt paTavat / pradIpe pradIpAtmano bhinnasyApi samavAyAtpradIpatvasiddhiriti cet ; na; apradIpepi ghaTAdau pradIpatvasamavAyAnuSaGgAt / pratyAsattivizeSAtpradIpAtmanaH pradIpa eva samavAyo nAnyatreti cet sa 10 ko'nyonyatra kathaJcittAdAtmyAt / / etena prakAzanakriyAyA api pradIpAtmakatvaM pratipAditaM pratipattavyam / tasyAstato bhede pradIpasyA'prakAzakadravyatvAnuSaGgAt / tatrAsyAH samavAyAnnAyaM doSaH, ityapyasamIcInam; anantaroktA'zeSadoSAnuSaGgAt / tannAnayorAtyantiko bhedH| 15 nApyabhedaH, tada'vyavasthAnuSaGgAt / na khalu 'sArUpyamasya pramANamadhigatiH phalam' iti sarvathA tAdAtmye vyavasthApayituM zakyaM virodhAt / nanu sarvathA'medepyanayorvyAvRttibhedAtpramANaphalavyavasthA ghaTate eva, apramANavyAvRttyA hi jJAnaM pramANamaphalavyAvRttyA ca phalam / 20 ityapyavicAritaramaNIyam; paramArthataH sveSTesiddhivirodhAt / na ca khabhAvamedamantareNAnyavyAvRttibhedopyupapadyate ityuktaM sArUpyavicAre / kathaM cAsyA'pramANaphalavyAvRtyA pramANaphalavyavasthAvat pramANaphalAntaravyAvRttyA'pramANaphalavyavasthApi na syAt ? tataH pAramArthika pramANaphale pratItisiddha kathaJcidbhinne pratipattavye 25 pramANaphalavyavasthAnyathAnupapatteriti sthitam / 1 dRzyamAnA kriyamANA vaa| 2 bhinnaadhikrnntven| 3 loke / 4 AtmA svarUpaM pradIpatvamiti yAvat / 5 anythaa| 6 prdiipprdiipaatmnormedprtipaadnen| 7 prmaannphlyo| 8 saugtmaashngkyocyte| 9 arthena sAdRzyaM pramANam / 10 nirvikalpakazAnasya / 11 veSTaH pramANaphalayo daH / 12 pAramA.. rthikakathacidbhinnatvavyatirekeNa / .. Jain Educationa International For Personal and Private Use Only Page #792 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [ 4. viSayapari0 yo'nekAntapadaM pravRddhamatulaM svaSTArthasiddhipradam, prApto'nantaguNodayaM nikhilavinniHzeSato nirmalam / sa zrImAnakhilapramANaviSayo jIyAjanAnandanaH, mithyaikAntamahAndhakArarahitaH zrIvarddhamAnoditaH // iti zrIprabhAcandraviracite prameyakamalamArtaNDe parIkSAmukhAlaGkAre caturthaH paricchedaH // zrIH // 628 1 akhilapramANaviSayapakSe nikhilavit kevalajJAnaM yasmAdanekAntapadAttannikhilavidanekAntapadam / sarvajJapakSe tu nikhilaM vettIti nikhilavit / etatpadaM sarvajJApara - nAmakaM vizeSyamaparANi vizeSaNAni / tatazca nikhilavitsarvajJo jIyAt / viSayapakSeskhilAnAM pramANAnAM viSayo'rtha iti yasapUrvakastAsaH / sarvajJapakSe tu nikhilavitkathambhUtaH akhilapramANaviSayaH sarvapramANagrAhya ityarthaH / Jain Educationa International For Personal and Private Use Only Page #793 -------------------------------------------------------------------------- ________________ " shrii| atha paJcamaH pricchedH|| athedAnIM taidAbhAsakharUpanirUpaNAya tatonyattadAbhAsam // 1 // ityaadyaah| pratipAditakharUpAtpramANasaMkhyAprameyaphalAdyadanyattattadAbhAsa. miti / tadeva tathAhItyAdinA yathAkramaM vyAcaSTe / tatra pratipAdi-5 takharUpAtsvArthavyavasAyAtmakapramANAdanyeakhesaMviditagRhItArthadarzanasaMzayAdayaH pramANAbhAsAH // 2 // pravRttiviSayopadarzakatvAbhAvAt // 3 // puruSAntarapUrvArthagacchattRRNasparzasthANupu- 10 ruSAdijJAnavat // 4 // cakSurasayordravye saMyuktasamavAyavacca // 5 // etacca sarva pramANasAmAnyalakSaNaparicchede vistarato'bhihitamiti punarnehAbhidhIyate / tathA avaizaye pratyakSaM tadAbhAsaM bauddhasyAkasmA- 15 jhUmadarzanAd vahivijJAnavat // 6 // vizadaM pratyakSamityuktaM tatonyasminna'vaizaye sati pratyakSaM tadA 1 teSAM pramANasaMkhyAviSayaphalAnAm / 2 asvasaMviditasya svagrAhakatvAbhAvenA. rthapratipattyayogAtpravRttiviSayopadarzakatvAbhAvaH / 3 nirvikalpakaM darzanam , tasya pravRttiviSayopadarzakatvAbhAvastrajanitavikalpasyaiva tadupadarzakatvAt / 4 AdinA vipryyaandhyvsaayo| 5 atrodAharaNAni ythaakrmmaah| 6 sannikarSavAdinaM pratyaparaM ca dRSTAntamAha / 7 ayamoM-yathA cakSurasayoH saMyuktasamavAyaH sannapi na pramANaM tathA cakSurUpa. yorapi / tasmAdayamapi pramANAbhAsa eveti / Jain Educationa International For Personal and Private Use Only Page #794 -------------------------------------------------------------------------- ________________ 630 prameyakamalamArtaNDe [5. tadAbhAsapari0 bhAsaM bauddhasyAkasmikadhUmadarzanAdvahnivijJAnavat ityapyuktaM prapazvataH prtyksspricchede| vaizayepi parokSaM tadAbhAsaM mImAMsakasya karaNajJAnavat // 7 // 5 na hi karaNazAne vyavadhAnena pratibhAsalakSaNaM vaizadyamasiddhaM khArthayoH pratItyantaranirapekSatayA tatra pratibhAsanAdityuktaM tatraiva / tathA'nubhUtetheM tadityAkArA smRtirityuktam / ananubhUte. atasmiMstaditi jJAnaM smaraNAbhAsaM jinadatte ___ sa devadatto yatheti // 8 // 10 tathaikatvAdinibandhanaM tadevedamityAdi pratyabhijJAnamityuktam / tadviparItaM tusadRze tedevedaM tasminneva tena sadRzaM yamalakavadityAdi pratyabhijJAnAbhAsam // 9 // asambandhe tajjJAnaM tarkAbhAsam, yAvA~sta tputraH sa zyAmaH iti yathA // 10 // vyAptijJAnaM tarka ityuktam / tatonyatpunaH asambandhe-avyAptI tajjJAnaM vyAptijJAnaM tarkAbhAsam / yAvA~statputraH sa zyAma iti ythaa| . idamanumAnAbhAsam // 11 // 20 sAdhanAtsAdhyavijJAnamanumAnamityuktam / tadviparItaM tvidaM vakSyamANamanumAnAbhAsam / pakSahetudRSTAntapUrvakazcAnumAnaprayogaH pratipAdita iti / tatretyAdinA yathAkramaM pkssaabhaasaadiinudaahrti| tatra aniSTAdiH pkssaabhaasH|| 12 // -- 1 yathA dhUmabASpAdivivekanizcayAbhAvAdvayAptigrahaNAbhAkAdakassAdbhUmadarzanAjAtaM yadahivijJAnaM tattadAbhAsaM bhavati kasmAdanizcayAt , tathA bauddhaparikalpitaM yanirvikalpakapratyakSaM tat pratyakSAbhAsaM bhavati kasmAdanizcayAt / 2 ekatvapratyabhijJAnAbhAsam / 3 sAdRzyapratyabhizAnAbhAsam, svayaM svena sadRzamityarthaH / 4 yamalakaM-yugalam / 5 avinaabhaavaabhaave| Jain Educationa International For Personal and Private Use Only Page #795 -------------------------------------------------------------------------- ________________ sU0 617-19] . anumAnAbhAsavicAra: . tatrAnumAnAbhAse'niSTAdiH pkssaabhaasH| tatra aniSTo mImAMsakasyA'nityaH zabda iti // 13 // - sa hi prativAdyAdidarzanAtkadAcidAkulitabuddhirvismarannanabhinetamapi pakSaM kroti| tathA siddhaH zrAvaNaH shbdH|| 14 // 5 siddhaH pakSAbhAsaH, yathA zrAvaNaH zabda iti, vAdiprativAdinostatrA'vipratipatteH / tathAbAdhitaH prtykssaanumaanaagmlokkhvcnaiH||15|| pakSAbhAso bhavati / tatra pratyakSabAdhito yathA anuSNonidravyatvAjalavat // 16 // anumAnabAdhito yathAapariNAmI zabdaH kRtakatvAddhaTavat // 17 // tathAhi-'pariNAmI zabdo'rthakriyAkAritvAtkRtakatvAd ghaTavat' iti arthakriyAkAritvAdayo hi hetavo ghaTe pariNAmitve 15 satyevopalabdhAH, zabdepyupalabhyamAnAH pariNAmitvaM prasAdhayanti iti 'apariNAmI zabdaH' iti pksssyaanumaanbaadhaa| AgamabAdhito yathApretyA'sukhaprado dharmaH puruSAzritatvAdadharma ___ vaditi // 18 // Agame hi dharmasyAbhyudayaniHzreyasahetutvaM tadviparItatvaM cAya. rmasya pratipAdyate / prAmANyaM cAsya prAgeva pratipAditam / lokabAdhito yathAzuci naraziraHkapAlaM prANyaGgatvAcchaGghazukti vaditi // 19 // .-1 bAdhitaH / ...2. AdinA sbhysbhaaptyaadigrhH| 3 svAbhipretaM nityaH zabda iti pakSam / . Jain Educationa International For Personal and Private Use Only Page #796 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsaparika loke hi prANyaGgatvAvizeSepi kizcidapavitraM kiJcitpavitraM ca vastukhabhAvAtprasiddham / yathA gopiNDotpannatvAvizeSepi vastukha. bhAvataH kiJcidugdhAdi zuddhaM na gomAMsam / yathA vA maNitvAvi. zeSepi kazcidviSApahArAdiprayojanavidhAyI mahAmUlyo'nyastu 5tadviparIto vastukhabhAva iti / __ khavacanabAdhito yathAmAtA me vandhyA puruSasaMyogepyagarbhavA prasiddhavandhyAvat // 20 // / athedAnI pakSAbhAsAnantaraM hetvAbhAsetyAdinA hetvAbhAsAnAhahetvAbhAsA asiddhaviruddhAnaikAnti kA'kizcitkarAH // 21 // sAdhyAvinAbhAvitvena nizcito heturityuktaM prAka / tadviparItAstu hetvAbhAsAH / ke te? asiddhviruddhaankaantikaa'kinycitkraaH| 15 tatrAsiddhasya svarUpaM nirUpayati asatsattAnizcayo'siddhaH iti // 22 // sattA ca nizcayazca [sattAnizcayauM] asantau sattAnizcayau yasya sa tthoktH| tatraavidyamAnasattAkaH pariNAmI zabdazcAkSu - SatvAditi // 23 // kathamasyA'siddhatvamityAha kharUpeNAsiddhatvAt iti // 24 // cakSursAnagrAhyatvaM hi cAkSuSatvam, tacca zabde svarUpeNAsattvAdasiddham / paugalikatvAttatsiddhiH; ityapyapezalam / tadavizeSepyanuH 25dbhUtakhabhAvasthAnupalambhasambhavAjalakanakAdisaMyuktAnale bhAsura rUpoSNasparzavadityuktaM ttpaugliktvsiddhiprghttttke| -- ye ca vizeSyAsiddhAdayo'siddhaprakArAH parairiSTAste'satsattA 1 shraavnnjnyaanpraashtvmsyeti| 2 rUpAdilakSaNasya, ysH| 3 ckssussaa| - Jain Educationa International For Personal and Private Use Only Page #797 -------------------------------------------------------------------------- ________________ sU0 6 / 20- 24] hetvAbhAsavicAraH 633 katvalakSaNAsiddhaprakArAnnArthAntaram, tallakSaNabhedAbhAvAt / yathaiva hi svarUpAsiddhasya svarUpato'sattvAdasatsattAkatvalakSaNamasiddhatvaM tathA vizeSyAsiddhAdInAmapi vizeSyatvAdisvarUpato'sattvAttallakSaNamevAsiddhatvam / tatra vizeSyAsiddho yathA - anityaH zabdaH sAmAnyavattve sati 5 cAkSuSatvAt / vizeSaNAsiddho yathA - anityaH zabdazcAkSuSatve sati sAmAnyavattvAt / AzrayAsiddho yathA - asti pradhAnaM vizvapariNAmitvAt / yathA - nityAH paramANupradhAnAtmezvarA 10 AzrayaikadezAsiddho akRtakaitvAt / vyarthavizeSyAsiddho yathA - anityAH paramANavaH kRtakatve sati sAmAnyavattvAt / vyarthavizeSaNAsiddho yathA - anityAH paramANavaH sAmAnyavattve sati kRtakatvAt / vyarthavizeSyavizeSaNaizcAsAvasiddhazceti / 15 vyardhikaraNAsiddho yathA - anityaH zabdaH paTasya kRtakatvAt / vyadhikaraNazcAsAvasiddhazceti / nanu zabde kRtakatvamasti tatkathamasyAsiddhatvam ? tadayuktam; tasya hetutvenApratipAditatvAt / na cAnyatra pratipAditamanyatra siddhaM bhavatyatiprasaGgAt / bhIgAsiddho yathA - [a] nityaH zabdaH prayatnAnantarIyakatvAt / 20 vyadhikaraNAsiddhatvaM bhAgAsiddhatvaM ca pairaprakriyA pradarzanamAtraM na vastuto hetudoSaH vyadhikaraNasyApi 'udeSyati zakaTaM kRttikodayAt upari vRSTo devo'dhaH pUradarzanAt ityAdergamakatvapra 1 paramArthataH pradhAnaM nAstIti bhAvaH / 2 ayamAzrayastatra pradhAnezvarau na sta eva / 3 kRtakatvenA'nityatvasiddhirthataH / 4 vyartha vizeSaNaM yasya sa tathoktaH, sa cAsAvasiddhazcati vigrahaH / 5 vizeSyaM ca vizeSaNaM ca vizeSyavizeSaNe, vyarthe vizeSyavizeSaNe yasyeti vigrahaH / 6 vibhinnamadhikaraNamasyeti vigrahaH / 7 zabdasthasya kRtakatvasya / 8 tathA pratipAditamapi kRtakatvaM zabde siddhaM bhaviSyatItyukte satyAha / 9 ekatra hetUpanyAse sarvatra sAdhyasiddhiprasaGgAt / 10 pakSaikabhAge asiddhaH, AzrayaikadezAsiddhabhAgAsiddhayorayaM vizeSaH- tatrAzrayaikadezo'siddho hetuzca siddha eva, atra svAzrayaikadeze heturasiddha Azrayaikadezastu siddha eva / puruSavyApArotpanne zabde na tu meghAdizabde iti bhAvaH / 13 jainAnAm / Jain Educationa International 11 prayatnAnantarIyakatvaM 12 pare naiyAyikAdayaH / For Personal and Private Use Only Page #798 -------------------------------------------------------------------------- ________________ 634 prameyakamalamArtaNDe [5. tadAbhAsaparika tiite| avinAbhAvanibandhano hi gamyagamakabhAvaH, na tu vyadhiH karaNAvyadhikaraNanibandhanaH 'sa zyAmastatputratvAt, dhavala: prAsAdaH kAkasya kAryyAt' ityAdivat / neca vyadhikaraNasyApi gamakatve avidyamAnasattAkatvalakSaNa 5masiddhatvaM virudhyate; na hi pakSe'vidyamAnasattAko'siddho'bhiprato gurUNAm / kiM tarhi ? avidyamAnA sAdhyenAsAdhyenobhayena vA'vinAbhAvinI sattA yasyAsAvasiddha iti / bhAgAsiddhasyApyavinAbhAvasadbhAvAdgamakatvameva / na khalu prayanAnantarIyakatvamanityatvamantareNa kApi dRzyate / yAti ca 10 tatpravartate tAvataH zabdasyAnityatvaM tataH prasiddhayati, anyasya tvanyataH kRtakatvAderiti / yadvA-'prayatnAnantarIyakatvahetUpAdAnasAmarthyAt' prayatnAnantarIyaka eva zabdotra pakSaH / tatra cAsya sarvatra pravRttaH kathaM bhAgAsiddhatvamiti? athedAnI dvitIyamasiddhaprakAraM vyAcaSTe15 avidyamAnanizcayo mugdhabuddhiM pratyagniratra bhUmAditi // 25 // kutosyAvidyamAnaniyatatetyAhatasya bASpAdibhAvena bhUtasaMghAte sandehAt // 26 // 20 mugdhabuddharbASpAdibhAvena bhUtasaMghAte sndehaat| na khalu sAdhya sAdhanayoravyutpannaprajJaH 'dhUmAdirIdRzo bASpAdizcedRzaH' iti vivecayituM smrthH| . sAGkhyaM prati pariNAmI zabdaH kRtakatvAditi // 27 // 25 caavidymaannishcyH| kuta etat ? tenAjJAtatvAt // 28 // 1 abhyadhikaraNavyadhikaraNatvamubhayatrAsti tathApyavinAbhAvAbhAvenAsaddhetutvamiti bhaavH| 2 na cAzanIyam / 3 dRSTAntena / 4 hetoH| 5 sAdhanam / 3 puruSavyApArotpanne zabde / 7 meghAdizabdasya dharmirUpasya / 8 pRthivyAdilakSaNAnAM bhUtAnA saMghAto dhUmasvasmin dhuume| 9 vidhamAnadhUmepi / Jain Educationa International For Personal and Private Use Only Page #799 -------------------------------------------------------------------------- ________________ sU0 6 / 25-29] hetvAbhAsavicAraH 635 na hyasyAvirbhAvAdanyat kAraNavyApArAdasato rUpasyAtmalAbhalakSaNaM kRtakatvaM prasiddham / sandigdhavizeSyAdayopyavidyamAna nizcayatAlakSaNAtikamAbhAvAnArthAntaram / tatra sandigdhavizeSyAsiddho yathA-adyApi rAgAdiyuktaH kapilaiH puruSatve satyadyApyanutpannatattvajJAnatvAt / sandi-5 gdhavizeSaNAsiddho yathA-adyApi rAgAdiyuktaH kapilaH sarvadA tattvajJAnarahitatve sati puruSatvAt / ete evAsiddhabhedAH kecidanyatarAsiddhAH kecidurbhayAsiddhAH prtipttvyaaH| nanu nAstyanyatarAsiddho hetvAbhAMsaH; tathAhi-pareNAsiddha ityudbhAvite yadi vAdI tatsAdhakaM pramANaM na pratipAdayati, tadA pramA-10 nnaabhaasvdubhyorsiddhH| atha pramANaM pratipAdayet tarhi pramANasyApakSapAtitvAdubhayorapyasau siddhH| anyathA sAdhyamapyanyatarAsiddhaM na kadAcitsiddhayediti vyarthaH pramANopanyAsaH syaat| ityapyasamIcInam ; yato vAdinA prativAdinA vA sabhyasamakSa khopanyasto hetuH pramANato yAvanna paraM prati sAdhyate tAvattaM 15 pratyasya prasiddharabhAvAtkathaM nAnyatarAsiddhatA? nanvevamapyasyAsiddhatvaM gauNameva syAditi cet / evametat , pramANato hi siddherabhA. vAdasiddhosau na tu svarUpataH / na khalu ratnAdipadArthastattvato'pra. tIyamAnastAvatkAlaM mukhyatastadAbhAso bhvtiiti| athedAnI viruddhahetvAbhAsasya viparItasyetyAdinA varUpaM 20 darzayativiparItanizcitAvinAbhAvo viruddhaH apari NAmI zabdaH kRtakatvAt // 29 // sAdhyasvarUpAdviparItena pratyanIkena nizcito'vinAbhAvo yasyAsau viruddhH| yathA'pariNAmI zabdaH kRtakatvAditi / kRta-25 katvaM hi pUrvottarAkAraparihArAvAptisthitilakSaNapariNAmenaivAvi. 1 yatastasya sarvasya vastunaH sadbhAvaH sadeti vcH| 2 saaNkhyguruH| 3 sAMkhyenoktaM bhavatAM jainAnAM vizeSyAsiddho heturiti bhaavH| 4 vAdiprativAdinomadhye eksy| 5 vaadiprtivaadinH| 6 kintarhi ? ubhayAsiddha ev| 7 prativAdinA / 8 upanyastepi nirduSTe hetusAdhake pramANe yadyasau nobhayoH siddhaH syAttahi / .9 sAdhyasyAnyatarAsiddhatvAt / 10 yAvatpramANataH siddherevAbhAvastAvatsvarUpatopyasiddhaH kuto na syAdityukte styaahuu| 11 saha / 12 hetoH| 13 ekasvabhAvya'kSaNi. kalakSaNo nityaiklkssnnH| 14 sAdhya viparItena / Jain Educationa International For Personal and Private Use Only Page #800 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsapari0 nAbhUtaM bahirantarvA pratItiviSayaH sarvathA nitye kSaNike vA tbhaavprtipaadnaat| ye cASTau viruddhabhedAH pariSTAstepyetallakSaNalakSitatvAvizeSato'traivAntarbhavantItyudAhiyante / sati sapakSe catvAro viruddhaaH| 5pakSavipakSavyApakaH sapakSAvRttiryathA-nityaH zabda utpattidharmaka tvAt / utpattidharmakatvaM hi pakSIkRte zabde pravarttate, nityaviparIte cAnitye ghaTAdau vipakSe, nAkAzAdau satyapi saMpakSe iti / vipakSaikadezavRttiH pakSavyApakaH sapakSAvRttizca yathA-nityaH zabdaH sAmAnyavattve satyasmadAdibAhyendriyapratyakSatvAt / bAhye. 10ndriyagrahaNayogyatAmAtraM hi bAhyendriyapratyakSatvamatra vivakSitam, tenAsya pakSavyApakatvam / vipakSakadezavyApakatvaM cAnitye ghaTAdau bhAvAtsukhAdau cAbhAvAt siddham / sapakSAvRttitvaM cAkAzAdau nitye'vRtteH / sAmAnye vRttistu 'sAmAnyavattve sati' iti vishessnnaadvyvcchinnaa| 15 pakSavipakSakadezavRttiH sapakSAvRttizca yathA-sAmAnyavizeSa vatI asmadAdibAhyakaraNapratyakSe vAgmanase nityatvAt / nityatvaM hi pakSaikadeze manasi vartate na vAci, vipakSe cAsmadAdi. bAhyakaraNApratyakSe gaganAdau nityatvaM varttate na sukhAdau / sapakSeca ghaTAdAvasyA'vRtteH sapakSAvRttitvam / sAmAnyasya ca sapakSatvaM 20 sAmAnyA(nya) vizeSavattvavizeSaNAdvyavacchinnam / yogibAhyakaraNapratyakSasya cAkAzAderamadAdya'grahaNAdasapakSatvam / pakSakadezavRttiH sapakSAvRttirvipakSavyApako yathA-nitye vAgmanase utpattidharmakatvAt / utpattidharmakatvaM hi pakSakadeze vAci varttate na manasi, sapakSe cAkAzAdau nitye na varttate, vipakSa 25 ca ghaTAdau sarvatra vartate iti / tathA'sati sapakSe catvAro viruddhAH / pakSavipakSavyApako'vi. dyamAnasapakSo yathA-AkAzavizeSaguNaH zabdaH prameyatvAt / prame yatvaM hi pakSe zabde vartate / vipakSe cAnAkAzavizeSaguNe ghaTAdau, na tu sapakSe tasyaivAbhAvAt / na hyAkAze zabdAdanyo vizeSaguNaH 30 kazcidasti yaH sapakSaH syAt / paramamahAparimANAderanyatrApi pravR. ttitaH sAdhAraNaguNatvAt / 1 naiyaayikaadimiH| 2 ett-vipriitnishcitaavinaamaavtaa| 3 sapakSe bhava. ttiravartanaM yasya sa tthoktH| 4 nityarUpe sapakSe 5 nityatvasya hetoH / 6 sAmAnyasya sapakSatvaM bhaviSyatItyukta styaah| 7 anityatvena / 8 bhAdinA sNkhyaadev| 9 bhAtmAdAvapi / Jain Educationa International For Personal and Private Use Only Page #801 -------------------------------------------------------------------------- ________________ sU0 6 / 30-33] hetvAbhAsavicAraH pakSavipakSaikadezavRttiravidyamAnasapakSo yathA-sattAsambandhinaH SaT padArthA utpattimattvAt / atra hi hetuH pakSIkRtaSaTpadA kadeze anityadravyaguNakarmaNyeva vartate na nityadravyAdau / vipakSe cAsattAsambandhini prAgabhAvAdyekadeze pradhvaMsAbhAve varttate na tu prAgabhAvAdau / sapakSasya cAsambhavAdeva tatrAsyAvRttiH siddhaa| 5 . pakSavyApako vipakSaikadezavRttiravidyamAnasapakSo yathA-AkAzavizeSaguNaH zabdo bAhyendriyagrAhyatvAt / ayaM hi hetuH pakSIkRte zabde varttate / vipakSasya cAnAkAzavizeSaguNasyaikadeze rUpAdau varttate, na tu sukhAdau / sapakSasya cAsambhavAdeva tatrA. syA'vRttiH siddhaa| - pakSakadezavRttirvipakSavyApako'vidyamAnasapakSo yathA-nitye vAGmanase kAryatvAt / kAryatvaM hi pakSasyaikadeze vAci varttate na manasi / vipakSe cAnitye ghaTAdau sarvatra pravarttate sapakSe cAvR. ttistsyaabhaavaatsuprsiddhaa| . athAnaikAntikaH kIdRza ityAha vipakSepyaviruddhavRttiranaikAntikaH // 30 // na kevalaM pakSasapakSe'pi tu vipakSepItyapizabdArthaH / ekasminante niyato aukAntikastadviparIto'naikAntikaH savyabhicAra ityrthH| kaH punarayaM vyabhicAro nAma ? pakSasapakSAnyavRttitvam / yaH khalu pakSasapakSavRttitve satyanyatra vartate sa vyabhicArI20 prsiddhH| yathA loke pakSasapakSavipakSavartI kazcitpuruSastathA cAyamanaikAntikatvenAbhimato heturiti / sa ca dvedhA nizcitavRttiH zaGkitavRttizceti / tatranizcitavRttiryathA'nityaH zabdaH prameyatvAd ghaTavaditi // 31 // kathamityAhaAkAze nityepyasya sambhavAditi // 32 // zaGkitavRttistu nAsti sarvajJo vaktRtvAditi // 33 // 1 dhau / 2 anyo vipakSaH / pra. ka. mA0 54 Jain Educationa International For Personal and Private Use Only Page #802 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsapari0 kuto'yaM zaGkitavRttirityAha sarvajJatvena vaktRtvAvirodhAt // 34 // : etacca sarvazasiddhiprastAve prapaJcitamiti nehocyate / parAbhyupagatazca pakSatrayavyApakAdyanaikAntikaprapaJca etallakSaNalakSitatvAvi. 5zeSAnnAto'rthAntaram, sarvatra vipakSasyaikadeze sarvatra vA vipakSa vRttyA vipakSepyaviruddhavRttitvalakSaNasambhavAdityudAhiyate / pakSatrayavyApako yathA-anityaH zabdaH prameyatvAt / pakSe sapakSe vipakSe cAsya sarvatra pravRtteH pksstryvyaapkH| sapakSavipakSaikadezavRttiryathA-nityaH zabdo'mUrttatvAt / amU. 10 tatvaM hi pakSIkRte zabde sarvatra vartate / sapakSakadeze cAkA zAdau vartate, na paramANuSu / vipakSaikadeze ca sukhAdau varttate na ghttaadaaviti| pakSasapakSavyApako vipakSakadezavRttiryathA-gaurayaM viSANitvAt / viSANitvaM hi pakSIkRte piNDe varttate, sapakSe ca gotva. 15dharmAdhyAsite sarvatra vyaktivizeSe, vipakSasya cAgorUpasyaikadeze mahiSyAdau vartate na tu manuSyAdAviti / pakSavipakSavyApakaH sapakSakadezavRttiryathA-agaurayaM viSANi. tvAt / ayaM hi hetuH pakSIkRte'gopiNDe vartate / agotvavipakSe ca govyaktivizeSe sarvatra, sapakSasya cAgorUpasyaikadeze mahi20 jyAdau vartate na tu manuSyAdAviti / pakSatrayaikadezavRttiryathA-anitye vAgmanase'mUrttatvAt / amUtatvaM hi pakSasyaikadeze vAci varttate na manasi, sapakSasya caikadeze sukhAdau na ghaTAdau, vipakSasya cAkAzAdernityasyaikadeze gaganAdau na prmaannussviti| 25 pakSasapakSakadezavRttirvipakSavyApako yathA-dravyANi dikAla. manAMsyamUrtatvAt / amUrtatvaM hi pakSasyaikadeze dikAle vartate na manasi, sapakSasya ca dravyarUpasyaikadeze AtmAdau vartate na ghaTAdau, vipakSe cAdravyarUpe guNAdau sarvatreti / 1 sarvajJe vaktRtvasya bAdhakapramANAbhAvAtkiM vaktRtvaM tatra vartate na veti saMdehaH / 2 paraiH naiyAyikAdibhiH / 3 pakSasapakSavipakSAH pakSatrayam / 4 vipakSepyaviruddhateti / 5. iyattAvacchinnaparimANayogitvaM mUrtimattvam / nirguNA guNA iti vcnaadiycaavcchinprimaannaabhaavH| Jain Educationa International For Personal and Private Use Only Page #803 -------------------------------------------------------------------------- ________________ sU0 6 / 34-39] hetvAbhAsavicAraH 639 pakSavipakSaikadezavRttiH sapakSavyApako yathA - adravyANi dikkAlamanAMsya mUrtatvAt / atrApi prAktanameva vyAkhyAnam adravyarUpasya guNAdestu sapakSateti vizeSaH / sapakSavipakSavyApakaH pakSaikadezavRttiryathA - pRthivyaptejovAyvAkAzAnya nityAnyagandhavattvAt / agandhavattvaM hi pRthivIto'nyatra 5 pakSaikadeze vartate na tu pRthivyAm, sapakSe cAnitye guNe karmaNi ca, vipakSe cAtmAdau nitye sarvatra vartata iti / athedAnImakiJcitkarasvarUpaM siddha ityAdinA vyAcaSTesiddhe pratyakSAdivAdhite ca sAdhye heturakiJcitkaraH // 35 // siddhe nirNIte pramANAntarAtsAdhye pratyakSAdibAdhite ca heturna kiJcitkarotItyakiJcitkaro'narthakaH / yathA zrAvaNaH zabdaH zabdatvAditi // 36 // na hAsau svasAdhyaM sAdhayati, tasyAdhyakSAdeva prasiddheH / nApi sAdhyAntaram / tatrAvRtterityata Aha 15 kiJcidakaraNAt // 37 // pratyakSAdibAdhite ca sAdhye'kiJcitkarosau anuSNognirdravyatvAdityAdau yathA kiMcitkarttumazakyatvAt // 38 // 20 kutosyA'kiJcitkaratvamityAha- kiJcitkartumazakyatvAt / nanu prasiddhaH pratyakSAnumAnAgamalokasvavacanaizca bAdhitaH pakSAbhAsaH pratipAditaH / taddoSeNaiva cAsya duSTatvAt pRthagakiJcitka rAbhidhAnamanarthakamityAzaGkya lakSaNa evetyAdinA pratividhattelakSaNa evAsau doSo vyutpannaprayogasya pakSadoSeNaiva duSTatvAt // 39 // lakSaNe lakSaNavyutpAdanazAstre evAsAvakiJcitkaratvalakSaNo doSo vineyavyutpattyartha vyutpAdyate, na tu vyutpannAnAM prayogakAle / kuta etadityAha - vyutpannaprayogasya pakSadoSeNaiva duSTatvAt / 1 anAdiSu / 2 upanyAsakAle / 3 pakSAbhAsalakSaNena / For Personal and Private Use Only Jain Educationa International 25 Page #804 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsapari0 athedAnIM dRSTAntAbhAsapratipAdanArtha dRSTAntetyAdhupakramate / dRSTAnto hyanvayavyatirekamedAdvidhetyuktam / tadviparItastadAbhA. sopi tadbhedAdvidhaiva draSTavyaH / tatra___ dRSTAntAbhAsA anvaye asiddhasAdhya sAdhanobhayAH // 40 // apauruSeyaH zabdo'mUrtatvAdindriyasukha-para mANu-ghaTavaditi // 41 // indriyasukhe hi sAdhanamamUrttatvamasti, sAdhyaM tvapauruSeyatvaM nAsti pauruSeyatvAttasya / paramANuSu tu sAdhyamapauruSeyatvamasti, 10 sAdhanaM tvamUrtatvaM nAsti mUrtatvAtteSAm / ghaTe tUbhayamapi pauruSe. yatvAnmUrttatvAccAsyeti / na kevalameta evAnvaye dRSTAntAbhAsAH kintuviparItAnvayazca yadapauruSeyaM tadamUrttam // 42 // viparIto'nvayo vyAptipradarzanaM yasminniti / yathA yadapauruSeyaM 15tadamUrtamiti / 'yadamUrta tadapauruSeyam' iti hi sAdhyena vyApte sAdhane pradarzanIye kutazcidvyAmohAt 'yadapauruSeyaM tadamUrtam' iti pradarzayati / na caivaM pradarzanIyam vidyudAdinA'tiprasaGgAditi // 43 // vidyudvanakusumAdau hya'pauruSeyatveSyamUrtatvaM nAstIti / 20 vyatireke dRSTAntAbhAsAH vyatireke asiddhatavyatirekAH paramA NvindriyasukhAkAzavat // 44 // asiddhatadvyatirekAH-asiddhasteSAMsAdhyasAdhanobhayAnAM vyatireko [vyAvRttiryeSu te tathoktAH / yathA'pauruSeyaH zabdo'mU25rtatvAdityuktvA yannApauruSeyaM tannAmUrtta paramANvindriyasukhAkA zavaditi vyatirekaimAha / paramANubhyo hyamUrtatvavyAvRttAvapya'pau. ruSeyatvaM na vyAvRttamapauruSeyatvAtteSAm / indriyasukhe tvapauruSeya. tvavyAvRttAvapyamUrttatvaM na vyAvRttamamUrttatvAttasya / AkAze tUbhayaM 1 anvayavyatirekabhedAt / 2 yonimAnsa dhUmavAniti ythaa| 3 dRSTAntam / Jain Educationa International For Personal and Private Use Only Page #805 -------------------------------------------------------------------------- ________________ sU0 640-50] dRSTAntAbhAsavicAraH na vyAvRttamapauruSeyatvAdamUrttatvAcAsyeti / na kevalameta eva vyatireke dRSTAntAbhAsAH kiMtuviparItavyatirekazca yannAmUrta tannA. pauruSeyam // 45 // viparIto vyatireko vyAvRttipradarzanaM yasyeti / yathA yanAmUla5 tannApauruSeyamiti / 'yannApauruSeyaM tannAmUrtam' iti hi sAdhyavyatireke sAdhanavyatirekaH pradarzanIyastathaiva pratibandhAditi / avyutpannavyutpAdanArtha paJcAvayavopi prayogaH prAk pratipAditastatprayogAbhAsaH kIdRza ityAhabAlaprayogAbhAsaH paJcAvayaveSu kiyaddhInatA // 46 // 10 yathAgnimAnayaM dezo dhUmavattvAt , yaditthaM . taditthaM yathA mahAnasa iti||47|| dhUmavAMzcAyamiti vA // 48 // * yo vyutpannaprakSo'numAnaprayoge paJcAvayave gRhItasaGketaH sa upanayanigamanarahitasya nigamanarahitasya vAnumAnaprayogasya tadA-15 bhAsatAM manyate / na kevalaM kiyaddhInataiva bAlaprayogAbhAsaH kiMtu tadviparyayazca-teSAmavayavAnAM viparyayastatprayogAbhAso yathA tasmAdagnimAn dhUmavAMzcAryamiti // 49 // se chupanayapUrvakaM nigamanaprayoga sAdhyapratipattyaGgaM manyate, nAnyathA / kuta etadityAha spaSTatayA prakRtapratipatterayogAt // 50 // spaSTatayA prakRtasya sAdhyasya pratipatterayogAt / yo hi yathA gRhItasaGketaH sa tathaiva vAkprayogAtprakRtamartha pratipadyeta nAnyathA lokavat / yastu sarvaprakAreNa vAkprayoge vyutpannaprakSaH sa yathA yathA vAkprayujyate tathA tathA prakRtamartha pratipadyeta25 loke sarvabhASApravINapuruSavat / tathA ca na taM pratyanantaroktara kazcitprayogAbhAsa iti / / 1 kuta ityAha / 2 avinAbhAvAt / 3 anumAnaprayogaH / 4 bAlanyutpattyarthameva / 5 pazcAvayavAnumAnavAdI bAlo vaa| 6 nigamanapUrvakamupanayaprayoga na manyate / Jain Educationa International For Personal and Private Use Only Page #806 -------------------------------------------------------------------------- ________________ 642 . athedAnImAgamAbhAsaprarUpaNArthamAha prameyakamalamArttaNDe [5. tadAbhAsapari rAgadveSamohAkrAntapuruSavacanAjjAtamA gamAbhAsam // 51 // rAgAkrAnto hi puruSaH krIDAvazIkRtacitto vinodArtha vaistu 5 kiJcidaprAzuvanmANavakairapi saha krIDAbhilASeNedaM vAkyamuccAra yati - yathA nadyAstIre modakarAzayaH santi dhAvadhvaM mANavakA iti // 52 // tathA kacitkArye vyAsaktacitto mANavakaiH kadarthito dveSAkrA10 ntopyAtmIyasthAnAttaduccATanAbhilASeNedameva vAkyamuccArayati / mohAkrAntastu sAMkhyAdiH - aGgulya hastiyUthazatamAste iti ca // 53 // uccArayati / na khalvajJAnamahAmahIdharAkrAntaH puruSo yathAvadvastu vivecayituM samarthaH / 15 nanu caivaMvidhapuruSavacanodbhUtaM jJAnaM kasmAdAgamAbhAsamityAhavisaMvAdAt // 54 // pratipannArthavicalanaM hi visaMvAdo viparItArthopasthApaka pramANAvaseyaH / sa cAtrAstItyAgamAbhAsatA / athedAnIM saMkhyAbhAsopadarzanArthamAha 20 pratyakSamevaikaM pramANamityAdi saMkhyAbhAsam // 55 // kasmAdityAha - lokAyatikasya pratyakSataH paralokAdiniSedhasya parabuddhyAdezcAsiddheH atadviSayatvAt // 56 // kuto'siddhirityAha- atadviSayatvAt / yathA cAdhyakSasya paralo25 kAdiniSedhAdiraviSayastathA vistarato dvitIyaparicchede pratipAditam / 1 krIDAkAraNam / 2 vakSyamANavyatiriktam / 3 sAMkhyamate sarvaM sarvatra viSate yataH / 4 rajate nedaM rajatamiti yathA / 5 rAgAdyakrAntapuruSavacanAjjAte jJAne 1 ? 6 AdinA parabubbAdigrahaH / - Jain Educationa International For Personal and Private Use Only Page #807 -------------------------------------------------------------------------- ________________ sU0 651-61] saMkhyAbhAsavicAraH 643 amumevArtha samarthayamAnaH saugatAdiparikalpitAM ca saMkhyAM nirAkurvANaH saugatetyAdyAhasaugatasAMkhyayogaprAbhAkarajaiminIyAnAM pratyakSAnumAnAgamopamAnArthApattyabhAvaiH ekaikAdhikaiH vyAtivat // 57 // yathaiva hi saugatasAMkhyayogaprAbhAkarajaiminIyAnAM mate pratyakSAnumAnAgamopamAnArthApattyabhAvaiH pramANairekaikAdhikaiAptina sidhyatyatadviSayatvAt tathA prakRtamapi / prayogaH-yadyasyA'viSayo na tatastatsiddhiH yathA pratyakSAnumAnAdyaviSayo vyAptirna tataH siddhisaudhazikharamArohati, aviSayazca paralokaniSedhAdiH prtyksssyeti| 10 mA bhUtpratyakSasya tadviSayatvamanumAnAdestu bhaviSyatItyAhaanumAnAdestadviSayatve pramANAntaratvam // 58 // cArvAkaM prati / saugatAdInpratitarkasyeva vyAptigocaratve pramANAntaratvam apramANasya avyavasthApakatvAt // 59 // 15 kuta etadityAha aprmaannsyaavyvsthaapktvaat| pratibhAsAdibhedasya ca bhedakatvAditi // 6 // pratipAditazcAyaM pratibhAsabhedaH sAmagrIbhedazcAdhyakSAdInAM prapazvatastadvedhetyatretyuparamyate / athedAnIM viSayAbhAsaprarUpaNArtha viSayetyAdhupakramate- 20 viSayAbhAsaH sAmAnyaM vizeSo dvayaM vA svatantram // 61 // viSayAbhAsAH-sAmAnyaM yathA sttaadvaitvaadinH| kevalaM vizeSo vA yathA saugatasya / dvayaM vA svatantraM yathA yogasya / kutosya viSayAbhAsatetyAha.. 1 anumAnasya / 2 paralokaniSedhAdeH / 3 astu prAmANyamanumAnasya kintu tatpratyakSe evAntarbhaviSyatItyukte satyAha / 4 tataH pratyakSe'numAnasyAntarbhAvAbhAva ityarthaH / 5 anyonyanirapekSam / Jain Educationa International For Personal and Private Use Only Page #808 -------------------------------------------------------------------------- ________________ 644 prameyakamalamArttaNDe [5. tadAbhAsapari0 tathA'pratibhAsanAt kAryA'karaNAcca // 62 // sa hyevaMvidhorthaH svayamasamarthaH samartho vA kArya kuryAt ? na tAvatprathamaH pakSaH; svayamasamarthasyA'kArakatvAtpUrvavat // 63 // 5 etazca sarva viSayaparicchede vistAratobhihitamiti nehAbhi dhIyate / 10 nApi dvitIyaH pakSaH; samarthasya karaNe sarvadotpattiranapekSatvAt // 64 // parApekSaNe pariNAmitvamanyathA tadabhAvAditi // 65 // athedAnIM phalAbhAsaM prarUpayannAha phalAbhAsaM pramANAdabhinnaM bhinnameva vA // 66 // kutosya phalAbhAsatetyAha abhede tayavahArAnupapatteH // 67 // 15 na khalu sarvathA tayorabhede 'idaM pramANamidaM phalam' iti vyava hAraH zakyaH pravarttayitum / nanu vyAvRttyA tayoH kalpanA bhaviSyatItyAha vyAvRttyApi na tatkalpanA phailAntarAdvayAvRttyAs phalatvaprasaGgAt // 68 // 20 pramANAntarAdvadyAvRttau vA'pramANatvasyeti // 69 // etacca phalaparIkSAyAM prapaJcitamiti punarneha prapazyate / tasmAdvAstavo bhedaH // 70 // 1 kevala sAmAnyatayA kevala vizeSatayA dvayasya svatantratayA vA / 2 kevalasAmAnyarUpaH kevalavizeSarUpazca / 3 pazcAdapi / 4 parasya / 5 anapekSAkAra parityAgenApekSAkAreNa pariNamanAt / 6 sarvathA / 7 tayoH pramANaphalayoH / 8 aphalAdvayAvRttiH yathA tathA phalAntarAdviyAvRttyA bhAvyam, tathA sati phalAntarAdryAvRttiH phalavizeSAdvadhAvRttirityarthaH, aphalatvaprasaGgaH gorvyAvRttyA'gotvaM bhavati yathA / Jain Educationa International For Personal and Private Use Only Page #809 -------------------------------------------------------------------------- ________________ 645 sU0 6 / 62-73] jaya-parAjayavyavasthA pramANaphalayostadvyavahArAnyathAnupapattariti prekSAdaH prtipttvym| astu tarhi sarvathA tayorbheda ityAzaGkApanodArthamAhabhede tvAtmAntaravattadanupapattiH (teH) // 71 // samavAye'tiprasaGgaH // 72 // . ityapyuktaM ttraiv| athedAnI pratipannapramANatadAbhAsakharUpANAM vineyAnAM pramANatadAbhAsAvityAdinA phalamAdarzayatipramANa-tadAbhAsau duSTatayodbhAvitau parihRtA-parihRtadoSau vAdinaH sAdhana-tadAbhAsau prativA- 10 dino dUSaNa-bhUSaNe ca // 73 // pratipAditasvarUpau hi pramANatadAbhAsau yathAvatpratipannApretipannakharUpI jayetaravyavasthAyA nibandhanaM bhavataH / tathAhi-catura GgavAdamurarIkRtya vijJAtapramANatadAbhAsasvarUpeNa vAdinA samyakapramANe svapakSasAdhanAyopanyaste avijJAtatatsvarUpeNa tu tadA-15 mAse / prativAdinA vA'nizcitatatsvarUpeNa duSTatayA samyakpramANepi tadAbhAsatodbhAvitA / nizcitatatsvarUpeNa tu tadAbhAse tadAmAsatodbhAvitA / evaM to pramANatadAbhAsau duSTatayodbhAvito parihRtAparihRtadoSau vAdinaH sAdhanatadAbhAsau prativAdino dUSaNabhUSaNe ca bhvtH| nanu caturaGgavAdamurarIkRtyetyAdhayuktarmuktam ; vAdasyAvijigIpuviSayatvena caturaGgatvAsambhavAt / na khalu vAdo vijigISatorvatate tattvAdhyavasAyasaMrakSaNArtharahitatvAt / yastu vijigISatornAsau tathA siddhaH yathA jalpo vitaNDA ca, tathA ca vAdaH, 20 1 vAstavabhedAbhAve / 2 vAdinA pratipannApratipannasvarUpau prativAdinApi tathetyarthaH / 3 sabhyasabhApativAdiprativAdIti catvAryaGgAni yasya sa tathoktaH / 4 anyvaadinaa| 5 upnyste| 6 anyaprativAdinA / 7 prtivaadinaa| 8 vAdineti shessH| 9 svapakSasya / 1. yogaH prAha / 11 jainaiH| 12 vItarAgakathA vAdo yaugamate ytH| 13 jayecchA'bhAvAtteSAM samyAdInAM prayojanAbhAvo vAde iti bhAvaH / 14 jalpo vitaNDA ca vijigISatorato na vAdarUpaH, vyatirekI dRssttaantH| Jain Educationa International For Personal and Private Use Only Page #810 -------------------------------------------------------------------------- ________________ 646 prameyakamalamArttaNDe [ 5. tadAbhAsapari0 tasmAnna vijigISatoriti / na hi vAdastattvAdhyavasAyasaMrakSaNArthI bhavati; jalpavitaNDayoreva tattvAt / taduktam "tattvAdhyavasAyasaMrakSaNArthaM jalpavitaNDe bIjaprarohasaMrakSaNArtha kaMTakazAkhAvaraNavat" [ nyAyasU0 4 / 2 / 50 ] iti / tadapyasamIcI5 nam; vAdasyAvijigISuviSayatvAsiddheH / tathAhi vAdo nAvijigISuviSayo nigrahasthAnavattvAt jalpavitaNDAvat / na cAsya nigrahasthAnavattvamasiddham ; 'siddhAntAviruddhaH' ityanenApasiddhAntaH, 'paJcAvyavopapannaH' ityatra paJcagrahaNAt nyUnAdhike, avayavopapannagrahaNAdvetvAbhAsapaiJcakaM 'cetyaSTanigrahasthAnAnAM vAde niyamapratipAdanAt / 10 nanu vAde satAmapyeSAM nigrahabuddhyodbhAvanAbhAvAnna vijigI - pAsti / taduktam - "tairkazabdena bhUtapUrvagatinyAyena vItarAgakathAtvajJApanAdudbhAvana niyamopalabhyate" ] tena siddhAntAviruddhaH paJcAvayavopapanna iti cottarapadayoH samastanigrahasthAnAdyupalakSaNArthatvAdvAde'pramANabuddhyA pareNa chalajAtinigraha - 15 sthAnAni prayuktAni na nigrahabuddhyodbhAvyante kintu nivAraNabuddhyA / tattvajJAnAyAvayoH pravRttirna ca sAdhanAbhAso dUSaNAbhAso vA taddhetuH / ato na tatprayogo yukta iti / tadadbhya sAmpratam ; jalpavitaNDayorapi tathodbhAvana niyamaprasaGgAt / tayostattvAdhyavasAyasaMrakSaNAya svayamabhyupagamAt / tasya ca chalajAtinigrahasthAnaiH 20 kartumazakyatvAt / parasya tUSNIMbhAvArtha jalpavitaNDayoichalAdhu 1 vAdo na vijigISatorvartatAM tattvAdhyavasAyasaMrakSaNArthazca bhavatviti sandigdhAnaikA - ntikatve satyAha / 2 staH / 3 pramANatarka ( vicAra ) sAdhano ( svapakSasya ) pAlambhaH ( parapakSasya dUSaNaM ) siddhAntAviruddhaH paJcAvayavopapannaH pakSapratipakSaparigraho vAda iti parakIyaM vAdalakSaNasUtram / jainamate tu samartha ( vAdiprativAdinorjayaparAjayArthaM ) vacanaM vAda iti vAdalakSaNam / 4 pratijJopapanna ityanenAzrayAsiddhahetvAbhAsagrahaNaM, hetUpapanna ityanena svarUpAsiddhahetvAbhAsasya, anvayadRSTAntopapanna ityanena viruddha hetvAbhAsasya vyatirekadRSTAntopapanna ityanenAnaikAntika hetvAbhAsasyopanayopapanna ityanena kAlAtya - yApadiSTasya, nigamopapanna ityanena satpratipakSasya ca grahaNam / 5 anenAtra bhavitavyaM nAnyeneti sambhAvanApratyayastarko vicAra iti yAvat, vAdalakSaNe gRhItena / 6 vyAkhyAnakAle kriyamANe vicAre vItarAgatvaM vAdiprativAdinostathA vAdakAlepi tatsyAt / kuta etat ? vAdalakSaNe tarkazabdopAdAnAd jJAyate / 7 vyAkhyAnakA vicAro vItarAgatvasya hetustathA vAdepIti tAtparyam / 8 apasiddhAntAdikaM nigrahabuddhyA nodbhAvanIyamiti / 9 pramANatarkasAdhanopAlambha iti prathamapadApekSayottarapadatvamanayoH / 10 tatazca chalajAtyAdInAM nivAraNabudvayodbhAvanamiti bhAvaH, nigrahasthAnaiH prativAdino nirAkaraNaM na tu tattvanirNaya iti bhAvaH / For Personal and Private Use Only Jain Educationa International Page #811 -------------------------------------------------------------------------- ________________ sU0 6173] jaya-parAjayavyavasthA 647 dbhAvanamiti cet, na; tathA parasya tUSNIbhAvAbhAvAda'saduttarANAmAnantyAt / * [na ca] tattvAdhyavasAyasaMrakSaNArthatvarahitatvaM ca vAde'. siddham / tasyaiva tatsaMrakSaNArthatvopapatteH / tathAhi-vAda aiva tattvAdhyavasAyasaMrakSaNArthaH, pramANatarkasAdhanopAlambhatve siddhA-5 ntAviruddhatve paJcAvayavopapannatve ca sati pakSapratipakSaparigrahavatvAt, yastu na tathA sa na tathA yathAkrozAdiH, tathA ca vAdaH, tasmAttattvAdhyavasAyasaMrakSaNArtha iti / na cAyamasiddho hetuH; . "pramANatarkasAdhanopAlambhaH siddhAntAviruddhaH paJcAvayavopa- ... pannaH pakSapratipakSaparigraho vaadH|" [ nyAyasU0 121] ityabhi-10 dhAnAt / "pakSapratipakSaparigrahavattvAt' ityucyamAne jalpopi tathA syAdityavadhAraNavirodhaH, tatparihArArtha pramANatarkasAdhanopAlambhatvavizeSaNam / na hi jalpe tadasti, "yathokkopapannazchalajAtinigrahasthAnasAdhanopAlambho jlpH|" [ nyAyasU0 12 / 2] ityabhidhAnAt / nApi vitaNDA tathAnuSajyate; jalpasyaiva vitaNDA-15 rUpatvAta, "sa pratipakSasthApanAhIno vitnnddaa|" [ nyAyasU0 1 // 2 // 3] iti vacanAt / sa yathokto jalpaH pratipakSasthApanAhInatayA vizeSito vitaNDAtvaM pratipadyate / vaitaNDikasya ca khapakSa eva sAdhanavAdipakSApekSayA pratipakSo hastipratihastinyAyena / tasminpratipakSe vaitaNDiko hi na sAdhanaM vakti / kevalaM 20 parapakSanirAkaraNAyaiva pravartate iti vyAkhyAnAt / . pakSapratipakSau ca vastudharmAvekAdhikaraNau viruddhAvekakAlAvana vasitau / vastudharmAviti vastuvizeSau vastunaH / sAmAnyenAdhigatatvAdvizeSato'nadhigatatvAJca vizeSAvagamanimitto vicAraH / / 1 hetuH| 2 na jalpavitaNDe ityarthaH / 3 evakAreNa / 4 kevalam / 5 yathotena vAdalakSaNenopapannaH, yathoktopapannagrahaNena pramANatarkasAdhanopAlambhamAtramupalakSyate na samastaM vAdalakSaNaM siddhAntAviruddhaH paJcAvayavopapanna ityuttarapadadvayasya nigrahasthAnaniyamanibandhanasyAtra sambandhA'bhAvAt jaspe samastanigrahasthAnAsambhavAt / 6 tttvaadhyvsaaysNrkssaarthtven| 7 prativAdi / 8 hastyeva pratihastI hastyantarApekSayA, tasya nyaayen| 9 svapakSasAdhanAya hetum / 10 prativAdI yaM kaJcana siddhAntamavalambyAvasthitaH pratipakSamaGgamAtreNa vijayI bhavati na tu jalpavatsvapakSasAdhaneneti bhAvaH / 11 pakSapratipakSayorlakSaNaM kRtvA jalpavitaNDayoH pakSapratipakSaparigrahatvaM nirAkaroti jainaH / 12 shbdaadyaashritnityaanitytvaadilkssnnau| 13 zabdAdilakSaNasya / 14 bhavatIti shessH| Jain Educationa International For Personal and Private Use Only Page #812 -------------------------------------------------------------------------- ________________ 648 prameyakamalamArtaNDe [5. tadAbhAsapari0 ekAdhikaraNAviti, nAnAdhikaraNau vicAraM na prayorjeyata ubhayo pramANopapatte, tadyathA-anityA buddhinitya Atmeti / aviruddhA. vaipyevaM vicAraM na prayojayataH, tadyathA-kriyAvadravyaM guNavaJceti / ekakAlAviti, bhinnakAlayorvicArAprayojakatvaM pramANopapatteH, 5yathA kriyAvadravyaM niSkriyaM ca kAlabhede sati / tathA'vasitau vicAraM na prayojayataH, nizcayottarakAlaM vivAdAbhAvAdityanava. sitau tau nirdiSTau / evaMvizeSaNau dhauM pakSapratipakSau / tayoH parigraha itthaMbhAvaniyamaH 'evaMdharmAyaM dharmI nairvadharmA' iti ca / tataH pramANatarkasAdhanopAlambhatvavizeSaNasya pakSapratipakSapari. 10 grahasya jalpavitaNDayorasambhavAt siddhaM vAdasyaiva tattvAdhyavasA. yasaMrakSaNArthatvaM lAbhapUjAkhyAtivat / tattvasyAdhyavasAyo hi nizcayastasya saMrakSaNaM nyAyabalAnnikhila. bAdhakanirAkaraNam, na punastatra bAdhakamudbhAvayato yathAkathaJcinirmukhIkaraNaM lakuTacapeTAdibhistanyakkaraNasyApi tatvAdhyavasAya. 15saMrakSaNArthatvAnuSaGgAt / na ca jalpavitaNDAbhyAM nikhilabAghakanirAkaraNam ; chalajAtyupakramaparatayA tAbhyAM saMzayasya viparyayasya vA jananAt / tattvAdhyavasAye satyapi hi pairanirmukhIkaraNe pravRttI prAznikAstatra saMzerate viparyayasyanti vA-'kimasya tattvAdhyavasAyosti kiM vA nAstIti, nAstyeveti vA' paranirmukhIkaraNamAtre 20 tatvAdhyavasAyarahitasyApi pravRttyupalambhAt tattvopaplavavAdivat / tathau cAkhyAtirevAsya prekSAvatsu syAditi kutaH pUjA lAmo vA? tataH siddhazcaturaGgo vAdaH svAbhipretArthavyavasthApanaphalatvAdvAda. tvAdvA lokaprakhyAtavAdvat / ekAGgasyApi vaikalye prastutArthA'pa 1 ekAzrayau nityAnityalakSaNau ythaa| 2 pravartayate yata ityadhyAhAryam / 3 prati / 4 vaadiprtivaadinau| 5 naanaadhikrnnyorvstudhrmyoH| 6 vastudharmadvayasyaikAdhikaraNatve sati vicAro bhavati, na tu nAnAdhikaraNe savIti bhAvaH / 7 anityasya buddhyadhikaraNaM nityasya tvAtmAdhikaraNam , atra yathA pramANopapattervicAro na syAt / 8 vAdiprativAdinau / 9 vAdiprativAdinoH / 10 prati / 11 anityalakSaNaH / 12 zabdAdiH / 13 nitylkssnnH| 14 pramANatarkAbhyAM pakSapratipakSau sAdhanopAlambhakharUpI jalpavitaNDayona bhavatastatra tayorvicAratvAt / 15 lAbhapUjAkhyAtayo yathA vAdasyaiva / 16 bAdhaka viruddhapramANam / 17 tasya prsy| 18 jalpavitaNDAbhyAM nikhilabAdhakanirAkaraNa bhaviSyatItyukta satyAha / 19 upakramaH prastAvaH / 20 paraH prativAdI / 21 satyAm / 22 sandehaM kurvanti / 23 tattvAdhyavasAyAbhAvena / 24 aprsiddhiH| 25 vaadinH| 26 hetoH| 27 caturaGgatvAbhAvasAdhanamavijigISuviSayatvasAdhanaM tatvAdhyavasAyasaMrakSaNArtharahitatvasAdhanamasiddhaM ytH| 28 sndigdhaankaantiktvprihaarmaar| ., - Jain Educationa International For Personal and Private Use Only Page #813 -------------------------------------------------------------------------- ________________ sU0 6 / 73] jaya-parAjayavyavasthA 649 rismaaptH| tathA hi / ahaGkAragrahagrastAnAM maryAdAtikrameNa pravartamAnAnAM zaktitrayasamanvitaudAsInyAdiguNopetasabhApatimantareNa "apakSapatitAH prAjJAH siddhaantdvryvedinH|| asadvAdaniSeddhAraH prAznikAH pramehA iva / " ityevaMvidhaprAznikAMzca vinA ko nAma niyAmakaH syAt ? pramANatadAbhAsapari-5 jJAnasAmopetavAdiprativAdibhyAM ca vinA kathaM vAdaH pravarteta? nanu cAstu caturaGgatA vAdasya / jayetaravyavasthA tu chalajAtinigrahasthAnareva na punaH pramANatadAbhAsayorduSTatayodbhAvitayoH parihRtAparihRtadoSamAtreNa, ityapyapezalam ; chalAdInAmasaduttara. tvena vaparapakSayoH sAdhanadUSaNatvAsambhavato jayetaravyavasthAni-10 bandhanatvAyogAt / tataH pareSAM sAmAnyato vizeSatazca chalAdInAM lakSaNapraNayanamayuktameva / tatra sAmAnyatazchalalakSaNam "vacanavighAtorthavikalpopaMpattyA chalam" [nyAyasU0 zarA10] iti / "tatrividhaM vAkchalaM sAmAnyacchalamupacAracchalaM ca" 15 [nyAyasU0 1 / 2 / 11] iti / tatra vAkchalalakSaNaM teSAm-"avizeSAbhihitetheM vakturabhi . prAyAdarthAntarakalpanA vAkchalam" [ nyAyasU0 02 / 12] iti / asyodAharaNam-'ADhyo vai vaidhaveyoyaM vartate navakambalaH' ityukte pratyavasthAnam kutosya nava kambalAH? navakambalazabde hi sAmA-20 nyavAcinyatra prayukte 'navosya kambalo jIrNo naiva' ityabhiprAyo vaktuH, tasmAdanyasyAsambhAvyamAnArthasya kalpanA 'nava asya kambalA nASTau' iti / evaM prtyvsthaaturnyaayvaaditvaatpraajyH| na khalu prekSAMvA tattvaparIkSAyAM chalena pratyavasthAnaM yuktamiti yogI; tepyatattvajJAH, yato yadyetAvataiva jigISurnigRhyeta tarhi patravAkya-25 manekArtha vyAcakSANopi nigRhyatAm / na caivam / yatra hi pakSa vAdiprativAdinovipratipattyA pravRttistatsiddharevaikasya jayonyasya parAjayaH na tvanekArthatvapratipAdanamAtram / evaM ca 'ADhyo vai 1 prabhUtsAhamatrabhedAt / 2 udaasiinHpksspaatrhitH| 3 AdinA paapbhiirutaadisNgrhH| 4 vaadiprtivaadinoH| 5 zakaTopayuktabalIvaI dvandvadharaNarAzaya ( balIvardAvarodhakarajjavaH ) iv| 6 iti caturaGgatvaM siddhaM vAdasya / 7 iti cAturvidhyam / 8 chljaatyaadivaadinaam| 9 na mukhapidhAnena / 10 prativAdinA / 11 dUSaNadAtuH prtivaadinH| 12 guruziSyANAm / 13 bruvanti / 14 anekArthapratipAdanamAtreNa / 15 chlvaadii| pra. ka. mA0 55 Jain Educationa International For Personal and Private Use Only Page #814 -------------------------------------------------------------------------- ________________ 650 prameyakamalamArttaNDe [5. tadAbhAsapari0 vaidhaveyo navakambalatvAddevadattavat' iti prayoge yadi vaktuH 'navaH kambalosyeti, navAsya kambalAH' iti cArthadvayaM 'navakambalaH' iti zabdasyAbhipretaM bhavati tadA- 'kutosya nava kambalAH' iti pratyava tiSThamAno hetorasiddhatAmevodbhAvayati / anyastu tadubhayArthasama* 5 rthanena tadekatarArthasamarthanena vA hetusiddhiM pradarzayati / navastAvadekaH kambalosya pratIto bhavetA, anye'pyaSTau kambalA gRhe tiSThantItyubhayathA navakambalatvasya siddhernAsiddhatodbhAvanIyA / naivakambalayogitvasya vA hetutvenopAdAnAtsiddha eva hetuH / iti svapakSasiddhau satyAmeva vAdino jayaH parasya ca parAjayo 10 nArnyathA / tanna vAkUchalaM yuktam / nApi sAmAnyacchalam / tasya hi lakSaNam - "sambhavatorthasyAtisAmAnyayogAda sadbhUtArthakalpanA sAmAnyacchalam" [ nyAyasU0 12/13 ] iti / tathA hi- 'vidyAcaraNasampattirbrAhmaNe sambhavet ' ityukte'sya vAkyasya vighAto'rthavikalpopapayA sadbhUtArthakalpa15 nayA kriyate / yadi brAhmaNe vidyAcaraNasampatsambhavati zrotyepi sambhavedbrAhmaNatvasya tatrApi sambhavAt / tadidaM brAhmaNatvaM vivakSitamartha vidyAcaraNasampallakSaNaM 'kacidrAhmaNe tAdRzyeti kvacittu 17 tye'tyeti tadabhAvepi bhAvAt' ityati sAmAnyam, tena yogAdvakturabhipretAdarthAtsadbhUtAdanyasyAsadbhUtArthasya kalpanA sAmAnya20 cchalam / taccAyuktam; hetudoSasyAnaikAntikatvasyAtrapareNodbhAvanAt / na cAnaikAntikatvodbhAvanameva sAmAnyacchalameM; 'anityaH zabdaH prameyatvAdghaTavat' ityAderapi sAmAnyacchalatvAnupaGgAt / atrApi hi prameyatvaM kvaciddhaTAdAvanityatvameti, AkAzAdau tadabhAvepi bhAvAdatyetIti / tathApyasyAnaikAntikatvepi 25 prakRtepi tadastu vizeSAbhAvAt / tanna sAmAnyacchalamapyupapannam / 1 prativAdI / 2 vAdI / 3 prativAdinA / 4 anyepyaSTau gRhe tiSThantIti, navakambalayogitvasya vA hetutvenopAdAnAtsiddha eva heturityubhayathA navakambalatvasya siddhernA - siddhatodbhAvanIyA, iti svapakSasiddhau satyAmeva vAdino jayaH parasya ca parAjayo nAnyatheti vAkyaracanA draSTavyA / 5 navo nUtanaH / 6 svapakSasiddhyabhAve jayaparAjayaiau na bhavato vAdiprativAdinoriti / 7 jAyamAnasya / 8 ayaM vidyAcaraNasampattimAnbhavati brAhmaNatvAttAdRzabrAhmaNavaditi / 9 vAdinA / 10 ardhasya vikalpo bhedastasyopapatyA kRtvA / 11 tarhi / 12 bhraSTe brAhmaNe / 13 kartR / 14 vyaktayantare sapakSe / 15 prApnoti / 16 vipakSarUpe / 17 vidyAcaraNasampalakSaNamarthaM brAhmaNatvaM atikramya vartate ityarthaH / 18 brAhmaNatvasya / 19 atizayena brAhmaNatvam / 20 anumAne / 21 anyathA / 22 anumAne / 23 atisAmAnyayogepi / Jain Educationa International For Personal and Private Use Only Page #815 -------------------------------------------------------------------------- ________________ sU0 673] jaya-parAjayavyavasthA 651 nApyupacAracchalam / tasya hi lakSaNam-"dharmavikalpanirdeze'. rthasaidbhAvapratiSedha upacAracchalam" [nyAyasU0 02 / 14] iti / dharmasya hi krozanAdervikalpo'dhyAropastasya nirdeze'maJcAH krozanti gAyanti' ityAdau tAtsthyAttacchabdopacAreNAsadbhUtArthasya tu parikalpanaM kRtvA pareNa pratiSedho vidhIyate-'na maJcAkrozanti kintu5 maJcasthAH puruSAH krozanti' iti / tacca parasya parAjayAya jAyate yathAvakturabhiprAyamapratiSedhAt / zabdaprayogo hi loke pradhAnabhAvena guNabhAvena ca prsiddhH| tato yadi vakturgauNorthobhipretaH, tadA tasyAnujJAnaM pratiSedho vA vidhaatvyH| atha pradhAnabhUtaH tadA tasya tAviti / yadA tu vaktA gauNamarthamabhipraiti pradhAnabhUtaM parikalpya 10 paraH pratiSedhati tadA tena svamanISA pratiSiddhA syAnna parasyAbhiprIya iti nausyAyamupAlambhaH syAt , tadanupAlambhAccAsau parajIyate; ityapyavicAritaramaNIyam; yato yadyetIvataivAsau nigRhyeta tarhi yaugopi sakalazUnyavAdinaM prati mukhyarUpatayA pramANAdipratiSedhaM kurvanigRhyeta, saMvyavahAreNa pramANAdestenAbhyupagamAt / 15 tataH svapakSasiddhyaiva parasya parAjayo na punazchalamAtreNa / nApi jAtimAtreNa / tathAhi-tasyAH sAmAnyalakSaNam-"sAdhayaMvaidhAbhyAM pratyavesthAnaM jAtiH" [ nyAyasU0 za2018 ] iti / tasyAzcAnekatvaM sAdhayaMvaidhAbhyAM 'pratyavasthAnasya medAt / tathA ca nyAyabhASyakAra:-"sAdharmyavaidhAbhyAM pratyavasthAnasya 20 vikalpA~jAtivahutvamiti" [nyAyabhA0 5 / 11] / tAzca khalvimA jAtayaH sthApanAhetau pratyukte caturviMzatiH pratiSedhahetavaH"sAdharmyavaidhotkarSApakarSavardhyAvarNyavikalpasAdhyaprAtya'prAptiprasaGgapratidRSTAntAnupapattisaMzayaprakaraNAhetvarthApatyavizeSopapatyupalabdhyanupalabdhinityAnityakAryasaimAH" [ nyAyasU0 5 / 11]25 iti sUtrakAravacanAt / 1 mukhyArthapratiSedhaH / 2 upacAraH / 3 prayoge kRte / 4 prativAdinA / 5 vaRsbhiprAyAnatikrameNa pratiSedhaH syAditi bhAvaH / 6 anuzAnapratiSedhau vidhAtavyau, iyaM vyavasthA bhvtu| 7 sA vyavasthAtrApi bhaviSyatItyukte satyAha / 8 prativAdinA / 9 vaadinH| 10 prtissiddhH| 11 vaadinH| 12 praajyH| 13 tasya vaadinH| 14 prativAdI / 15 gauNethebhiprete mukhyArthapratiSedhamAtreNa / 16 nanu sakalazUnyavAdinA'mukhyarUpatayAbhyupagatasya pramANAdermukhyarUpatayaiva pratiSedhaM vidadhAnaH kathaM yaugo nigRhytetyaashngkaayaamaah| 17 upacAreNa / 18 naitAvatA prativAdinaH parAjayo gataH / 19 dUSaNam / 20 bhedAt / 21 vidhisAdhyasya / 22 kAryANi, taiH smaaH| Jain Educationa International For Personal and Private Use Only Page #816 -------------------------------------------------------------------------- ________________ 652 prameyakamalamArtaNDe [4. viSayapari0 taMtra sAdharmyasamAM jAti nyAyabhASyakAro vyAcaSTe-sAdhayeNopasaMhAre kRte sAdhyadharmaviryayopapatteH sAdharmyaNa pratyavasthAna sAdharmyasamaH prtissedhH| nidarzanam-'kriyAvAnAtmA, kriyAhetuguNAzrayatvAt , yo yaH kriyAhetuguNAzrayaH sa sa kriyAvAn yathA 5loSTaH, tathA cAtmA, tasmAkriyAvAn' iti sAdhodAharaNenopasaMhAre kRte paraH sAdhyadharmaviparyayopapattitaH sAdhodAharaNenaiva pratyavatiSThate-'niSkriya AtmA vibhudravyatvAdAkAzavat' iti / ne cAsti vizeSaH-'kriyAvatsAdhAkriyAMvatA bhavitavyaM na punarniSkriyatvasAdhAniSkriyeNa' iti sAdharmyasamo duussnnaabhaasH| na 10 hyAtmanaH kriyAvattve sAdhye kriyAhetuguNAzrayatvasya hetoH khasA dhyena vyAptiH vibhutvAniSkriyatvasiddhau vicchidyute / na ca tadvicchede tadUSaNatvam, sAdhyasAdhanayoAptivicchedasamarthasyaiva doSatvenopavarNanAt / vArtikakArastvevamAha-sAdhaya'NopasaMhAre kRte tadviparItasA15dharyeNa pratyavasthAnaM vaidhaya'NopasaMhAre tatsAdhamryeNa pratyavasthAnaM sAdharmyasamaH / yathA 'anityaH zabda utpattidharmakatvAtkumbhAdivat' ityupasaMhRte paraH pratyavatiSThate-yadya'nityaghaTasAdhAdayamanityo nityenApyAkAzenAsya sAdharmyamUrttatvamastIti nityaH prAptaH / tathA 'anityaH zabda utpattidharmakatvAt , yatpunaraniyaM 20 na bhavati tannotpattidharmakam yathAkAzam' iti pratipAdite paraH pratyavatiSThate-yadi nityAkAzavaidhAdanityaH zabdastadA sAdharmyamapyasyAkAzenAstyamUrttatvam , ato nityaH prAptaH / atha satyapyetasminsA~dhamrye nityo na bhavati, na tarhi vaktavyam-'anityaghaTa sAdhAnnityAkAzavaidhAccA'nityaH zabdaH' iti / 25 vaidhaya'samAyAstu jAteH-vaidhaya'NopasaMhAre kRte sAdhyadharmaviparyayAdvaidharyeNa sAdharyeNa vA pratyavasthAnaM lakSaNam / 'yathAtmA 1 jAtiSu mdhye| 2 sAdhyasya / 3 sAdhanavAdinA / 4 sakriyatvalakSaNAniSkriyatvaM yathA viparyayaH / 5 jAtivAdinA / 6 gamanAdi / 7 prayatnotra gunnH| 8 anvayena / 9 vaadinaa| 10 prtivaadii| 11 kriyAvatsAdhAkriyAvAnbhavatu niSkriyatvasAdha AniSkriyo na bhaviSyatItyukte styaah| 12 aatmnaa| 13 nirAkriyate / 14 vyAptivicchedo mA bhavatu taddaSaNatvaM ca bhavatvityukte satyAha / 15 sAdhyasama iti / 16 uktasAdharmyAt / 17 vaidharmyasya / 18 vaadinaa| 19 jAtivAdI / 20 pratikUlatayA privrttte| 21 trhi| 22 vaadinaa| 23 jaativaadii| 24 uktavaidhAt / 25 yadi / 26 AkAzena saha zabdasya / 27 ghaTena saha zabdasya sAdhAt / 28 zabdasya / Jain Educationa International For Personal and Private Use Only Page #817 -------------------------------------------------------------------------- ________________ sU0 6173] jaya-parAjayavyavasthA 653 niSkriyo vibhutvAt , yatpunaH sakriyaM tanna vibhu yathA loSTAdi, vibhuzcAtmA, tasmAniSkriyaH' ityukte paraH prAha-niSkriyatve satyAtmanaH kriyAhetuguNAzrayatvaM na syAdAkAzavat, asti caitat, tato nAyaM niSkriya iti / sAdharmyaNa tu pratyavasthAnam'kriyAvAnevAtmA kriyAhetuguNAzrayatvAt, ya IdRzaH sa IdRzo5 dRSTaH yathA loSTAdiH, tathA cAtmA, tasmAkriyAvAneva' iti / utkarSasamAdInAM lakSaNam-"sAdhyadRSTAntayordharmavikalpAdubhayasAdhyatvAccotkarSApakarSavardhyAvarNyavikalpasAdhyasamaH" [ nyAyasU0 5 / 114 ] iti / tatrotkarSasamAyAstAvallakSaNam-dRSTAntadharma sAdhye samAsaJja-10 yato matotkarSasamA jAtiH / tadyathA-'kriyAvAnAtmA kriyAhetuguNAzrayatvAlloSTavat' ityukte paraH pratyavatiSThate-yadi kriyAhetuguNAzrayo jIvo loSTavatkriyAvAstadA tadvadeva sprshvaanbhvet| atha na sparzavAMstarhi kriyAvAnapi na syaadvishessaat| yastu tatraivaM kriyAvajIvasAdhane prayukte sAdhye sAdhyadharmiNi 15 dharmasyAbhAvaM dRSTAntAtsamAsaJjayanvakti so'pakarSasamAM jAti vakti / yathA loSTaH kriyAzrayo'sarvagato dRSTastadvadAtmApyasarvagatostu, viparyaye vizeSo vA vAcya iti / __ khyApanIyo vo'khyApanIyo'varNyaH / tena vayenAvayena ca samA jaatiH| tadyathAtraiva sAdhane prayukte paraH pratyavatiSThate-yadyA-20 tmA kriyAvAn varNyaH sAdhyastadA loSTaudirapi sA~dhyostu / atha loSTAdiravarNyastAtmApyavostu vishessaabhaavaaditi|| vikalpo vizeSaH, sAdhyadharmasya vikalpaM dharmAntara vikalpAtprasaJjayato vikalpasamA jAtiH / yathAtraiva sAdhane prayukte paraH pratyavatiSThate-kriyAhetuguNopetaM kizciharu dRzyate yathA loSTAdi,25 kiJcittu laghUpalabhyate yathA vAyuH, tathA kriyAhetuguNopetamapi kiJcitkriyAzrayaM yujyeta yathA loSTAdi, kiJcittu niSkriya yathAtmeti / 1 vAdinA / 2 AtmA / 3 sAmAnyalakSaNam / 4 sAdhyaH pkssH| 5 vikalpa:samAropaH / 6 samAropayataH / 7 kriyAhetuguNAzrayatvasya / 8 pksse| 9 sarvagatatvalakSaNasya / 10 sarvagatatve / 11 vAdinA tvyaa| 12 saadhydhrmidhrmH| 13 pkssH| 14 dRSyantopi / 15 pakSostu / 16 kriyAzrayatvasya / 17 bhedam / 18 dharmAntaravikalpena pratyavasthAnaM vikalpasamA jaatiH| 19 prtivaadinH| Jain Educationa International For Personal and Private Use Only Page #818 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsaparika hetvAdyavayavayogI dharmaH sAdhyaH, tameva dRSTAnte prasaJjayatA sAdhyasamA jAtiH / yathAtraiva sAdhane prayukte paraHprAha-yadi yathA loSTastathAtmA tadA yathAtmAyaM tathA loSTaH syAt / 'sakriyaH' iti sAdhyazcAtmA loSTopi tathA sAdhyostu / atha loSTaH kriyAvAnna 5sAdhyA, tadAtmApi kriyAvAnsAdhyo mA bhUdvizeSo vA vAcya iti / dUSaNAbhAsatA cAsAm-satsAdhane dRSTAntAdisAmarthyayukte sati sAdhyadRSTAntayordharmavikalpamAtrAtpratiSedhasya kartumazakyatvAt / yatra hi laukiketarayorbuddhisAmyaM tasya dRSTAntatvAnna saadhytvmiti| samyaksAdhane prayukta prAptyA yatpratyavasthAnaM sA prAptisamA 10 jAtiH / aprAptyA tu pratyavasthAnamaprAptisameti / tadyathA-hetu: sAdhyaM prApya, aprApya vA sAdhayet ? 'prApya cet; hetusAdhyayoH prAptayoryugapatsambhavAtkathamekasya hetutAnyasya sAdhyatA yujyet' iti pratyavasthAna prAptisamA jaatiH| atha 'aprApya hetuH sAdhyaM sAdhayet, tarhi sarvasAdhyamasau sAdhayet / na cAprAptaH pradIpaH 15padArthAnAM prakAzako dRSTaH' iti prtyvsthaanmpraaptismeti|| tAvimau dUSaNAbhAsau prAptasyApi dhUmAderanyAdisAdhakatvopalambhAt, kRttikodayAdestvaprAptasya zakaTodayAdau gamakatvapratI. teriti / dRSTAntasyApi sAdhyaviziSTatayA pratipattau sAdhanaM vaktavyamiti 20 prasaGgena pratyavasthAnaM prasaGgasamA jaatiH| yathAtraiva sAdhane prayukta paraH pratyavatiSThate-'kriyAhetuguNayogAkriyAvA~lloSTaH' iti hetu. !ktH| na ca hetumantareNa saadhysiddhiH| ___ asyAzca dUSaNAbhAsatvam-yathaiva hi rUpaM didRkSuNAM pradIpopA. dAnaM pratIyate na punaH svayaM prakAzamAnaM pradIpaM disUNAm / 25 tathA sAdhyasyAtmanaH kriyAvatvasya prasiddhyartha loSTasya dRSTAntasya grahaNamabhipretaM na punastasyaiva siddhArtha sAdhanAntarasyopAdAnam , vAdiprativAdinoravivAdaviSayasya dRSTAntasya dRSTAntatvopapattestatra sAdhanAntarasyAphalatvAditi / pratidRSTAntarUpeNa pratyavasthAnaM pratidRSTAntasamA jaatiH| yathA30 traiva sAdhane prayukte pratidRSTAntena paraH pratyavatiSThate-kiyA 1 AdinA pratijJAhetudRSTAntopanayanigamanAni / 2 ubhayorapi dRSTAntasAdhyayoH sAdhyatvApAdanena pratyavasthAnaM sAdhyasamA jaatiH| 3 prAkanavAkyaM vivRNoti / 4 sakriya iti / 5 asti cettahi / 6 tvayA vAdinA / 7 utkarSasamAdiSaNNAm / 8 vikalpa, bhaaropH| 9 vizeSAbhAvAt / 10 hetumantareNa sAdhyasiddhirbhaviSyatItyule satsAha / 11 katham sAhi Jain Educationa International For Personal and Private Use Only Page #819 -------------------------------------------------------------------------- ________________ sU0 673] jaya-parAjayavyavasthA hetuguNAzrayamAkAzaM niSkriyaM dRSTamiti / kaH punarAkAzasya kriyAhetuguNaH? saMyogo vAyunA saha / kAlatrayepyasambhavAdAkAze kriyaayaaH| na kriyAheturvAyunA saMyogaH, ityapyasAram / vAyusaMyogena vanaspatI kriyAkAraNena samAnadharmatvAdAkAze vAyusaMyogasya / yattvasau tatra kriyAM na karoti tannAkAraNatvAt ,5 kintu paramamahAparimANena pratibaddhatvAt / atha kriyAkAraNavAyuvanaspatisaMyogasadRzo vAyvAkAzasaMyogo na puna: kriyAkAra Nam ; na kazcidapyevaM heturanaikAntikaH syAt-'anityaH zabdo'mUtatvAtsukhAdivat' ityatrApyamUrttatvaM hetuH zabde'nyonyazcAkAze tatsadRza iti kathamasyAkAzenAnaikAntikatvam ? sakalAnumAno-10 cchedazca, anumAnasya sAdRzyAdeva pravarttanAt / na khalu ye dhUmadharmAH kacidbhUme dRSTAsta evAnyatra dRzyante tatsadRzAnAmeva darzanAt / tatonenaM kasyaciddhetoranaikAntikatvaM kacidanumAnAtpravRtti cecchatA taddharmasadRzastaddharmonumantavya iti kriyAkAraNavAyuvanaspatisaMyogasadRzo vAyvAkAzasaMyogopi kriyAkAraNamevA tathA 15 ca pratidRSTAntenAkAzena pratyavasthAnaM pratidRSTAntasamaH prtissedhH| sa cAyuktaH; asya dUSaNAbhAsatvAt / tathAhi-yadi tAvadayaM brUte-'yathAyaM tvadIyo dRSTAnto loSTAdistathA madIyopyAkAzAdiH' iti, tadA vyAghAtaH-ekasya hi dRSTAntatvenyasyAdRSTAntatvameva, ubhayostu dRSTAntatvavirodhaH / athaivaM brUte-'yathAyaM madIyo na 20 dRSTAntastathA tvadIyopi' iti / tathApi vyAghAtaH-pratidRSTAntasya hyadRSTAntatve dRSTAntasyAdRSTAntatvavyAghAtaH, pratidRSTAntAbhAve tasya dRSTAntatvopapatteH / dRSTAntasya vA'dRSTAntatve pratidRSTAntasyAdRSTAntatvavyAghAtaH, dRSTAntAbhAve tasya tattvopapatteriti / "prAgutpatteH kAraNAbhAvAdyA pratyavasthitiH sAnutpattisamA 25 jAtiH" [ nyAyasU0 5 / 1112] tadyathA-'vinazvaraH zabdaH prayatnAnantarIyakatvAtkaTakAdivat' ityuke paraH prAha-'prAgutpatteranutpanne zabde vinazvaratvasya yatkoraNaM prayatnAnantarIyakatvaM tannAsti tatoyamavinazvaraH, zAzvatasya ca zabdasya na prayatnAnantaraM janma iti / seyamanutpattyA pratyavasthA duussnnaabhaasonyaayaatilngghnaat| utpanna-30 syaiva hi zabdasya dharmiNaH prayatnAnantarIyakatvamutpattidharmakatvaM vA 1 tadvadAtmApi niSkriyo bhvtviti| 2 taarnntvaadyH| 3 mahAnasAdau / 4 vaadinaa| 5 prvtaadau| 6 jaativaadii| 7 dRSTAntaH / 8 vyAghAtaM bhAvayati / 1 zabdasya / 10 kAraNaM tAlvAdi / 11 pratikUlatA / 12 liGgam / 13 nyAyAtilahanameva bhAvayati / Jain Educationa International For Personal and Private Use Only Page #820 -------------------------------------------------------------------------- ________________ 656 prameyakamalamArtaNDe [5. tadAbhAsaparisa bhavati nAnutpannasya / prAgutpatteH zabdasyA'sattve kimAzrayoyamu. pAlambhaH ? na hyayamanutpanno'sanneva 'zabdaH' iti 'prayatnAnantarI. yakaH' iti 'anityaH' iti vA vyapadeSTuM zakyaH / sattve tu siddhameva prayatnAnantarIyakatvakAraNaM nazvaratve sAdhye, ataH kathamasya 5pratiSedha iti? "sAmAnyaghaTayoraindriyikatve samAne nityAnityasAdhAtsaM. zayasamA jaatiH|" [nyAyasU0 5 / 1114] yathA 'anityaH zabdaH prayatnAnantarIyakatvAd ghaTavat' ityukte paraH sadRSaNamapazyan saMzayena pratyavatiSThate-prayatnAnantarIyakepi zabde sAmAnyena sAdha. 10 HmaindriyikatvaM nityenAsti ghaTena cAnityanAsti, saMzayaH zabde nitytvaanitytvdhrmyoriti| asyAzca dUSaNAbhAsatvam-zabdA'nityatvA'pratibandhitvAt / yathaiva hi puruSe ziraHsaMyamanAdinA vizeSeNa nizcite sati na sthANupuruSasAdhAdUrdhvatvAt saMzayastathA prayatnAnantarIyakatvena 15 vizeSeNAnitye zabde nizcite na ghaTasAmAnyasAdhAdaindriya katvAt saMzayo yukta iti / "ubhayasAdharmyAtprakriyAsiddheH prakaraNasamA jaatiH|" [nyaaysuu05|1|16] 'yathA anityaH zabdaH pratnAnantarIyakatvAd ghaTavat' ityanityasAdhAtprayatnAnantarIyakatvAcchabdasyAnityatAM kazci20 sAdhayati / aparaH punargotvAdinA sAmAnyena sAMdhAttasya nityatAm iti, ataH pakSe vipakSe ca prakriyA samAneti / IdRzyaM ca prakriyA'nativRttyA pratyavasthAnamayuktam / virodhAt / pratipakSaprakriyAsiddhau hi pratiSedho virudhyate / pratiSedhopapattau tu pratipakSaprakriyAsiddhiAhanyate iti / 25 "traikAlyAsiddhehetorahetusamA jaatiH|" [nyAyasU0 5 / 1 / 18] yathA satsAdhane dUSaNamapazyanparaH prAha-'sAdhyAtpUrva vA sAdhanam, uttaraM vA, sahabhAvi vA syAt ? na tAvatpUrvam, asatyarthe tasya sAdhanatvAnupapatteH / nApyuttaram ; asati sAdhane pUrva sAdhyasya sAdhyakharUpatvAsambhavAt / nApi sahabhAvi; svatantratayA prasiddhayoH --- ...1 bhUyodarzanAnizcitavyAH sAdharmyavaidhayopAdhipratikUlatAdinA pakSe sandehopAdAnaM saMzayasamA jAtiH / 2 zabdatvalakSaNena / 3 sAdharmyam / 4 keshbndhaadinaa| 5 bhanityanityAbhyAM ghttsaamaanyaabhyaaN| 6 pratyanumAnena pratyavasthAnaM prakaraNasamA jaatiH| 7 aindriyikatvAt / 8 prakriyA anumaanrcnaa| 9 sAdhyasya prAgeva siddhatvAkimanena hetuneti bhAvaH / Jain Educationa International For Personal and Private Use Only Page #821 -------------------------------------------------------------------------- ________________ sU0 673] . jaya-parAjayavyavasthA 657 sAdhyasAdhanabhAvAsambhavAtsahyavindhyavat' ityahetusamatvena pratyavasthAnamayuktam ; hetoH pratyakSato dhUmAdervanhyAdau prasiddheriti / "arthApattitaH pratipakSasiddharApatisamA jaatiH|"[nyaaysuu0 5 / 021] yathAtraiva sAdhane prayukta paraH prAha-'yadi prayatnAnantarIyakatvenAnityaH zabdo ghaTavattadArthApattito nityAkAzasAdhA-5 nityostu / yathaiva hyasparzavattvaM khe nitye dRSTaM tathA zabdepi' iti / . asyAzca dUSaNAbhAsatvam ; sukhAdinAnaikAntikatvAt / nacAnaikAntikAddhetoH pratipakSasiddhiriti / _ "ekadharmopapatteravizeSe sarvAvizeSaprasaGgAt sattvopapattito. 'vizeSasamA jaatiH|" [ nyAyasU0 5 / 1123] yathAtraiva sAdhane 10 prayukte paraH pratyavatiSThate-prayatnAnantarIyakatvalakSaNaikadharmopapatteghaMTazabdayoranityatvAvizeSe satvadharmasyApyakhilArtheSUpapatteranityatvAvizeSaH syAt / tasyAzca dUSaNAbhAsatA; tathA sAdhayitumazakyatvAt / na khalu yathA prayatnAnantarIyakatvaM sAdhanadharmaH sAdhyamanityatvaM zabde 15 sAdhayati tathA sarvArthe sattvam, dharmAntarasyApi nityatvasyAkAzAdI sattve satyupalambhAt, prayatnAnantarIyakatve ca sty'nitytvsyaivoplmbhaaditi| "ubhayakAraNopapatterupapattisamA jaatiH|" [ nyAyasU0 5 / 1 // 25] yathAtraiva sAdhane prayukte paraH prAha-'yadyanityatve kAraNaM 20 prayatnAnantarIyakatvaM zabdasyAstItyanityosau tadA nityatvepyasya kAraNamasparzavattvamastIti nityopyastu' ityubhayasya nityatvasyAnityatvasya ca kAraNopapattyA pratyavasthAnamupapattisamo dUSaNA. bhAsaH / evaM bruvatA khayamevAnityatvakAraNaM prayatnAnantarIyakatvaM tAvadabhyupagatam / evaM tadabhyupagamAccAnupapannastatpratiSedha iti / 25 - "nirdiSTaMkAraNAbhAvepyupalambhAdupalabdhisamA jaatiH|" [nyAyasU0 5 / 1 / 27] yathAtraiva sAdhane prayukte paraH pratyavatiSThate-'zAkhA. dibhaGgaje zabde prayatnAnantarIyakatvAbhAvepyanityatvamasti' iti / dUSaNAbhAsatvaM cAsyAH; prakRtasAdhanApratibandhitvAt / na khalu 30 'sAdhanamantareNa sAdhyaM na bhavati iti' niyamosti, sAdhanasyaiva 1 arthApattyA pratyavasthAnam / 2 ghaTasAdhamryeNa / 3 anityena / 4 asparzavatvAditi / 5 pareNAjhIkriyamANe / 6 yathA sarvArtheSu sAdhanadharmaH sattvamanityatvaM na sAdhayati tathA prayatnAnantarIyakatvasAdhanadharmo'nityatvaM na sAdhayatItyukte styaah| 7 nirdiSTasya sAdhyadharmasiddhikAraNasyAbhAvepi sAdhyadharmopalagdhyA prtyvsthaanm| 8 sAdhyasya / Jain Educationa International For Personal and Private Use Only Page #822 -------------------------------------------------------------------------- ________________ 658 prameyakamalamArtaNDe [5. tadAbhAsapari0 sAdhyAbhAve'bhAvaniyamavyavasthiteH / na cAnityatve prayatnAnantarIyakatvameva gamakam ; utpattimattvAderapi tadgamakatvAt / "taMdanupalabdheranupalambhAdabhAvasiddhau tadviparItopapatteranupalabdhisamA jaatiH|" [nyaaysuu05|1|29] 'yathA avidyamAnaH zabda 5 uccAraNAtpUrvamanupalabdherutpatteH pUrva ghaTAdivat / na khalUccAraNAtprAgvidyamAnasya zabdasyAnupalabdhiH tadAvaraNAnupalabdheH, utpatta: prAgghaTAderiva / yasya tu darzanAt prAgvidyamAnasyAnupalabdhistasya nAvaraNAnupalabdhiH, yathA bhUmyAdyAvRtasyodakAdeH, AvaraNAnupa labdhizca zravaNAtprAk zabdasya / ' ityukte paraH prAha-tasya zabda10 syAnupalabdherepyanupalambhAdabhAvasiddhau satyAM zabdasyAbhAvaviparItatvena bhAvasyopapatteranupalabdhisamA jaatiH| asyAzca dUSaNAbhAsatvam ; anupalabdheranupalabdhisvabhAvatayopalabdhiviSayatvAt / yathaiva hyupalabdhirupalabdheviSayastathAnupa labdhirapi / kathamanyathA 'asti me ghaTopalabdhiH tadanupalabdhistu 15 nAsti' iti saMvedanamupapadyate? "sAdharmyAttulyadharmopapatteH sarvAnityatvaprasaGgAdanityasamA jaatiH|" [nyaaysuu05|1||33] yathA 'anityaH zabdaH kRtakatvAd ghaTavat' ityukte paraH pratyavatiSThate-yadi zabdasya ghaTena sAdhaye kRtakatvAdinA'nityatvaM sAdhayet, tadA sarva vastvanityaM prasa20 jyeta ghaTAdinA'nityenaM sattvena kRtvA sAdharmyamAtrasya srvtraa:vishessaat| tasyAzca dUSaNAbhAsatvam, pratiSedhakasyApyasiddhiprasaGgAt / pakSo hi prtissedhyHprtissedhkstuprtipkssH| tayozca sAdharmya prati jJAdiyogaH tena vinA tayorasambhavAt / tataH pratijJAdiyogAdyathA 25pakSasyAsiddhistathA pratipakSasyApi / atha satyapi sodharye pakSapratipakSayoH pakSasyaivAsiddhirna pratipakSasya; tarhi ghaTena sAdhyA tkRtakatvAcchabdasyA'nityatAstu, sakalArthAnAM tvanityanA tena sAdharmyamAtrAt mA bhUditi / 1 tasya zabdasya / 2 sndigdhaankaantiktvprihaarmaah| 3 byatirekanidarzanamAha / 4 jaativaadii| 5 anupalabdherapyamAvasiddhiH kathamityukte satyAha / 6 dvitIyAtumAnamAzritya jAti vadati / 7 kutH| 8 anupalabdherupalabdhiviSayatvaM yadi na syAt / 9 ekasyAnityatve sarvasyAnityatvApAdanamanityasamA jaatiH| 10 dharmeNa / 11 pUrvotAyA jAteH / 12 anyathA / 13 pratipakSasya / 14 katham / 15 prtiaadiyogen| Jain Educationa International For Personal and Private Use Only Page #823 -------------------------------------------------------------------------- ________________ sU06173] jaya-parAjayavyavasthA 659 "zabdA'nityatvoktau nityatvapretyavasthitirnityasamA jaatiH|" [ nyAyasU0 5 / 11351] tadyathA-'anityaH zabdaH' ityukta paraH pratyavatiSThate-zabdAzrayamanityatvaM kiM nityam , anityaM vA? yadi nityam / tarhi zabdopi nityaH syAt, anyathAsya tadAdhAratvaM na syAt / athaanitym| tathApyayameva doSaH-anityatvasyA'-5 nityatve hi zabdasya nityatvameva syAt / dUSaNAbhAsatvaM cAsyAH; prakRtasAdhanA'pratibandhitvAt / prAdubhUtasya hi padArthasya pradhvaMso'nityatvamucyate, tasya pratijJAne pratiSedhavirodhaH / khayaM tadapratijJAne ca pratiSedho nirAzrayaH syAt / tannAnityatA zabde nityatvapratyavasthitenirAkartuM zakyeti / 10 "prayatnAnekakAryatvAtkAryasamA jaatiH|" [nyAyasU0 5 / 1137] yathA 'anityaH zabdaH prayatnAnantarIyakatvAt' ityukte paraH pratyava. tiSThate-prayatnAnantaraM ghaTAdInAM prAga'satAmAtmalAbhopi pratItaH, AvArakApanayanAt prAksatAmevAbhivyaktizca / tatkathamataH zabdasyAnityateti? dUSaNAbhAsatA cAsyAH; prakRtasAdhanApratibandhitvAdeva / zabdasya hi prAgasataH svarUpalAbhalakSaNaM janmaiva prayatnAnantarIyakatvamupapadyate prAganupalabdhinimittasyAbhAvepyanupalabdhitaH sttvaasmbhvaaditi| tadetadyogakalpitaM jAtInAM sAmAnyavizeSalakSaNapraNayanamayukta-20 meva sAdhanAbhAsepi sAdharmyAdinA pratyavasthAnasya jAtitvaprasaGgAt / tatheSTatvAnna doSaH, tathA hi-asAdhau sAdhane praMyukte yo jAtInAM prayogaH sonabhijJatayA vA sAdhanadoSasya syAt , taddoSapradarzanArtha vA prasanavyAjena; ityapyasamIcInam, sAdhanAbhAsaprayoge jAtiprayogasya udyotakareNa niraakrnnaat| 25 jAtivAdI ca sAdhanAbhAsametaditi pratipadyate vA, na vA? yadi pratipadyate; tarhi ya evAsya sAdhanAbhAsatvaM hetudoSo'nena pratipanna: sa eva vaktavyo na jAtiH, prayojanAbhAvAt / prasaGgavyAjena doSa. pradarzanArtha sA; ityapyayuktam / anarthasaMzayAt / yadi hi paraprayu 1 pakSasthAnityatvadharmasya nityatvApAdanena tRtIyAsaH pratyavasthAnaM nityasamA jAtiH / 2 anggiikaare| 3 utptteH| 4 prayatlena / 5 uccAraNAt / 6 zabdasyAnupalabdhenimittamAvArakam / 7 dUSaNasya / 8 mama yogasya / 9 pUrvapakSavAdinA / 10 jAtivAdinA prayuktaH / 11 pUrvapakSavAdinA pryukt| 12 prativAdiprayuktasya / 13 naiyAyikAcAryeNa / 14 vaadinH| 15 anarthaH dossH| Jain Educationa International For Personal and Private Use Only Page #824 -------------------------------------------------------------------------- ________________ 660 prameyakamalamArtaNDe [5. tadAbhAsapari0 kAyAM jAtau sAdhanAbhAsavAdI svaprayuktasAdhanadoSaM pazyan sabhA. yAmevaM brUyAt 'mayA prayukte sAdhane'yaM doSaHsa cAnena nodbhAvitaH, jAtistu prayuktA' iti tadA tAvajAtivAdino na jayaH prayoja. nam; ubhyorjnyaansiddhH| nApi sAmyam / sarvathA jayasyAsambhave 5tasyAbhipretatvAt "aikAntikaM parAjayAdvaraM sandehaH" [ ] ityabhidhAnAt / tadaprayogepi caitatsamAnam-pUrvapakSavAdino hi sAdhanAbhAsAbhidhAne prativAdinazca tUSNIMbhAve yatkiJcidabhidhAne vA dvayorajJAnaprasiddhitaH prAznikaiH sAmyavyavasthApanAt / yadA ca sAdhanAbhAsavAdI svasAdhane doSaM pracchAdya paraprayuktAM jAtimevo10dbhAvayati tadA na tadvAdino jayaH sAmyaM vA prayojanam / parAjayasyaiva smbhvaat| atha sAdhanAbhAsametadityapratipAdya jAtiM prayuGkte tathApyaphala. statprayogaHproktadoSAnuSaGgAt / samyaksAdhane tu prayukte tatprayogaH parAjayAyaiva / atha tUSNIMbhAve parAjayo'vazyaMbhAvI, tatprayoge tu 15 kadAcidasaduttareNApi niruttaraH syAt ityaikAntikaparAjayAdvaraM sandeha ityasau yukta eveti cet, na; tathApyaikAntikaparAjayasyAnivAryatvAt / yathaiva hyuttarapaMkSavAdinastUSNIMbhAve satyuttarAspratipattyA parAjayaH prAznikairvyavasthApyate tathA jAtiprayogepyuttarApratipatteravizeSAt , tatprayogasyAsaduttaratvenAnuttaratvAt / 20 nanu cAsya parAjayastairvyavasthApyeta yadyuttarAbhAsatvaM pUrvapakSavAdhudbhAvayet , anyathA paryanuyojyopekSaNAttasyaiva parAjayaH syAt / nanvevamuttarAbhAsasyottarapakSavAdinopanyAsepi aparasyodbhAvanazatyazaktyapekSayA jayaparAjayavyavasthAyAmanavasthA syAt / na khalu jAtivAdivadasyApi tUSNIMbhAvaH sambhavati, samyaguttarApratipattA25vapi uttarAbhAsasyopanyAsasambhavAt / tatazcopanyastajAtivarUpasyAto'nyasya codbhAvanepi uttarapakSavAdinastatparihAre zaktimazakti cApekSyaiva pUrvapakSavAdino jayaH parAjayo vA vyavasthApyeta jAtivAdina ivetarasyodbhAvanazaktyazakyapekSa iti / jAtilakSaNAsaduttaraprayogAdeva tatparihArAzaktinizcayAt punaru30panyA~savaiphalye satsAdhanAbhidhAnAdevottarAbhAsatvodbhAvanazakteraH pyavasAyAd itarasyApi kathaM tadvaiphalyaM na syAt ? satsAdhanAbhighAnAttadabhidhAnasAmarthya mevAsyAvasIyate na paropanyastajAtyuddhA. 1 parAjayAyaiva na jayAyeti / 2 vAdinA / 3 prtivaadinH| 4 jAtivAdinaH / 5 tvayA jAtiH prayukteti vacanIyaM tsyopekssnnaat| 6 tasya udbhAvitasya / 7 upanyAso hi jaateH| 8 nizcayAt / 9 tasya jAtyudbhAvanasya / / Jain Educationa International For Personal and Private Use Only Page #825 -------------------------------------------------------------------------- ________________ sU0 6 / 73 ] 661 vanasAmarthyam tarhi jAtiprayogepyuttarAbhAsavAdinaH samyaguttarAbhidhAnAsAmarthyamevAvasIyeta na parodbhAvitajAtiparihArAsAmarthyam / nanu saduttarAbhidhAnAsAmarthyAdeva tatparihArAsAma nizcayaH, tatsadbhAve hi na saduttarAbhidhAnAsAmarthyaM syAt; evaM tarhi satsAdhanAbhidhAnasAmarthyAdevAsya paropanyastajAtyudbhAva 5 nazaktyavasAyostu tadabhAve tadabhidhAnasAmarthyAyogAt / satsAdhanAbhidhAnasamarthasyApi kadAcida'saduttareNa vyAmohasambhavAnna tadudbhAvana sArthyamavazyaMbhAvIti cet tarhi jAtivAdinaH sadutta rAbhidhAnAsamarthasyApi svopanyastaparodbhAvitottarAbhAsa parihArasAmarthya sambhavAtpunarupanyAsazcaturtho'pekSaNIyaH syAt / sAdhana- 10 vAdinopi tatparihAranirAkaraNAya paJcamaH / punarjAtivAdinastanirAkaraNayogyatAvabodhArtha SaSTha ityanavasthAnaM syAt / jaya-parAjayavyavasthA nanu nAyaM doSaH paryanuyojyopekSaNasya prativAdinA'nudbhAvanAt 'kasya parAjayaH' ityanuryuktAH prAznikA eva hi pUrvapakSavAdinaH paryanuyojyopekSaNamudbhAvayanti / na khalu nigrahaprApto jAtivAdI svaM 15 kaupInaM vivRNuyAt / tarhi jAtyAdiprayogamapi taM evodbhAvayantu na punaH pUrvapakSavAdI / paryanuyojyopekSaNaM te pUrvapakSavAdina evodbhAvayanti na jAtyAdivAdino jAtyAdiprayorgamiti mahAmAdhyasthyaM teSAM yenaikasya doSamudbhAvayanti nAparasyeti / tataH pUrvapakSavAdinaM tUSNIMbhAvAdikamAracayantamuttarApratipattimudbhAvayanneva 20 jAtivAdI nigRhNAtItyabhyupagantavyam / 10 tatrApi kathambhUtenottarApratipatyudbhAvanenAsau vijayate ? kiM svopanyasta jAtyaparijJAnodbhIvanarUpeNa, paeNrodbhAvitajAtyantara nirAkaraNalakSaNena co (vA, u ) ttarApratipattimAtrodbhAvanA''kAreNa vA? taMtrAdyavikalpe ' apakarSasamA'nyA vA jAtirmayA prayuktApi 25 na jJAtAnene' ityevaM svopanyastajAtyaparijJAnamudbhAvayannAtmanaH samyaguttarApratipattimasambaddhAbhidhAyitvaM parakIyasAdhanasamyaktvaM codbhAvayatIti jAtyupanyAsavaiyarthyam, avazyambhAvitvAtpa 1 prAnikAnAm / 2 AdyapakSavAdinaH / 3 tatazca tRtIyA jAtirudbhAvanIyetyadhaiH / 4 pRSTAH / 5 jAtivAdyahaM jAtimuktavAn tvayA vAdinA na sambhAviteti na pratipAdayatIti bhAvaH / 6 guhyendriyam / 7 prAnikAH / 8 nodbhAvayantIti saMbandhaH / 9 upahAsavacanamidam / 10 prAznikAnAm / 11 prAnikAnAM mAdhyasthyAbhAvo yataH / 12 jAnan / 12 pareNa / 14 pakSe / 15 vAdinam / 16 pUrvapakSavAdinaH / 17 paraH =vAdI / 18 jAtyantaraM = jAtivizeSaH / 19 triSu vikalpeSu madhye 20 utkarSasamA vA jAtiH / 21 pUrvapakSavAdinA / - 22 jAtivAdI / pra0 ka0 mA0 56 Jain Educationa International For Personal and Private Use Only Page #826 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsapari0 rAjayasya / pareNAvijJAtamAtmano doSaM svayamudbhAvayannapi na parAjayamAskandatIti cet ; pareNAvijJAtaH sa doSa iti kuto'vasi. tam ? tUSNIMbhAvAdanyasya codbhAvanAditi cet ;na; vAdavistaraparihArArthatvAttasya / svavAgyantritA hi vAdino na vicaliSyantIti 5svayamudbhAvanIyaM doSaM pareNodbhAvayituM tUSNIMbhAvo'nyasya codbhAvanaM nAjJAnAt / svayamudbhAvite hi doSe jAtyAdivAdI tatparihA. rArtha kiJcidanyadbhUyAditi na vAdAvasAnaM syAt / parasyA'jJAnamAhAtmyakhyApanArtha vAH pazyataivaMvidhamasyAjJAnamAhAtmyaM yena khayameva svadoSakalApamasmatsAdhanasya samyaktvaM codbhAvayatIti / 10evaM sAdhyena pUrvapakSavAdinA pratyarvasthite kimatra jAtivAdI brUyAt-'jAtirmayA prayuktApi na jJAtAneneti vacanAMduttarakAlamanenAvasito doSakalApo na prAka, ato'jJAnenaiva prativAdinA tUSNIbhUtamanyadvodbhAvitam' iti / atrApi zapathaH zaraNam / nanu yadi nAma jAnataiva pUrvapakSavAdinA tUSNIbhUtamanyadvodbhAvitaM 15 tathApi tena saduttarAnabhidhAnAtkathaM nAsya parAjayaH syAt ? tade. tajAtivAdino jAtyupanyAsepi samAnaM jAtInAM dUSaNAbhAsatvAt / tasmAnna khopanyastajAtyaparijJAnodbhAvanarUpeNottarA'pratipattyudbhAvanena tUSNIbhUtamanyadvodbhAvayanta mitaraM nigRhnoti / dvitIyavikalpe vopanyastA jAtiH kathaM parodbhAvitajAtyanta20 rarUpA na bhavatIti vAdinetaraH pratipAdyate? na tAvatsvopanyasta jAtivarUpAnuvAdena, yathA neyamutkarSasamA jAtirapakarSasamatvAdasyA iti; prathamapakSoditadoSaprasaGgAt / nApyanupalambhAt; anupalambhamAtrasyApramANatvAt / anupalambhavizeSasyApi svopanyasta jAtivarUpopalambhalakSaNatvAt , tatra coktadoSaprasaGgAt / tanna 25 jAtivAdI jAtyantaramudbhAvayantaM prativAdinaM tadudbhAvitajAtyantaranirAkaraNalakSaNenottarApratipattyudbhAvanena vijyte| nApyuttarApratipattimAtrodbhAvanarUpeNa; 'tvayA na jJAtamuttaram' ityuttarApratipattimAtrodbhAvane hi pUrvapakSavAdinastadvizeSaviSayaH prazno'vazyaMbhAvI 'mayA tAvaduttaramupanyastametacca kathamanuttaram' 30 iti / jAtivAdinA cAsyottarApratipattirvizeSeNodbhAvanIyA 1 vAdinA / 2 tuussnniibhaavaadeH| 3 prtivaadinaa| 4 vAdinA jAtyudbhAvanemi vAdAvasAnaM na bhaviSyati tatazca tUSNIMbhAvo'nyodbhAvanaM ca vAdAvasAnAya vyardhamityukte satyAha / 5 prayojanAntaraM tUSNIbhAvAderAha / 6 nirIkSadhvaM yUyaM sbhyaaH| 7 bsH| .8 paryanuyukte sati / 9 sakAzAt / 10 pUrvapakSavAdinA / 11 doSam / 12 pUrvapakSavAdI / 13 doSaH uttarApratipattiH / 14 jAtivAdI / Jain Educationa International For Personal and Private Use Only Page #827 -------------------------------------------------------------------------- ________________ sU0 673] jaya-parAjayavyavasthA 'mayopanyastApyeSA jAtistvayA na jJAtA jAtyantaraM codbhAvitam' iti / atra ca prAguktAzeSadoSAnuSaGgaH / tadevamuttarA'pratipattyudbhAvanatrayepi jAtivAdinaH parAjayasyaikAntikatvAt 'aikAntikaparAjayAdvaraM sandehaH' iti jAnannapi jAtyAdikaM prayukre ityeta. dvaco naiyAyikasyAnaiyAyikatAmAvirbhAvayet / tataH svapakSasiddhyaiva5 jayastadasiddhyA tu parAjayaH, na tu mithyottaralakSaNajAtizatairapIti / nApi nigrahasthAnaiH / teSAM hi "vipratipattirapratipattizca nigrahasthAnam" [ nyAyasU0 12 / 19 ] iti sAmAnyalakSaNam / viparItA kutsitA vA pratipattirvipratipattiH / apratipattistvA-10 rambhaviSaye'nArambhaH, pakSamabhyupagamya tasyA'sthApanA, pareNa sthApitasya vA'pratiSedhaH, pratiSiddhasya cA'nuddhAra iti / pratijJAhAnyAdivyaktigataM tu vizeSalakSaNam / tatra pratijJAhAnestAvallakSaNam-"pratidRSTAntadharmya(mA)nujJA svadRSTAnte pratijJAhAniH" [ nyaaysuu05|2|2] "sAdhyadharmapratyanIkena 15 dharmeNa pratyavasthitaH pratidRSTAntadharma svadRSTAnte'nujAnan pratijJA jahAtIti pratijJAhAniH / yathA 'anityaH zabda aindriyikatvAd ghaTavat' ityukte paraH pratyavatiSThate-sAmAnyamaindriyikaM nityaM dRSTam , kasmAnna tathA zabdopi? ityevaM khaprayuktasya hetorAbhAsa: tAmavasyannapi kathAvasAnamakRttvA pratijJAtyAgaM karoti-yadyai-20 ndriyikaM sAmAnyaM nityaM kAmaM ghaTopi nityostviti / na (sa) khalvayaM sasAdhanasya dRSTAntasya nityatvaM prasajanigamanAntameva pakSaM jahAti / pakSaM ca parityajanpratijJAM jahAtItyucyate pratijJAzrayatvAtpakSasya" [ nyAyabhA0 5 / 2 / 2] / iti bhASyakAramatamasaGgatameva; sAkSAdruSTAntahAnirUpatvAtta-25 syAstatraiva sAdhyadharmaparityAgAt / paramparayA tu hetUpanayanigama 1 prAgukta: uttraaprtipttilkssnnaadiH| 2 parAjayo na bhvtiiti| 3 tattvapratipatterabhAvo viprtipttiH| 4 katham ? tathA hi / 5 vAdipakSasya / 6 aparihAraH / 7 ukta hetau dUSaNodbhAvane sati pakSAbhyupagamaH prtijnyaa| 8 abhyupgmH| 9 dharmadharmisamudAyaH pratijJA tasyA haaniH| 10 prativAdinA paryanuyukto vaadii| 11 parakIyodAharaNadharmam / 12 vaadinH| 13 indriyagrAhyatvAt / 14 vAdinA / 15 prtivaadii| 16 jAnan / 17 kathA vaadH| 18 saadhnvaadii| 19 vaadii| 20 abhyupagacchan / 21 ghaTAdirdRSTAntaH / 22 pratizAhAneH / 23 zabdAnityatvaM saadhydhrmH| Jain Educationa International For Personal and Private Use Only Page #828 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsapari0 nAnAM tyAgaH, dRSTAntAsAdhutve teSAmapyasAdhutvAt / tathA ca 'pratijJAhAnireva' ityasaGgatam / vArtikakArastvevamAcaSTe-"dRSTazcAsAvante sthitazceti dRSTAntaH pakSaH svapakSA, pratidRSTAntaH prtipkssH| pratipakSasya dharma svaipakSe'5bhyanujAnan pratijJAM jahAti / yadi sAmAnyamaindriyikaM nityaM zabdopyevamastviti / " [ nyAyavA0 5 / 2 / 2] tadetadapyudyotakarasya jADyamAviSkaroti; itthameva pratijJA hAneravadhArayitumazakyatvAt / pratipakSasiddhimantareNa ca kasyacinigrahAdhikaraNatvAyogAt / na khalu pratipakSasya dharma svapakSe'. 10 bhyanujAnata eva pratijJAtyAgo yenAryameka eva prakAraH pratijJAhAnau syAt / adhikSepAdibhirAkulIbhAvAt prakRtyA sabhAbhIrutvAda'nyamanaskatvAdervA nimittAtkizcitsAdhyatvena pratijJAya tadviparItaM pratijAnatopyupalambhAt puruSabhrAnteranekakAraNatvopapatteriti / tathA "pratijJAtArthapratiSedhe dharmavikalpAttadarthanirdezaHpratijJA15ntaram / " [nyAyasU0 5 / 2 / 3] pratijJAtArthasyA'nityaH zabda ityA deraindriyikatvAkhyasya hetorvyabhicAropadarzanena pratiSedhe kRte taM doSamanuddharan dharmavikalpaM karoti 'kimayaM zabdo'sarvagato ghaTavat , kiM vA sarvagataH sAmAnyavat' iti / yadyasarvagato ghaTavat; tarhi tadvadevAnityostvityetatpratizAntaraM nAma nigrahasthAnaM sAma20rthyA'parijJAnAt / sa hi pUrvasyAH anityaH zabdaH' iti pratijJAyAH sAdhanAyottarAm 'asarvagataH zabdo'nityaH' iti pratijJAmAha / na ca pratijJA pratijJAntarasAdhane samarthA'tiprasaGgAt / ityapyetenaiva pratyuktam prtijnyaahaanivttsyaapyneknimitttvopptteH| pratijJAhAnitazcAsya kathaM bhedaH pakSatyAgasyobhayatrA'vize25SAt ? yathaiva hi pratidRSTAntadharmasya svadRSTAnte'bhyanujJAnAtpakSatyAgastathA pratijJAntarAdapi / yathA ca svapakSasiddhyartha pratijJAntaraM vidhIyate tathA zabdA'nityatvasiddhyartham , bhrAntivazAttadvacchabdo. pi nityostvityabhyanujJAnam / yathA cAbhrAntasyedaM virudhyate tathA pratijJAntaramapi / nimittabhedAcca tadbhede'niSTanigrahasthAnAntarA 1 vicaaraante| 2 nityatvalakSaNam / 3 aniye / 4 vAdI / 5 aindriyikatvAvizeSAt / 6 pratipakSasya svpksse'bhyupgmnenaiv| 7 vAdinaH prativAdino vaa| 8 pratidRSTAntadharmasya vpkssebhyupgmH| 9 adhikssepstirskaarH| 10 sAmAnyena / 11 bhedam / 12 vaadii| 13 vaadinH| 14 nanu pratizAntarAtpakSalyAgastasya khapakSasimartha vidhIyamAnatvAdityukte satyAha / Jain Educationa International For Personal and Private Use Only Page #829 -------------------------------------------------------------------------- ________________ sU0 6 / 73] jaya-parAjayavyavasthA NAmapyanuSaGgaH syAt / teSAM taMtrAntarbhAva vA pratijJAntarasyApi pratijJAhAnAvantarbhAvaH syAditi / "pratijJAhetvorvirodhaH pratijJAvirodhaH" [ nyAyasU0 5 / 2 / 4] yathA guNavyatiriktaM dravyaM rUpAdibhyo bhedenAnupalabdheH / ityapyasundaram / yato hetunA pratijJAyAHpratijJAtve niraste prakArAntarataH5 pratijJAhAnireveyamuktA syAt, heturdoSo vAtra viruddhatAlakSaNaH, na pratijJAdoSa iti / _ "pakSapratiSedhe pratijJAtArthApanayanaM prtijnyaasNnyaasH|" [ nyAyasU0 5 / 2 / 5] yathA 'anityaH zabda aindriyikatvAd ghaTavat' ityukte pUrvavatsAmAnyenAnaikAntikatve hetorudbhAvite pratijJA-10 saMnyAsaM karoti-ka evamAha 'nityaH(anityaH)zabdaH' ? ityapi pratijJAhAnito na bhidheta hetoranaikAntikatvopalambhenAtrApi pratikSAyAH parityAgAvizeSAditi / "avizeSokte hetau pratiSiddhe vizeSamicchato hetvantaram / " [nyAyasU0 5 / 2 / 6] nidarzanam-'ekaprakRtIdaM vyaktaM vikArANAM15 parimANAnmRtpUrvakaghaTazarAvodazcanAdivat' ityasya vyabhicAreNa pratyavasthAnam-nAnAprakRtInAmekaprakRtInAM dRSTaM parimANamityasya hetorahetutvaM nizcitya 'ekaprakRtisamanvaye vikArANAM parimANAt' ityAha / tadidamavizeSoke hetau pratiSiddhe vizeSaM bruvato hetvantaraM nAma nigrahasthAnam / 20 ityapyasundaram ; evaM satyavizeSokte dRSTAntopanayanigamane pratiSiddhe vizeSamicchato dRSTAntAdyantaramapi nigrahasthAnAntaramanuSajyeta tatrAkSepasamAdhAnAnAM samAnatvAditi / "prkRtaadaadprtismbndhaarthmrthaantrm|" [nyaaysuu05|2|7] yathoktalakSaNe pakSapratipakSaparigrahe hetutaH sAdhyasiddhau prakRtAyAM25 1 prtishaahaanyaadau| 2 yatra pratizA virudhyate hetunA hetu pratizayA virudhyate sa prtijnyaavirodhH| 3 uktahetau dUSaNodbhAvane svasAdhyaparityAgaH pratizAsacyAsaH / 4 vaadinaa| 5 tyaagm| 6 avizeSokte hetau vyabhicAreNa pratiSiddhe pazcAdizeSaNopAdAnaM hetvantaram / 7 prtivaadinaa| 8 pradhAnam / 9 mahadAdikAryam / 10 vastumedAnAm / 11 vAdinoktAnumAnasya / 12 ghaTamukuTapaTalakuTazakagadInAm / 13 ekakAraNAnusyUtatve satItyarthaH / 14 vAdI / 15 dRSTAntAyantaraM nigrahasthAnaM na syAcceddhatvantaramapi nigrahasthAnaM mA bhUditi / 16 prakRtaprameyAnupayogivacanamarthAntaraM nAma nigrahasthAnam / 17 vastudharmAvekAdhikaraNAvityAdi / Jain Educationa International For Personal and Private Use Only Page #830 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe [5. tadAbhAsapari0 prakRtaM hetuM pramANasAmarthya nAhamasamarthaH samarthayitumityavasyannapi kathAmaparityajannarthAntaramupanyasyati-nityaH zabdo'sparzavattvAH diti hetuH| hetuzca hinotardhAtostupratyaye kRdantaM padam , [padaM]ca nAmAkhyAtopasarganipAtA iti prastutya nAmAdIni vyAcaSTe / 5 tadetadapyarthAntaraM nigrahasthAnaM samartha sAdhane dUSaNe vA prokte nigrahAya kalpyeta, asamarthe vA ? na tAvatsamarthe; svasAdhyaM prasAdhya nRtyatopi doSAbhAvAllokavat / asamarthepi prativAdinaH pakSasiddhau tenigrahAya syAt, asiddhau vA? prathamapakSe tatpakSasiddhyaivAsya nigraho na tvato nigrahasthAnAt / dvitIyapakSepyato na nigrahaH pakSa10 siddhrubhyorpybhaavaaditi| "varNakramanirdezavanirarthakam / " [ nyAyasU0 5 / 2 / 8] yathA'nityaH zabdo jabagaDadaztvAt jhabhaghaDhadhavat / ityapi sarvathArthazUnyatvAnnigrahAya kalpyeta, sAdhyAnupayogAdvA? tatrAdyavikalpo'. yuktaH; sarvathArthazUnyasya zabdasyaivAsambhavAt / varNakrama nirdeshsyaa15pynukaaryennaarthnaarthvttvopptteH| dvitIyavikalpe tu sarvameva nigraha sthAnaM nirarthakaM syAt; sAdhyasiddhAvanupayogitvAvizeSAt / kena- . cidvizeSamAtreNa bhede vA khAtkRtAkampahastAsphAlanakakSApiTTikAderapi sAdhyasidhyanupayogino nigrahasthAnAntaratvAnuSaGga iti / "pariSatprativAdibhyAM trirabhihitamapyavijJAtamavizItArtham / " 20 [nyAyasU0 5 / 2 / 9] atredamucyate-vAdinA trirabhihitamapi vAkyaM pariSatprativAdibhyAM mandamatitvAdavijJAtam , gUDhAbhidhAnato vA, drutoccArAdvA? prathamapakSe satsAdhanavAdinopyetannigrahasthAnaM syAt, tatrApyanayormandamatitvenAvijJAtatvasambhavAt / dvitIyapakSe tu patravAkyaprayogepi tatprasaGgo gUDhAbhidhAnatayA pariSatprativAdi25 normahAprAzayorapyavijJAtatvopalambhAt / athAbhyAmavijJAtamapyeta. dvAdI vyAcaSTe, gUDhopanyAsamapyAtmanaH sa eva vyAcaSTAm / avyAkhyAne tu jayAbhAva evAsya na punarnigrahaH, parasya pakSasiddhe. rabhAvAt / drutoccArepi anayoH kathaJcit jJAnaM sambhavatyeva siddhAntadvayaveditvAt / sAdhyAnupayogini tu vAdinaH pralApamAne 1 asparzavatvAditi / 2 vAdI / 3 vAdam / 4 prakRtArtha parityajyAnyamartha brUte ityarthaH / 5 tasya vaadinH| 6 vAdiprativAdinoH / 7 artharahitazabdoccAraNaM nirardhaka nAma nigrahasthAnam / 8 pazcAkriyamANena / 9 nirarthakatvAnnigrahasthAnAnAm / 10 vaadinaa| 11 vAdinA trirupanyastamapi pariSatprativAdibhyAmavizAtamavizAtArtha nAma nigrahasthAnaM vAdinaH / prativAdinopyevam / 12 tAmArzam / . Jain Educationa International For Personal and Private Use Only Page #831 -------------------------------------------------------------------------- ________________ sU0 673] jaya-parAjayavyavasthA tayorajJAnaM nAvijJAtArtha varNakramanirdezavat / tato nedamabhi(vi) jJAtArtha nirarthakAdbhidyate iti / "paurvAparyAyogAdapratisambaddhArthamapArthakam / " [ nyAyasU0 5 / 210] yathA daza dADimAni SaDapUpAH kuNDamajA'jinaM pllpinnddH| __ ityapi nirarthakAna bhidyate-yathaiva hi jabagaDadaztvAdau varNAnAM nairarthakyaM tathAtra padAnAmiti / yadi punaH padanairarthakyaM varNanairarthakyAdanyatvAnnigrahasthAnAntaramabhyupagamyate; tarhi vAkyanararthakyasyApyAbhyAmanyatvAnnigrahasthAnAntaratvaM syAt / padavat paurvAparyeNA(Na)prayujyamAnAnAM vaakyaanaampynekdhoplmbhaat| 10 "zaGkhaH kadalyAM kadalI ca bheryA tasyAM ca meryA sumhdvimaanm| tacchalabherIkadalIvimAnamunmattagaGgapratimaM vbhuuv||"[ ] ityAdivat / yadi punaH padanairarthakyameva vAkyanararthakyaM padasamudAyAtmakatvAttasya; tarhi varNanairarthakyameva padanairarthakyaM syAdvarNasamudAyAtmakatvAttasya / varNAnAM sarvatra nirarthakatvAtpada-15 syApi tatprasaGgazcet, tarhi padasyApi nirarthakatvAt tatsamudAyAtmano vAkyasyApi nairrthkyaanussnggH| padArthApekSayA padasyArthavattve varNArthApekSayA varNasyApi tadastu prakRtipratyayAdivarNavat / na khalu prakRtiH kevalA padaM pratyayo vA, nApyanayoranarthakatvam / abhivyaktArthAbhAvAdanarthakatve padasyApi tatsyAt / yathaiva hi prakRtyarthaH20 pratyayenAbhivyajyate pratyayArthazca prakRtyA tayoH kevalayoraprayogAt, tathA 'devadattastiSThati' ityAdiprayoge subantapadArthasya tiGanta. padena tiGantapadArthasya ca subantapadenAbhivyakteH kevlNsyaapryogH| padAntarApekSasya padasya sArthakatvaM prakRtyapekSasya pratyayasya tadapekSasya ca prakRtyAdivarNasya samAnamiti / 25 "avayavaviparyAsavacanamaprAptakAlam / " [ nyAyasU0 5 / 2 / 11] avayavAnAM pratijJAdInAM viparyAsenAbhidhAnamaprAptakAlaM nAma nigrahasthAnam / ityapyapezalam / prekSAvatAM pratipattRRNAmavayavakramaniyama vinaapyrthprtipttyuplmbhaadevdttaadivaakyvt| nanu yathApazabdA 1 pUrvAparA'saGgatapadakadambakoccAraNAdapratiSThitavAkyArthamapArthakaM nAma nigrhsthaanm| 2 unmattA gaGgA ysminprdeshe'saavunmttgnggH| 3 vAkye pade ca / 4 prakRtyAdAvapi padAnAmevArthavattvaM na punarvarNAnAM yena dRSTAntaH siddhaH syAdityukte satyAha / 5 varNasya / 6 padasya / 7 sArthakatvam / 8 yathAkramollaGghanena prayujyamAnamanumAnavAkyam / 9 aprAptAvasaram / 10 devadatta gAmabhyAja zuklAM dnnddenetyaadivt| ... Jain Educationa International For Personal and Private Use Only Page #832 -------------------------------------------------------------------------- ________________ prameyakamalamArttaNDe [5. tadAbhAsapari cchrutAcchedasmaraNaM tato'rthapratyaya iti zabdAdevArthapratyayaH parampa rayA tathA pratijJAdyavayavayutkramAt tatkramasmaraNaM tato vAkyArtha. pratyayo na tadyutkramAt ityapyasAram evaMvidhapratItyabhAvAt / yasmAddhi zabdAduccaritAdyatrArthe pratItiH sa eva tasya vAcako 5 nAnyaH, anyathA 'zabdAttatkramAccApazabde tacchrutkrame ca smaraNaM tato 'rthapratItiH' ityapi vaktuM zakyeta / evaM zabdAdyanvAkhyAnavaiyarthya cet; na; evaM vAdino'niSTamAtrApAdanAt, apazabdepi cAnvAkhyAnasyopalambhAt / 'saMskRtAcchandAtsatyAddharmonyasmAda'dharmaH' iti niyame cAnyadharmAdharmopAyAnuSThAnavaiyarthyam / dharmAdharmayozcAprati10 niyamaprasaGgaH; adhArmike dhArmike ca tacchabdopalambhAt / bhavatu vA tatkramAdarthapratItiH, tathApyarthapratyayaH krameNa sthito yena vAkyena vyutkramyate tannirarthakaM na tvaprAptakAlamiti / 668 "zabdArthayoH punarvacanaM rumat / " [ nyAyasU0 5 / 2 / 14 ] tatrArthapunaruktamevopapannaM na zabdapunaruktam ; arthamede 15 zabda sAmyepyasyA'sambhavAt 20 36 15 "hasati hasati svAminyuccairudatyati roditi, kRrtaparikaraM khedohori pradhAvati dhAvati / guNasamuditaM doSApetaM praNindati nindati, dhanala parikrItaM yatraM pranRtyati nRtyati / " [ vAdanyAyapR0 111] ityAdivat / tataH svaSTArthavAcakaistairevAnyairvA zabdaiH satyAH pratipAdanIyAH / tatpratipAdakazabdAnAM tu sakRtpunaH punarvAbhi dhAnaM nirarthakaM na tu punaruktam / yadya (da) pyarthAdApasya svazabdena punarvacanaM punaruktamuktam / yathA 'utpattidharmakama nityam' 25 ityuktvA'rthAdApannasyArthasya yo'bhidhAyakaH zabdastena svazabdena brUyAt 'nityamanutpattidharmakam' iti / tadapi pratipannArtha pratipAdakatvena vaiyarthyAnnigrahasthAnaM nAnyathA / tathA cedaM nirarthakAna vizeSyeteti / 1 satyazabdasya / 2 smRtazabdAt / 3 viparyayAt / 4 smRtakramAt / 5 smRtApazabdAtsmRtatatkramAt / 6 zabdAderapazabdAdismaraNaprakAreNa / 7 punaH punaH kathanamanvAkhyAnam / 8 saMskRtA cchandAddharmo'nyasmAdadharma iti niyamAnnApazabde 'nvAkhyApanamastItyukte satyAha / 9 ijyA'dhyayanAdiranyaH / 10 sati / 11 kriyAvizeSaNam / 12 kriyAvizeSaNam / 13 maulyena saGgRhItam / 14 yatramiva yatraM = bhRtyaH / 15 zabdapaunaruktyamupapannaM na bhavedyataH / 16 prathamoccAritaiH / 17 kathanAnantaramekavAram / 18 arthasya / 19 punaruktatva prakAreNa / Jain Educationa International For Personal and Private Use Only Page #833 -------------------------------------------------------------------------- ________________ sU0 6173] jaya-parAjayavyavasthA "vijJAtasya pariSadA trirabhihitasyA'pratyuccAraNamananubhASaNam / " [nyaaysuu05|2|16] apratyuccArayankimAzrayaM parapakSapratiSedhaM brUyAt ? ityatrApi kiM sarvasya vAdinoktasyAnanubhASaNam , kiM vA yannAntarIyikA sAdhyasiddhistasyeti ? tatrAdyaH pakSo'yuktaH, paroktamazeSamapratyuccArayatopi dUSaNavacanA'vyAghAtAt / yathA 'sarvamanityaM sattvAt' ityukte 'sattvAt ityayaM heturviruddhaH' iti hetumevoccArya viruddhatodbhAvyate-'kSaNakSayAyekAnte sarvathArthakriyAvirodhAtsattvAnupapatteH' iti, samarthyate ca, tAvatA ca paroktaheto. rdUSaNAkimanyoccAraNena ? aMto yannAntarIyikA sAdhyasiddhista. syaivA'pratyuccAraNamananubhASaNaM pratipattavyam / athaivaM dUSayituma.10 samarthaH zAstrArthaparijJAnavizeSavikalatvAt; tadA'yamuttarA'pratipattereva tiraskriyate na punarananubhASaNAditi / __"avijJAtaM cAjJAnam / " [nyAyasU0 5 / 2 / 17 ] vijJAtArthasya pariSadA prativAdinA yadavijJAtaM(na)tadajJAnaM nAma nigrahasthAnam / ajAnan kasya pratiSedhaM brUyAt ? ityapyasAram pratijJAhAnyAdi-15 nigrahasthAnAnAM bhedAbhAvAnuSaGgAt taMtrApyajJAnasyaiva sambhavAt / teSAM tatprabhedatve vA nigrahasthAnapratiniyamAsAvaprasaGgaH paroktasyA jJAnAdibhedena nigrahasthAnAnekatvasambhavAt / "uttrsyaaprtipttirprtibhaa|" [ nyAyasU0 5 / 2 / 18] sApyajJAnAnna bhidyata ev| 20 "nigrahaprAptasyAnigrahaH paryanuyojyopekSaNam / " [ nyAyasU0 5 / 2 / 21] paryanuyojyo hi nigrahopapattyA codanIyastasyopekSaNaM 'nigrahaM prAptosi' ityananuyoga eva / etacca 'kasya parAjayaH ityanuyuktayA pariSadA vacanIyam / na khalu nigrahaprAptaH khaM kaupInaM vivRNuyAt / ityapyajJAnAnna vyatiricyata eva / "anigrahasthAne nigrahasthAnAnuyogo niranuyojyAnuyogaH / " [nyAyasU0 5 / 2 / 22] tasyApyajJAnAtpRthagbhAvonupapanna eva / / 1 vAdinA / 2 prativAdinA / 3 prativAdhuktasya / 4 prtivaadinaa| 5 anyat dharmisAdhyAdi / 6 sarvasya vAdinoktasyAnanubhASaNaM na ghaTate yataH / 7 pareNa / 8 hetU. ccAraNaM kRtvA / 9 prtivaadii| 10 prtivaadii| 11 pariSadA vijJAtasyApi vAdivAkyasya prativAdinA yadavizAtaM tadazAnaM nAma / 12 prtivaadii| 13 AdinA ardhA diprahaH / 14 prAptadoSAnudbhAvanaM paryanuyojyopekSaNaM nAma nigrahasthAnam / 15 prativAdinaH / 16 idaM te nigrahasthAnamAyAtamato nigrahItosIti vcniiyH| 17 pRssttyaa| 18 guhyam / 19 doSarahite doSodbhAvanaM niranuyojyAnuyogo nAma nigrahasthAnam / For Personal and Private Use Only Jain Educationa International Page #834 -------------------------------------------------------------------------- ________________ 670 prameyakamalamArtaNDe [5. tadAbhAsapari0 "kAryavyAsaGgAtkathAvicchedo vikssepH|" [ nyAyasU0 5 / 2 / 19] sisAdhayiSitasyArthasyA'zakyasAdhyatAmavasIya kAlayApanArtha yatkarttavyaM vyAsajya kathAM vicchinatti-idaM me karaNIyaM parihIyate, tasminnavasite pazcAtkathayiSyAmi / ityapyajJAnato nArthAntaramiti 5prtipttvym| "khepakSe doSAbhyupagamAt parapakSe doSaprasaGgo matAnujJA / " [nyAyasU0 5 / 220] yaH pareNa coditaM doSamanuddhRtya bravIti-bhavatpakSepyayaM doSaH samAnaH' iti, sa svapakSe doSAbhyupagamAtparapakSe doSaM prasajan paramatamanujAnAtIti matAnujJA nAma nigrahasthAna10mApadyate / ityapyajJAnAnna bhidyate eva / anaikAntikatA cAtra hetoH; tathAhi-taskaroyaM puruSatvAtprasiddhataskaravat' ityukte 'tvamapi taskaraH syAt' iti hetoranaikAntikatvamevoktaM syAt / sa cAtmIyahetorAmanaivAnakAntikatvaM dRSTvA prAha-bhavatpakSepyayaM doSaH samAna:-tvamapi puruSosi ityanaikAntikatvamevodbhAva15 ytiiti| "hInamanyatamenApyavayavena nyuunm|" [nyAyasU0 5 / 2 / 12] yasminvAkye pratijJAdInAmanyatamo'vayavo na bhavati tadvAkyaM hInaM nAma nigrahasthAnam / sAdhanAbhAve sAdhyasiddherabhAvAt, pratijJAdInAM ca paJcAnAmapi sAdhanatvAt ; itypysmiiciinm| paJcAvayavaprayoga20 mantareNApi sAdhyasiddheH pratipAditatvAt, pakSahetuvacanamantareNaiva tatsiddherabhAvAt atastaddhInameva nyUnaM nigrahasthAnamiti / "hetuudaahrnnaadhikmdhikm|"nyaaysuu05|2|13] yasminvAkye dvau hetU dvau vA dRSTAntau tadadhikaM nigrahasthAnam ; ityapi vArtam / tathAvidhAdvAkyAtpakSaprasiddhau parAjayAyogAt / kathaM caivaM pramA25NasaMplavobhyupagamyate ? abhyupagame vAdhikatvAnnigrahAya jAyeta / 'pratipattidALa-saMvAdasiddhiprayojanasadbhAvAnna nigrahaH' ityanyatrApi samAnam / hetunA dRSTAntena vaikena prasAdhitepyarthe dvitIyasya hetodRSTAntasya vA nAnarthakyam, tatprayojanasadbhAvAt / na caivaima navasthA; kasyacivacinirAkAMkSatopapatteH pramANAntaravat / kathaM 30 cAya kRtakatvAdau svArthikakapratyayavacanam , 'yatkRtakaM tadani 1 shaatvaa| 2 svapakSoktadoSamaparihRtya parapakSepi dUSaNamudbhAvayato matAnujJA nAma nigrahasthAnam / 3 vaadii| 4 prtivaadinaa| 5 svpksse| 6 sambandhayan / 7 vAdI / 8 svayam / 9 anumAnasya / 10 adhikasya nigrahasthAnatvaprakAreNa / 11 ekasmipramANaviSaye pramANAntaravartanaM prmaannsNplvH| 12 pareNa / 13 hetudRSTAntAntarAnveSaNaprakAreNa / 14 anumAne / 15 adhiknigrhsthaanvaadinH| 16 sAdhane / Jain Educationa International For Personal and Private Use Only Page #835 -------------------------------------------------------------------------- ________________ sU0 673] jaya-parAjayavyavasthA 671 tyam' iti vyAptau yattadvacanam, vRtipadaprayogAdeva cArthapratipattau vAkyaprayogaH adhikatvAnnigrahasthAnaM na syAt ? tathAvidhasyApyasya pratipattivizeSopAyatvAttanneti cet kathamanekasya hetodRSTAntasya vA tadupAyabhUtasya vacanaM nigrahAdhikaraNam ? nirarthakasya tu vacanaM nirarthakatvAdeva nigrahasthAnaM naadhiktvaaditi| 5 __ "siddhaantmbhyupetyaaniymaatkthaaprsnggo'psiddhaantH|" [nyAyasU0 5 / 2 / 23] pratijJAtArthaparityAgAnnigrahasthAnam / yathA nityA na'bhyupetya zabdAdIn punaranityAn brUte / ityapi prativAdinaH pratipakSasAdhane satyeva nigrahasthAnaM naanythaa| "hetvAbhAsAzca ythoktaaH|" [nyAyasU0 5 / 224] asiddhavi-10 ruddhAnakAntikakAlAtyayApadiSTaprakaraNasamA nigrahasthAnam / ityatrApi viruddhahetUdbhAvane pratipakSasiddhernigrahAdhikaraNatvaM yuktam / asiddhAdhudbhAvane tu prativAdinA pratipakSasAdhane kRte tadyuktaM naanytheti| etenAsAdhanAGgavacanAdi nigrahasthAnaM pratyuktam ; ekasya svapa-15 kSasiyaivAnyasya nigrahaprasiddhaH / tataH sthitametat "vapakSasiddherekasya nigrahonyasya vaadinH| nAsAdhanAGgavacanamadoSodbhAvanaM dvyoH||"[ ] iti| idaM cAnavasthitam"asAdhanAGgavacanamadoSodbhAvanaM dvyoH| nigrahasthAnamanyattu na yukta miti neSyate // " [vAdanyApR0 1] iti / atra hi svapakSaM sAdhayan vAdiprativAdinoranyataro'sAdhanAGgavacanAda'doSodbhAvanAdvA paraM nigRhNAti, asAdhayanvA ? prathamapakSe svapakSasiddhyaivAsya parAjayAdanyodbhAvanaM vyartham / dvitIyapakSe tu asAdhanAGgavacanAdyudbhAvanepi na kasyacijayaH pakSasiddharubhayora-25 bhAvAt / yaccAsya vyAkhyAnam-"sAdhanaM siddhiH tadaGgaM trirUpaM liGgam , tasyA'vacanaM tUSNIMbhAvo yatkiJcidbhASaNaM vA / sAdhanasya vA 1 samAsotra vRttiH| 2 syaadev| 3 adhikatvAnnigrahasthAnatvaM kaH kArayettadvacanasya / 4 nirarthakatvAnnigrahasthAnaM bhaviSyatItyukte satyAha / 5 svIkRtAgamaviruddhaprasAdhanamapasiddhAnto nAma nigrahasthAnam / 6 pratipakSasiyabhAve / 7 saugatamatametat / 8 AdinA adoSodbhAvanAdi / 9 vaadiprtivaadinH| 10 etadIyaM vyaakhyaanmstygre| 11 asAdhanAGgavacanaM vAdina eva nigrahasthAnamadoSodbhAvanaM tu prativAdina eveti dvayoriti padamuktam / 12 hetoH| 13 anyasya doSasya / ... 20 Jain Educationa International For Personal and Private Use Only Page #836 -------------------------------------------------------------------------- ________________ 672 prameyakamalamArtaNDe [5. tadAbhAsapari0 trirUpaliGgasyAGgaM samarthanam vipakSe bAdhakapramANadarzanarUpam , tasyA'vacanaM vAdino nigrahasthAnam" [vAdanyAyapR05-6] iti / tatpaJcAvayavaprayogavAdinopi samAnam-zakyaM hi tenApyevaM vaktum-siyaGgasya paJcAvayavaprayogasyAvacanAtsaugatasya vAdino 5 nigrahaH / nanuM cAsya tadavacanepi na nigrahaH, pratijJAnigamanayoH pakSadhopasaMhArasya sAmarthyAdgamyamAnatvAt / gamyamAnayozca vacane punrukttvaanussnggaat| nanu tatprayogepi hetuprayogamantareNa sAdhyArthAprasiddhiH, ityapyapezalam ; pakSadharmopasaMhArasyApyevamavacanAnuSa GgAt / atha sAmarthyAgamyamAnasyApi 'yatsattatsarva kSaNikaM yathA 2.ghaTaH saMzca zabdaH' iti pakSadharmopasaMhArasya vacanaM hetorapakSadha. matvenAsiddhatvavyavacchedArtham / tarhi sAdhyAdhArasandehApanodArtha gamyamAnasyApi pakSasya nigamanasya ca pakSahetUdAharaNopanayAnAmekArthatvapradarzanArtha vacanaM kinna syAt ? na hi pakSAdInAmekArtha. tvopadarzanamantareNa saGgatatvaM ghaTate; bhinnaviSayapakSAdivat / 295 nanu pratijJAtaH sAdhyasiddhau hetvAdivacanamanarthakameva syAt, anyathA nAsyAH sAdhanAGgateti cet ; tarhi bhavatopi hetutaH sAdhyasiddhau dRSTAntonarthakaH syAt, anyathA nAsya sAdhanAGgateti samAnam / nanu sAdhyasAdhanayoAptipradarzanArthatvAd dRSTAnto nAnarthakaH tatra tadapradarzane hetoragamakatvAt ; ityapyasaGgatam ; sarvAnityatva20 sAdhane sattvAdedRSTAntA'sambhavato'gamakatvAnuSaGgAt / vipaMkSavyA vRttyA sattvAdergamakatve vA sarvatrApi hetau tathaiva gamakatvaprasaGgAd dRSTAntonarthaka eva syAt / vipakSavyAvRttyA ca hetuM samarthayan kathaM pratijJA pratikSipet ? tasyAzcAnabhidhAne ka hetuH sAdhyaM vA varteta ? gamyamAne pratijJAviSaye eveti cet, tarhi gamyamAnasyaiva 25 hetorapi samarthanaM syAnna tUktasya / atha gamyamAnasyApi hetormandamatipratipattyarthaM vacanam tathA pratijJAvacane ko'paritoSaH? yaJcedam- asAdhanAgam' ityasya vyAkhyAntaram-"sAdharmeNa hetorvacane vaidharmyavecanaM vaidhahNa vA prayoge sAdharmyavacanaM gamya mAnatvAt punaruktam / ato na sAdhanAGgam / " [vAdanyAyapR0 3065] ityapyasAmpratam; yataH samyaksAdhanasAmathryena khapakSaM sAdhayato vAdino nigrahaH syAt, aprasAdhayato vA? prathamapakSe kathaM 1 vyAkhyAnam / 2 yogasya / 3 saugatamatamAlambyAcAryeNocyate / 4 pratijJA nigamanaprakAreNa / 5 vyatirekeNa / 6 saugatava / 7 hetutaH sAdhyasiddhirna bhavatIti cet / 8 sAdhyasyA'zApako bhavati heturiti bhaavH| 1 vipakSotra nityaH / 10 saugtH| 11 pratipAdanam / 12 hetorvcne| 13 pratipAdanam / Jain Educationa International For Personal and Private Use Only Page #837 -------------------------------------------------------------------------- ________________ 673 sU0 673] jaya-parAjayavyavasthA sAdhyasiddhya'pratibandhivacanAdhikyopalambhamAtreNAsya nigraho virodhAt ? nanvevaM nATakAdighoSaNAtopyasya nigraho na syAt, satyamevaitat ; svasAdhyaM prasAdhya nRtyatopi doSAbhAvAllokavat / anyathA tAmbUlabhakSaNabhrUkSepakhAtkRtAkampahastAsphAlanAdibhyopi satyasAdhanavAdino nigrahaH syAt / atha svapakSamaprasAdhayatosya5 nigrahaH, nanvatrApi kiM prativAdinA khapakSe sAdhite vAdino vacanAdhikyopalambhAnnigraho lakSyeta, asAdhite vA? prathamavikalpe svapakSasidhyaivAsya nigrahAdvacanAdhikyodbhAvanamanarthakam , tasmin satyapi vapakSasiddhimantareNa jayAyogAt / dvitIyapakSe tu yugapadvAdiprativAdinoH parAjayaprasaGgo jayaprasaGgo vA syAtsva-10 pakSasiddherabhAvAvizeSAt / nanu na khapakSasiddhyasiddhinivandhanau jayaparAjayau tayorzAnAjJAnanibandhanatvAt / sAdhanavAdinA hi sAdhu sAdhanaM jJAtvA vaktavyaM dUSaNavAdinA ca taddUSaNam / tatra sAdharmyavacanAdvaidharmyavacanAdvA'rthasya pratipattau tadubhayavacane vAdinaH prativAdinA sabhAyAmasA-15 dhanAGgavacanasyodbhAvanAt sAdhusAdhanAbhidhAnAjJAnasiddheH parAjayaH, prativAdinastu taddUSaNajJAnanirNayAjayaH syAt / ityapyavicAritaramaNIyam; vikalpAnupapatteH / sa hi prativAdI nirdoSasAdhanavAdino vacanAdhikyamudbhAvayet, sAdhanAbhAsavAdino vA? tatrAdyavikalpe vAdinaH kathaM sAdhusAdhanAbhidhAnA'jJAnam,20 tadvacaneyattAjJAnasyaivAsambhavAt ? dvitIyavikalpe tu na prativAdino dUSaNajJAnamavatiSThate sAdhanAbhAsasyAnudbhAvanAt / tadvacanA. dhikyadoSasya jJAnAddUSaNazosAviti cet ; sAdhanAbhAsAjJAnAdadUSaNazopIti naikAntato vAdinaM jayet, tadadoSodbhAvanalakSaNasya parAjayasyApi nivArayitumazaktaH / atha vacanAdhikyadoSodbhAva-25 nAdeva prativAdino jayasiddhau sAdhanAbhAsodbhAvanamanarthakam / nanvevaM sAdhanAbhAsAnudbhAvanAttasya parAjayasiddhau vacanAdhikyodbhAvanaM kathaM jayAya prakalpyeta? atha vacanAdhikyaM sAdhanAbhAsaM codbhAvayataH prativAdino jayaH; kathamevaM sAdharmyavacane vaidharmyavacanaM tadvacane vA sAdharmyavacanaM jayAya prabhavet ? 30 1 samyaksAdhyasiddhizcennigrahaH kathaM nigrahazcetsA kathamiti virodhaH / 2 sAdhyasiddhayapratibandhivacanAdhikyamAtratopi na nigraha iti prakAreNa / 3 sAdhanadUSaNaM zAtvA vaktavyam / 4 sAdhyalakSaNasya / 5 etAvatparimANena sAdhusAdhanaM vAcyamiti jJAnasya / 6 srvthaa| 7 tatazca jayAyaivobhayavacanam / pra. ka. mA0 57 Jain Educationa International For Personal and Private Use Only Page #838 -------------------------------------------------------------------------- ________________ 674 prameyakamalamArtaNDe [5. tadAbhAsapari0 kathaM caivaM vAdiprativAdinoH pakSapratipakSaparigrahavaiyarthya na syAt ? kacidekatrApi pakSe sAdhanasAmarthyajJAnAjJAnayoH sambhavAt / na khalu zabdAdau nityatvasyAnityatvasya vA parIkSAyAm ekasya sAdhanasAmarthya jJAnamanyasya cAjJAnaM jayasya parAjayasya vA 5nibandhanaM na sambhavati / yugapatsAdhanasAmarthyasya jJAnena vAdiprativAdinoH kasya jayaH parAjayo vA syAttadavizeSAt ? na kasyaciditi cet, tarhi sAdhanavAdino vacanAdhikya. kAriNaH sAdhanasAmarthyA'jJAnasiddheH prativAdinazca vacanAdhikyadoSodbhAvanAttadoSamAtre jJAnasiddherna kasyacijayaH parAjayo vA 10 syAt / na hi yo yaddoSaM vetti sa tahaNamapi, kutazcinmAraNazaktivedanepi viSadravyasya kuSThApanayanazaktau saMvedanAnudayAt / tanna tatsAmarthyazAnAjJAnanivandhanau jayaparAjayau zakyavyavasthau yathotadoSAnuSaGgAt / svapakSasiyasiddhinibandhanau tu tau niravadyau pakSapratipakSaparigrahavaiyarthyAbhAvAt / kasyacitkutazcitvapakSasiddhau 15 sunizcitAyAM parasya tatsiyabhAvataH sakRjayaparAjayAprasaGgAt / yaccedam-'adoSodbhAvanam' ityasya vyAkhyAnam-"prasajyapratiSedhe doSodbhAvanA'bhAvamAtramadoSodbhAvanam, paryudAse tu doSAbhAsAnAmanyadoSANAM codbhAvanaM prativAdino nigrahasthAnam" ] iti tadvAdinA doSavati sAdhane prayukta 20 satyanumatameva, yadi vAdI svapakSaM sAdhayet , nAnyathA / vacanAdhikyaM tu doSaH prAMgeva prtivihitH| yathaiva hi pazcAvayavaprayoge vacanAdhikyaM nigrahasthAnam , tathA vyavayavaprayoge nyUnatApi syAdvizeSAbhAvAt / pratijJAdIni hi pazcApyanumAnAGgam-"pratijJAhetUdAharaNopanayanigamanAnyavayavAH" [nyAyasU0 21 // 32] itya25 bhidhAnAt / teSAM madhye'nyatamasyApyanabhidhAne nyUnatAkhyo doSo nuSajyata eva / "hInamanyatamenApi nyUnam" [nyAyasU0 5 / 2 / 12] iti vacanAt / tato jayetaravyavasthAyAH 'pramANatadAbhAsau' ityAdito nAnyanibandhanaM vyavatiSThate, ityetacchalAdau tannibandhanatvenA. grahagrahaM parityajya vicArakabhAvamAdAyA'malamanasi prAmANikAH 30 svayameva sampradhArayantu, kRtamatiprasaGgena / . 1 vaadinH| 2 prtivaadinH| 3 atyantAbhAvamAtram / 4 prativAdinA / 5 vacanAdhikyadoSanirAkaraNasamaye / 6 yogasya / 7 saugatasya / 8 nigrahasthAnam / Jain Educationa International For Personal and Private Use Only Page #839 -------------------------------------------------------------------------- ________________ sU0 673] jaya-parAjayavyavasthA 675 sAbhAsaM gaditaM pramANamakhilaM saMkhyAphalakhArthataH, suvyaktaiH sakalArthasArthaviSayaiH khalpaiH prasannaiH pdaiH| yenAsau nikhilaprabodhajanano jIyAhuNAmbhonidhiH, vAkkIyoH paramAlayo'tra satataM maannikynndiprbhuH||1|| iti zrIprabhAcandraviracite prameyakamalamArtaNDe parIkSAmukhAlaGkAre paJcamaH paricchedaH samAptaH // (parIkSAmukhasUtrapAThApekSayA tu 'sambhavadanyadvicAraNIyam' iti sUtrAntaM SaSThaparicchedasamAptiH) Jain Educationa International For Personal and Private Use Only Page #840 -------------------------------------------------------------------------- ________________ shrii| atha SaSThaH paricchedaH // prAcAM vAcAmamRtataTinIpUrakarpUrakalpAne, bandhAna(nma)ndA navakukavayo nUtanIkurvate ye| te'yaskArAH subhaTamukuTotpATipANDityabhAjam , bhittvA khagaM viddhati navaM pazya kuNThaM kuThAram // 5 nanUktaM pramANetarayorlakSaNamasUNaM nayetarayostu lakSaNaM noktam , taJcAvazyaM vaktavyam , tadavacane vineyAnAM nA'vikalA vyutpattiH syAt ityAzaGkamAnaM pratyAha sambhavadanyadvicAraNIyam // 674 // iti| 10 sambhavadvidyamAnaM kathitAtpramANatadAbhAsalakSaNAdanyat naya nayAbhAsayorlakSaNaM vicAraNIyaM nayaniSThurdigmAtrapradarzanaparatvAdasya prayAsasyeti / tallakSaNaM ca sAmAnyato vizeSatazca sambhavatIti tathaiva tadvaghutpAdyate / tatrA'nirAkRtapratipakSo vastvaMzagrAhI jJAtu. rabhiprAyo nayaH / nirAkRtapratipakSastu nayAbhAsaH / ityanayoH 15 sAmAnyalakSaNam / sa ca dvedhA dravyArthika-paryAyArthikavikalpAt / TraeNvyamevArtho viSayo yasyAsti sa dravyArthikaH / paryAya evArtho yasyAstyasau paryAyArthikaH / iti nayavizeSalakSaNam / tatrAyo naigamasaGgrahavyavahAravikalpAt trividhaH / dvitIyastu RjusUtra shbdsmbhiruudvaivNbhuutviklpaaccturvidhH| 20 tatrAniSpannArthasaGkalpamAtragrAhI naigamaH / nigamo hi saGkalpaH, tatra bhavastatprayojano vA naigamaH / yathA kazcitpuruSo gRhItakuThAro gacchan 'kimarthaM bhavAngacchati' iti pRSTaH sannAha-presthamAnetum' iti / eMdhodakAdyAharaNe vA vyApriyamANaH 'kiM karoti bhavAn' iti pRSTaH prAha-'odanaM pacAmi' iti / na cAsau prasthapa. 1 kalpaH sadRzaH / 2 'bandhAn' iti vizeSyapadamadhyAhAryam / 3 parIkSAmukhasya / 4 prakaraNasya / 5 vikalAdezavizeSamAzritya pravRtto zAturabhiprAyo ( jJAnasvarUpaH) nayaH / 6 sAmAnyalakSaNalakSito nyH| 7 dravati droSyatya'dudruvacceti dravyaM jiivaadi| 8 jIvasya yathA naranArakAdiH sukhaduHkhAdirvA / 9 prastho maanvishessH| 10 edhaH= kASTham / dakamudakam / Jain Educationa International For Personal and Private Use Only Page #841 -------------------------------------------------------------------------- ________________ sU0 674] nayavivecanam ryAya odanaparyAyo vA niSpannastanniSpattaye saGkalpamAtra prasthAdivyavahArAt / yadvA naikaGgamo naigamo dharmadharmiNorguNepradhAnabhAvena viSayIkaraNAt / 'jIvaguNaH sukham' ityatra hi jIvasyAprAdhAnyaM vizeSaNatvAt, sukhasya tu prAdhAnyaM vizeSa(SyatvAt / 'sukhI jIvaH' ityAdau tu jIvasya prAdhAnyaM na sukhAdeviparyayAt / na cAsyaivaM 5 pramANAtmakatvAnuSaGgaH, dharmadharmiNoH prAdhAnyenAtra zapterasambhavAt / tayoranyataira eva hi naigamanayena pradhAnatayAnubhUyate / prAdhAnyena dravyaparyAyadvayAtmakaM cArthamanubhavadvijJAnaM pramANa pratipattavyaM naanyditi| sarvathAnayorarthAntaratvAbhisandhistu naigamAbhAsaH dharmadharmiNoH 10 sarvathArthAntaratve dharmiNi dharmANAM vRttivirodhasya prtipaadittvaaditi| svAtyavirodhenaika~dhyamupanIyArthAnAkrAntabhedAn smstgrhnnaatsNgrhH| sa ca paro'parazca / tatra paraH sakalabhAvAnAM sadAtmanaikatvamabhipraiti / 'sarvamekaM sadavizeSAt' ityukte hi 'sat' iti-15 vogvijJAnAnuvRttiliGgAnumitasattAtmakatvenaikatvamazeSArthAnAM saM. gRhyate / nirAkRtA'zeSavizeSastu sattA'dvaitAbhiprAyastaidAbhAso dRSTeSTabAdhanAt / tathA'paraH saMgraho dravyatvenAzeSadravyANAmekatvamabhipreti / 'dravyam' ityukte hyatItAnAgatavartamAnakAlavartivivakSitAvivakSitaparyAyadvaNazIlAnAM jIvAjIvatadbhedaprabhedAnAmeka-20 tvena saMgrahaH / tathA 'ghaTaH' ityukte nikhilaghaTavyaktInAM ghtttvenaiktvsNgrhH| sAmAnyavizeSANAM sarvathArthAntaratvAbhiprAyo'nantaratvAbhiprAyo vA'parasaGgrahAbhAsaH, prtiitivirodhaaditi| saGgrahagRhItArthAnAM vidhipUrvakamabaharaNaM vibhajanaM bhedena prarUpaNaM 25 vyavahAraH / parasaMgraheNa hi saddharmAdhAratayA sarvamekatvena 'sat' iti saMgRhItam / vyavahArastu tadvibhAgamabhipraiti / yatsattadravyaM 1 anyonyaguNapradhAnabhUtabhedAbhedaprarUpaNo naigamaH / 2 gauNamukhyarUpeNa / 3 dhoM dharmI vaa| 4 abhipraayH| 5 minnte| 6 svasyArthasya jAtiH sadAtmikA / 7 ekaprakAram / 8 antrliinvishessaan| 9 prati / 10 vastUnAm / 11 viSayIkaroti / 12 dvndvH| 13 idaM sadidaM sditi| 14 etA eva liGgaM tena / 15 brahmavAdaH / 16 snggrhaabhaasH| 17 dRSTena pratyakSeNeSTenAnumAnena c| 18 pari. NamanakhabhAvAnAm / 19 vizeSasya savyapekSaH sanmAtragrAhI saGgrahaH / 20 bhedruupenn| 21 abhedarUpeNa / 22 yogasya mImAMsakasya c| 22 . Jain Educationa International For Personal and Private Use Only Page #842 -------------------------------------------------------------------------- ________________ 678 prameyakamalamArtaNDe [6. nayapari0 paryAyo vA / tathaivAparaH saGgrahaH sarvadravyANi 'dravyam' iti, sarvaparyAyAMzca 'paryAyaH' iti saMgRhNAti / vyavahArastu tadvibhAgamabhipraiti-yavyaM tajjIvAdi vidham , yaH paryAyaH sa dvividhaH saha bhAvI kramabhAvI ca / ityaparasaGgrahavyavahAraprapaJcaH prAgRjusUtrAtpa5rasaGgahAduttaraH pratipattavyaH, sarvasya vastunaH kathaJcitsAmAnyaH vishessaatmktvsmbhvaat| na cAsyaivaM naigamatvAnuSaGgaH; saGgrahaviSayapravibhAgaparatvAt , naigamasya tu gunnprdhaanbhuutobhyvissytvaat| yaHpunaH kalpanAropitadravyaparyAyapravibhAgamabhipreti sa vyavahArAbhAsaH, pramANabAdhitatvAt / na hi kalpanAropita eva dravyAdi10 pravibhAgaH; svArthakriyAhetutvAbhAvaprasaGgAdgaganAmbhojavat / vyavahArasya cA'satyatve tadAnukUlyena pramANAnAM pramANatA na syAt / anyathA svapnAdivibhramAnukUlyenApi teSAM ttprsnggH| uktaM ca "vyavahArAnukUlyAttu pramANAnAM prmaanntaa| nAnyA bAdhyamAnAnAM jJAnAnAM ttprsnggtH||" [ laghI0 kA0 1570] iti / Rju prAJjalaM vartamAnakSaNamAtraM sUtraMyatItyajusUtraH 'sukhakSaNaH sampratyasti' ityAdi / dravyasya satopyanarpaNAt, atItAnAgatakSaNayozca vinaSTAnutpannatvenAsambhavAt / na caivaM lokavyavahAravilo. paprasaGgaH, nayasyA'syaivaM viSayamAtraprarUpaNAt / lokavyavahArastu 20 sakalanayasamUhasAdhya iti / yastu bahirantarvA dravyaM sarvathA pratikSipatyakhilArthAnAM pratikSaNaM kSaNikatvAbhimAnAt sa tadAbhAsaH,pratItyatikramAt / bAdhavidhurA hi pratyabhijJAnAdipratItirbahirantazcaikaM dravyaM pUrvottaravivarttavarti prsaadhytiityuktmuurkhtaasaamaanysiddhiprstaave| pratikSaNaM kSaNikatvaM 25ca tatraiva prativyUDhamiti / / kAlakArakaliGgasaMkhyAMsAdhanopahabhedAdbhinnamartha zapatIti 1 jIvA'jIvadharmA'dharmanabhaHkAlabhedAt / 2 yathA caitanyam / 3 sukhAdiryathA / 4 drvypryaayvibhinntvprkaarenn| 5 naigamo'pi saMgrahanayapravibhAgaparo bhaviSyatItyukte satyAha / 6 vyavahArAnukUlyAbhAvena / 7 vyaktam / 8 bodhayati / 9 zuddhaparyAyagrAhI pratipakSasApekSa RjusuutrH| kSaNikaikAntanayastu tadAbhAsaH / 10 kSaNaH pryaayH| 11 dravyasyAtItAnAgatakSaNayozca sUcakaH kuto na syAdityukte satyAha / 12 vivakSAsbhAvAt / 13 sukhakSaNaH smprtiityaadiprkaarenn| 14 nirAkaroti / 15 janaiH / 16 saMkhyA ekvcnaadiH| 17 sAdhano yussmdsmtsvbhedaatridhaa| 18 upagrahaH= upsrgH| Jain Educationa International For Personal and Private Use Only Page #843 -------------------------------------------------------------------------- ________________ sU0 6/74 ] nayavivecanam 679 zabdo nayaH zabdapradhAnatvAt / tato'pAstaM vaiyAkaraNAnAM matam / te hi " dhAtusambandhe pratyayAH " [ pANinivyA0 3 / 4 / 1] iti sUtramArabhya 'vizvazvA'sya putro bhavitA' ityatra kAlabhedepyekaM padArthamAtA:-'yo vizvaM drakSyati sosya putro bhavitA' iti, bhaviSyakAlenAtItakAlasyA'bhedAbhidhAnAt tathA vyavahAropalambhAt / 5 taccAnupapannam ; kAlabhedepyarthasyA'bhede'tiprasaGgAt, rAvaNazaGkhacakravartizabdayorapyatItAnAgatArthagocarayorekArthatApatteH / athAnayorbhinnaviSayatvAnnaikArthatA; 'vizvadRzvA bhavitA' ityanayorapyasau mA bhUttata eva / na khalu 'vizvaM dRSTavAn vizvaddazvA' iti zabdasya yo'thatItakAlaH, sa 'bhavitA' iti zabdasyAnAgatakAlo 10 yuktaH; putrasya bhAvino'tItatvavirodhAt / atItakAlasyApyanAgatatvAdhyAropAdekArthatve tu na paramArthataH kAlabhedepyabhinnArtha - vyavasthA syAt / tathA 'karoti kriyate' iti kartRkarmakAraka bhedepyabhinnamartha te evAdriyante / yaH karoti kiJcit sa eva kriyate kenacit' iti 15 pratIteH / tadapyasAmpratam ; 'devadattaH kaTaM karoti' ityatrApi kartRkarmaNordevadattakaTayorabhedaprasaGgAt / tathA, 'puSyastArakA' ityatra liGgabhedepi nakSatrArthamekamevAdriyante, liGgamaziSyaM lokAzrayatvAttasya; ityasaGgatam ; 'paTaH kuTI' ityatrApyekatvAnuSaGgAt / 20 tathA, 'Apo'mbhaH' ityatra saMkhyAbhedepyekamarthaM jalAkhyaM mainyante, saMkhyAbhedasyA'bhedakatvAhurvAdivat / tadapyayuktam ; 'paTastantavaH' ityatrApyekatvAnuSaGgAt / tathA 'ehi manye rathena yAsyasi na hi yAsyasi yAtaste pitA' iti sAdhana bhedepyarthA'bhedamAdriyante "prahAse manyavAci yuSmanma 25 nyate'smadekavacca" [ jainendravyA0 1 / 2 / 153 ] ityabhidhAnAt / tadvyapezalam ; 'ahaM pacAmi tvaM pacasi' ityatrApyekArthatvaprasaGgAt / tathA, 'santiSThate pratiSThate' ityatropagraha me depyarthA bhedaM pratipadyante upasargasya dhAtvarthamAtrodyotakatvAt / tadapyacAru; 'santiSThate pratiSThate' ityatrApi sthitigatikriyayorabhedaprasaGgAt / tataH 30 1 kAlAdibhedAdbhinnamarthaM pratipAdayati zabdo nayo yataH / 2 zabdabhedAdarthabhedamakurvatAm / 3 pratijJAvantaH / 4 ata evAtItArthako vizvadRzvazabdo drakSyatIti vartsyaskAlena vigRhyate / 5 vaiyAkaraNAH / 6 vaiyAkaraNAH / 7 AdinA ladhvAdigrahaH / 8 jainendravyAkaraNasya sUtram / mUla'ka' pustake 'prahase' iti pAThosti / 9 vaiyAkaraNAH 1 For Personal and Private Use Only Jain Educationa International Page #844 -------------------------------------------------------------------------- ________________ 680 prameyakamalamArtaNDe [6. nayaparika kAlAdibhedAdbhinna evArthaHzabdasya / tathAhi-vivAdApanno vibhinnakAlAdizabdo vibhinnArthapratipAdako vibhinnakAlAdizabdatvAt tathAvidhAnyazabdavat / nanvaivaM lokavyavahAravirodhaH syAditi cet; virudhyatAmasau tattvaM tu mImAMsyate, na hi bhessjmaature5cchaanuvrti| nAnArthAnsametyAbhimukhyena rUDhaH samabhirUDhaH / zabdanayo hi paryAyazabdabhedAnnArthabhedamabhipraiti kAlAdibhedata evArtha bhedAbhiprAyAt / ayaM tu paryAyabhedenApyarthabhedamabhipraiti / tathA hi-'indraH zakraH purandaraH' ityAdyAH zabdA vibhinnArthagocarA vibhinnazabda10 tvAdvAjivAraNazabdavaditi / evamitthaM vivakSitakriyApariNAmaprakAreNa bhUtaM pariNatamartha yobhipreti sa evambhUto nayaH / samabhirUDho hi zakanakriyAyAM satyAmasatyAM ca devarAjArthasya zakravyapadezamabhipraiti, pazorgamanakriyAyAM satyAmasatyAM ca govyapadezavat, tathA rUDheH sadbhAvAt, 15 ayaM tu zakanakriyApariNatikSaNe eva zakramabhipreti na pUjanAbhiSe. canakSaNe, atiprasaGgAt / na caivaMbhUtanayAbhiprAyeNa kazcidakriyAzabdosti, 'gaurazvaH' iti jAtizabdAbhimatAnAmapi kriyAzabda. tvAt , 'gacchatIti gaurAzugAmyazvaH' iti / 'zuklo nIlaH' iti guNazabdA api kriyAzabdA eva, 'zucibhavanAcchuklo nIlanA20 nIlaH' iti / 'devadatto yajJadattaH' iti yadRcchAzabdA api kriyA zabdA eva, 'devA enaM deyAsuH' iti devadattaH, 'yo enaM deyAt' iti yajJadattaH / tathA saMyogisamavAyidravyazabdAH kriyAzabdAH eva, daNDosyAstIti daNDI, viSANamasyAstIti viSANIti / paJcataMyI tu zabdAnAM pravRttirvyavahAramAtrAna nizcayAt / 25 evamete zabdasamabhirudaivambhUtanayAH sApekSAH samyaga, anyo. nyamanapekSAstu mithyeti pratipattavyam / eteSu ca nayeSu RjusUtrAntAzcatvArorthapradhAnAH zeSAstu trayaH zabdapradhAnAH prtytvyaaH| 1 vizvadRzvA bhavitA karoti kriyate ityaadiH| 2 rAvaNazaGkhacakravartyAdizabdavat / 3 liGgavacanAdibhedenArthabhedaprakAreNa / 4 samAzritya / 5 paryAyabhedAtpadArthanAnAtva. prarUpakaH smmiruuddhH| 6 kriyAzrayeNa bhedaprarUpaNamitthambhAvotra / 7 yathA namana. kriyAM kurvatomi pAcakatvaprasaGgaH syAt / 8 kriyaaprdhaantyaa| 9 astIti kriyAtra / 10 jAtikriyAguNayadRcchAsambandhavAcakaprakAreNa / Jain Educationa International For Personal and Private Use Only Page #845 -------------------------------------------------------------------------- ________________ sU0 6174 ] nayavivecanam 681 kaH punaratra bahuviSayo nayaH ko vAlpaviSayaH kazcAtra kAraNabhUtaH kAryabhUto veti cet ? 'pUrvaH pUrvo bahuviSayaH kAraNabhUtazca paraH parolpaviSayaH kAryabhUtazca' iti brUmaH / saMgrahAddhi naigamo bahuviSayo bhAvA'bhAvaviSayatvAt , yathaiva hi saMti saGkalpastathA'satyapi, saGgrahastu tatolpaviSayaH sanmAtragocaratvAt ,5 tatpUrvakatvAcca ttkaaryH| saMgrahAdvyavahAropi tatpUrvakaH sadvizepAvabodhakatvAdalpaviSaya eva / vyavahArAtkAlatritayavRttyarthago. carAt RjusUtropi tatpUrvako vartamAnArthagocaratayAlpaviSaya eva / kArakAdibhedenA'bhinnamartha pratipadyamAnAjusUtrataH tatpU. vaikaH zabdanayopyalpaviSaya eva tadviparItArthagocaratvAt / zabda-10 nayAtparyAyabhedenArthAbhedaM pratipadyamAnAt taidviparyayAt tatpUrvakaH samabhirUDhopyalpaviSaya eva / samabhirUDhatazca kriyAbhedenA'bhinnamartha pratiyataHtadviparyayAt tatpUrvaka evambhUtopyalpaviSaya eveti / nanvete nayAH kimekasminviSaye'vizeSeNa pravarttante, kiMvA vizeSostIti ? atrocyate-yatrottarottaro nayo'rthAze pravarttate 15 tatra pUrvaH pUrvopi nayo varttate eva, yathA sahasre'STazatI tasyAM vA paJcazatItyAdau pUrvasaMkhyottarasaMkhyAyAmavirodhato vartate / yatra tu pUrvaH pUrvo nayaH pravartate tatrottarottaro nayo na pravarttate; paJca. zatyAdAva'STazatyAdivat / evaM nayArthe pramANasyApi sAMzavastuvedino vRttiraviruddhA, na tu pramANAthai nayAnAM vastvaMzamAtravedi-20 nAmiti / kathaM punarnayasaptabhajhyAH pravRttiriti cet ? 'pratiparyAyaM vastunyekatrAvirodhena vidhipratiSedhakalpanAyAH' iti bruumH| tathAhi-saGkalpamAtragrAhiNo naigamasyAzrayaNAdvidhikalpanA, prasthAdikaM kalpanAmAtram-'prasthAdi syAdasti' iti / saMgrahAzrayaNAttu pratiSedhaka-25 lpanA; na prasthAdi saGkalpamAtram-prasthAdisanmAtrasya tathApratIterasataH pratItivirodhAditi / vyavahArAzrayaNAdvA dravyasya paryAyasya 1 vidyamAne vastuni / 2 atIte'nAgate c| 3 paryAyabhedena bhinnaarthgocrtvaadityrthH| 4 prApnuvataH prakaTayato vaa| 5 uttarottaranayaviSaye pUrvapUrvanayapravartanaprakAreNa uttarottarasaMkhyAyAM pUrvapUrvasaMkhyApravartanaprakAreNa vA paJcazatyAdAvaSTazatyAdha'pravatanaprakAreNa vaa| 6 avirodhenetyabhidhAnAtpratyakSAdi viruddhavidhipratiSedhakalpanAyAH, ekatra vastunItyabhidhAnAdanekavastvAzrayavidhipratiSedhakakalpanAyAzca saptamaGgIrUpatA prtyuktaa| 7 vidhipratiSedhau astitvnaastitve| 8 saMgraho nyH| 9 prasthAditvena / 10 gaganakusumavat / Jain Educationa International For Personal and Private Use Only Page #846 -------------------------------------------------------------------------- ________________ 682 prameyakamalamArtaNDe [6. nayapari0 vA prasthAdipratItiH, tadviparItasyA'sataH sato vA prtyetumshkteH| RjusUtrAzrayaNAdvA paryAyamAtrasya prasthAditvena pretItiH, anyathA pratItyanupapatteH / zabdAzrayaNAdvA kAlAdibhinnasyArthasya prasthAditvam, anyathAtiprasaGgAt / samabhirUDhAzrayaNAH paryAyabhedena 5bhinnasyArthasya prasthAditvam ; anyathA'tiprasaGgAt / evaMbhUtAzrayaNAA prasthAdikriyApariNatasyaivArthasya prasthAditvaM nAnyasya' atiprasaGgoditi / tathA syAdurbhayaM kramArpitobhayanayArpaNAt / syAdavatavyaM sahArpitobhayanayAzrayaNAt / evamavaktavyottarAH zeSAstrayo bhaGgA ythaayogmudaahaaH| 10 nanu codAhRtA nayasaptabhaGgI / pramANasaptabhaGgItastu tasyAH kito vizeSa iti cet ? 'sakalavikalAdezakRtaH' iti bruumH| vikalAdezasvabhAvA hi nayasaptabhaGgI vastvaMzamAtraprarUpakatvAt / sakalAdezasvabhAvA tu pramANasaptabhaGgI yathAvadvasturUpaprarUpakatvAt / tathA~ hi-syAdasti jIvAdivastu svadravyAdicatuSTayApe15kSayA / syAnnAsti paradravyAdicatuSTayApekSayA / syAdubhayaM kramArpi tadvayApekSayA / syAdavaktavyaM sahArpitadvayApekSayA / evamavaktavyo. ttarAstrayo bhaGgAH prtipttvyaaH| kasmAtpunarnayavAkye pramANavAkye vA saptaiva bhaGgAH sambhavantIti cet ? pratipAdyapraznAnAM tAvatAmeva sambhavAt / praznavazA20 deva hi saptabhaGgIniyamaH / saptavidha eva praznopi kuta iti cet ? saptavidhajijJAsAsambhavAt / sApi saptadhA kuta iti cet ? saptadhA sNshyotptteH| sopi saptadhA kathamiti cet ? tadviSayavastudharmasya saptavidhatvAt / tathA hi-sattvaM tAvadvastudharmaH, tadana bhyupagame vastuno vastutvAyogAt kharazRGgavat / tathA kathaJcid25 sattvaM taddharma eva; svarUpAdibhiriva pararUpAdibhirapyasyA'sattvA 1 saGkalpamAtrasya prasthAditvena jJAtum / 2 pratiSedhakalpanA syAt / 3 saGkalpamAtreNa / 4 pratiSedhakalpaneti smbndhH| 5 paTAderapi prasthAditvaM syAt / 6 pratiSedhakalpanA / 7 saMkalpamAtreNa / 8 saGkalpamAtreNa / 9 prtissedhklpnaa| 10 sngklpmaatrsy| 11 etAvatA syAdasti syAnnAstIti bhaGgadvayaM siddhm| 12 prasthAdiH syAdasti nAsti ca / 13 saha yugapat / 14 arpitaH vivakSitaH / 15 prasthAdiH syAdastyavaktavyaH, syAnAstyavaktavyaH, syAdastinAstyavaktavyazceti / 16 kthnaat| 17 naya. pramANasaptamakyA yathAkramaM bhedazAnArthamullekhaH kathyate syAdasti syAnnAstItyAdiH / tathA ca syAdasti jIvAdivastu syAnnAsti jIvAdivastu ityAdi / 18 AdinA kSetrakAlabhAvagrahaH / 19 zAtumicchA jijJAsA / 20 varUpasya / 21 pareNAGgIkriyamANe / 22 jIvAdipadArthasya / 23 anyathA / Jain Educationa International For Personal and Private Use Only Page #847 -------------------------------------------------------------------------- ________________ saptabhaMgIvivecanam 683 niSTau pratiniyatasvarUpo'saMbhavAdvastupratiniyamavirodhaH syAt / etenai kramArpitobhayatvAdInAM vastudharmatvaM pratipAditaM pratipattavyam / tadAve krameNa sadasattvavikalpazabdavyavahAravirodhAt, sahA'vaktavyatvopalakSitottaradharmatrayavikalpasya zabdavyavahArasya cAsattvaprasaGgAt / na cAmI vyavahArA nirviSayA eva; vastupra-5 tipattipravRttiprAptinizcayAt tathAvidharUpAdivyavahAravat / _nanu ca prathamadvitIyadharmavat prathamatRtIyAdidharmANAM krametarArpitAnAM dharmAntaratvasiddharna saptavidhadharma niyamaH siddhyet ; ityapya. sundaram; kramArpitayoH prathamatRtIyadharmayoH dharmAntaratvenA'pratIteH, sattvadvayasyAsambhavAdvivakSitavarUpAdinA sattvasyaikatvAt / 10 tadanyasvarUpAdinA sattvasya dvitIyasya sambhave vizeSAdezAt tatpratipakSabhUtAsattvasyApyaparasya sambhavAdaparadharmasaptasiddhiH(ddheH) saptabhaGgayantarasiddhito na kshcidupaalmbhH| etena dvitIyatRtIyadharmayoH kramAptiyordharmAntaratvamaprAtItikaM vyaakhyaatm| kathamevaM prathamacaturthayordvitIyecaturthayostRtIyecaturthayozca sahitayordharmA-15 ntaratvaM syAditi cet ? caturthe'vaktavyatvadharme sattvAsattvayoraparAmarzAt / na khalu sahArpitayostayoravaktavyazabdenAbhidhAnam / kiM tarhi ? tathArpitayostayoH sarvathA vaktumazakteravaktavyattvasya dharmAntarasya tena pratipAdanamiSyate / na ca tena sahitasya sattvasyAsattvasyobhayasya vA'pratItirdharmAntaratvAsiddhirvA; prathame bhaGge 20 sattvasya pradhAnabhAvena pratIteH, dvitIye tvasattvasya, tRtIye kramArpitayoH sattvAsattvayoH, caturthe tvavaktavyatvasya, paJcame 1 prenn| 2 pRthubunodagadyAkAraH sAslAdimattvAdirvA pratiniyatasvarUpaH / 3 sattvAsattvayorvastudharmatvasamarthanapareNa grnthen| 4 sahApitobhayatvAdInAM ca / 5 avaktavyaM sadavaktavyama'sadavaktavyamubhayA'vaktavyaM ceti / 6 nanu yebhyaH zabdavyavahArebhyo'nyathAnupapattyA kramArpitobhayatvAdvayaH paJca dharmA avasthApyante te nirviSayA evAtaH kathaM tebhyasta siddhirityaarekaayaamaah| 7 tathAvidhaH pratipattipravRttiprAptinizcayahetubhUtaH / 8 tasyApi nirviSayatve sakalapratyakSAdivyavahArApahnavAnna kasyacidiSTatattvavyavasthA syAt / 9 AdinA dvitIyatRtIyAdigrahaH / 10 yugapat / 11 manuSyasvarUpe svadravyakSetrakAlabhAvAH svarUpam , AdinA pararUpasaMgrahaH, te ca yataH parakIyA drvyaadyH| 12 ekajIvasya / 13 tasmAt / 14 anyasya devaadeH| 15 bhavAntarApekSayA / 16 paryAyakathanAt / 17 saH dvitIyasattvaH / 18 basaH / 19 prthmtRtiiydhrmyodhrmaantrtvniraakrnnen| 20 iti / 21 prathamatRtIyAdiprakAreNa / 22 syAdastyavaktavyamiti / 23 syAnnAstyavaktavyamiti / 24 syAdasti' nAstyavaktavyamiti / 25 aprtiiteH| Jain Educationa International For Personal and Private Use Only Page #848 -------------------------------------------------------------------------- ________________ 684 prameyakamalamArtaNDe [6. nayapari0 sattvasahitasya, SaSThe punarasattvopetasya, saptame krame kramavattadubhayayuktasya sakalajanaiH supratItatvAt / nanu cAvaktavyatvasya dharmAntaratve vastuni vaktavyatvasyASTamasya dharmAntarasya bhAvAtkathaM saptavidha eva dharmaH saptabhaGgIviSayaH 5syAt ? ityapyapezalam; sattvAdibhirabhidhIyamAnatayA vaktavyatvasya prasiddhaH, sAmAnyena vaktavyatvasyApi vizeSeNa vaktavyatAyAmavasthAnAt / bhavatu vA vaktavyatvAvaktavyatvayodharmayoH prasiddhi, tathApyAbhyAM vidhipratiSedhakalpanAviSayAbhyAM sattvAsattvAbhyAmiva saptabhaDyantarasya pravRtterna tadviSayasatavidhadharmaniyamavyA10 ghAtaH, yatastadviSayaH saMzayaH saptadhaiva na syAt ta~ddhaturjijJAsA vA tanimittaH prazno vA vastunyekatra sptvidhvaakyniymhetuH| ityupapanneyam-praznavazAdekavastunyavirodhena vidhipratiSedhakalpanA saptabhaGgI / 'avirodhena' ityabhidhAnAt pratyakSAdiviruddhavidhimatiSedhakalpanAyAH saptabhaGgIrUpatA pratyuktA, 'ekavastuni' ityabhi15dhAnAJca anekavastvAzrayavidhipratiSedhakalpanAyA iti / athavA prAguktazcaturaGgo vAdaH patrAvalambanamapyapekSate, atastalakSaNamatrIvazyamabhidhAtavyam yato nAsyA'vijJAtakharUpasyAvala. mbanaM jayAya prabhavatIti bruvANaM prati sambhavadityAha / sambhavadvidyamAnamanyat patralakSaNaM vicAraNIyaM tadvicAracaturaiH / tathAhi20 svAbhipretArthasAdhanAnavadyagUDhapadasamUhAtmakaM prasiddhAvayavalakSaNaM vAkyaM patramityavagantavyaM tathAbhUtasyaivAsyaM nirdosstopptteH|n khalu svAbhipretArthAsAdhakaM duSTaM suspaSTapadAtmakaM vA vAkyaM nirdoSa patraM yuktamatiprasaGgAt / na ca kriyApadAdigUDhaM kAvyamapyevaM patraM prasajyate prasiddhAvayavatvaviziSTasyAsya patratvAbhidhAnAt / 25na hi padagUDhAdikAvyaM pramANaprasiddhapratijJAdyavayavavizeSaNatayA kiJcitprasiddham , tasya tathA prasiddhau patravyapadezasiddherabAdhanAt / taduktam "prasiddhAvayavaM vAkyaM sveSTasyArthasya sAdhakam / sAdhu gUDhapadaprAyaM patramAhuranAkulam // " [patrapa0 pR0 1] 1 tadubhayaM sttvaasttvm| 2 AdinA hyasattvaM sattvAsattve ca saMgRhyate / 3 vstunH| 4 sadAdibhaGgatrayarUpeNa saMghaTate ityAdiprakAreNa / 5 kalpanA bhedaH / 6 yathA syAdasti syAnAstItyAdi tathA syAdvaktavyaM syAdavaktavyaM syAdvaktavyAvaktavyamityAdiprakAreNa / 7 bsH| 8 priikssaamukhe| 9 patrasya / 10 apazabdabahulam / 11 kAvyAderapi patratvaprasaGgAt / 12 abAdhitam / Jain Educationa International For Personal and Private Use Only Page #849 -------------------------------------------------------------------------- ________________ sU0 674] patravicAraH kathaM prAguktavizeSaNaviziSTaM vAkyaM patraM nAma, tasya zrotrasamadhigamyapadasamudayavizeSarUpatvAt , patrasya ca tadviparItAkAratvAt ? na ca yadyato'nyattattena vyapadeSTuM zakyamatipraMsaGgAditi cet, 'upacaritopacArAt' iti bruumH| 'zrotrapathaprasthAyino hi varNAtmakapadasamUhavizeSasvabhAvavAkyasya lipyAmupacArastatrAsya janai-5 rAropyamANatvAt , lipyupacaritavAkyasyApi patre, tatra likhitasya tatrasthatvAt' ityupacaritopacArAtpatravyapadezaH siddhaH / na ca yadyatonyattattenopacArAdupacaritopacArAdvA vyapadeSTumazakyam, zakrAdanyatra vyavahartRjanAbhiprAye zakropacAropalambhAt, tasmAccAnyatra kASThAdAvupacaritopacArAcchakavyapadezasiddheH / athavA 10 prakRtasya vAkyasya mukhya eva patravyapadeza:-'padAni prAyante gopyante rakSyante parebhyaH khayaM vijigISuNA yasminvAkye tatpatram' iti vyutpatteH / prakRtipratyayAdigopanAddhi padAnAM gopanaM vinizcitapadakharUpatadabhidheyatattvebhyopi parebhyaH sambhavatyeva / tasyoktaprakArasya patrasyAvayavau keciddhAveva prayujyate 15 tAvataiva saadhysiddheH| tadyathA "svAntabhAsitabhUtyAdyayantAtmatadubhAntavAk / - praantdyotitohiiptmitiitkhaatmktvtH||" [ iti / anta eva hyAntaH, svArthiko'N vAnaprasthAdivat / prAdipAThApekSayA sorAntaH svAntaH ut, tena bhAsitA dyotitA bhUti-20 rudbhUtirityarthaH / sA AdyA yeSAM te khAntabhAsitabhUtyAdyAH te ca te vyantAzca udbhUtivyayadhrauvyadharmA ityarthaH / te evAtmAnaH tAMstanotIti vAntabhAsitabhUtyAdyayantAtmatat iti saadhydhrmH| ubhAntA vAgyasya tadubhAntavAk-vizvam, iti dharmi / tasya sAdhyadharmaviziSTasya nirdezaH / utpAdAditrikhabhAvavyApi sarva-25 mityrthH| parAnto yasyAsau parAntaHpraH, sa eva dyotitaM dyotanamupasarga ityarthaH / tenoddIptA cAsau mitizca tayA itaH khAtmA yasya tatparAntadyotitohIptamitItakhAtmakaM 'pramitiprAptakharUpam' ityarthaH / tasya bhAvastattvaM 'prameyatvam' ityarthaH, pramANaviSayasya prameyatvavyavasthiteH iti saadhndhrmnirdeshH| dRSTAntAdyabhAve'pi 30 ca hetorgamakatvam "etadvayamevAnumAnAGgam" [parIkSAmu0 3 / 37] 1 ghaTasya paTavyapadezaprasaGgAt / 2 puMsi / 3 prtivaadibhyH| 4 anumAnavAkye / 5 vizvam / 6 prameyatvAt / 7 praparA'pasamanvAdiH praadiH| 8 vyApnoti / .9 parAntadhotitena / 10 praaptH| 11 vasAdhyapratipAdakatvam / pra0 ka0mA0 58 For Personal and Private Use Jain Educationa International Page #850 -------------------------------------------------------------------------- ________________ 686 prameyakamalamArttaNDe [ 6. nayapari ityatra samarthitam / anyathAnupapatti balenaiva hi hetorgamakatvam, sA cAtrAstyeva ekAntaMsya pramANAgocaratayA viSayaparicchede samarthanAt / evaM pratipAdyAzayavazAtriprabhRtayopyavayavAH patravAkye draSTavyAH / tathAhi 5 " citrAdyadantarANIyamArekAntAtmakatvataH / yaditthaM na taditthaM na yathA'kiJciditi trayaH // 1 // tathA cedamiti proktau catvAro'vayavA matAH / tasmAttatheti nirdeze paJca patrasya kasyacit // 2 // " [ patrapa0 pR0 10] 10 citramekAnekarUpam, tadaitatIti citrAt - ekAnekarUpavyApi anekAntAtmakamityarthaH / sarvavizvayadityAdisarvanAmapAThApekSayA yadanto vizvazabdo 'yat ante yasya' iti vyutpatteH / tena rANIyaM zabdanIyaM vizvamityarthaH / tadanekAntAtmakaM vizvamiti pakSanirdezaH / ArekA saMzayaH, sA ante yasyetyArekAntaH prameyaH 15 " pramANaprameyasaMzaya " [ nyAyasU0 11111] ityAdipAThApekSayA, sa AtmA yasya tadArekAntAtmakam, tasya bhAvastattvaM tasmAt iti sAdhanadharma nirdezaH / yaditthaM na bhavati yaccitrAnna bhavati taditthaM na bhavati ArekAntAtmakaM na bhavati yathA'kiJcit na kiJcit athavA akiJcit sarvathaikAntavAdyabhyupagataM tasvam / iti trayo '20 vayavAH patre kvacitprayujyante / tathA cedamiti pakSadharmopasaMhAravacane catvAraH / tasmAttathA'nekAnta vyApIti nirdeze pazceti / , 3 yaccedaM yogaiH svapakSasiddhyarthaM patravAkyamupanyastam- sainyalaDbhIga nA'nantarAnarthArtha prasvApaka~dA''zaidsyato'nIkonenala Dyuka - kulodbhavo vaiSopyanaizyatApaistanna'nuraDlaDjuT parAparatattvavitta25 danyo'nAdizvAyanIyatvata evaM yadIdRktatsakala vidvargava detazcaiva'mevaM taditi patram / asyAyamarthaH - ina AtmA sakalasyaihikapAra'laukika vyavahArasya prabhutvAt, saha tena vartate iti senaH / sa eva cAturvarNyAdivatsvArthike dhyaNi kRte 'sainyam' iti bhavati / tasya laD-vilasaH taM bhajate sevate iti sainyalaGkAk- 'dehaH ' " 1 jainaiH / 2 sarvathA nityasya kSaNikasya vA vastunaH / 3 ata sAtatyagamane / -4 kharaviSANavat / 5 ArekAntAtmakam / 6 dehaH / 7 prabodhakArIndriyAdikAraNakalApaH / 8 AsamudrAt / 9 girinikaro bhuvanasannivezazca / 10 inalaDyuk= sUryAcandramasau / 11 pRthivyAdikAryadravyasamUhaH / 12 vakSyate svayamevAgre syArthaH / 13 jJAnabhogAdipadArtha: / 14 laDa vilAse / Jain Educationa International For Personal and Private Use Only Page #851 -------------------------------------------------------------------------- ________________ sU0 6 / 74] 'patravicAraH 687 iti yAvat / arthaH prayojanaM tasmai arthArthaH, na arthArtho'narthArthaH / prakRSTo laukikaskhApAdvilakSaNaH svApaH pravApa-buddhyAdiguNaviyuktasyAtmano'vasthAvizeSaH mokSa iti yAvat / na hi tatsAdhya kiJcitprayojanamasti; tasya sakalapuruSaprayojanAnAmante vyavasthAnAt / anarthArthazcAsau prasvApazca / nanvevaM saugatasvApasyApi grahaNaM5 . syAt , sopi hyanarthArthaprasvApo bhavati sakalasantAnanivRttilakSaNasya mokSasya saugatairabhyupagamAt / taduktam"dIpo yathA nirvRtimabhyupeto naivAvaniM gacchati nAntarikSam / dizaM na kAJcidvidizaM na kAzcitsnehakSayAtkevalameti zAntim // jIvastathA nirvRtimabhyupeto naivAvaniM gacchati naantrikssm| 10 dizaM na kAzcidvidizaM na kAzciklezakSayAtkevalameti shaantim||" [saundarananda 16 / 28,29] . atrAha-nAnantareti / anto vinAzastaM rauti puruSAya ddaatiityntrH| nAntaro'nantaraH puruSasya vinAzadAyako netyarthaH / anntrshcaasaavnaarthprsvaapshcaanntraa'nrthaarthprskhaapH|neti nipAtaH15 pratiSedhavAcI / nAnantarAnArthaprasvApo laukiko nidrAkRtaH vApa ityrthH|tN kRntati chinattIti nAnantarAnArthaprasvApakRt-'prabodha. kArIndriyAdikAraNakalApaH' iti yaavt| ziSu ityayaM dhAtubhavAdikaH secanArthaH, "jiSu DiSu ziSu viSu ukSa pRSu vRSu secane" ] ityabhidhAnAt / tasmAccheSaNaM bhAve ghani kRte 20 'zeSaH' iti bhavati / tasmAtsvArthike'Ni kRte 'zairSeH' iti jAyate / zaiSaM karoti "tatkaroti tadAcaSTe, tenAtikAmati dhurUpaM ca" [ ] iti Nici kRte TeH khe ca kRte zaiSIti bhavati / "tadantA dhavaH" [jainendravyA0 2 // 1 // 39] iti (saMjJAyAM satyAM "prAgdhoste" [ jainendravyA0 1 // 2 // 148] ityAGA yogH| AzeSa-25 yati samantAdbhuvaH sekaM karotIti kvipi tasya ca sarvApahAreNa lope Datve ca kRte AzaiDiti bhavati / AzaiT cAsau syaccAzaiTsyat lokaprasiddhaH samudraH / tasmAdAzaiTsyataH-A samudrAditi yAvat / nipUrva iS ityayaM dhAturgatyarthaH parigRhyate-"iS gatihiMsanayoMzca" [ ] iti vacanAt / nISate 30 gacchatIti nIda, na nIDa'nIda / tasmAtsvArthike ke pratyaye'nIka iti bhavati / acalo girinikara ityarthaH / yadi vA aM viSNu nISati gacchati smaashrytiityniidd-bhuvnsnniveshH| taduktam 1 anrthaarthprsvaapH| 2 paramamokSasya na tu jIvanmokSasya / 3 rA dAne / 4 zeSa eva zeSaH / 5 lope| 6 'dhu' iti dhaatusNshaa| 7 (maaghe)| Jain Educationa International For Personal and Private Use Only Page #852 -------------------------------------------------------------------------- ________________ 688 prameyakamalamArtaNDe [6. nayapari0 "yugAntakAlapratisaMhRtAtmanojaganti yasyAM svikaasmaaste| tanau mamustatra na kaiTabhadviSaistapodhanAbhyAgamasambhavA murdaiH||" [zizupAlava0 023] na vidyate nA samavAyikAraNabhUto yasyAsAva'nA, "RNmoH" 5(nmoH) [jainendravyA0 4 / 2 / 153] iti kapa sAnto na bhavati "sAnto vidhiranityaH" [ ] iti paribhASAzrayaNAt / ino bhAnuH / laSaNaM laT kAnti:-"lae kAntau" [ ] iti vacanAt / laSA yuk yogo yasyAsau lddyuk-cndrH| inazca laDyuk cenalaDyuk sUryAcandramasau / kulamiva kulaM sajAtIyAra10mbhakAvayavasamUhaH / tasmAdudbhava AtmalAbho yasyAsau kulodbhavaH pRthivyAdikAryadravyasamUhaH / 'vA' ityanuktasamuccaye, tenAnityasya guNasya karmaNazca grahaNam / essHprtiiymaanH| ato naashryaasiddhiH| ajhyo hito'pyaH-samudrAdiH / nizAyAH karma naishymndhkaaraadi| tApa auSNyam / stanatIti stan meghaH / eteSAM dvandvaikavadbhAvaH / 15kimbhUtaH sa tacca / na vidyate nA puruSo nimittakAraNamasyeti / raTanaM paribhASaNaM tasya laD vilAsaH, taM juSate sevate iti-"juSI - prItisevanayoH"[ ] ityabhidhAnAt / anuraDlaDju / atrApi kaba'bhAve nimittamuktam / aMtra sAdhyadharmamAha / parAparatattvavittadanya iti / paraM pArthivA20diparamANvAdikAraNabhUtaM vastu, aparaM pRthivyAdikAryadravyam , tayostattvaM svarUpam, tasminvid buddhiryasyAsau parAparatattvavitkAryakAraNaviSayabuddhimAn puruSa ityarthaH / tasmAtparoktAdanyaH parAparatattvavittadanyo buddhimatkAraNa ityarthaH / yadA napuMsakena sambandhastadA parAparatattvavittadanyaditi vyAkhyeyam / kuta eta25dityAha-anAdiravAyanIyatvata iti / kAryasya heturAdistataH prAgeva tasya bhAvAt / tasmAdanyo'nAdiH kaarysndohH| tasya ravastatpratipAdakaM kAryamiti vacanam / tenAyanIyaM pratipAdyaM tasya bhAvastattvam, tasmAdanAdiravAyanIyatvataH-kAryatvAt' ityrthH| evaM yadanAdiravAyanIyaM tadIDara buddhimatkAraNam / tatkalA ava. 30 yavA bhAgA ityarthaH, saha kalAbhirvartate iti sklaa| vit Atma 1 tiSThanti / 2 nArAyaNasya / 3 prakAraNAttapodhanotra naardH| 4 sntossaaH| 5 samAsAnta ityrthH| 6 hetoH| 7 apyAdInAm / 8 pulliGganirdiSTaH sarvaH napuMsakaliGganirdiSTaM sarvam / 9 saamaanynrH| 10 dhrminni| 11 abuddhimtkaarnnaad| Jain Educationa International For Personal and Private Use Only Page #853 -------------------------------------------------------------------------- ________________ sU0 674] patravicAraH 689 lAmo-"vidu lAbhe" [ ] iti vacanAt / yasya sakalA vit vRNoti pracchAdayatItyauNAdike ge varga iti bhavati / sakalaviccAsau vargazceti sakalavidvargaH-paTa ityrthH| tena tulyaM varttate iti sakalavidvargavat / etacca tanvAdi evamanAdiravAyanIyaprakAraM tattasmAdbuddhimatkAraNamiti / tadetadasamIcInam 5 anumAnAbhAsatvAdasya / tadAbhAsatvaM ca tadvayavAnAM pratijJAhetU. dAharaNAnAM kAlAtyayApadiSTatvAdyanekadoSaduSTatvena tadAbhAsatvAtsiddham / etaccezvaranirAkaraNaprakaraNAdvizeSatovagantavyam / / nanu coktalakSaNe patre kenacitkarmapyuddizyAvalambite tenaM ca gRhIte bhiMne ca yadA patrasya dAtaivaM brUyAt 'nAyaM madIyapatrasyArthaH' 10 iti, tadA kiM kartavyamiti cet / tadAsau vikalpya praSTavyaH-koyaM bhavatpatrasyArtho nAma-kiM yo bhavanmanasi vartate sosyArthaH, vAkyarUpAtpatrAtpratIyamAno vA syAt, bhavanmanasi vartamAnaH tatopi ca pratIyamAno vA prakArAntarAsambhavAt ? tatra prathamapakSe patrAvalambanamanarthakam / teMdvi(ddhi)prativAdI samAdAya vijJA-15 tArthasvarUpastatra dUSaNaM vadatu viparItastu nirjito bhavatvityavalaM. mbyate / yazca tasmAdarthaH pratIyate nAsau tadartha iti na tatra kenacitsAdhanaM dUSaNaM vA vaktavyamanupayogAt / yastu tadarthoM bhavaJcetasi vartamAno nAsau kuMtazcitpratIyate paracetovRttInAM duranvayatvoditi ? tatrApi na sAdhanaM dUSaNaM vA sambhavati / na 20 hyapratIyamAnaM vastu sAdhanaM dUSaNaM vAhatya'tiprasaGgAt / yadi punaranyataH kutazcittaM pratipadya prativAdI taMtra sAdhanAdikaM brUyAt; tarhi patrAvalambanAnarthakyam / tata eva tatpratipattizceccitrametat-tasyAsAvoM na bhavati tatazca pratIyate' iti, gozabdAdapyazvAdipratItiprasaGgAt / saGkete sati bhavatIti cetkaH25 saGketaM kuryAt ? patradAteti cet, kiM patradAnakAle, vAdakAle vA, tathA prativAdini, anyatra vA? tadAnakAle prativAdinIti cet, na tathA vyavahArAbhAvAt / na khalu kazcid 'ayaM mama ceta 1 anumAnasya / 2 vAdinA / 3 prativAdinam / 4 prativAdinA / 5 zAtArthe / 6 artha vicArya patre khaNDIkRte / 7 prtivaadinaa| 8 katham / / 9 tat patram / 10 vyavahartRbhiH / 11 pramANAt / 12 anvyo=nishcyH| 12 cetasi vartamAnethaipi / 14 cetovartamAnapatrArtham / 15 cetovartamAnapatrArthe / 16 tasya cetasi vartamAnapatrArthasya / 17 cetasi vartamAnaH / 18 patrAdapratIyamAno'pi cetasi vartamAnapatrArthaH saGketakAle tadoM bhaviSyatItyAzaGkayAha / 19 purussaantre| 20 patradAnakAle prativAdini sngketprkaarenn| 21 vaadii| Jain Educationa International For Personal and Private Use Only Page #854 -------------------------------------------------------------------------- ________________ 690 prameyakamalamArtaNDe [6. nayapari0 syartho varttate'syedaM patraM vAcakamasmAttvayAyamoM vAdakAle pratipattavyaH' iti saGketaM vidadhAti / tathA tadvidhAne vA kiM patradAnena ? kevalamevaM vaktavyam-'artho mama cetasi vartate, atra tvayA sAdhanaM dUSaNaM vA vaktavyam' iti / dRzyante sAmpratamapya'matsarAH 5santa evaM vadantaH-'zabdo nityo'nitya iti vA'smAkaM manasi pratibhAti, tatra yadi bhavatAM dUSaNAdyabhidhAne sAmarthyamastaii yAmaH sabhyAntikam' iti / kAlAntare'vismaraNArtha taddAnaM cet, tahagUDhaM patraM dAtavyam , itarathA tadAnepi vismaraNasambhave kiM karttavyam ? vismarturnigrahazcet ; na; puurvsngketvidhaanvaiyrthyprsnggaat| na 10 tatprasaGgaH prativAdinaH patrArthaparijJAnArthatvAttasyeti cet, tarhi tatparijJAnArtha vismRtasaGketasya punastadvidhAnamevAstu, na tu nigrahaH / yadi ca bhavaccitte vartamAnopyarthaH saGketabalena patrAdeva pratIyate; tarhi tato yaH pratIyate sa tadartho na manasyeva vartamAnaH / yadi punaH saGketasahAyAtpatrAttasya pratItena tadarthatvam / 15 tarhi na kazcitkasyacidarthaH syAt saGketamantareNa kutazcicchabdA drthaa'prtiiteH| tanna tahAnakAle prativAdini saGketaH / nApi vAdakAle; tathAvyavahAravirahAdeva / kiM ca vAdakAlepi cedvAdI prativAdine svayaM patrArtha nivedayati; tarhi prathamaM patragrahIturupanyA so'navasaraH syAt / tannAyamapi pakSaH zreyAn / 20 athAnyatra; tarhi sa~ eva tadarthazaH, iti kathaM prativAdI sAdhanAdikaM vadet tasya tadarthA'parijJAnAt ? prativAdinastadarthAparijJAnaM vAdinobhISTameva tadarthatvAtpatradAnasyeti cet, tarhi patramanakSaraM dAtavyamataH sutarAM tadaparijJAnasambhavAt / aziSTaceSTAprasaGgonya trApi smaanH| iti na kiJcitprAguktalakSaNapatradAnena prayojanam / 25 nanu vAdapravRttiH prayojanamastyeva-tahAne hi vAdaH pravartate, sAdhanAdyabhidhAnaM tu mAnasArthe vacanAntarAtpratIyamAna ityabhidhAne tu parAkrozamAtraM likhitvA dAtavyaM tatopi vAdapravRtteH sambhavAt kimatigUDhapatraviracanaprayAsena ? tannAdyapakSe patrAvalambanaM phlvt| __ atha tacchabdAdyaH pratIyate sa tadarthaH, tarhi khAtpatitA no 30 ratnavRSTiH prakRtipratyayAdiprapazcArthapravibhAgena pratIyamAnasya patrA rthatvavyavasthiteH / atha nAyaM tadarthaH, kathamanyastadarthaH syAt ? - 1 prativAdinA / 2 tahIti zeSaH / 3 saGketitArthasya / 4 karttavya iti zeSaH / 5 puruSAntare / 6 anyaH / 7 svamanasi vyavasthitArthe / 8 asmAkam / 9 siddho'sadIyaH pakSa ityrthH| Jain Educationa International For Personal and Private Use Only Page #855 -------------------------------------------------------------------------- ________________ sU0 6/74]. patravicAraH 691 athAnyArthasambhavepi yastadavalaMmbineSyate sa eva tdrthH| kuta etat ? tataH pratItezcet, anyopyata eva syAt / atha tataH pratIyamAnatvAvizeSepi yasteneSyate sa eva tadartho nAnyaH, nanu zabdaH pramANam , apramANaM vA? pramANaM cet, tarhi tena yAvAnarthaH pradarzyate sa sarvopi tadartha eva / na khalu cakSuSAnekasminnarthe 5 ghaTAdike pradarzyamAne 'tadvatA ya iSyate sa eva tadartho nAnyaH' iti yuktam / athApramANam / tarhi teneSyamANopi naarthH| na hi dvicandrAdikastaddarzineSyamANortho bhavitumarhati, anyathA pareNeSyamANopyartho kiM na syAt / tannAyamapi pakSo yuktH|| tato yaH pratIyate tadAtuzcetasi ca vartate sa tadarthaH, ityatrApi-10 kenedadmavagamyatAm vAdinA, prativAdinA, prAznikai ? tatrAdyavikalpe prativAdinA vAdimanorthAnukUlyena patre vyAkhyAte vAdinA tathAvadhAritepi sa vaiyAtyAdyadaivaM vadati 'nAyamasyArtho mama cetasyanyasya vartanAt, viparItapratipatternigRhItosi' iti tadA kiM kartavyaM prAznikaiH ? tathAbhyupagamazcet, mahAmadhyasthAste yatsadartha-15 pratipAdakasyApi prativAdino nigrahaM vyavasthApayanti vAdyabhyupagamamAtreNa / na tAvanmAtreNAsya nigraho'pi tu yadA vAdI khamanogatamarthAntaraM nivedayatIti cet, nanu 'tena nivedyamAnamarthAntaraM patrasyAbhidheyam' iti kuto'vagamyatAm ? tadaprAtikUlyena nivedanAccat; tata eva prativAdipratipAdyamAnopyarthastadabhidheyostu 20 vizeSAbhAvAt / vAdicetasya'sphuraNAnneti cet, idmapi kuto'vagamyatAm ? tatrArthadarzanAcet, kiM punastaJcetaH prAznikAnAM pratyakSaM yenaivaM syAt ? tathA cet atIndriyArthadarzibhistarhi prAznikairbhavitavyaM netrpnndditaiH| tathA ca pratyakSata eva vAdiprativAdinoH sAretaravibhAgaM vijJAyopanyAsamantareNaiva jayetaravyavasthAM25 racayeyuH / no cetkathaM tatra kasyacitsphuraNamasphuraNaM vA te pratiyantu ? na hyapratipannabhUtalasya 'atra bhUtale ghaTosti nAsti' iti vA pratItirasti / atha svayameva yadAsau vadati-'mamAyamoM manasi vartate nAyam' iti tadA te tathA pratipadyanta; na; tadApi saMdehAt-"kiM prativAdinA yorcA nizcitaH sa evAsya manasi 30 vartate zabdena tu vadati nAyamartho mama manasIti kintvanya eva-yo mayA pratipAdyate, utAyameva, iti na nishcyhetuH| dRzyante hyane 1 vAdinA / . 2 patraM gRhiitvaa| 3 patrAt / 4 dhArthyAt / 5 patrasya / 6 svIkartavyaH / . 7 vaadii| 8 prativAdinigadyamAnArthasya vAdicetasi sphurnnaasphurnnprkaarenn| 9 iti cediti zeSaH / Jain Educationa International For Personal and Private Use Only Page #856 -------------------------------------------------------------------------- ________________ 692 prameyakamalamArtaNDe [6. nayaparika kArtha patraM viracayya, 'yadIdamasyArthatattvaM prativAdI jJAsyati taviM vadiSyAmaH, nedamarthatattvamasya kintvidamiti, athedaM jJAsyati tatrApyanyathA gadiSyAmaH' iti sampradhArayanto vAdinaH / atha gurvAdibhyaH pUrvamasau tanivedayati, tatastebhyaH prAznikAnAM tenni5zcayaH, na; atrApyArekA'nivRtteH, khaziSyapakSapAtenAnyathApi teSAM vacanasambhavAt / yadi punarvAdI vAdapravRtteH prAk prAnikebhyaH pratipAdayati-'madIyapatrasyAyamarthaH, atrArthAntaraM bruvan pratibAdI bhavadbhirnivAraNIyaH' iti / atrApi prAgapratipanapatrA rthAnAM mahAmadhyasthAnAmubhayAbhimatAnAmakasmAdAhUtAnAM sabhyAnAM 10 madhye vivAdakaraNe kA vArtA ? 'patrAdyaH pratIyate sa eva taMtra tadarthaH' iti cet, anyatrApi sa evAstvavizeSAt / tannAdyaH pakSo yuktH| nApi dvitiiyH| na khalu prativAdI vAdimano jAnAti yena 'yosya manasi vartate sa eva mayArtho nizcitaH, iti jAnIyAt / 15etene tRtIyopi pakSazcintitaH; sabhyAnAmapi tannizcayopAyAbhAvAt / kiJcedaM patraM tadAtuH svapakSasAdhanavacanam parapakSadUSaNavacanam, ubhayavacanam, anubhayavacanaM vA? tatrAdyavikalpatraye sabhyAnAmagre triruccAraNIyameva tattatrApi vaiSamyAt / tathoccAritamapi yadA prAznikaiH prativAdinA ca na jJAyate vAdya'bhipretArthA20 nukUlyena tadA taddAtuH kiM bhaviSyati ? nigrahaH, "trirabhihitasyApi kaSTaprayogadrutoccArAdibhiH pariSadA prativAdinA cAjJAtamajJAtaM nAma nigrahasthAnam" [ nyAyasU0 5 / 2 / 9] ityabhidhAnAt, iti cet tasya tarhi khavadhAya kRtyotthApanam uktavidhinA sarvatra taMdajJAnasambhavAt / tAvanmAtraprayogAcca khaparapakSasAdhanadUSaNabhAve 25prativAdyupanyAsamanapekSyaiva sabhyAH vAdiprativAdinojayetaravya vasthAM kuryuH / caturthapakSe tu tannigrahaH suprasiddha eva khaparapakSayoH sAdhanadUSaNA'pratipAdanAt / ityalamatiprasaGgena / / athedAnImAtmanaH prArabdhanirvahaNamauddhatyaparihAraM ca sUcayan parIkSAmukhetyAdhAha 1 nivedanayoge caturthI / 2 vAdI / 3 patrArdham / 4 nivedanAt / 5 patrArtha / 6 iti cediti zeSaH / 7 pksse| 8 na kApi / 9 aksmaadaahuutessu| 10 pUrvapAzcikeSvapi / 11 ubhypkssniraakrnnen| 12 svaparapakSasAdhanadUSaNakArakapatram / 13 raaksssii| 14 pariSadi / 15 vasya patrArthasya / 16 svaparapakSasAdhanadUSaNakArakapatra / 17 ptrpriikssaayaaH| / Jain Educationa International For Personal and Private Use Only Page #857 -------------------------------------------------------------------------- ________________ sU0 6 / 74 ] parIkSAmukhamAdarza heyopAdeyatattvayoH saMvide mAdRzo bAlaH parIkSAdakSavadvyadhAm // 1 // parIkSA tarkaH, pari samantAdazeSavizeSata IkSaNaM yatrArthAnAmiti vyutpatteH / tasyA mukhaM tadyutpattau pravezArthinAM pravezadvAraM zAstramidaM vyadhAmahaM vihitavAnasmi / punastadvizeSa- 5 NamAdarzamityAdyAha / AdarzadharmasadbhAvAdidamapyAdarzaH / yathaiva hyAdarzaH zarIrAlaGkArArthinAM tanmukhamaNDanAdikaM virUpakaM heyatvena surUpakaM copAdeyatvena suspaSTamAdarzayati tathedamapi zAstraM heyopAdeyatattve tathAtvena praspaSTamAdarzayatItyAdarza ityabhidhIyate / tadIdRzaM zAstraM kimarthaM vihitavAn bhavAnityAhaM / saMvide / kasye 10 tyAha mAdRzaH / kIdRzo bhavAn yatsadRzasya saMvittyartha zAstramidamArabhyate ityAha- bAlaH / etaduktaM bhavati yo matsadRzo'lpaprazastasya heyopAdeyatattvasaMvide zAstramidamArabhyate iti / kiMvat ? parIkSAdakSavat / yathA parIkSAdakSo mahAprajJaH svasadRzaziSyavyutpAdanArthaM viziSTaM zAstraM vidadhAti tathAhamapIM vihi- 15 tavAniti / nanu cAlpaprazasya kathaM parIkSAdakSavat prArabdhaivaMvidhaviziSTazAstra nirvahaNaM tasminvA kathamalpaprajJatvaM parasparavirodhAt ? ityapyacodyam; auddhatyaparihAramAtrasyaivaivamAtmano granthakRtA pradarzanAt / viziSTaprajJAsadbhAvastu viziSTazAstralakSaNakAryopalambhAdevAsyA'vasIyate / na khalu viziSTaM kAryamaviziSTAdeva kAra - 20 NAt prAdurbhAvamarhatyatiprasaGgAt / mAdRzo'bAla ityatra naJ vA draSTavyaH / tenAyamarthaH - yo matsadRzo'bAlo'nalpaprazastasya heyopAdeyatattvasaMvide zAstramidamahaM vihitavAn / yathA parIkSAdakSaH parIkSAdakSArthaM viziSTazAstraM vidadhAtIti / nanu cAnalpaprajJasya tatsaMvitterbhavata iva svataH sambhavAttaM prati zAstravidhAnaM vyarthameva; 25 ityapyasundaram ; taGgrahaNe'nalpaprajJAsadbhAvasya viziSya vivakSitatvAt / yathA hyahaM tatkaraNe'nalpaprajJastajjJastathA tagrahaNe yo'nalpaprazastaM pratIdaM zAstraM vihitam / yastu zAstrAntaradvAreNAvagataheyopAdeyasvarUpo na taM pratItyarthaM iti / upasaMhAraH iti zrIprabhAcandraviracite prameyakamalamArttaNDe parIkSAmukhAlaGkAre SaSThaH paricchedaH samAptaH // cha // 1 saMjJAnAya / 2 zrImadakalaGkadevaH / 3 tadrahaNarUpe / For Personal and Private Use Only Jain Educationa International 693 30 Page #858 -------------------------------------------------------------------------- ________________ 694 [ 6. nayapari gambhIraM nikhilArthagocaramalaM ziSyaprabodhapradam, yadvyaktaM padamadvitIyamakhilaM mANikyanandiprabhoH / tadvyAkhyAtamado yathAvagamataH kiJcinmayA lezataH, stheyAcchuddhadhiyAM manoratigRhe candrArkatArAvadhi // 1 // 5 mohadhvAntavinAzano nikhilato vijJAnazuddhipradaH, meyAnantanabhovisarpaNapaTurvastUktibhAbhAsuraH / ziSyAbjapratibodhanaH samudito yo'dreH parIkSAmukhAt, jIyAtsotra nibandha eSa suciraM mArttaNDatulyo malaH // 2 // guruH zrInaindimANikyo nanditAzeSasajjanaH / nandatAduritaikAntarajAjainamatArNavaH // 3 // zrIpadma nandi saiddhAntaziSyo'nekaguNAlayaH / prabhAcandrazciraM jIyAdvattanandipade rataH // 4 // zrIbhojadevarAjye zrImaddhArAnivAsinA parAparaparameSThipadapraNAmArjitAmalapuNyanirAkRta nikhilamalakalaGkena zrImatprabhAcandranikhilapramANaprameyasvarUpodyota parIkSAmukha padamidaM 10 prameyakamalamArttaNDe 15 us vivRtamiti // ( iti zrIprabhAcandraviracitaH prameyakamalamArttaNDaH samAptaH ) || zubhaM bhUyAt // 1 athedAnIM mANikyanandipadavyAvarNanapUrvakaM tatpadAzIrvAdapUrvakaM cAtmanaH prArabdhanirvahaNamauddhatyaparihAraM ca sUcayannAha gambhIretyAdi / 2 apramitam / 3 mArttaNDa ityasyopapattiM darzayati / 4 svasya / 5 mANikyanandI | For Personal and Private Use Only Jain Educationa International Page #859 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya // pariziSTAni // Jain Educationa International For Personal and Private Use Only Page #860 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only Page #861 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam / priikssaamukhsuutrpaatthH| // prathamaH pricchedH|| . 4 pramANAdarthasaMsiddhistadAbhAsAdviparyayaH / iti vakSye tayorlakSma siddhamalpaM laghIyasaH // 1 // 1 khApUrvArthavyavasAyAtmakaM jJAnaM pramANam / 2 hitAhitaprAptiparihArasamarthaM hi pramANaM tato jJAnameva tat / 3 tannizcayAtmakaM samAropaviruddhavAdanumAnavat / 4 anizcito'pUrvArthaH / 5 dRSTo'pi samAropAttAdRk / 6 khonmukhatayA pratibhAsanaM khasya vyvsaayH| 7 arthasyeva tadunmukhatayA / 8 ghaTamahamAtmanA vedmi| 9 krmvtkrtRkrnnkriyaaprtiiteH| 10 zabdAnuccAraNe'pi svasyAnubhavanamarthavat / 11 ko vA tatpratibhAsinamarthamadhyakSamicchaMstadeva tathA necchet / 12 pradIpavat / 13 tatprAmANyaM khataH paratazceti / 18 121 121 128 149 149 149 177 180 216 219 // dvitIyaH pricchedH|| 1 tddedhaa| 2 pratyakSetarabhedAt / 3 vizadaM pratyakSam / 4 pratItyantarAvyavadhAnena vizeSavattayA vA pratibhAsanaM vaizadyam / 5 indriyAnindriyanimittaM dezataH sAMvyavahArikam / 229 6 nAloko kAraNaM paricchedyatvAttamovat / 7 tadanvayavyatirekAnuvidhAnAbhAvAca kezoNDukajJAnavanatazcarajJAnavacca / 233 8 atajjanyamapi tatprakAzakaM pradIpavat / 239 9 khAvaraNakSayopazamalakSaNayogyatayA hi pratiniyatamartha vyavasthApayati / 240 10 kAraNasya ca paricchedyale karaNAdinA vybhicaarH| 11 sAmagrIvizeSavizleSitAkhilAvaraNamatIndriyamazeSato mukhyam / 241 12 sAvaraNatve karaNajanyakhe ca pratibandhasambhavAt / 240 pra. ka. mA0 59 Jain Educationa International For Personal and Private Use Only Page #862 -------------------------------------------------------------------------- ________________ 698 prameyakamalamArtaNDe 338 " 254 3 // tRtIyaH pricchedH|| 1 parokSamitarat / 2 pratyakSAdinimittaM smRtipratyabhijJAnatarkAnumAnAgamabhedam / 3 saMskArobodhanibandhanAntadityAkArA smRtiH| 4 sa devadatto ythaa| 5 darzanasmaraNakAraNakaM saGkalanaM pratyabhijJAnam / tadevedaM tatsadRzaM tadvilakSaNaM tatpratiyogItyAdi / 6 yathA sa evAyaM devdttH| 7 gosadRzo gavayaH / 8 govilakSaNo mhissH| 9 idamasmAd dUram / 10 vRksso'ymityaadi| 11 upalambhAnupalambhanimittaM vyAptijJAnamUhaH / 12 idamasminsatyeva bhavatyasati na bhavatyeveti ca / 13 yathA'nAveva dhUmastadabhAve na bhavatyeveti ca / 14 sAdhanAtsAdhyavijJAnamanumAnam / 15 sAdhyAvinAbhAvitvena nizcito hetuH| 16 sahakramabhAvaniyamo'vinAbhAvaH / 17 sahacAriNoLapyavyApakayozca sahabhAvaH / 18 pUrvottaracAriNoH kAryakAraNayozca kramabhAvaH / 19 trkaattnnirnnyH| 20 iSTamabAdhitamasiddhaM sAdhyam / 21 sandigdhaviparyastAvyutpannAnAM sAdhyatvaM yathA syAditya siddhapadam / 22 aniSTAdhyakSAdibAdhitayoH sAdhyavaM mAbhUditISTAbAdhitavacanam / 23 na cAsiddhavadiSTaM prtivaadinH| 24 pratyAyanAya hIcchA vaktureva / 25 sAdhyaM dharmaH kvacittadviziSTo vA dharmI / 26 pakSa iti yAvat / 27 prasiddho dhrmii| 28 vikalpasiddhe tasminsattetare sAdhye / 29 asti sarvajJo nAsti kharaviSANam / 30 pramANobhayasiddhe tu sAdhyadharmaviziSTatA / 31 agnimAnayaM dezaH pariNAmI zabda iti yathA / 32 vyAptau tu sAdhyaM dharma eva / 33 anyathA tadaghaTanAt / 34 sAdhyadharmAdhArasandehApanodAya gamyamAnasyApi pakSasya vacanam / 35 sAdhyadharmiNi sAdhanadharmAvabodhanAya pakSadharmopasaMhAravat / 36 ko vA tridhA hetumukkhA samarthayamAno na pakSayati / 371 373 Jain Educationa International For Personal and Private Use Only Page #863 -------------------------------------------------------------------------- ________________ parIkSAmukhasUtrapAThaH 699 pR0 37 etadvayamevAnumAnAGgaM nodAharaNam / / 374 38 na hi tatsAdhyapratipattyaGgaM tatra yathoktahetoreva vyApArAt / 39 tadavinAbhAvanizcayArtha vA vipakSe bAdhakAdeva tatsiddheH / 375 40 vyaktirUpaM ca nidarzanaM sAmAnyena tu vyAptistatrApi tadvipratipattAva. navasthAnaM syAt dRSTAntAntarApekSaNAt / 41 nApi vyAptismaraNArtha tathAvidhahetuprayogAdeva ttsmRteH| 42 tatparamabhidhIyamAnaM sAdhyadharmiNi sAdhyasAdhane sandehayati / 43 kuto'nyathopanayanigamane / 44 na ca te tadaGge / sAdhyamiNi hetusAdhyayorvacanAdevAsaMzayAt / 45 samarthanaM vA varaM heturUpamanumAnAvayavo vA'stu sAdhye tadupayogAt / 46 bAlavyutpattyarthaM tatrayopagame zAstra evAsau na vAde'nupayogAt / 47 dRSTAnto dvadhA / anvayavyatirekabhedAt / 48 sAdhyavyAptaM sAdhanaM yatra pradazyate so'nvydRssttaantH| 49 sAdhyAbhAve sAdhanAbhAvo yatra kathyate sa vyatirekadRSTAntaH / 50 hetorupasaMhAra upnyH| 51 pratijJAyAstu nigamanam / 52 tadanumAnaM vaidhaa| 53 khArthaparArthamedAt / 54 khArthamuktalakSaNam / 55 parArtha tu tadarthaparAmarzivacanAjAtam / 56 tadvacanamapi taddhetuvAt / 57 sa hetudhopalabdhyanupalabdhibhedAt / 58 upalabdhirvidhipratiSedhayoranupalabdhizca / 59 aviruddhopalabdhirvidhau SoDhA vyApyakAryakAraNapUrvottarasahacaramedAt / 60 rasAdekasAmagryanumAnena rUpAnumAnamicchadbhiriSTameva kiJcitkAraNaM heturyatra saamrthyaaprtibndhkaarnnaantraavaiklye| 61 na ca pUrvottaracAriNostAdAtmyaM tadutpattirvA kAlavyavadhAne tdnuplbdheH| 380 '62 bhAvyatItayomaraNajAgrabodhayorapi nAriSTodbodhau prati hetulam / 381 63 tadvyApArAzritaM hi tadbhAvabhAvitvam / 64 sahacAriNorapi parasparaparihAreNAvasthAnAtsahotpAdAca / 383 65 pariNAmI zabdaH, kRtakalAt , ya evaM sa evaM dRSTo yathA ghaTaH, kRtakazcAyam , tasmAtpariNAmI, yastu na pariNAmI sa na kRtako dRSTo yathA vandhyAstanandhayaH, kRtakazcAyam , tsmaatprinnaamii| 66 astyatra dehini buddhiAhArAdeH / 384 67 astyatra chAyA chatrAt / 68 udeSyati zakaTaM kRttikodayAt / Jain Educationa International For Personal and Private Use Only Page #864 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe :: :: :: : 69 udagAdbharaNiH prAkkata eva / 70 astyatra mAtuliGge rUpaM rasAt / 71 viruddhatadupalabdhiH pratiSedhe tathA / 72 nAstyatra zItasparza auSNyAt / 73 nAstyatra zItasparTI dhUmAt / 74 nAsmin zarIriNi sukhamasti hRdayazalyAt / 75 nodeSyati muhUrtAnte zakaTaM revatyudayAt / 76 nodagAdbharaNirmuhUrtAtpUrvaM puSyodayAt / 77 nAstyatra bhitto parabhAgAbhAvo'rvAgbhAgadarzanAt / 78 aviruddhAnupalabdhiH pratiSedhe saptadhA khabhAvavyApakakAryakAraNapUrvo tarasahacarAnupalambhamedAt / / 79 nAstyatra bhUtale ghtto'nuplbdheH|| 8. nAstyatra ziMzapA vRkssaanuplbdheH| 81 nAstyatrApratibaddhasAmo'gnidhUmAnupalabdhaH / 82 nAstyatra dhuumo'ngneH| 83 na bhaviSyati muhUrtAnte zakaTaM kRttikodyaanuplbdheH| 84 nodagAdbharaNirmuhUrtAtprAk tata eta / 85 nAstyatra samatulAyAmunnAmo naamaanuplbdheH| 86 viruddhAnupalabdhirvidhau tredhA / viruddhakAryakAraNasvabhAvAnupalabdhimedAt / / 47 yathA'sminprANini vyAdhivizeSo'sti nirAmayaceSTAnupalabdheH / 88 astyatra dehini duHkhamiSTasaMyogAbhAvAt / 89 anekAntAtmakaM vastvekAntasvarUpAnupalabdheH / 90 paramparayA sambhavatsAdhanamatraivAntarbhAvanIyam / 91 abhUdatra cakre zivakaH sthAsAt / 92 kaarykaarymviruddhkaaryoplbdhau| 93 nAstyatra guhAyAM mRgakrIDanaM mRgArisaMzabdanAt kAraNaviruddhakArya * viruddhakAryopalabdhau ythaa| 94 vyutpanna prayogastu tathopapattyA'nyathAnupapattyaiva vaa| 95 agnimAnayaM dezastathaiva dhUmavattvopapattedhUmavattvAnyathAnupapattervA / 96 hetuprayogo hi yathAvyAptigrahaNaM vidhIyate sA ca tAvanmAtreNa vyutpannairavadhAryate / 97 tAvatA ca sAdhyasiddhiH / 98 tena pakSastadAdhArasUcanAyoktaH / 99 aaptvcnaadinibndhnmrthjnyaanmaagmH| 100 sahajayogyatAsaGketavazAddhi zabdAdayo vastupratipattihetavaH / 101 yathA mervAdayaH snti| : : : : + 391 427 Jain Educationa International For Personal and Private Use Only Page #865 -------------------------------------------------------------------------- ________________ parIkSAmukhasUtrapAThaH 701 MG // caturthaH pricchedH|| 1 sAmAnyavizeSAtmA tadartho vissyH| 2 anuvRttavyAvRttapratyayagocaratvAtpUrvottarAkAraparihArAvAptisthitilakSaNa.. pariNAmenArthakriyopapattezca / 3 sAmAnyaM dvedhA, tiryagUlatAbhedAt / 4 sadRzapariNAmastiryak, khaNDamuNDAdiSu golavat / 5 parAparavivarttavyApidravyamUrkhatA mRdiva sthAsAdiSu / 6 vizeSazca / 520 7 paryAyavyatirekabhedAt / 8 ekasmindravye kramabhAvinaH pariNAmAH paryAyA Atmani harSaviSAdAdivat / , 9 arthAntaragato visadRzapariNAmo vyatireko gomahiSAdivat / 524 ||pnycmH pricchedH|| 1 ajJAnanivRttisnopAdAnopekSAzca phalam / 2 pramANAdabhinna bhinnaJca / 24 3 yaH pramimIte sa eva nivRttAjJAno jahAtyAdatta upekSate ceti pratIteH / 626 624 // SaSThaH pricchedH|| 1 tato'nyattadAbhAsam / 2 akhasaMviditagRhItArthadarzanasaMzayAdayaH prmaannaabhaasaaH| 3 skhaviSayopadarzakalAbhAvAt / 4 puruSAntarapUrvArthagacchattRNasparzasthANupuruSAdijJAnavat / 5 cakSurasayordravye saMyuktasamavAyavacca / 6 avaizaye pratyakSaM tadAbhAsaM bauddhasyAkasmAdbhUmadarzanAdvahnivijJAnavat / 7 vaizaye'pi parokSaM tadAbhAsaM mImAMsakasya karaNajJAnavat / 8 atasmiMstaditi jJAnaM smaraNAbhAsam , jinadatte sa devadatto yathA / 9 sadRze tadevedaM tasminneva tena sadRzaM yamalakavadityAdi pratyabhijJAnAbhAsam / 10 asambaddha tajjJAnaM tarkAbhAsam, yAvA~statputraH sa zyAmo ythaa| 11 idamanumAnAbhAsam / 12 tatrAniSTAdiH pkssaabhaasH| 13 aniSTo mImAMsakasyAnityaH shbdH| 14 siddhaH zrAvaNaH zabdaH / 15 bAdhitaH pratyakSAnumAnAgamalokakhavacanaiH / 16 anuSNo'gnidravyatyajjalavat / 17 apariNAmI zabdaH kRtakalAt ghaTavat / Jain Educationa International For Personal and Private Use Only Page #866 -------------------------------------------------------------------------- ________________ 702 prameyakamalamArtaNDe 18 pretyAsukhaprado dharmaH puruSAzritakhAdadharmavat / 19 zuci naraziraHkapAlaM prANyaGgalAcchaGkhazuktivat / 20 mAtA me vandhyA puruSasaMyoge'pyagarbhavAtprasiddhavandhyAvat / 21 hevAbhAsA asiddhviruddhaankaantikaakinycitkraaH| 22 asatsattAnizcayo'siddhaH / 23 avidyamAnasattAkaH pariNAmI zabdazcAkSuSakhAt / 24 kharUpeNAsattvAt / 25 avidyamAnanizcayo mugdhabuddhiM pratyagniratra dhUmAt / 26 tasya bASpAdibhAvena bhUtasaGghAte sandehAt / 27 sAMkhyaM prati pariNAmI zabdaH kRtakalAt / 28 tenAjJAtavAt / 29 viparItanizcitAvinAbhAvo viruddho'pariNAmI zabdaH kRtakatvAt / 30 vipakSe'pyaviruddhavRttiranai kAntikaH / 31 nizcitavRttiranityaH zabdaH prameyatvAt ghaTavat / 32 AkAze nitye'pyasya nizcayAt / 33 zaGkitavRttistu nAsti sarvajJo vaktRtvAt / 34 sarvajJakhena vaktRtvAvirodhAt / 35 siddhe pratyakSAdibAdhite ca sAdhye heturkishcitkrH| 36 siddhaH zrAvaNaH zabdaH zabdalAt / 37 kiJcidakaraNAt / 38 yathA'nuSNo'gnidravyalAdityAdau kiJcitkartumazakyatvAt / 39 lakSaNa evAsau doSo vyutpannaprayogasya pakSadoSeNaiva duSTatvAt / 40 dRSTAntAbhAsA anvaye'siddhasAdhyasAdhanobhayAH / 41 apauruSeyaH zabdo'mUrtakhAdindriyasukhaparamANughaTavat / 42 viparItAnvayazca yadapauruSeyaM tadamUrtam / 43 vidyudAdinA'tiprasaGgAt / 44 vyatireke'siddhatadyatirekAH paramANvindriyasukhAkAzavat / 45 viparItavyatirekazca yannAmUrta tannApauruSeyam / 46 bAlaprayogAbhAsaH paJcAvayaveSu kiyddhiintaa| 47 agnimAnayaM dezo dhUmavattvAt yaditthaM taditthaM yathA mahAnasa iti / 48 dhUmavAMzcAyamiti vaa| 49 tasmAdamimAn dhUmavAMzcAyamiti / 50 spaSTatayA prakRtapratipattarayogAt / 51 rAgadveSamohAkrAntapuruSavacanAjAtamAgamAbhAsam / 52 yathA nadyAsvIre modakarAzayaH santi dhAvadhvaM maannvkaaH| 53 aDalyagre hastiyUthazatamAsta iti ca / Jain Educationa International For Personal and Private Use Only Page #867 -------------------------------------------------------------------------- ________________ parIkSAmukhasUtrapAThaH pR. 54 visaMvAdAt / 642 55 pratyakSamevaikaM pramANamityAdi saMkhyAbhAsam / 56 lokAyatikasya pratyakSataH paralokAdiniSedhasya parabuddhyAdezvAsiddharatadviSayatvAt / 643 57 saugatasAMkhyayogaprAbhAkarajaiminIyAnAM pratyakSAnumAnAgamopamA nArthApattyabhAvairekaikAdhikairvyAptivat / 58 anumAnAdestadviSayatve pramANAntaratvam / 59 tarkasyeva vyAptigocarakhe pramANAntaratvam apramANasyAvyavasthApakalAt / , 60 pratibhAsabhedasya ca bhedakalAt / 61 viSayAbhAsaH sAmAnya vizeSo dvayaM vA khatantram / 62 tathA'pratibhAsanAtkAryAkaraNAcca / 63 samarthasya karaNe sarvadotpattiranapekSavAt / 64 parapekSaNe pariNAmilamanyathA tadabhAvAt / 65 svayamasamarthasya akArakatvAtpUrvavat / 66 phalAbhAsaM pramANAdabhinna bhinnameva vA / 67 abhede tadvyavahArAnupapatteH / 68 vyAvRttyA'pi na tatkalpanA phalAntarAdhyAvRttyA'phalavaprasannAt / 69 pramANAdhAvRttyevApramANavasya / 70 tasmAdvAstavo bhedH| 71 mede khAtmAntaravattadanupapatteH / 72 smvaaye'tiprsnggH| 73 pramANatadAbhAsau duSTatayodbhAvitau parihRtAparihRtadoSI vAdinaH sAdhanatadAbhAsau prativAdino dUSaNabhUSaNe ca / 74 saMbhavadanyadvicAraNIyam / parIkSAmukhamAdarza heyopaadeytttvyoH| saMvide mAdRzo bAlaH parIkSAdakSavadyadhAm // 1 // iti parIkSAmukhasUtraM samAptam / Jain Educationa International For Personal and Private Use Only Page #868 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam / prameyakamalamArtaNDagatAnAmavataraNAnAM sUciH / 433 408 DesccccccoavataraNam pRSThaM patiH akathitam [ jainendra vyA0 1 / 2 / 120] akarma karma[ ] 621 11 akurvan vihitaM karma [ ] agnikhabhAvaH zakrasya [pramANavA0 3 // 35] 513 13 amerapatyaM prathamaM [rAmatA0 u0 6 / 5] 597 19 amerUjvalanaM [praza0 vyo0 pR. 411] 274 2 agonivRttiH sAmAnyaM [ mI0 zlo0 apoha0 zlo0 1] ajJo janturanIzo'yaM [ mahAbhA0 vanaparva 30 / 28] 580 12 ata idamiti yata- [vaize0 sU0 2 / 2 / 10] 568 17 atadbhedaparAvRtta- [ ] 181 17 atItAnAgatau kAlau [tattvasaM0 pR. 643 pUrvapakSe] 398 28 atItaikakAlAnAM [pramANavA0 kha0 1113] 381 2 atra dvau vastusAdhanau [ nyAyabi0 pR0 39] . ___58 15 atra brUmo yadA [ mI0 zlo0 zabdani0 zlo. 180] atha tadvacanenaiva [ tattvasaM0 pR0 832 pUrvapakSe] 250 13 atha tAdrUpyavijJAnaM [ mI0 zlo0 zabdAni0 zlo0 213 ] 416 atha zabdo'rthavattvena [ mI0 zlo. zabdapari0 zlo0 62-63 ] 184 4 atha sthagitamapyetada- [ mI0 zlo0 zabdani0 zlo0 33] 422 21 athAnyathA vizeSyepi [ mI0 zlo0 apoha* zlo0 90] 438 12 athAnyadaprayatnena [ ] 175 3 athApIndriyasaMskAraH [ mI0 zlo0 zabdani0 zlo0 69] . 424 6 athA'satyapi sArUpye [ mI0 zlo0 apoha0 zlo0 76] arthavatpramANam [nyAyabhA0 pR0 1] 237 14 arthasahakAritayA-[ ] 235 17 arthAdApannasya khazabdena- [nyAyasU0 5 / 2 / 15] 372 26 arthApattitaH pratipakSa- [nyAyasU0 5 / 1 / 21] arthApattiriyaM cokkA [ mI0 zlo0 zabdani0 zlo0 237] 405 2 arthApattyAvagamyaiva [ mI0 zlo. arthA0 zlo0 7] 188 2 arthena ghaTayatyenAM [pramANavA0 3 / 305] 107-1, 470 bhadRSTasaMgatatvena [ mI0 zlo0 zabdani0 zlo0 249] . - Jain Educationa International For Personal and Private Use Only Page #869 -------------------------------------------------------------------------- ________________ avataraNasUciH 705 184 avataraNam pRSThaM patiH adhiSThAnAnRjuvAca [ mI0 zlo0 zabdani0 zlo. 187] 408 25 anAdinidhanaM zabda- [ vAkyapa0 111] 39 13 anAderAgamasyArtho- [ ] . 250 11 anigrahasthAne nigraha-[ nyAyasU0 5 / 2 / 11] anirdiSTa phalaM [ ] anekadezavRttau ca [ mI0 zlo0 zabdani0 zlo0 190] 409 5 anaikAntikatA tAvaddha- [ mI0 zlo0 zabdani0 zlo0 19] 422 14 anyathaivAgnisambandhA- [ vAkyapa0 2 / 425] 443-18, 447 2 anyadevendriyagrAhya-[ ] 446 23 anyadhiyo gateH[ ] 325 9 anyArtha prerito vAyurya- [ mI0 zlo0 zabdani0 zlo0 80] anye tu codayanyatra [ mI0 zlo0 zabda ni0 zlo0 83] 408 15 anyaistAlvAdisaMyogai- [ mI0 zlo0 zabdani0 zlo0 81] . 423 anvayena vinA tAvad-[ ] 185 anvayo na ca zabdasya [ mI0 zlo0 zabdapari0 zlo0 85] aparasmin paraM [ vaize0 sU0 2 / 2 / 6] 564 21 apUrvakarmaNAmAzravanirodhaH [ tattvArthasU0 9 / 1] apratyakSopalambhasya [ ] aprAptakarNadezakhAd- [ mI0 zlo0 zabdani0 zlo0 70] 424 aprAmANyaM tridhA bhinnaM [ mI0 zlo0 sU0 2 zlo0 54] apsu gandho rasazcAgnau [ mI0 zlo0 abhAva0 zlo06] 191 1 apsUryadarzinAM nityaM [ mI0 zlo0 zabdani0 zlo0 186] 408 abhAvagamyarUpe ca [ mI0 zlo0 apoha0 zlo0 91] 438 14 abhyAsAtpakkavijJAnaH [praza0 vyo0 pR0 20 kha0] 310 ayamoM nAyamartha [pramANavA0 21312] 431 ayameveti yo hyeSa [ mI0 zlo0 abhAvapari0 zlo0 20] ayutasiddhAnAmAdhAryA- [praza0 bhA0 pR0 14] 604 11 avayavaviparyAsavacana- [nyAyasU0 5 / 2 / 11] avayavAnAM prazithila- [ ] 590 avijJAtaM cAjJAnam [ nyAyasU0 5 / 2 / 17] 669 13 avinAbhAvitA cAtra [ mI0 zlo0 arthA0 zlo0 30] 193 avizeSAbhihite'rthe [ nyAyasU0 1 / 2 / 12] 649 17 avizeSokta hetau [ nyAyasU0 5 / 2 / 6] 665 14 asaMskAryatayA puMbhiH [pramANavA0 11232] 29 20 77 Jain Educationa International For Personal and Private Use Only Page #870 -------------------------------------------------------------------------- ________________ 706 prameyakamalamArtaNDe 42 avataraNam pRSThaM patiH asadakaraNAdupAdAna- [ sAMkhyakA0 9] 287 18 asarvajJapraNItAttu [ tattvasaM0 pR0 832 pUrvapakSe] 250 17 asAdhanAGgavacana- [vAdanyAya0 pR0 1] 671 20 asti hyAlocanAjJAnam [ mI0 zlo0 pratyakSasU0 zlo0 120] AkAzamapi nityaM [ mI0 zlo0 zabdani0 zlo0 30-31] 422 17 AkhyAtazabdaH saGghAto [vAkyapa0 2 / 2] . 459 2 AgacchatAM ca vizleSo [ mI0 zlo0 zabdani0 zlo0 110] 427 5 Acelakuddesiya [jItakalpabhA0 gA0 1972 bhaga0 A0 gA0 425] 3316 AtmalAme hi bhAvAnAM [ mI0 zlo0 sU0 2 zlo0 48] 153 21 AnandaM brahmaNo rUpaM [ ] 310 16 AptavacanAdinibandha [ parIkSAmu0 3 / 100] 355 23 AzaGkata hi yo [tattvasaM0 pR0 760 pUrvapakSe] 157 1. AsargapralayAdekA [ ] 294 4 AhurvidhAtR pratyakSaM [ ] Ahaikena nimittena [ mI0 zlo0 zabdani0 zlo0 179] 408 3 idAnIntanamastitvaM [ mI0 zlo0 sU0 4 zlo0 234 ] 339 14 indriyArthasannikarSo- [ nyAyasU0 11114] 220-18, 365 14 iS gatihiMsanayozca [ ] ISatsammilite'GgulyA [ mI0 zlo0 zabdani0 zlo0 182] 408 utkSepaNamavakSepaNa- [ vaize0 sU0 11117] 600 12 uttamaH puruSastvanyaH [bhagavadgI0 15 / 17] 268 15 uttarasyApratipatti- [nyAyasU0 5 / 2 / 18] 669 19 utpAdavyayadhrauvyayuktaM [ tattvArthasU0 5 / 30] 259 10 upadezo hi buddhAderdharmA- [ tattvasaM0 pR0 838 pUrvapakSe ] 250 21 ubhayakAraNopapatterupapattisamA [nyAyasU0 5 / 1 / 25] 657 19 ubhayasAdharmyAt [ nyAyasU0 5 / 1 / 16 ] UrNanAbha ivAMzUnAM [ ] UrdhvavRttitadekavAd [mI0 zlo0 zabdani0 zlo0 188] RnmoH [ jainendravyA0 4 / 2 / 153 ] 688 ekadharmopapatteravizeSe [nyAyasU0 5 / 1 / 23] 657 ekapratyavamarzasya hetu- [pramANavA0 11110] ekazAstravicAreSu [ tattvasaM0 pR0 826 pUrvapakSe] 252 ekasminnapi dRSTe'rthe [ mI0 zlo0 upamAnapari0 zlo0 46 ] [e]kasyArthakhabhAvasya [pramANavA0 144] . 236 687 187 Jain Educationa International For Personal and Private Use Only Page #871 -------------------------------------------------------------------------- ________________ avataraNasUciH m 21 m m s h m m 600 . 7 w 25 m avataraNam pRSThaM patiH ekAdivyavahArahetuH [praza0 bhA0 pR0 111] 59. 2 etadvayamevAnumA- [parIkSAmu0 3 / 37] etAvanmAtratattvArthAH [ sambandhaparI.] 510 19 evaM tricaturazAna- [ mI0 zlo0 sU0 2 zlo0 61] evaM dharmeMvinA dharmiNAmeva [prazastapAdabhA0 pR0 15] evaM parIkSakajJAnaM [ tattvasaM0 pR0 760 pUrvapakSe] 175 evaM paroktasambandha-[ ] evaM prAggatayA vRttyA [ mI0 zlo0 zabdani0 zlo0 189] 409 evaM yatpakSadharmalaM [ ] 195 7 aikAntikaM parAjayAdvaraM [ ] kartuH priyahitamokSaheturdha- [praza0 bhA0 pR0 272-280] 600 kartuH phaladAyyAtmaguNa- [ ] kalpanIyAzca sarvajJA [ mI0 zlo0 codanAsU0 zlo0 135] 254 kasyacittu yadISyeta [ mI0 zlo0 sU0 2 zlo0 76] kAraNAnuvidhAyitvaM [ mI0 zlo0 zabdani0 zlo0 210-211] 415 34 kArya dhUmo hutabhujaH [pramANavA0 1 // 35] 350 7 kAryakAraNabhAvAdi-[ ] kAryakAraNabhAvopi [ sambandhaparI.] 509 kAryavAnyakhalezena [ ] 275 6 kAryavyAsaGgAt [ nyAyasU. 5 / 2 / 19] 670 1 kAryAzrayakartRvadhAddhiMsA [ nyAyasU0 3 / 1 / 6] kiM syAtsA citrataika- [pramANavA0 3 / 210] kintu gaurgavayo hastI [ tattvasaM0 kA0 911 pUrvapakSe] kIdRzAdracanAbhedAdva- [ mI0 zlo0 zabdani0 zlo0 109] 427 3 kuDyAdipratibandhopi [ mI0 zlo0 zabdani0 zlo 129] 418 24 kUpAdiSu kuto'dhastAt [ mI0 zlo0 zabdani0 zlo0 184] 40 krameNa bhAva ekatra [ sambandhaparI.] 51. 1 kSaNikA hi sA na [ zAbarabhA0 111 / 5] 23 11 kSIre dadhi bhavedevaM [ mI0 zlo0 abhAva0 zlo0 5] galA gatvA tu tAndezAn [ mI0 zlo0 vA0 arthA0 zlo0 38] 22 gavayazcApyasambandhAna [ mI0 zlo0 upamAnapari0 zlo0 45] 187 gavaye gRhyamANaM ca [ mI0 zlo0 upamAnapari0 zlo0 44] 187 3 gavayopamitAyA gosta- [ mI0 zlo0 arthA0 zlo0 4-5] 188 16 gavAdiSvanuvRttipratyayaH [ nyAyavA0 pR0 333] 21-1, 382 m f m m 536 18 Jain Educationa International For Personal and Private Use Only Page #872 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe 407 22 02 avataraNam pRSThaM patiH gavyasiddhe vagaurnAsti [ mI0 zlo0 apo0 zlo0 85] gehAcaitrabahirbhAva- [ mI0 zlo0 arthA0 zlo0 7-8] 189 3 gozabde jJAtasambandhe [ mI0 zlo0 zabdani0 zlo0 244] 406 14 gRhItamapi gokhAdi [ mI0 zlo0 sU0 4 zlo0 32] 339 10 gRhIlA vastusadbhAvaM [ mI0 zlo0 abhAvapa0 zlo0 27] 189-9, 265 26 citrapratibhAsApyekaiva [pramANa vArtikAlaM. ] citrAdyadantarANIya- [patrapa0 pR0 10] caitraH kuNDalI [ nyAyavA0 pR. 218] 614 15 codanAjanitA buddhiH [ mI0 zlo0 sU0 5 zlo0 184] 158 3 codanA hi bhUtaM bhavantaM [ zAbarabhA0 11112] 253-20, 255 13 jananepi hi kAryasya [ sambandhaparIkSA] 510 25 jalapAtreSu caikena [ mI0 zlo0 zabdani0 zlo0 178] jAtepi yadi vijJAne [ mI0 zlo0 sU0 2 zlo0 49] jiSu DiSu ziSu [ ] jIvastathA niti- [ saundarananda 16-29] juSI prItisevanayoH [pA0 dhAtupA0] jainakApilanirdiSTaM [ mI0 zlo0 zabdani0 zlo0 106] 426 17 jJAtasambandhasyaika-[zAbarabhA0 11115] 20 15 jJAtaikalo yathA cAsau [ mI0 zlo0 zabdani0 zlo. 199] 409 13 jJAlA vyAkaraNaM dUra [ tattvasaM0 pR0 826 pUrvapakSe] 252 10 jJAnaM jJAnAntaravedyaM [ ] 620 6 jyotirvica prakRSTopi [ tattvasaM0 pR0 826 pUrvapakSe] 252 12 Nokamma kammahAro [ ] 300 21 tato nirapavAdakhAtta- [ tattvasaM0 pR0 760 pUrvapakSe] 175 5 tataH paraM punarvastudhamai- [ mI0 zlo0 pratyakSa0 sU0 112] __ 482 24 tatkaroti tadAcaSTe [ ] 687 22 tatpratibimbakaM ca [ ] 441 16 tatrividhaM vAkchalaM [ nyAyasU0 1 / 2 / 11] 649 15 tattvaM bhAvena vyAkhyAtaM [ vaize0 sU0 4 / 2 / 28] 620 19 tattvAdhyavasAyasaMrakSa- [ nyAyasU0 4 / 2 / 50] tatra jJAnAntarotpAdaH [ mI0 zlo0 sU0 2 zlo0 50] 159 1 tatra pratyakSato jJAtAd [ mI0 zlo0 arthA0 zlo0 3] 188 10 tatra zabdAntarApohe [ mI0 zlo0 apoha0 zlo0 104] 440 10 tatrApavAdAnirmuktirva- [ mI0 zlo0 sU0 2 zlo068] 175 18 tatrAparvArthavijJAnaM [ 61 10 646 Jain Educationa International For Personal and Private Use Only Page #873 -------------------------------------------------------------------------- ________________ avataraNasUciH 709 192 510 510 646 11 avataraNam pRSThaM patiH tatraiva bodhayedarthaM [ mI0 zlo0 zabdani0 zlo0 185] 408 19 tathA (yathA) ghaTAdeMdIpA- [ mI0 zlo0 zabdani0 zlo0 42] 424 20 tathA ca syAdapUrvopi [ mI0 zlo0 zabdani0 zlo0 242] 406 10 tathAcedamiti proto [patrapa0 pR0 10] 686 tathA bhinnamabhinnaM vA [ mI0 zlo0 zabdani0 zlo0 271] 411 2 tathA vedetihAsAdi- [ tattvasaM0 pR0 826 pUrvapakSe] 252 tathedamamalaM brahma [ bRhadA0 bhA0 vA0 3 / 5 / 44 ] tathaiva yatsamIpastha daiH [ mI0 zlo0 zabdani0 zlo0 85-86] 420 tathaivAbhAvabhedepi na [ mI0 zlo0 abhAva0 zlo0 46 ] tadanupalabdheranupalambhA- [ nyAyasU0 5 / 1 / 29] 258 3 tadantA dhavaH [ jainendravyA0 2 / 1 / 39] tadguNairapakRSTAnAM zabde [ mI0 zlo0 sU0 2 zlo0 63] 175-14 397 17 tadbhAvabhAvitA cAtra [ mI0 zlo0 zabdani0 zlo0 127-128] 418 22 tadbhAvAbhAvAttatkArya- [ sambandhaparIkSA] tayoranupakArepi [ sambandhaparIkSA] tarkazabdena bhUtapUrvagatinyAyena [ ] tasmAttatpratyabhijJAnAt [ mI0 zlo0 Atma0 zlo. 136 ] 522 4 tasmAtsarveSu yadrUpaM [ mI0 zlo0 apoha0 zlo. 10] tasmAtkhataH pramANavaM [ tattvasaM0 pR. 758 pUrvapakSe] 174 tasmAdananumAnatvaM [ mI0 zlo. zabdapa0 zlo0 18] 183 10 tasmAdutpattyabhi- [ mI0 zlo0 zabda ni0 zlo0 82] 423 11 tasmAdubhayahAnena [ mI0 zlo0 AtmavAda0 zlo0 28] tasmAdguNebhyo doSANAma- [ mI0 zlo0 sU0 2 zlo0 65] 161 14 tasmAdyato yato'rthAnAM [pramANavA0 1 / 42] 180 23 tasmAdyatsmaryate tatsyAt [mI0 zlo upamAnapari0 zlo037] 186-1,345 13 tasmAd vyAkhyAGgami- [ mI0 zlo0 prati0 sU0 zlo0 25] 3 tasyApi kAraNe zuddhe [ mI0 zlo0 sU0 2 zlo0 51] 159 3 tasyopakArakatvena [ mI0 zlo0 abhAva0 zlo0 14] 191 14 tAM grAhyalakSaNaprAptAmAsa- [pramANavA0 3 / 513 ] tAdAtmyaM cenmataM [ ] 474 1 tAdAtmyamasya kasmAcet [ ] 473 20 tAmeva cAnurundhAnaiH [ sambandhaparI.] 506 18 tAbhyAM tavyatirekazce [pramANavArtikAlaM.] tA hi tena vinotpannA [ mI0 zlo0 AkRtiH zlo0 38] 474 12 pra. ka. mA0 60 s sd Jain Educationa International For Personal and Private Use Only Page #874 -------------------------------------------------------------------------- ________________ 710 avataraNamU tiSThantyeva parAdhInA [ pramANavA0 21199 ] tena janmaiva buddherviSaye [ mI0 zlo0 sU0 2 zlo0 56 ] tena sambandhavelAyAM [ mI0 zlo0 arthA0 cho0 33] tena sarvatra dRSTatvAdvaya - [ mI0 lo0 zabdapari0 cho0 88] tenAtraivaM paropAdhiH [ mI0 zlo0 zabdani0 lo0 218-19] tenendriyArthasambandhAt [ mI0 zlo0 sU0 4 0 236-237] 339 teSAM cAlpakadezatvAd [ mI0 zro0 zabdani0 zlo0 173 ] teSAmanupalabdhezca [ mI0 lo0 sphoTavA0 zlo0 12] tau ca bhAvau tadanyazca [ sambandhaparI0 ] triguNamaviveki viSayaH [ sAMkhyakA0 11 ] trirabhihitasyApi [ nyAyasU0 5/2/9 ] triSu padArtheSu satkarI [ 407 1 traikAlyA siddhe hai tora hetu - [ nyAyasU0 511118] gagrAhyavamanye [ mI0 zlo0 zabdani0 lo0 108] darzanasya parArthatvAt [ jaiminisU0 1 / 1 / 18 ] darzanasya parArthAditya - [ mI0 zlo0 arthA* zlo0 7-8 ] darzanAdarzane muktvA [ sambandhaparI0 ] dazahastAntaraM vyomni [ tattvasaM0 pR0 826 pUrvapakSe ] dIpo yathA nirvRtima - [ saundarananda 16 - 28] dRSTazcAsAvante sthitazceti [ nyAyasU0 5/2/2 ] dezakAlAdibhedena [ mI0 zlo0 pratyakSa sU0 zlo0 233-34 ] dezabhedena bhinnatvaM [ mI0 zlo0 zabdani0 zlo0 197] dRzyamAnAdyadanyatra [ 1 prameyakamalamArttaNDe na caikadezasti liGgaM [ tattvasaM0 pR0 830 pUrvapakSe ] dvayasaMskArapakSe tu [ mI0 zlo0 zabdani0 lo0 86 ] dvayorekAbhisambandhAt [ sambandhaparI0 ] dvAvimau puruSau loke [ bhagavadgI0 15/16] dvidhA kaicitpadaM bhinnaM [ dviSThasambandhasaMvittiH [ dviSTho hi kazcitsambandho [ sambandhaparI0 ] 1 dvistAvAnupalabdho hi [ mI0 zlo0 zabdani0 zlo0 250 ] dvIndriyaprAyAprAhyaM [ ] dhatUrakapuSpavadAdo sUkSmA- [ codanaiva pramANam [ Jain Educationa International 1 ] 1 For Personal and Private Use Only pRSTha pi 95 16 164 6 193 20 185 3 41717 417 506 286 7 692 .20 619 15 656 25 427 9 62 -1, 404 24 189 1 510 13 252 16 .687 .8 664 258 409 28 44 91 510 3 7 185 10 250 6 m. 424 3.1 506 4 268 1.5 20 * 401 .410 16 269 26 227 zrI Page #875 -------------------------------------------------------------------------- ________________ avataraNasUciH m m m bhabhAbha 190 w m s h @ m avataraNam pRSThaM patiH dharmayorbheda iSTo hi [ mI0 zlo0 abhAva0 zlo0 20] 192 . dharmavikalpanirdeze'rtha- [nyAyasU0 1 / 2 / 14 ] dharmAdharmoM khAzrayasaMyukta [ ] dharmajJatvaniSedhastu [ tattvasaM0 pR0 817 pUrvapakSe] 253 dhAtusambandhe pratyayAH [pANinivyA0 3 / 4 / 1] dhiyo (yo') nIlAdirUpa- [pramANa vA0 3 / 431] dhvanInAM bhinnadezatvaM [ mI0 zlo0 zabdani0 zlo0 153] na ca dhvanInAM sAmarthya [ mI0 zlo0 zabdani0 zlo0 172] 407 na ca syAmyavahAro'yaM [ mI0 zlo0 abhAva0 zlo0 7] na cAgamavidhiH kazcinni- [ tattvasaM0 pR0 831 pUrvapakSe ] 250 7 na cAnyarUpamanyAdRk [ mI0 zlo0 apoha0 zlo0 89] 438 10 na cAnyArthapradhAnaistaista- [ ] 250 / na cA (ca) paryanuyogotra [ mI0 zlo0 zabdani0 zlo0 43] 424 22 ma cApi smaraNAtpazcAdi- [ mI0 zlo0 sU0 4 zlo0 35-36] 339 3 na cApyazvAdizabdebhyo- [ mI0 zlo0 apoha0 zlo0 88] 438 na cAvastuna ete syu:- [bhI0 zlo0 abhAva0 zlo 8] 18. na cAvAntaravarNAnAM [ mI0 zlo0 zabdani0 zlo0 112] 427 na cAsAdhAraNaM vastu [ mI0 zlo0 apoha0 zlo 86] 438 meM cAsyAvayavAH santi [ ] na caitasyAnumAnatvaM [ mI0 zlo0 upamAnapa0 zlo0 43] 187 1 na tAvadanumAnaM hi [ mI0 zlo0 zabdapa0 zlo0 56 ] ma tAvadindriyeNaiSA [ mI0 zlo0 abhAva0 zlo0 18] na tAvadyatra deze'sau na [mI0 zlo0 zabdapa0 zlo0 87] 185 1 ma tu (nanu) bhAvAdabhinna- [mI0 zlo0 abhAva0 zlo0 18] 192 5 nadIpUropyadhodeze [ ] 195 nanu ca prAgabhAvAdau [ mI0 zlo0 apoha0 zlo0 11] 477 nanu jJAnaphalAH zabdA [ bhAmahAlaM0 6 / 18] 432 13 nanvanyApohakRcchando [ tattvasaM0 kA. 910 pUrvapakSe] na medAdbhinnamastyanyatsAmA- [ ] 467 16 meM yAti na ca tatrAsIda- [pramANavA0 11153 ] navAnAM guNAnAmatyanto-[ ] na zAbaleyAgobuddhistato'- [ mI0 zlo0 vanavAda zlo. 4] 174 23 na sosti pratyayo loke [vAkyapa0 11124] naM syAdavyaGgyatA tasmiMsta- [mI0 zlo0 zabdani0 zlo0 116-17] 416 34 ir 414 184 Jain Educationa International For Personal and Private Use Only Page #876 -------------------------------------------------------------------------- ________________ 712 prameyakamalamArtaNDe avataraNam pRSThaM patiH na hi tatkSaNamapyAstai [ mI0 zlo0 sU0 2 zlo0 55] 164 14 na hi smaraNato yatprAk [ mI0 zlo0 sU0 4 zlo0 334-35] 339 1 nAkAraNaM viSayaH [ ] 355-11, 502 4 nA'kramAkramiNo bhAvAH [pramANavA0 1 / 45] 325 16 nAgRhItavizeSaNA vizeSye [ ] 210-71, 383-5, 437 13 nAjJAtaM jJApakaM nAma [ ] 124-19, 206 . nArthazabdavizeSeNa vAcya-[ ] 3408 nArthAloko kAraNaM [parI0 2 / 6] 225 17 nAdenA'hitabIjAyA- [vAkyapa0 1185] 456 19 nAnyo'nubhAvyo bujhyAsti [pramANavA0 3 / 327] nA'pohyalamabhAvAnAma- [ mI0 zlo0 apoha0 zlo0 96] 439 8 nAbhuktaM kSIyate karma [ ] 308 15 nAzotpAdau samaM [ ] 497 3 nAstitA payaso dani [ mI0 zlo0 abhAva0 zlo0 3] 190 19 nigrahaprAptasyAnigrahaH [nyAyasU0 5 / 2 / 21] 669 21 nityavaM vyApakalaM ca [ ] 406 20 nityanaimittike kuryAt [ mI0 zlo0 sambandha0 zlo0 110] nityanaimittikaireva [praza0 vyo0 pR0 20 kha0] 310 nityAH zabdArthasambandhAsta- [vAkyapa0 1 / 23 ] 429 nirguNA guNAH [ ] 592 11 nirdiSTakAraNAbhAvepyupala-[ nyAyasU0 5 / 1 / 27] 527 26 niSphalatvena zabdasya [ mI0 zlo0 zabdani0 zlo0 139] 406 4 nIlotpalAdizabdA[ ] nUnaM sa cakSuSA sarvAn [ mI0 zlo0 coda0 sU0 zlo0 112] neSTo'sAdhAraNastAvadvi-[ mI0 zlo0 apoha0 zlo. 3] 433 11 no ceGkrAntinimittena [pramANavA0 1145] naikarUpA mati!tve [ mI0 zlo0 vanavA0 zlo0 49] 475 17 pakSapratiSedhe pratijJAtArthA-[ nyAyasU0 5 / 2 / 5] pakSahetudRSTAntopanayanigamanAnya[ nyAyasU0 111 / 32] 374 12 padamAdyaM padaM cAnyaM padaM [ vAkyapa0 1 / 2] 459 padArthapUrvakastasmAdvAkyA- [ mI0 zlo0 vAkyA0 zlo0 336] 461 5 padArthAnAM tu mUlalamiSTaM [ mI0 zlo0 vAkyA0 zlo0 111] 561 3 paralokino'bhAvAtparalokA-[ ] parasparaviSayagamanaM vyatikaraH[ ] Jain Educationa International For Personal and Private Use Only Page #877 -------------------------------------------------------------------------- ________________ avataraNasUciH avataraNam parAdhInepi vai tasmAnnA - [ tattvasaM0 pR0 758 pUrvapakSe ] -parApekSA hi sambandhaH [ sambandhapa0 ] pariSatprativAdibhyAM trirabhi- [ nyA0 sU0 5/29 ] paryAyAdavirodhazcedyApi - [mI0 zlo0 zabdani0 zlo0 200 ] paryAyeNa yathA caiko [ mI0 zlo0 zabdani0 zlo0 198 ] pazyannayaM kSaNikameva [ 1 pazyanne kamadRSTasya darzane [ sambandhaparI0 ] pAratantryaM hi sambandhaH [ sambandhaparI0 ] piNDabhedeSu gobuddhireka - [ mI0 zlo0 vana0 zlo0 44 ] pitrozca brAhmaNatvena [ ] pIno divA na bhuGkte [ mI0 zlo0 arthA* zlo0 51 ] puMvedaM vedatA je purisA [ puruSa evaitatsarvaM yadbhUtaM [ RksaM0 maNDa0 10 sU0 90 R0 2] 64 pRthag na copalabhyante [ mI0 zlo0 sphoTavA0 zlo0 11] pRthivya ( vyA ) pastejovAyuriti [ 195-5, 255 188 1 333 1 ] pRthivyaptejovAyubhyo [ paurvAparyAMyogAdaprati - [ nyAyasU0 5 / 2 / 10 ] prakRtAdarthAdaprati sambandhA - [ nyA0 sU0 5/27]. prakRte mahAMstato'haGkArasta [ sAMkhyakA0 21] prakSAlanAddhi paGkasya [ ] pratijJAtArthapratiSedhe dharma- [ nyA0 sU0 5/2/3 ] -pratijJAhe tUdAharaNopanaya - [ nyAyasU0 5/2/32] pratijJAhetvorvirodho [ nyAyasU0 5 / 2 / 4 ] Jain Educationa International 713 pRSThaM paGkiH 174 10 505 20 666 19 409 15 1 1 409 11 518 24 510 11 504 27 474 19 5 12 12 21 pratidRSTAntadharmyA ( ) nujJA [ nyA0 sU0 5/2/2 ] - pratiniyatadezA vRttirabhivya- [ pratibimbasya mukhyamanyApo- [ pratimanvantaraM caiva zrutiranyA [ matsyapu0 145/58 ] pratyakSaM kalpanApoDhaM [ pramANavA0 3 / 123] pratyakSa nirAkRto na pakSaH [ 1 O pratyakSapUrvakaM trividhamanu- [ nyAyasU0 11114] atyakSAderanutpattiH [mI. zlo0 abhAva0 zlo0 11 ] 189-12, 265 pratyakSAdyavatArazca [ mI0 zlo0 abhAva0 zlo0 97] 191 - 17, 206 pratyakSeNAvabuddhazca [ mI0 zlo0 sphoTa0 zlo0 14 ] 417 buddhe'pi [ mI0 TI0 upamAna0 zlo0 38 ] 186-3, 345 For Personal and Private Use Only 417 116 230 667 sa 3 665 24 285 26 281 23 664 14 674 23 665 3 26 1 663 19 14 13 442 ja 392 18 32 10 78 6 362 18 17 12 32 15 Page #878 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe 186 avataraNam pratyakSepi yathA deze [ mI0 zlo0 upamAnapa0 39] pratyekasamavetAtha viSayA [ mI0 zlo0 vana0 zlo0 46] pratyekasamavetApi [mI0 zlo0 vana0 zlo0 47-48] 475 5 pradhAnapariNAmaH zuklaM kRSNaM [ ] 244-3, 285 20 pramANaM grahaNAtpUrva svarUpe [ mI0 zlo0 sU0 2 zlo0 83] 156 pramANaprameyasaMzaya- [nyA0 sU0 111 / 1] 606 15 pramANaM hi pramANena [ tattvasaM0 pR0 759 pUrvapakSe] 174 12 pramANatarkasAdhanopAlambhaH [nyAyasU. 1 / 2 / 1] pramANapaJcakaM yatra [ mI0 zlo0 abhAva0 zlo0] 189-15, 265-22, pramANabhUtAya [pramANasamuccaya zlo0 1] pramANamavisaMvAdi jJAnaM [pramANa vA0 2 / 1] 341 12 pramANaSaTkavijJAto [ mI0 zlo0 arthA0 pari0 zlo0 1] 187 13 pramANasyAgauNatvAdanumAnA-[ ] pramANetarasAmAnyasthitera- [ ] 180-5, 324 4 pramAtA pramANaM prameyaM [ nyAyabhA0 pR0 2] 16 18 pramAtRprameyAbhyAmarthAntaraM [ ] prayatnAnekakAryalAtkAryasamA [ nyAyasU0 5 / 1 / 37] 659 prayatnAnantaraM jJAnaM [mI0 zlo0 zabdani0 zlo0 31-32] 422 prayogaparipATI tu prati-[ ] prasajyapratiSedhe doSodbhAvanA- [ ] 674 16 prasiddhasAdhAtsAdhya- [nyAyasU0 1116] 347-8, 374 18 prasiddhAvayavaM vAkyaM [ patraparI0 pR0 1] prahAse manyavAci yuSmanmanyate- [jainendra0 2011153 ] prAgagauriti vijJAnaM [ bhAmahAlaM. 6 / 19] prAgutpatteH kAraNAbhAvA- [ nyAyasU0 5 / 1 / 12] 655 25 prAgdhote [jainendra0 1 / 2 / 148] prAjJopi hi naraH sUkSmAnarthA- [ tattvasaM0 pR0 825 pUrvapakSe] 252 6 prANavRttimatikramya madhyamA [vAkyapa0 TI0 11144] prAmANyaM vyavahAreNa [pramANavA0 315] 217-8, 383 14 bAdhakapratyayastAvadarthA- [tattvasaM0 pR0 759 pUrvapakSe] 1744 bAdhakAntaramutpanaM [ tattvasaM0 pR0 760 pUrvapakSe] 175 budhyadhyavasitamartha puruSazcetayate [ ] 100-10, 327 2 // buddhAdayo hyavedajJAH [tattvasaM0 pR0 840 pUrvapakSe] Jain Educationa International For Personal and Private Use Only Page #879 -------------------------------------------------------------------------- ________________ avataraNasUciH avataraNas buddhi tIvralamandatve [ mI0 lo0 zabdani0 zlo0 219] buddhireva tadAkArA [ pramANavArtikAlaM0 prathamapari ] bodhAd bodharUpatA [ bhAvAntaravinirmukto [ 1 ] bhAvAntarAtmako'bhAvo [ mI0 zlo0 apoha0 lo0 3] bhAvAbhAvayostadvattA [ nyAyavA0 pR0 6 ] bhAve bhAvi tadbhAva [ sambandhaparI0 ] bhanne kA ghaTanAsbhinne [ sambandhaparI * ] O 220 ] 715 pRSThaM patiH 14 414 218 343 160 433 14 ] yathA mahatyAM khAtAyAM [ mI0 zlo0 zabdani0 zlo0 217] yathA vizuddhamAkAzaM [ bRhadA0 bhA0 vA0 3/5/43 ] yathaidhAMsi samiddhognirbhasma - [ bhagavadgI0 4 / 37] yathaiva prathamajJAnaM [ mI0 zlo0 sU0 2 zlo0 76 ] yathaivotpadyamAno'yaM [mI. zlo0 zabdanizThI0 84-85 ] yathoktopapannazchalajAti- [ nyAyasU0 112/2 ] qhudA cA'zabdavAcyatvAnna [ mI0 lo0 apoha0 0 95] yadA khataH pramANatvaM [ mI0 vI0 sU0 2 0 52] Jain Educationa International For Personal and Private Use Only 568 13 bhinne caikatvanityatve [ mI0 zlo0 zabdani0 zlo0 272] bhuvanahetavaH pradhAnaparamANva- [ nyAyavA0 pR0 457 ] medAnAM pariNAmAtsamanvayA- [ sAMkhyakA0 15] maNivatpAcakavadvopAdhi - [ praza0 bhA0 pR0 64 ] mandaprakAzite mandA [ mI0 zlo0 zabdani0 zlo0 mahatyanekadravyatvAdrUpa - [ vaize 0 sU0 4|1|6 ] mahAbhUtAdi vyaktaM [ nyAyavA0 pR0 467 ] mithyAdhyAropahAnArthaM [ pramANavA0 2 / 192] mUrteSveva dravyeSu [ praza0 bhA0 pR0 66 ] mUlaprakRti ra vikRti * [ sAMkhyakA0 3] meyo yadvadabhAvo hi [ mI0 zlo0 abhAva0 45] mRtpiNDadaNDacakrAdi [ tattvasaM0 pR0 757 pUrvapakSe ] mRtyoH sa mRtyumApnoti [ bRhadA0 u0 4|4|19, kaTha0 4 / 10] yajjAtIyaiH pramANaistu [ mI0 lo0 codanAsU0 zlo0 113] yatra dhUmosti tatrAgnirasti - [ mI0 zro0 zabdapari0 zlo0 86] 184 yatrApi tvapavAdasya [ tattvasaM0 pR0 759 pUrvapakSe ] 174 16 yatrApyatizayo dRSTaH sa [ mI0 zlo0 codanAsU0 cho0 114] 252 1 yatraiva janayedenAM tatraivAsya [ 289 21 10 24 3 251 8 21 35-15, 492 12 S 510 17 510 21 270-5, 540 5 411 * 270 11 288 13. 566 3 414 16 23 12 9 269 20 321 12 192 153 65 309 155 417 15 44 19 3 5 17 13 420 647 439 173 Page #880 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDe 190 252 avataraNam * pRSThaM paktiH yadi gaurityayaM zabdaH [bhAmahAlaM0 6.17 ] 432 11 yadi SabhiH pramANaiH [ mI0 zlo0 codanAsU0 zlo0 111] 249 1 yadyapi vyApi caikaM [ mI0 zlo0 zabdani0 zlo0 68] 424 .11 yadyapekSya tayorekamanyatrA- [saMbandhaparI.] ___510 ...3 yadyekArthAbhisambandhAtkArya- [ sambandhaparI0] 5105 yadvAnuvRttivyAvRtti- [ mI0 zlo0 abhAva0 zlo0 9] yadvedAdhyayanaM kiJcittada- [mI0 zlo0 pR. 949] 557 12 yasmAt prakaraNacintA sa [ nyAyasU0 1 / 2 / 7] 3579 yasya yatra yadodbhUtirji- [mI0 zlo0 abhAva0 zlo0 13] 191 12 yAvat prayojanenAsya [ mI0 zlo0 prati0 sU0 zlo0 20] yugapaj jJAnAnutpattirmanaso [nyAyasU0 111116] 188 yugAntakAlapratisaMhRtA- [ zizupAlava0 1 / 23 ] 6881 yujyate nAzipakSe ca [ mI0 zlo0 zabdani0 zlo0 241] ye tu manvAdayaH siddhAH [ tattvasaM0 pR0 840 pUrvapakSe] 251 1 ye'pi sAtizayA dRSTAH [ tattvasaM0 pR0 825 pUrvapakSe] yogopAdhI na tAveva [ sambandhaparI.] 510 yo yo gRhItaH sarvasmindeze [ mI0 zlo0 zabdani0 zlo. 171] 407 1 yo vedAMzca prahiNoti [ zvetA0 6 / 18] 392 19 rajojuSe janmani sattva- [ kAdambarI pR0 1] 298 17 rUparasagandhasparzAH saMkhyA [vaize0 sU0 1 / 1 / 6] rUpazleSo hi sambandho [ sambandhaparI.] 505 12 lakSaNayukta bAdhAsambhave [pramANavArtikAlaM. ] laS kAntau [pA0 dhAtu pA0 bhvA0 888] 688 che likhitaM sAkSiNo bhuktiH [ yAjJava0 smR0 2 / 22] 8 10 loyAyAsapaese ekeke [ dravyasaM0 gA0 22 (1)] vaktrebhyo vedAstasya [ ] vacanavidhAtortha vikalpopapattyA [nyAyasU0 1 / 2 / 10] 649 14 vaTe vaTe vaizravaNaH [ ] 392 14 varisasayadikkhiyAe [ ] 330 24 varNakramanirdezavanirartha- [nyA0 sU0 5 / 2 / 8] varNAntarajanau tAvattatpadatvaM [ mI0 zlo0 zabdani0 zlo0 212] 416 .. varNo'navayavalAtu [mI0 zlo0 zabdani0 zlo0 213] pastutve sati cAsyaivaM [mI0 zlo0 upa0 zlo0 34] vastra'saharasiddhizca [ bhI* zlo0 abhAva0 zlo0 2] 666 1 Jain Educationa International For Personal and Private Use Only Page #881 -------------------------------------------------------------------------- ________________ 474 10 avataraNasUciH 717 avataraNam pRSThaM patiH vAmUpatA dutkrAmedavabodhasya [ vAkyapa0 11125] 39 10 vAdiprativAdinoryatra [ ] 374 15 vikalpo'vastunirbhAsaH [ ] 31 17 viggahagaimAvaNNA kevaliNo [ jIvakANDagA0 665 zrAvakaprajJa0 gA068] 300 26 vijJAtasya pariSadA trirabhi- [ nyAyasU0 5 / 2 / 16] 669 1 vidu lAme [pA0 ghAtu pA0] vidhUtakalpanAjAla [pramANavA0 3-281] 24 12 vipratipattirapratipatti- [nyAyasU0 112 / 39] vizeSe'nugamAbhAvaH sAmAnye [ ] 177 16 vizvatazcakSuruta vizvato [ zvetAzvata0 3 / 3] 264-20, 268 viSayasyApi saMskAre [ mI0 zlo0 zabdani0 zlo0 83] 420 viSayeNa hi buddhInAM [ mI0 zlo. AkRti0 zlo0 37] vedAdhyayanaM sarva gurva- [mI0 zlo0 a0 7 zlo0 355] 396 vRkSAdyabhihatAnAM ca [ mI0 zlo0 zabdani0 zlo0 111] vyaktijanmanyajAtA cedAgatA [ ] vyaktinAze na cenaSTA[ ] vyaktinityatvamApanaM tathA [ mI0 zlo0 zabdani0 zlo0 253] vyatarjAtyAdiyogepi[ ] vyaktyalpakhamahattve [ mI0 zlo0 zabdani0 zlo0 214] 416 vyaGgyAnAM caitadastIti [ mI0 zlo0 zabdani0 zlo0 215-216] 416 32 vyajakAnAM hi vAyUnAM [ mI0 zlo0 zabdani0 zlo0 79] 423 vyavahArAnukUlyAttu pramA- [ laghI0 kA0 15] 678 13 zaktayaH sarvabhAvAnAM kAryA- [ mI0 zlo0 zUnya0 zlo0 254 ] 513 26 zaktasya sUcakaM hetuvaco- [pramANavA0 4117] 449 10 zaGkhaH kadalyAM kadalI ca [ ] zabdaM tAvadanuccArya [ mI0 zlo0 zabdani0 zlo0 256] 410 23 zabdaH khasamAnajAtIya-[ ] 230 26 zabdatvaM gamakaM nAtra [ mI0 zlo0 zabdapari0 zlo0 64 ] 184 . zabdasyAgamanaM tAvadadRSTaM [ mI0 zlo0 zabdani0 zlo0 107] 426 24 zabdAdudeti yajjJAnamapra- [ ] 183 5 zabdAnityatvokto nityakha-[ nyAyasU0 5 / 1 / 35] zabdAliGgAdvA vizeSapratipattau [ ] zabde doSodbhavastAvadva-[ mI0 zlo0 sU0 2 zlo062] 175-12, 397. 15 427 474 474 411 474 Jain Educationa International For Personal and Private Use Only Page #882 -------------------------------------------------------------------------- ________________ '718 prameyakamalamArtaNDe avataraNam pRSTha pari zabdenAgamyamAnaM ca [mI0 zlo0 apo0 zlo0 94] zabde vAcakasAmarthya tato [ mI0 zlo0 zabdani0 zlo0 239] 4063 zabde vAcakasAmarthyAttanityatva- [ mI0 zlo0 arthA0 zlo0 56] 188 18 bAbdotpatteniSiddhavAda- [ mI0 zlo0 zabdani0 zlo0 126-127]418 zabdo vartata ityeva tatrAmI0 zlo0 zabdani0 zlo0 172] 407 3 zAvaleyAcca bhinnatvaM [mI0 zlo0 apoha0 zlo0 77] 435 5 zAstrasya tu phale jAte [ ] ziraso'vayavA nimnA [ mI0 zlo0 apo0 zlo0 4 ] zadAnAcchUdrasamparkAcchU-[ ] 483 24 zrotA tatastataH zabda- [mI0 zlo0 zabdani0 zlo. 175] 407 11 zrotradhIzcApramANaM [ mI0 zlo0 sU0 2 zlo0 77 ] 170 7 SaNNAmAzritatvam [praza0 bhA0 pR0 16] 616-16, 621 saMkhyA parimANAni pRthakvaM [vaize0 sU0 4 / 1 / 11]589-11, 601 saMyogajananepISTau tataH [ sambandhapari0] 510 29 saMyogisamavAyyAdisarvame- [sambandhapari0] 510 23 saMvAdasyAtha pUrveNa [ ] 155. 10 saMhRtya sarvatazcintAM stimite. [pramANavA0 31124 ] sa eveti matirnApi [ mI0 zlo0 sphoTavA0 zlo. 18] sa cedagonivRtyAtmA [ mI0 zlo0 apoha0 zlo0 84] satyaM jJAnamanantaM brahma [ taitti0 2 / 1] sadRzalAtpratItizce- [ mI0 zlo0 zabdani0 zlo0 248-49] 410 12 sa dharmo'bhyupagantavyo [ mI0 zlo0 zabdani0 zlo0 240] 406 : sambaddhaM vartamAnazca [ mI0 zlo0 pratyakSa0 zlo0 84 ] sambandhajJAnasiddhizcedbhuvaM [ mI0 zlo0 zabdani0 zlo0 243] 406 11 sambhavatIrthasyAtisAmAnya- [nyAyasU0 1 / 2 / 13] 650 11 samyagjJAnapUrvikA sarvapuruSArtha- [ nyAyabi0 11] sarAgA api vItarAgavacce- [ ] 324 31 sargAdau puruSANAM vyavahAro-[ ] 270 sarvaM khalvidaM brahma [ mainyu.] 46-17, 64 19 sarvacittacaittAnAmAtma-[ nyAyabi0 pR0 19] sarvajJasadRzaM kazcidyadi [ tattvasaM0 pR0 838 pUrvapakSe] sarvajJokatayA vAkyaM [ tattvasaM0 pR0 832 pUrvapakSe] 250 sarvajJo dRzyate tAvanedA- [ mI0 zlo0 codanAsU0 zlo0 117] 250 meM sarvajJo nAvabuddhazca yenaiva [ mI0 zlo0 codanAsU0 zlo0 136] 254 Jain Educationa International For Personal and Private Use Only Page #883 -------------------------------------------------------------------------- ________________ avataraNasUciH avataraNam sarvajJo'yamiti hyetattatkAle - [ mI0 zlo0 codanAsU0 134 ] sarvapramAtRsambandhi pratyakSA- [ tattvasaM0 pR0 820 pUrvapakSe ] sarvasyaiva hi zAstrasya [ mI0 zlo0 pratijJAsU0 zlo0 12] savizeSeNa hetuzcatta- [mI0 zlo0 zabdAni0 zlo0 177] sarveniyama 1 [ sarve bhAvAH svabhAvena [ pramANavA0 1 / 41 ] sarveSAM yugapatprAptiH [ ] sa vetti vizvaM na hi tasya [ zvetAzvata0 3 / 3 ] sAte bhavatu supratItA [ 1 sAdRzyasya ca vastu [ mI0 zlo0 upamAnapari0 zlo0 18] sAdhanaM siddhiH tadaGgaM [ vAdanyA0 pR0 5 ] Jain Educationa International 7.19 pRSThaM paGkiH 254 23 253 21-3, 382 3 407 20 For Personal and Private Use Only 18 480 21 sAdharmya vaidharmyAbhyAM pratyavasthAnaM [ nyAyasU0 1/2/18 ] sAdharmyAM pratyavasthAnasya [ nyAyabhA0 51111] sAdharmyavaidharmyAtkarSApakarSa [ nyAyasU0 51111] sAdharmyAttulyadharmopapatteH [ nyAyasU0 5 / 1 / 33 ] sAdharmyeNa hetorvacane [ vAdanyA0 pR0 65 ] sAdhyadRSTAntayordharma- [ nyAyasU0 5 / 1 / 4 ] sAdhyadharma pratyanIken [ nyAya0 sU0 522 ] sAnto vidhiranityaH ] sAmAnya ghaTayoraindriyakatve [ nyAyasU0 5 / 1 / 14 ] sAmAnyapratyakSAdvizeSApratya- [ vaize0 sU0 2 / 2117] sAmAnyavacca sAdRzyamekai- [ mI0 zlo0 upamA0 zlo0 35] sAmAnya vizeSAtmA tadartha: [ parIkSAmu0 4- 1] sAmAnyaviSayatvaM hi [ mI0 zlo0 zabdapari0 zlo0 55] siddhazcAgaurapohyeta goniSedha - [ mI0 zlo0 apoha0 lo0 83] 436 siddhAntamabhyupetyA - [ nyA0 sU0 5 / 2 / 23 ] siddhArtha siddhasambandhaM [ mI0 zlo0 pratijJAsU0 zlo0 17 ] sUryasya dezabhinnatvaM na [ mI0 lo0 zabdani0 lo0 176 ] sthAneSu vivRte vAyau [ vAkyapa0 TI0 1 / 144 ] sthiravAyvapanItyA ca [ mI0 lo0 zabdani0 zlo0 62] syAcchabdasya hi saMskArA- [ mI0 zlo0 zabdani0 zlo0 52] svataH sarvapramANAnAM [ mI0 zlo0 sU0 2 zlo0 47 ] 183 671 3 407 svadezameva gRhNAti [ mI0 lo0 zabdani0 zlo0 181] vapakSasiddherekasya [ ] 526 16 264 22 395 16 185 17 671 27 651 17 651 20 651 658 672 653 663 688 656 234 346 178-20, 445 WA 23 16 27 7 15 5 23 6 1 18 1 m khmh 42 319 ra 419 1 153 10 408 671 s- Page #884 -------------------------------------------------------------------------- ________________ 720 prameyakamalamArtaNDe avataraNam pRSThaM paktiH khapakSe doSAbhyupagamAt [nyAyasU0 5 / 2 / 20] 670 .. 1 khabhAvepyavinAbhAvo [pramANavA0 140] 350 10 kharUpajyotirevAntaH [vAkyapa0 TI0 11144] kharUpasattvamAtreNa na [ mI0 zlo0 apoha0 zlo0 87] khasamavetAnantarajJAnavedya-[ ] 1833 khAntabhAsitabhUtyAdyanya- [ ] 685 . 17 hasati hasati [vAdanyA0 pR0 111] 668 16 hiraNyagarbha [Rgveda aSTa0 8 maM0 10 sU0 121] 264 .23 hiraNyagarbhaH samavartatAne [Rgveda aSTa0 8 maM0 10 sU0 121] 399 18 hInamanyatamenApyavayavena [ nyAyasU0 5 / 2 / 12] 670-16, 674 26 hetumadanityamavyApi [sAMkhyakA0 10] 286 21 hetUdAharaNAdhikamadhikam [ nyAyasU0 5 / 2 / 13 ] 670 . 23 hetoniSvapi rUpeSu [pramANavA0 1316] 354 13 hekhAbhAsAzca yathoktAH [ nyAyasU0 5 / 2 / 24 ] 671 Jain Educationa International For Personal and Private Use Only Page #885 -------------------------------------------------------------------------- ________________ 2 / 3 11 3 parIkSAmukhagatAnAM lAkSaNikazabdAnAM suuciH| akizcitkara 6 // 35 | paryAya (vizeSa) 48 anumAna 3 / 14 pratyakSa anaikAntika 6.30 pratyabhijJAna 335 anvayadRSTAnta 3148 / pratyabhijJAnAbhAsa 69 apUrvArtha 14,5 pramANa avinAbhAva 3 / 16 pramANAbhAsa 62 asiddha (helAbhAsa) 6 / 22 phalAbhAsa 6166 Agama 3.99 bAlaprayogAbhAsa 646 AgamAbhAsa 6151 mukhya (pratyakSa) 3311 upanaya 3350 yogyatA 39 UrdhvatA (sAmAnya) 4 // 5 viruddha (hevAbhAsa) viSaya 41 kramabhAva 3118 viSayAbhAsa tadAbhAsa (pramANAbhAsa) 61 vaizaya 314 tadAbhAsa (pratyakSAbhAsa) vyatireka 4 / 9 tadAbhAsa (parokSAbhAsa) 67 | vyatirekadRSTAnta tarkAbhAsa 610 sahabhAva 3.15 tiryak (sAmAnya) 4 / 4 sAdhya 3 / 20 dharmI 3127 saMkhyAbhAsa 655 nigamana 3 / 51 | sAMvyavahArika 35 pakSAbhAsa smaraNAbhAsa 68 parArtha (anumAna ) 3355 smRti parokSa 311 / hetu 6 / 29 3 / 11 6161 6 / 12 3.15 1 pariziSTe'smin prathamo'kaH adhyAyasaMkhyAM dvitIyazca sUtrasaMkhyA bodhayati / pra0 ka. mA0 61 Jain Educationa International For Personal and Private Use Only Page #886 -------------------------------------------------------------------------- ________________ 27 18 4 prameyakamalamArtaNDagatAnAM lAkSaNika zabdAnAM suuciH| aMgahArasphoTa 457 20 nayAbhAsa 676 14 atIta 491 15 | nizcaya anAgata 481 15 naigama 676 20 anupakrama 244 26 | naigamAbhAsa 677 10 anekAntika 637 17/ patra 604 / 21,29 adhyakSala 546 10 | pada avakSepaNa 600 18 | padasphoTa ahitaparihAra paryAyArthika 676 17 AkuMcana 600 21 / parizeSa 370 25 pazyantI 41 16 utkSepaNa 600 14 | pAdasphoTa 457 18 RjusUtra 678 16 pradhvaMsAbhAva 215 : 1 aupakramikI 244 25 pramANa 27 20 9 15 pramANasaptabhaMgI 682 10 karaNasphoTa prasAraNa 600 22 kartRtA 9 / 13, 113 / 4; prAgamAva 214 16 26427, 2791 | prApti 25 18 katakha 536 13 prAmANya 163 12 karmala 9 14 bAdhaka kAraka 116 13 bAdhya 76 17 yamana 600 23 bhAvanAjJAna cintAmayI 246 28 bhAvendriya 15 / 25,229 / 28 janma 536 15 bhotkRta jAti 651 18 madhyamA 41 15 jIvana 536 15 maraNa 536 15 tadAbhAsa (RjusUtra) 678 22 / mAtrikAsphoTa 457 19 dravyArthika 676 16 | mokSa 334 5 dravyendriya 229 24 | labdhi 122 // 5, 229 29 676 16 / vAkya 458 7 nayasaptabhaMgI 682 12 | vAkyasphoTa 456 11 karaNala naya . 1 pariziSTeSveSu prathamo'H pRSThasaMkhyAM dvitIyazca paGktisaMkhyAM sUcayati / Jain Educationa International For Personal and Private Use Only Page #887 -------------------------------------------------------------------------- ________________ lAkSaNikazabdasUciH 723 virodha visaMvAda vaikharI vyajaka vyavahAra vyavahArAbhAsa zabdanaya zrutamayI 22 9 saMzaya 44123, 49 / 10; 526 / 9; 532 / 28 41 13 / saptabhaMgI 684 13. 116 12 samabhirUDha 680 6 677 26 samarthana . 376 16 samavAyikAraNa 67 samAropa saMvAda saMkara 246 25 sAMvyavahArika 526 16 sAdhakatama 677 sUkSmA 677 24 / hastasphoTa 229 17 14 . 41 16 saMgraha saMgrahAbhAsa 417 18 Jain Educationa International For Personal and Private Use Only Page #888 -------------------------------------------------------------------------- ________________ 5 prameyakamalamAtaNDanirdiSTAH granthA granthakRtazca / bhakalaGkadeva 6.14 ] pramendu advaitAdiprakaraNa . 809 prazastamati 2707 aviddhakarNa 269 / 24 / bhaTTa 25 / 11, 474114 udyotakara 270 / 11, 476 / 9; 521 / 14 614 / 19; 659 / 25, 66417 bhAratAdi 396 / 25 upavarSa 464 / 14 | bhASya 429 / 6. kAdambaryAdi bhASya (nyAya) 237415 kumArila 187112, 40816 bhASyakAra 18 // 11 474 / 9 manvAdi 401 jIvasiddhipraghaTTaka 7311 mANikyanandin 17; 674 / 4; jaimini 251 / 25, 26218 69412, tattvopaplavavAdin 64820 ratnanandin 694112 dignAga 809, 436 / 16 rAmAyaNAdi 2582 dvisandhAnAdi 402 / 9 vArtikakAra 269 / 19, 203 / 19; dharmakIrti 78 652 / 14, 634 // 3 nyAyabhASyakAra 651 / 20; 652 / 1; vidyAnanda 1766 663 / 25 262 / 2 padArthapravezakagrantha 13119 vaidyakAdizAstra 5981 padmanandisaiddhAnta 694 / 11 vaizeSikazAstra 609 / 3 parIkSAmukha 393 / 1; 6947 pANinyAdi 268 / 20 395 vyAsa 380117 samantabhadra prajJAkara 1764 prabhAkara 2014; 56 / 2, 7 42916 589 / 11 1281 sUtrakAra 651 / 26 prabhAcandra 694 / 12 / smRtipurANAdi 392 / 21 veda sUtra Jain Educationa International For Personal and Private Use Only Page #889 -------------------------------------------------------------------------- ________________ 812 101 1 6 prameyakamalamArtaNDagatAH kecidviziSTAH shbdaaH| aMgulyaprehastiyUthazatamAste 128 8 | annaM vai prANAH aMjanatilakamantrAyaskA anyApoha 431, 44110 ntAdi - 573 6 | apamRtyurahita 306 23 akalavArtha 217; 176 // 3 apramatta 306 13 akSara 29 / 16 268 / 15 aprAmANya akSipakSmanimeSa 302 13 abAdhitaviSayala 358 26 agnipASANAdizabdazravaNa 46 15 abhAvadoSa agnipradIpagaGgodakAdi 620 3 amedavAdina agnihotrAdi 262 9 amUlyadAnakrayin 546 13 acelasaMyama 330 17 ayaHzalAkAkalpa 504 20 ajAjina 667 4 ayaskAnta atIndriyArthavedin ayogolakAdivAneH atyantopakArakabhRtya 112 6 arthakriyAkAristambhAdhupaadvaita labdhi advaitapratipAdakAgama 72 11 | arthatathAlaparicchedarUpA. adhItAnabhyastazAstravat 59 13 zakti 153 7 anantaparyAyacetanadravya 70 14 arthapradhAnanaya 68. 27 anantapramAtRmAlAprasaktiH 17 6 arthavAda 70 17 anantasukhavIrya ardhajaratIyanyAya 104 / 16; 105 / 4 anantAnubandhikrodhAdi arhatpraNItAgamAzrayaNaprasaMga 248 14 paramaprakarSa 245 25 arhadAdi / anavasthA 526 21 | arhana 256 11 antaraMgagrantha 332 20 avagrahehAvAyadhAraNAsmRtyAantaraGgabahiraGgAnantajJAna dicitrakhabhAvatA prAtihAryAdizrI 7 12/ avidyA antarAbhavazarIra 314 4 azakyavivecanala antarAyaviSaye 306 4 azubhaprakRti 303 25 antargaDunA 14 / 16, 33 / 10 azrutakAvyAdi 402 5 antargaDunA pIDAkAriNA 71 12 azvaviSANa antarvyAptiH 194 16 / aSTaka 393 20 andha 23 6 | asaMyatasamyagdRSTyAdi 245 22 andhaparamparA 216 4 | asatkAryadarzanasamAzrayaNa 153 13 andhasarpabilapravezanyAya 46117; | asamavAyikAraNa 53017 / asAtavedanIyodaya Jain Educationa International For Personal and Private Use Only Page #890 -------------------------------------------------------------------------- ________________ 726 asAdhAraNAnaikAntika ahamahamikayA pratIyamAna AkalaGka AkarSakAkhyAya skAnta Agama AgamaprAmANyavAdin AcArya AtmazravaNamananadhyAna AtmAdvaita AdarzAdi AyuH karma AryA AhAra AhArakathA AhArin 2 / 10; 7 3; 17778; 316 2 evambhUta 102 11 | audArikazarIrasthiti 302 9 auzanasa 330 24 | kaMsapAtryAdidhvAna AzuvRtyA yaugapadyAbhimAna 13914 | kaThakalApAdi Asayogakevalin kapila indradhanuSa indriya saMskAra Izvara prameyakamalamArtaNDagatAH 355 5 | upacAra 72 17 UrNanAbha 6 10 UhApohavikalpajJAna 575 28 | RddhivizeSahetu 631 21 | ekaM sandhitsoranyat pracya 70 17 vate ekAkAratA 367 / 22 | ekAntavAdin 66 19 64 / 15; 7017 | ekendriyANDajatridazAdi - ikSukSIrAdimAdhuryatAratamya 174 13 karkAdivyakti 468 10 karmakartRkaraNakriyA utkalitatvamAtra utkRSTadhyAna uttambhakamaNi utpatananipatanavyApAra utpAdyakathA udakAharaNazaktiH upacaritopacAra ubhayasaMskAra ubhayadoSa upayoga upAdhyAyajJAna Jain Educationa International 424 5 kavalAhAra 573 15 | kAkadantaparIkSA 131 11 kAkasya 300 18 635 300 21 karaNakuzalAdi 63 18 306 13 |karatalarekhAdika 381 / 10 : 382/20 300 27 | karkaTikA di 202 / 1; 502/25 334 3 prAsAdaH 198 4 | kAkairbhakSitam 11 65/1; 72 3528 330 8 63/22; 148/9; 516 / 1 300 24 680 12 301 2 454 15 550 12 482 1 138 19 477 11 | kAcakAmalAdidoSalakSaNa vi. 153 / 18; ziSTacakSurAdi 659/29; 664|7 | kAcAbhrakAdivyavahitArtha unmattakAdijanitonmAda 243 10 kANvamAdhyandina taittirIyA 616 13 68 6 For Personal and Private Use Only 469 21 85 19 300 S 2 18 kAyaddhavalaH 217 21 214|11 ; 23911; 529/25 150 13 37 1 685 * dayaH zakhAmedAH 392 21 424 30 | kAtyAyanAdyanumAnAtizaya 25124 526 14 | kApila 28 / 13; 285/25; 42/6 1 kAmalAdyupahatacakSuSaH zuklezaMkhe pItajJAnam 230 314 109 9 Page #891 -------------------------------------------------------------------------- ________________ kAmyaniSiddhakarma kAyAkArapariNata bhUta kAlapratyAsattiH kuNDalAdiSu sarpavat kurukSetra laMkAkAza kulyAjala kuSTinInIvat kusU la kUrma romAdi kRtanAzAkRtAbhyAgamadoSa 521 18 329|6;654|17 | ghRtAdinA saMskAre kRttikodaya kRSIvalAdi 167 14 kevalin 299 / 30; 301 / 14 caturaGgavAda kezoNDukajJAna 2338; 240119 | candrakAnta 63 7 candrArkAdiviSaya kezoNDukAdikAdi kaiTabhadviS 688 2 cANDAlAdi kaupIna 661 / 16; 669/24 cArvAka kriyAvizeSayajJopavItAdi 486 7 cArvAkamata kSaNakSayasvargaprApaNazakti 503 9 citrakUTa kSatriyaviTzUda 487 10 citrajJAna kSara kSAyika kSAyopazamika khararaTita kharaviSANa viziSTazabdAH 309 24 | gRddhavarAhapipIlikAdipratyakSa 11814 502 8 gRhastha 522 2 gotraskhalana 565 3 gomayAdi 551 23 | gomAMsa 316 8 | golakAdyAzraya 3 | ghaTamA mArAmAdi 283 75 10 ghaTAdyavacchedakabheda ghAti karmacatuSTaya ca kharazRMga khAtpatitA no ratnavRSTiH puSpa saMsarga gajanAna gaNDaka gatasarpasya vRSTikuTTana nyAya gardabhAzvaprabhavAtya giritarupuralatAdi guNavyatirikta guNI guru Jain Educationa International 268 15 | citrapayyAdijJAna 245 27 | citrasaMvedana 245 26 28 11 | citrAdvaita 617 | citraikajJAna 505 17 codanA 168 13 | jinapatimata 624 251/22; 258/3 331 5 449 20 118 9 632 3 222 9 pAdayoH 727 For Personal and Private Use Only 73 13 67 2 259 6 222 10 645 13 65 / 1; 547 19 26 G 486 19 180 1 571 / 1; 579/14 213 15 92 3 69 14 514/22; 51615; 520/22 6| jinapatimatAnusArin 690 30 | codanAjanitAbuddhi 54 10111 2 | japApuSpasannidhAnopanIta166 6 sphaTikaratimA 347 20 | jalanimagna mahAkAyagajAdi 540 21 63 / 6; jalAdermuktAphalAdipariNAma 230 76 / 12 | jAtataimirika 483 21 | jAtatai mirika pratibhAsaviSaya 57 438 jina 15918 6 305 18 292 9 377 95 3 546 18 253 20 17521 Page #892 -------------------------------------------------------------------------- ________________ 728 prameyakamalamArtaNDagatA: 111 jaina 11:3; 93 / 6, 37013; / dUre parvataH nikaTo madIyo . 426117,20, 486 / 6, 68586 bAhuH jainamata 145 / 6, 459 / 22, 465 / 9 devamanuSya, 71 jJAnAni 309 4 dezapratyAsattiH jJAnAdvayAdi .617 28 | dezasaMyamin 330 14 tattvacatuSTaya | devarakA hi kiMzukA kena rajyante taddhitotpatti 525 23 tatrAdyupayogajanitaviziSTA doSa bhirati 242 11 dvicandrAdi tapodAnAdivyavahAra 486 6 | dvicandrAdipratyakSa 28 / 5; 301 / 15 timira 45 13 dvicandrAdivedana 58 / 11; 62 / 10; timirAdyupahatacakSuS 37 17 79, 10213 timiropapluta 44 19 dvatin tiryaggRhasthAdisaMyama 33 11 dhattUrakAdhupayogin 242 27 turaGgamottamAjhe zRGgam dhanuHzAkhAzRGgadantAdi 588 22 dharmAdharmadravya tulAnta 497 3 dhUpadahanAdibhAjana 534 . tRvicchedAdi dhUmaghaTikA 277 4 tamirikapratibhAsa dhyAmalitavRkSAdivedana 220 1 taimirikasya dvicandradarzana nakhakezavRddhyAdi 93 / 12 naDvalodakaM pAdarogaH toyazItasparzavyaJjakavAyva napuMsaka 333 20 __ vayavivat 230 17 nadIdvIpadezavargApavargAdi 448 19 trayImaya 298 19 naraziraHkapAlaM 631 24 triguNAtman 298 19 nartakIkSaNa 623 29 tricaturapicchagrahaNa narmadAnIra 551 23 trairUpya nAgakarNikAvimardakakaratadaNDakavATa pratarAdi 303 29 lavat dacitrapusAdayaH 469 6 nAgavallIpatra 4846 dazadADimAdi 45011; 6674 nATakAdighoSaNA divolukAdivedana 218 21 nArakAdiduHkhitaprANi divyaparamANu 302 11 nArikeladvIpa 5181 dIrghazaSkulIbhakSaNa 1816, 286 nigrahasthAna 126110 nityaniraMzavyApin dIrghakhApavAn 104 1 nityanaimittika karma. 309 // hugdhAdi 632 3 | nindAvAda 32 254 230 1 Jain Educationa International For Personal and Private Use Only Page #893 -------------------------------------------------------------------------- ________________ nimantraNe AkAraNavat nirAzravacitta nirupAkhya nirjIvikAdicakSuS nimbakIToSTrAdi nIlakuvalayasUkSmAMza nIlotpalAdi nRpatyAderatibhoginaH naiyAyikamata naiyAyikA di naiyAyikAbhyupagataSoDazapa dArtha naiyAyikasyAnaiyAyikatA nyAyavedin pathikAni padmanAlatantu paraghAtakarma paramacAritrapada paramanairmanthya parISaha palalapiNDa pazu pATalA dikusuma pATaliputra pAradArikavaddInavadvA pArimANDalya picchauSadhAdi piNDakharjUra pitAputravat pizAcAdi piSTodaka guNadhAtakyAdi puMveda viziSTazabdAH 729 625 12 | pRthivyAdibhUtacatuSTaya 117 1 501 24 | paurANika 392 17 357 Jain Educationa International 205 15 prakaraNasama 258 24 | prakSAlitAzuci modakapari 5 6 tyAganyAya 6 prakriyodghoSaNa 97 165 12 pratikarmavyavasthA 319 22 | pratibandhakamaNi 347 1 pratItibhUghara zikharArUDhaprAmArAmAdipratibhAsa 92 12 pradIpa pradhAna 623 7 663 5 prabhAkaramata 459 6 pramattaguNasthAna 118 13 pramANasamplava 586 16 | pramANasamplavavAditA pramANAntaravAdin 303 305 28 332 17 praroha : 65 2 paramaudArikazarIrasthiti 301 7 praznamantrAdisaMskRtacakSuS 258 23 parazurAma 486 8 prasaGgaviparyaya 252 19 parasparaparihArasthiti 533 21 prasaGgasAdhana 306 26 667 4 prAvibhajJAna 27 2 prAmANya 568 8 prAznika 213 15 | phaNina kulayoriva 307 12 baDavA prameyadvaividhya prANibhakSaNalAmpaTya badarAmalakavat ghAta badhyaghAtaka 281 24 216 3 86 20 198 6 587 19 332 13 | badhira 184 14 | balavatpuruSapreritamudgarAdyabhi 525 21 277 135 s 56 17 300 * 670 24 59 4 183 6 180 14 For Personal and Private Use Only 97 14 G 544 14 72 3 258 11 163 649 / 4; 660 534/4 483 21 525 21 43 17 115 / 14; | bahalatamaHpaTalapaTAvaguNThita 117/2 vigraha 338 22 | bahiraGgamantha 215 26 533 22 1128 119/19 332 20 Page #894 -------------------------------------------------------------------------- ________________ 730 prameyakamalamArtaNDagatAH bAdhakakAraNadoSajJAna 156 14 | madazaktivat 115 / 14, 117 // 3 // bAhubali prabhRti 302 8 manuSyapArAvatabalIvarda .. 2250 bIjAGkuravat 442 6 | manojJAnAdiviSayopanItAbIjAGkurasantAna 245 15 smasukhAdi 101 12 bIjAGkurAdi 283 13 | manorAjyAdivikalpa 3313, buddha 248318, 256 / 15; .. 35 / 18 354 / 23 / mantrAdisaMskRtalocana 261 16 buddhacitta 502 1 | manyAkheTa buddhataracitta 501 23 marIcicakra 48 / 20; 769 bauddha . 18 / 26; 103 / 9; | mahatI prAsAdamAlA 6301 | maharSi brahma 45 / 1; 46 / 18, 64 / 19; | mahezvara 714, 18 / 14; 133 / 13, 65 / 6 679 141112; 142 / 5; 144 / 10; brahmakartRkaveda 392 17 146 / 10, 282, 283, 298) brahman 401 27 ... 319 / 2, 613 brahmavAda 95 12 | mahezvarajJAna 132 / 5; 134, 138 brahma vyA sa vi zvA mitra 484 1 mahezvarabuddhivat 274 11 brahmAdipizAcAnta 284 18 mANavake siMhAdyupacAra 70 5 brahmAyadvaita 483 11 mAtA me vandhyA 206 19 brahmAdvaitapraghaTTaka 78 6 mAtuliGgadravya brAhmaNakSatriyAdivyavasthA 487 mAtRvivAhopadeza .. 219 bhAnu 135 5 mAdhyamika bhAnunA tArAnikarasyAbhibhavaH 29 4 mAyA 66 18 bhAvanAniyogAdyartha 165 14 mAyAparamaprakarSa 329 21 bhAvaprasAsatti 502 13 mASapAka bhAvazrutajJAna 456 11 bhikSAzuddhi 305 19 mithyAlakarmodaya 488 bhittAviva citram mithyAlArAdhanA 153 4 bhujagarakSoyakSaprabhRti 284 21 mithyAdRSTi 245 25 bhUtasaMghAta mImAMsaka 393 28 bhaiSajyamAturecchAnuvarti 68. 4 mImAMsakamata 138 / 4; 14315 prAmakAkhyAyaskAnta 575 26 / mImAMsakamatAnuSaGga 1037,301 / 27 maNiprabhAyAM maNibuddhiH / 170 15 muktAtmavat 277 14 maNimuktAphalapravAla 574 21 | mukkAphala 547 19 matijJAna 304 10 mUlakIlodaka 242 2 matsyAdi 305 20 | mRcchakale kaanycnjnyaan| Jain Educationa International For Personal and Private Use Only Page #895 -------------------------------------------------------------------------- ________________ viziSTazabdAH 731 mervAdi 645 23 mRtpiNDadaNDacakrAdi 153 24 | lunapunarjAtanakhakezAdi 342124, mecakajJAna 529 23 49819, 554 / 15 mecakajJAnavat sAmAnyavize- lokapAlagRhItadikapradeza 56028 Savacca 201 14 lokAyatika 642 22 meNTha 524 8 varNAzramavyavasthA medhyA Apa 269 4 | vartikAdAhatelazoSAdi 201 / 2; 242 1 50311 mohanIyakarma 303 3 / vandhyAmutAdhIna yajJAnuSThAnAgama 33012; 331 / 16 | vandhyAsutasaubhAgyavyAvarNanayajJopavItAdicihnopalakSita 486 7 prakhya 561 15 yathAkhyAtasaMyama 306 21 valAtailAdi 424 16 yugapadRtti 28 7 va I mA na jina 176 . yogin 34112, 45 | valmIki 275 3 yoga .. 1826,643324651 / 14 | vazIkaraNauSadha 58022 686 / 22 vasantasamaya yogakalpita 659 20 vAda rajaHsamparkakaluSodaka 66 20 vAlApramapi khaNDayituM zakyate rajojuS : 298 18 48 1 rajonIhArAdhantaritataruni vAsIkataryAdi 140 3 242 19 vigrahagati vijJaptimAtra 77 7 rajjuvaMzadaNDAdi ratnatrayArAdhana 332 19 vinAzotpAdaprakriyodghoSaNa 500 4 ratnAdipadArtha 635 19 viruddhadharmAdhyAsa 530 1 38. 12 virodha rAva Na : 526 1. rAva Na zaMkha cakra va yA di vizeSatodRSTAnumAna 350 17 184 / 16, 6796 viSaM viSAntaraM zamayati 66 22 rAva NA di 242 1 viSayApahArazca rAjJAM dharmaH 75 20 viSAgadavat 525 20 rUpaleSa : 516 3 viSApahArAdi lakuTacapeTAdi 648 14 viSTikarmakarAdivat 279 19 laghuvRtti . 28 12 vIcItaraGganyAya 426 / 22 lAbhAntarAya 302 / 11; 306 / 10 5583 lAlAvat 230 12 vINAdirUpavizeSa . 230 12 vANAdaka 1709 lAvakAdipalAdika 331 26 | vRkSazAkhAbhaMga 272 12 liGgAlokyakSabuddhivat 158 4 | vRkSo nyagrodha iti lucanAdikriyA 331 12 | vRkSo hastI palAlakUTAdirvA 220 -5 Jain Educationa International For Personal and Private Use Only Page #896 -------------------------------------------------------------------------- ________________ 732 prameyakamalamArtaNDagatAH vaidhaveya 649 19 SaDapUpAH 679 1 saMketasmaraNavivakSAprayatna vRzcikAdi 110 zUda vRSalAdi 484 16 zaGgotthazarAdi vedya (vedanIyakarma) 303 304 zrI va I mA na 628 vezyApATaka 486 16 zreNi 306 15 vaidyopadeza 319 22 zrotriya 260 17 vainateyapratyakSa 258 2 SoDhAsambandhavAdila 61211; vaiyadhikaraNya 526 12 621 // 22 vaiyAkaraNa vyakta 99 12 tAlvadiparispandakrameNovyatikara 526 19 pajAyamAnazabda 69 16 vyabhicAra 637 19 saMvinniSThakhAdbhAvavyavasthiteH 16 16 vyAdhalubdhakaprabhRti saMsargavizeSavazAdvipalabdhaH 100 16 vyomotpala 619 2 sakalavyApti vratabandhavedAdhyayanAdi 485 5 sakalazUnyatA vrAtya 65. 15 sakalazUnyavAdin zakhaH kadalyAm 667 11 651 14 saGkaravyatikarau zaMkha cakra va rti 380 12 536 5 sacelasaMyama zakaTodaya 654 17 330 13 zakaTodayAdyartha sattAdvaitavAdina 643 23 zakrAdi 284 26 | sa tya bhA mA zatrumitradhvaMsa | satyetaravyavasthAsaMkara 495 13 santAnAntara 680 28 zabdapradhAnanaya zabdabrahma 39, 44, 45, 46 sannikarSapramANavAdin 17 11 zabdasaMskAra 419 6 saptamanarakabhUmi 245 23 zabdAdvaita saptamapRthivI 328 / 16, 334 // zabdAdvaitavAdina 39 1 sapratighAdirUpatA 86 13. zabdAnuviddhava samAnakAlayAvavyabhAvi- 133 4 zarabha 347 21 | samuditetaraguDUcyAdi 469 , zalAkA 222 14 sambandha 514 22 zazazRMgAdi 73 11 samyagdarzanAdyantaraGgasAmagrI 241 8 zAstrakAra 373 22 samyagdarzanArAdhaka : 333 20 zukazArikonmattAdi 45. 15 sarpasya kuNDaletarAvasthA 537 / zukladhyAna 303 9 sarvajvaraharatakSaka cUDAranAzuklakhe pItajJAna 139 22 ___ laGkAropadeza zubhaprakRti ... 303 22 / sarvajJa Jain Educationa International For Personal and Private Use Only Page #897 -------------------------------------------------------------------------- ________________ viziSTazabdAH savikalpakapratyakSavAdin 34 19 | saugatasAMkhya yogaprAbhAkara savyetaragoviSANa 214 / 17; 501 / jaiminIyAnAm sahasrakiraNa sahAnavasthAna sahopalambhaniyama sAMkhya sAMkhyadarzana sAMkhyAdi sAMsArikalabdhi sAkAravAdapratikSepa sAdhananirbhAsijJAna sAnutantra sArvabhaumanarapati siMha siddha siddhi sugata sUcyapra sUryAcandramasau 10; 506 / 24 | saugatAdi 138 5 saugatIM gatiM 533 21 | strIveda 79280 / 14 sthAvarAdi 19 3 | sthitikalpa ma saugatava jainairiSTaM 5 80 / 7; 95; 235 / 25; 236 / 4; 247/7 576 16 | snAnapAnAvagAhana 642 11 | spaSTajJAnAvaraNavIryAntarAya 330 6 kSayopazama 86 20 sphaTikAdi 155 15 syAdvAdin 429 6 sraSTA 26/7 95/9 sugatajJAna sugatasattAkAla sutIkSNo'pi khaGgaH 95 / 13; 96 / 2 136 15 suzikSito'pi vA naTavaTuH 136 16 Jain Educationa International 284 20 347 21 370 27 1 139 13 688 9 sRSTi sezvarasAMkhya saugata 77/12,90/9; 180 / 12; 71 297 17 pra0 ka0 mA0 62 733 642 6 393 / 271643 / 1 4 hastapAdakAraNamAtrikAGga hAdisphoTa hastiprati hastinyAya 382 / 1;643;672 / 4:687 himavadvindhyAdi 562 / 9; 594|19 524 21 | hiraNyagarbha 178 11 | hrIzItAdinivRttyarthaM 393 / 20; 398 / 18 331 23 For Personal and Private Use Only 96 1 329 3 267 14 331 7 75 20 21817 2285 367 22 71 6 khaparaprakAza svapnAvasthA svargapaTala svargAdi svargApUrvadevatAdi svavadhAya kRtyotthApana skhazirastADaM pUtkurvataH svasAdhyaM prasAdhya nRtyato'pi doSAbhAvAt 666 / 6; 373 / 3 svApamadamUrcchAdyavasthA 280 3 harSaviSAdAyanekAkArasaMvidrUpa 100 12 147 12 75 8 21911 230 18 179 19 692 23 543 6 457 16 647 19 Page #898 -------------------------------------------------------------------------- ________________ pR0 7 ArAnagarastha - zrIjainasiddhAntabhavanasatkAyAH prateH pAThAntarANi / 6 S 2 4 2 11 2 12 2 12 3 14 5 6 9 6 15 8 17 9 21 10 19 10 20 paM0 11 * * m yo 13 14 8 m 14 7 1521 16 2 16 9 16 18 18 1 18 3 18 23 19 13 20 6 20 10 21 15 21 19 mudritapAThaH sudhiyaH visphuritAdgatadapahRti-prayojanavattvamyu * makSuNNa - zAstrArthasaM asambaddha jJApaka -hRtaM tadeva - vyutpAdanArtha - khAbhidhAnakaM - cetsa dRSTasya pRthi nityakhabhA bAbhi-rthopalabdhi-dinA (saMyuktasamavAyaH rUpatvAdinA ) saM Jain Educationa International vAbhAva yastasya tatra kuThAra (kASTha) cche ca bhAve tada - NAsya yogajadharma saha * karaNaM (yogajadharmAnu ) gRhItaM gRhyate -rabhivyajyet - deva prasiddheH bAhyendriyajamindriyANAM tadanantarapra cAsya pAThAntaram satatam visphuritairga tadapakRtiprayojanavyu -makSUNa -zAstrasaM* asambandha jJAyaka -hRtaM siddhaM tadeva - vyutpatyartha - tvAbhidhAnaM -cettatsa dRSTa nityaikakhabhA cAbhi - pilabdhi -dinA saMyuktasamavAyaH rUpatvAdinA saM cAbhAva -yastatra tasya kASThacche vA bhAve vA tad *NAsya saha - karaNaM yogajadharmAnugRhItaM gRhyeta - rabhivyajyate - deva pramANatvaprasiddheH bAhyendriyANAM tadanantaraM pra vAsya For Personal and Private Use Only Page #899 -------------------------------------------------------------------------- ________________ pAThAntayANa pR0 paM0 22 9 23 12 23 20 24 16 . pAThAntaram hi eko cApAthakriyA spa- - zaktivatvena yoni tadvilA cArUpAde*SaNakhamamAyatrAnyakharUpaM paritadiva -tAkRtsAha-Sayalamadhye anyavikalpakadharmA. cAka kalaM. kha-yoviroanyopapAsavikalpakaprabhavAttato pra 'khAdrUpAdhu 30 23 mudritapAThaH hi ko (eko) vApAthabiyA parispazaktikatvena yogi(kha)tadvi-lA tUpAde*SaNamasmAhyanyatrAnya. -svarUpaM vai (pamavaizayaM )paritaditi -tA sAha-Sayalam anya vikalpadharmAcAtrAvakalaM ghaTate kha-Ani(vi)roanyolpAsavikalA(lpa)ka. prabhavatta (vAt ta) to -khAdpAdivat / rUpAdhubhIyeta zabdaprabhavatvAt (prAthArtha vinA.. tanmAtraprabhavavAdA) gakAcAnakA satakhaneda-pattipravRttizabdAdhya zastrArthAtatsparzavezo'sau -tApratipannAH locanAdhya 2 34 10 34 19 35 17 mIyate 36 17 37 11 zabdaprabhavalAdvA gakAcAnyakA -satastatastadbheda-pattivRttizAbdAdhya -kSArthAtatsaMsparza -dezo'sau -tApannAH locanAyadhya 15 41 13 . 44 13 44 16 ghaTate ghaDeta -bramaNi -brahmaNA Jain Educationa International For Personal and Private Use Only Page #900 -------------------------------------------------------------------------- ________________ medAnu 536. prameyakamalamArtaNDasya pR0 paM. mudritapAThaH pAThAntaram 46 18 dvaitapra dvaitasiddhipra. revasaM -reva sa saM. -praznahetuka prazne hetuka 48 16 -vAbhipre cAbhipreabahiSThA'sthi abahirasthi51 12 sattvenAsattvenAnyena sattvenAnyena. khe khapuSpa khakhapuSpasAmAnyamAtrapra. sAmAnyabhAvanaviSaye saha viSayeSu sahasarvasyAvatpra sarvasyAH smRtastatpra62 1 bhede anu63 22 nacAnekAnta nacaikAntabhedAnupa tadanupacAsatya vAsatya66 22 khacchAM vasthA 66 24 mede samu. bhedasamubhedAttadyava. medAdhavanya pakSopya nya vikalpopya68 12 tathA tadvyakti tathA vyakti20 .. -sAcchabde(bdo)stItyabhyu- -sAcchabdotpattyabhyu70 4 cArarUpaM kalpa -cArarUpakalpamukhyaM medA mukhyamedAasiddhiH asiddhaH pravartate pravartata 71 14 paraduHkhaM paratra duHkhaM 71 14 *nti para *nti teSAM parapravRtteH pravRttI kathanAdvaita kathaM dvaita75 13 tasyAbAdhyamAnakhAt tasyAbAdhAt 75 17 -satyamabhyu -satyamityabhyuyadyAyaH pakSasta yadyAyaH khapakSasta78 13 anupalabdhi upalabdhi43 14 sAkAro vA (bhinnakAlaH samakAlovA)nI sAkAro vA bhinnakAla: samakAlo vA nI-e 72 1 Jain Educationa International For Personal and Private Use Only Page #901 -------------------------------------------------------------------------- ________________ paM0 86 13 9 1 7 pR0 93 93 7 96 9 96 12 99 9 101 13 103 16 104 5 104 12 111 13 91 13 jaDasyApi para 92 21 vyAptau tau prati prasiddha yataH khataH pra -vyApitva - vyApilaM jJAnakhabhAvatA vi nivartana 111 18 114 4 11912 124 4 135 19 141 2 141 11 141 11 142 1 142 17 148 1 148 148 13 14917 150 5 152 21 153 3 154 17 154 21 mudritapAThaH saMpratighAdi - syAdhyakSeNasi 4. AkArAdhAyaka -duttarArthakSaNa svAtmano'rthA punastalakSaNaM tadbhAvAvedakaM caitanyam, sarva pAThAntarANi yazcAtmIyajJAnamA cAsya saMyukta saMyogo'vi - syAniSTadezAdi -NeSTadezA cAdRSTa -mastu jJAnA cArtha -nau tarhi tAveva ca jJAnaM - grIto vA ga na cAtra yena tadutpa zuktizakale pravRttyAbhAve. Jain Educationa International pAThAntaram pratighAtAdi - syAdhyakSasi - jaDasyApara vyApnoti prati siddha yataH pra - vyAptitva - - vyAptitvaM jJAnasvabhAvavi vivartana - * AkArAdhyApaka -duttarottarArdhakSaNa AtmanAtha punastattvalakSa NAntaralakSaNaM tatsadbhAvAvedakaM . caitanyasyendriyaM sarvatra yazcAtmAyaM jJAnamA cAsya sannikarSo vA saMyukta saMyogAvi - syAniSTadazAdi - NeSTadazA na vAdRSTa -mastu kiM jJAnAntareNa jJAnA vArtha -nau tAveva vA vijJAnaM - grIto ga 737 na cAso yena prAmANyaM tadu zuktikAzakale pravRttyAdyabhAve For Personal and Private Use Only Page #902 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya pR. 50 pAThAntaram tAvataivAyaM mudritapAThaH tAvataiveyaM pravartata tAvanArthovadhAryate kAraNe zuddha tajjJA. pravartate tAvannArtho'bhidhIyate kAraNAzuddhe - 158 11 158 23 159 3 159 4 159 7 159 14 160 13 161 12 162 5 162 6 163 3 164 16 165 10 168 11 ndriye zakti -ndriyazakti-kSeNa teno kSeNa tattenosamasta(sammatasta)sya saMyatastasya cendriye vendriye kathantatvataH kathana khataH pramANapaJcakAbhAva pramANikAbhAvacAbhAvapramANotpattau cApramANotpattI nairmalyAdiyuktasya nairmalyayuktasya tatrApi tathApi , janmaiva yatraiva pramANasya kiM pramANasya tu kiM -vinAmAvasya -vinAmAvalasya hetoHkha hetukha-kriyAjJAnasyApya. -kriyAsAdhanasyApyavRddhicchedA tRDicchedAkhAnArthakriyA khapnepyarthakriyAapara (apavara) kAntardeza sambaddhe tu maNA- apavarakAntardezasambaddhamaNA-nizcayAtmakaM -nizcAyaka -tAzaMkAH -tazaMkAH kazcitkA. kiJcitkAkaJcitkA. kiJcitkAprAgeva ityapi prAgeva vaitasmi caitasmineSyate zabde sa. zabdasasiddhaM sarvajanaprabodhetyAdizlokasya vyAkhyAnaM A0 pratau nAsti / -tadabhiprAyavasti -taDyutpAdanAbhiprAyavastitaikadvivyAdipramANa- -taikavAdipramANa 171 2 171 12 172 11 172 12 174 3 174 10 175 11 175 14 176 7 177 3 177 . nekSyate . Jain Educationa International For Personal and Private Use Only Page #903 -------------------------------------------------------------------------- ________________ pAThAntarANi pR0 paM0 177 16 mudritapAThaH -sAdhanam iti . 178 7 178 11 181 15 181 20 181 22 182 13 182 21 183 19 184 7 184 10 184 12 184 22 185 3 185 11 186 12 187 1 187 3 187 5 187 13 pAThAntaram sAdhanaM tadvato'nupapannalamanumAnakathA kutaH // iti kuto gauNakham -SayasyA-virodho jJAyaka-jJAtasya sahya*nyavizesambaddha zAbdo tatra hi sattayA vahirakhina caivaM cAgame -tattvajJaina tasya taddhana vaitaH . kuto (gauNakham) -SayavasthA-virodhI jJApaka-jJAtasatya-nyasya vizesambaddhaM zabdo nAtra hi sadbhAvena sattayA vahiravItyastina tvevaM cAgateH -tatajjaina taddhana caitaca .mbandhAna gobhavan / -vibhAgataH ko -dina: cAparasyAcopacchedyata iti vAtmavAdacAvavinA no. sapakSAnugamAnanugamameda: sthitAm niyAmikAm na tatsannidhAne vA *mbandho na gobhavet -viyogataH 190 19. 190 9 9 191 191 12 192 3 192 8 -ditaH ca parasyAvopacchedya iti -cAsatvAdranAvavinA anyenosapakSAnugamamedaH sthitA niyAmikA na tAvatsamabhidhAne. 194 19 195 3 194 4 198 8 Jain Educationa International For Personal and Private Use Only Page #904 -------------------------------------------------------------------------- ________________ prameyakamalamArtaNDasya pR0 paM0 mudritapAThaH 198 12 / sahakArI 198.18 rAbhAvAt 199 3 , -pyetaccoyaM samAnam 200 11 anAdinidhana205 2 -labdhivizeSataH prati207 17 anuSNAgni208 5 *lApAtkhakhabhAva209 26 -bhAvagrahaNasya 210 6 -bhAvagrahaNasya210 13 -paTAdivyaktibhyo210 15 na nikhila 210 17 -tarAzrayavaM ca 213 4 vinAzepyutpa215 2 -divyApAravaiya215 11 ghaTAde. 215 13 bhAvAntara215 19 " -reva tena vi218 23 -syopaghAta 219 17 219 23 -nAvyAtyasa220 7 -vizeSavi221 12 tathA cendri221 14 vAttaneSyate 221 19 rUpaM cakSuH 222 14 valayaM zalA223 10 anyathA228 11 kaM tada.. 230 23 rasAbhivya231 8 tana 232 16 kAryakAraNabhA233 12 bhavati 233 14 puraHsthatayA 234 14 tadasato 234 15 -rthajatve pAThAntaram sahakAriNoH -rAsaMbhavAt -pyetayoH bhRzaM mAnam anAyanidhana-labdhervizeSataH vipratianuSNo'gni-lApAtkhabhAva-bhAvasya -bhAvasya -paTAdibhyonAkhila-tarAzrayakhAca vinAzinyutpa-divaiyapaTAdebhAvottara. -reva vi. -syopapAtaH cedaM -nAvyApyasa-vizeSairvi yathA vendri vAttu nekSyate rUpacakSuH -valagnazalAnAnya. -kaM dRSTaM tadarasavya tatra kAraNakAryabhA bhavet puraHsthitataH tadaMzato -rthajanyatve Jain Educationa International For Personal and Private Use Only Page #905 -------------------------------------------------------------------------- ________________ .. pAThAntarANi / 741 maitra vA pR. 50 mudritapAThaH / pAThAntaram .. 234 22 kAraNavakalpa. kAraNakalpa 235 1 tattenopalabhyate na tattvenArthAbhAve'pi uplbhyte| abhrAntaM tu tadbhAva evopalabhyate na 235 3 matajJAnaM -mataM jJAnaM . 235 15 labdhA tallabdhA235 16 nApyatatkA- . -nApyakA235 19 de tasyApi* . -de'pi tasyApi 235 24 mitra .. 236 5 pratIyeta pratIyate 236 16 sAnyasyApi sAmAnyasyApi 237 3 tadanyajjJAta tadanyajjAta239 26 nikhilArthA nikhilajJAnenAkhilArthA240 15 243 15 -svetatpAra -khAttatpAra244 28 -karmaNAM ni. -karmaNo ni246 21 trAzeSajJAna -trAzeSajJajJAna247 13 -rthajJAtusta(jJAnasya tajjJAna- -rthajJAnasya tajjJAna250 9 rthapradhAnaistai -rthapramANairI253 4 lapsyate labhyate 253 8 prabhavaM vAnumAnA prabhavatvAnumAnA253 9 -Sayatvena tatpra -Sayatve tatpra255 10 yaddhi yadvi yad yadvi255 29 iti tatsavo iti ca sarvA257 6 -khAnna vaktavyam khAna vaktuM zakyam 257 10 pratyakSakhApra pratyakSApra258 5 sambandhikhasyAtItadarzana sambandhivasya ca prAhi sambandhikhasya ca pAhi 258 18 bhAvidharmAderatItakAlAderivAvi . bhAvidharmAderivAtItakAlAderavi258 19 .. -lokopabho. -lokabho. 259 2 syAnAlo -syApyanAloprakSINa kSINa262 6 yaccokaM yathokta 262 9 tayAkhyAtArthAzra- tavyAkhyAnAzra Jain Educationa International For Personal and Private Use Only Page #906 -------------------------------------------------------------------------- ________________ 742 paM0 265 2 266 5 268 1 272 22 2736.9 273 10 273 15 273 24 pR0 274 23 275 13 277 16 281 15 282 3 283 26 283 27 286 17 289 17 289 20 29328 294 3 294 16 295 2 295 5 301 14 302 28 303 13 304 2 304 13 305 12 309 24 Jain Educationa International prameyakamalamArtaNDasya mudritapAThaH vArthe prapaJceno jAnato -ntikaM ca tatsama - kAnte vya -bhUtalAdi * buddhi vyApyeta bAdhakapramANaba -pra -NayApi sevAbhedAnu -saGgaH syAdi tenaivA - dharmivat -katve - kIryeta nizcayasyotpA hi bhava tu -gAdityA - tadudaye'pi -mAnaM kriyate viratavyAmo ghaTeta mokSArthI pAThAntaram. cArthe prasaGgeno jJAnato -ntikatvAca sama -kAntepyavya -bhUtatvAdi sujyAdive vyApyatAm bAdhakaba - tvasaMpra - yA hi sevAnu -saGgatvAdi anenaivA -dharmiM ca - katvena kIryate nizcayotpA hi jJAnaM bhava siddhyavi prasAdhya sAdhya -vati tannimittakarmasadbhAve tatphala siddhistasyAzca tannimi- -vati kSudhAdiphalasadbhAve tanattakarma sadbhAvasiddhiriti mittakarmasiddhAvasiddhiH tatsiddho ca kSudhAdiphalasadbhAvasiddhiriti -taduttaraM tadudaye'pi -mAnaM karma kriyate vyAvRttavyAmo ca - NAdiniyamasya ghaTanAdupAdAna grahaNAdityA siddhyeta ghaTate * mokSArtha For Personal and Private Use Only Page #907 -------------------------------------------------------------------------- ________________ pAThAntarANi pR. 50 314 20 315 9 315 14 318 30 320 24 323 22 326 7 326 24 mudritapAThaH vanAbhyAsAt -yAM graho na pratiindriyajajJA-na[kha] bhA. nAsti tatra tata -SarUpatayA evedAnI muktaH -pyAtmaniza-tanapra(kha)saMgatenaiva bAdikkhio kamma ityAdeH 327 27 329 13 330 24 331 6 332 8 pAThAntaram vanAvazAt -yAM hi graho na ca pratiindriyAdijanyajJA-na khabhA nAsti tata -SatayA eva muktaH -pyAtmanaH za. -tanasaM-gatena ca.bA dikkhiU -kamme vadaji. paDikamaNe mAsaM pajosamaNakappe ityAdeH tanmato -naM dRSTvA yati za.. -vivecanAdyu-parismRtArthAvapi tat jJAzatasyaivAsaityasA. -syApyastyanya-paye pravR. liGganAbhyu-kAreNaivopa-nulambini tatprabhavapratyalokaprasi-zcitasA. tasya mato naM sAdhuM dRSTvA za. vivecanakhAdyu-[pa] rismRtAvapi 336 24 337 23 339 22 340 20 341 21 342 6 342 20 344 5 345 8 -jJAnazatasya cAsaityapyasA-syApi anya-SayapravR. liGgajAbhyu-kAreNa vopa-nubandhini tatpratyaloke prasi-zcitaM sA 350 10 351 21 355 20 356 19 ca 366 3 jJApyate jJAyate Jain Educationa International For Personal and Private Use Only Page #908 -------------------------------------------------------------------------- ________________ 744 prameyakamalamArtaNDasya pR0 paM0 mudritapAThaH 366 16 vyApterabhA calitapra369 25 rItasya 371 23 -ndriyapra naM sA- - 375 9 gauraipi tatputre tatpu386 19 -labhyeta 387 5 -bhAvavato yo387 14 / yo vyAmu. 394 19 -mAnaM khavize395 5 -zyantayA 398 2 -ddhirita (ritIta)re402 9 nekaprakR. 402 18 saMkete(tA)na402 21 yatra pu. 407 11 -yAntamiva yAvajja509 26 sambandhAvadhAraNam 411 14 -to lakSitalakSaNayA412 13 cetkiM yu413 17 -pattaH 414 30 prathame vi415 1 tve'lpatAni415 32 nanu cAsi516 21 . cApahnavAyo. 417 29 -dRzye co418 8 tAnprati418 10 -ntaraM kaphAMzA418 24 kuDyAdi-' 419 6 tasyAtma419 26 420 5 -re sarvado ityapyaca420 19 saMskRtiH pAThAntaram -vyApArAbhAbhinnapra-rItArthasya -ndriyArthapranaM hi sAgaure'pi tatpu. labhyate -bhAvavAdino yo. yo mumAnaM vize-zyantathA -ddhiritItare-nekadhA pra. saMketAnayatra yatra pu. -yAtamiva tAvaja-. sambandhAvagamaH -to lakSaNayA cetika punaH yu. -pattiH prathamavi. -tve kalpanAnina cAsicAsadbhAvAyo-dRSTe cotAvatprati-ntaraM tatra kaphakAMzAkumbhAdikhasyAtmanAstyeva -re sarvatra sarvadoityacasantatiH nAva . Jain Educationa International For Personal and Private Use Only Page #909 -------------------------------------------------------------------------- ________________ pAThAntarANi " param pR0 paM0 mudritapAThaH pAThAntaram nityasyAsyAnAdheyA- nityasyAnAdeyA421 27 khadeze tadAvArakAH tayantarA- khadezena vAvArakAH sUryAntarA422 5 zakyam - zakyate / 422 28 -ghAtaH / pratya -ghAtaH syAt / pratya422 30 tathA ca vyaja. tathA nyAyavat vyana / 423 9 saMsTa (saMsa)STa saMsRSTa- / 434 11 -prasaMgaH -prasAra 436 13 -bhAvepya(bhAve'pi)gauH -bhAve'pi gauH vAcyatvAt -vyAptakhAt 437 15 -jJApanaM (jJAnam ;) -jJAnam -mapohata -mapohyata 439 11 kizca kiMcA 439 15 -lakSyeNa(tadavalakSaNyena) -lakSaNyena 441 3 parApekSA parIkSA.. 447 21 tajjJA (tajA) tajjA 453 24 -takSayo -tajJAnakSayo456 19 manye (nye )na -manyena 456 20 buddhau zabdo'va zabdo buddhAva458 19 -NAdigamya. -NAbhigamya460 padAsi padasi467 9 -NApisadbhAvA -NAvinAbhAvA467 1 tato vyava tato vastuvya. 7 16 budhabheda buddhimeda568 16 pratibhAsavat pratibhAsanavat bhinnadezAsu bhinnadezeSu 474 6 jAtiH kveti jAtirAkRtiH 481 9 -pacAre tu -pacArAt 484 14 anyatra pra anyapra485 7 -tiriktaikanimi -tiriktaikanibandhananimi486 6 ghaTeta ghaTate 486 21 na tajjA nanu tajjA489 8 -sthAnAM ta -sthArthAnAM ta492 15 pratikSaNAvi pratikSaNavipraka0 mA0 63 472 15 Jain Educationa International For Personal and Private Use Only Page #910 -------------------------------------------------------------------------- ________________ 746 pR0 paM0 492 26 504 20 507 17 507 17 507 21 508 11 511 17 511 19 512 22 512 23 519 24 521 4 521 10 521 11 522 9 523 6 527 14 528 24 531 16 532 21 536 6 533 27 536 1 * 538 9 539 20 544 17 545 18 545 22 548 10 561 5 561 14 567 21 573 16 579 3 Jain Educationa International prameyakamalamArtaNDasya mudritapAThaH - NikatvasyAdhya -nyaM sambandhA - veva yo -caukA prayuGke eva kAraNAbhi ghaTapra* paTasyApi - na tasya tadagni -rUpatA (tAM) sukhamAsaM tathA ta - tpadyeta -tmAbha svasya -vyavyAvR ( vyavRR )ta. tu vi - vAtkathaM tatra - SaGgo'yu *vadeva vastu [ dharma ] dha caura [ pAra ] -dhAca -fa: [:] [ vyApya ] vyA yuktA - dyavayavAnAmevAva ekadravyaH rUpAdinA su -tvA (la) pra Tees (cers ) - naca vatparazarIrenya pAThAntaram - NikArthasyAdhya-nyaM bandhA-veva ca yo - vau dvau kA anuyuGkte eva ca kAraNAbhi paTapra ghaTasyApi -nna cAtra tasya tadetadabhi rUpatAM > sukhamAse tathAca ta -tapAdyate -tmA vA bha tasya For Personal and Private Use Only 2 -vyavRtta- . vasti vi -vAtkA tatra - SaGgopya - -dhaH -ddheH vadekavastu dharmadha caurapAra vyApyavyA yuktimatI * dyavayavAva - ekadravyaM rUpAdisu -kha pra tathA'- : kiMca vadanya Page #911 -------------------------------------------------------------------------- ________________ - pAThAntarANi pR0 paM0 582 17 582 19 584 9 584 15 585 20 586 12 588 11 588 15 mudritapAThaH tadeva (tata eva) *vyA (vya) pa. manodravyakha (mano'nyatra) digdezA-bhilASapratyabhijJAnama-pratiSTha pAThAntaram tata eva -vyapamano'nyatrahi dezA-bhijJAnama -praviSTa 590 8 6.1 6 601 13 601 26 602 18 603 14 603 15 604 604 14 606 16 607 18 608 24 609 4 609 16 pratiba (praba) manto -vanto -ddhinAzA ddhivinAdvikhabahu dvibahu. -taM tadapari -tamapari-za(ze)dhvaM. -zedhvaMhi ni hi tanni: lakSaNameSAM lakSaNaM teSAM -tIyepyetadeva -tIyo'pyasadeva nyogilapra yogivatpra-nupapa(tpateH nutpatteH -ddhaH nacAntarAlAbhA- -ddhaH bhAvAntarAbhA-zeSe(Sa)vi zeSavisamavAyI iti samavAyIni iti tadapyasat tadasat apRthagAzrayavRtti apRthagvRttitatrAsaMbhAvyam tatrAsadbhAvAta -yisamavAya( yibhAvA) bhAvAt yibhAvAbhAvAt -rAzrayabhAvA (yazca samavAya) siddhau hi -rAzrayasya samavAyasiddhe hi sambandhakhajA sambandhajA-tayAsau pra. -tayA prapaTo paraparika parikanarthakyam narthavattvam sa eva sa iti sa evamiti samavAyasya ni 609 21 ghaTo 610 25 611 17 612 18 615 15 617 18 617 22 samavAyani Jain Educationa International For Personal and Private Use Only Page #912 -------------------------------------------------------------------------- ________________ 748 prameyakamalamArtaNDasya "guNAdI pR0 paM0 621 9 622 20 624 13 625 24 626 17 628 6 634 17 635 11 636 1 640 14 648 4 66. 9 664 19 665 17 667 1 668 21 669 20 670 30 671 10 674 5 674 7 676677 13 678 8 678 19 689 15 694 12 mudritapAThaH pAThAntaram iti ni pratini"guNavAdIthA vi. -thApi vi. *pyasundaram *pyayuktam bodha avabodha -daH samAptaH -niyatate -nizcayate-bhAsavadu -bhAvAdu. niye nityatve -rIto'nva -rIte'nva-layoH vi layoH vivAdApannayoH vi. samaH *samAH -ndriyikatve -ndriyatve. khasA kheSTasAsAma sAdhanasAmanAM dR nAM - vedamabhi(vi)jJA nedamavijJAsatyAH sabhyA: ta eva te *rthikakapra. rthikapranamado naM nAdojJAnena vA jJAne ca vA-ciditi cettarhi -cideva tarhi 'prAcAM vAcAm' ityAdizloko A0 prato nAsti / Rdhyamu. -kaTyamuyaH punaH yatpunaH viSayamAtrapra viSayabhAvapra. tadvi (ddhi) pra tadvidhaM pra'zrIbhojadevarAjye' ityAdi prazastiH A0 pratau nAsti / Jain Educationa International For Personal and Private Use Only Page #913 -------------------------------------------------------------------------- ________________ 8. mUlaTippanyupayuktagranthasUciH saGketavivaraNazca / abhisamayAlokAlaM. abhisamayAlokAlaGkAraH (gAyakavADa sIrija baDaudA) 95, aSTaza0 aSTazatI aSTasahasrayAM mudritA (nirNayasAgara presa bambaI ) 35,38 // 77,81,83,94,109 / aSTasaha0 aSTasahasrI (nirNayasAgara bambaI) 35,38,59,62,63,77,81, 94,96-98,100,109,111,115,118 // Aptapa0 AptaparIkSA (jainasAhityaprasAraka kA0 bambaI ) 83,93,94,99, 136,137 // AptamI0 AptamImAMsA (jainasiddhAntaprakAzinI saMsthA kalakattA) 77,94, Rgveda. 1990 RksaM0 / Rgveda saMhitA 64,264,399 / kaThopa0 kaThopaniSad (nirNayasAgara bambaI ) 64 / kAdambarI kAdambarI (nirNayasAgara bambaI) 298 // kumArasaM0 TI0 kumArasaMbhavaTIkA ( " ) 42 // kazura0 kazuropaniSat ( , , ) 65 // citsukhI tattvapradIpikA citsukhI ( , " )53 // chAndogyopa0 chAndogyopaniSat ( , , ) 64 // jItakalpabhA0 jItakalpabhASyam (jainasAhityasaMzodhakagranthamAlA pUnA) 331 // jIvakANDago. jIvakANDam gommaTasArasya (rAyacandrazAstramAlA bambaI) 300 / jainendravyA0 jainendravyAkaraNam (jainasiddhAnta pra0 saMsthA kalakattA) 7,176, 679,687,688 / jaiminisU0 jaiminisUtram ( AnandAzrama sIrija pUnA ) 62,404 // tattvavai0 yogabhASyatattvavaizAradI (caukhambA sIrija banArasa ) 94 // tattvasaM0 tattvasaGgrahaH (gAyakavADa sIrija baDaudA) 29,32,39,44,45,65, 71,72,77,79,83,84,100,150,153,154,157,162,164 171,174,250,252,253,392,432 / / tattvasaM0 paM0 tattvasaMgrahapaJjikA (gAyakavADa sIrija baDaudA ) 43,45,65, 79,81,116,117,150,161,163,165-171, tattvArthazlo0 tattvArthazlokavArtikam (nirNayasAgara bambaI) 19,20,42,46, 61,62,91,94,110,116,118,120-123,133,137,148,150 / tattvArthasU0 tattvArthasUtram (jainasAhityaprasArakakA0 bambaI) 245,259 / tattvopaplava0 1 tatvopaplavasiMhasya prUphapustakam (paM. sukhalAlasatkam tattvo0 siMhaH B.H. U. kAzI)47,48,56,59,62,63,75,76, .116,172 // Jain Educationa International For Personal and Private Use Only Page #914 -------------------------------------------------------------------------- ________________ 750 saGketavivaraNam taitti0 taittirIyopaniSat ( nirNayasAgara bambaI ) 66 / dravyasaM0 dravyasaMgrahaH (rAyacandrazAstramAlA bambaI ) 565 | nyAyakumudacaM0 nyAyakumudacandraH ( mANikacandra granthamAlA bambaI ) 20,25, 31,38,39,42,43 - 46, 49, 50-53, 55,56,59,72, 77, 83, 94, 95, 97,99,100-104, 106, 107, 110, 112 - 119, 121-125, 127, 132,135 - 137,140 - 142, 145, 147, 148, 150, 161, 162,167, 169,170 // nyAyabhA0 nyAyabhASyam ( caukhambA sIrija kAzI ) 16,59,98, 167, 237, 651,663 // nyAyavA0 nyAyavArtikam ( caukhambA sIrija kAzI ) 14, 16, 75, 132, 269,270,476, 614,664 / nyAyavA0 tA0 TI0 nyAyavArtikatAtparyaTIkA ( caukhambA sIrija kAzI ) 14, 20, 49, 51,53,59,95,132 // nyAyamaM0 nyAyamaJjarI (vijayanagaram sIrija kAzI ) 13, 14, 20,25,46, 49-51,53,54,59, 61, 62, 67, 72 - 74, 77, 79, 94, 100, 114, 118, 167 // " nyAyabi0 nyAyabinduH (caukhambA sIrija kAzI ) 7,22,78,93,10 3 / nyAyavi0 TI0 nyAyabinduTI kA 0 ( ) 25,28 nyAyavini0 nyAyavinizcayaH (siMghIjaina sIrija kalakattA ) 119 // nyAyalIlA * nyAyalIlAvatI ( nirNayasAgara bambaI ) 59 | 0 nyAyasU0 nyAyasUtram ( caukhambA sIrija kAzI ) 18,97,100, 114, 115,118,220,257, 258, 347, 357, 362,365,372,374, 536, 646,647,649-651,653, 655 - 659, 663-671, 674, 686, 692 // patrapa0 patraparIkSA ( jaina siddhAntaprakAzinI saMsthA kalakattA ) 684,686, parIkSAmu0 parIkSAmukham ( jainasAhityaprasAraka kA 0 bambaI ) 178, 225, 355,445,685 // pANinidhAtupA0 pANinidhAtupAThaH ( siddhAntakaumudyantargata : ) 7,688 / *pA0 mahAbhA* pAtaJjalamahAbhASyam ( nirNayasAgara bambaI ) 104 | - pANinivyA0 pANinivyAkaraNam ( nirNayasAgara bambaI ) 679 / prakaraNa paM0 prakaraNapaJjikA ( caukhambA sIrija kAzI ) 53,54,128 | pramANaparIkSA ( jaina siddhAntaprakAzinIsaMsthA kalakattA ) 15, 19,31,33,38,63,121, 125, 127, 128, 132 - 134, "pramANa0 pramANa pa0 } ,, 150 1 pramANavA0 pramANavArtikam ( bhikSu rAhula sAMkRtyAyana satkaM prUphapustakam ) 28, 32,34,38,83,84,90, 95,96, 103, 104, 107, 108, 166, 180, For Personal and Private Use Only Jain Educationa International Page #915 -------------------------------------------------------------------------- ________________ saGketavivaraNam 751 217,321,325,331,341,350,354,381,383,431,449,470, 473,481,513 / pramANavA0 kha0 pramANavArtikakhopajJavRttiH (bhikSu rAhulasAMkRtyAyanasatkaM prUphapustakam ) 381 // pramANavArtikAlaM0 pramANavArtikAlaGkAraH (bhikSu rAhulasAMkRtyAyanasatkaM mudraNIya pustakam ) 58,95,83,90,106,218,468,582 // pramANasamu0 pramANasamuccayaH (maisUra yUni0 sIrija) 80,95,103 / praza0 bhA0 prazastapAdabhASyam (vijayanagaram sIrija kAzI) 17,100, 103,113-115,531,566,568,590,600,604,616,6211 praza0 kanda0 prazastapAdabhASyakandalITIkA (vijayanagaram sIrija kAzI) 14,31,59,115,140,150 / praza0 kiraNAvalI prazastapAdabhASyakiraNAvalITIkA (caukhambA sIrija kAzI) 132,150, praza0 vyo0 ] prazastapAdabhASyavyomavatITIkA (caukhambA sIrija kAzI) vyobhava0 80-82,84-86,93,98,111-115,132,140,147, 274,31 // prameyaratnamA0 prameyaratnamAlA ( vidyAvilAsa presa kAzI sa0 paM0 phUlacandrajI) 70-72,80-83,85 bRhatI zAbarabhASyabRhatITIkA (madrAsa yUni0 sIrija) 53,54,95 / paJjikA bRhatIpaJjikARjuvimalA ( , , ) 95 / bRhadA0 bRhadAraNyakopaniSad (nirNayasAgara bambaI ) 64,65, bRhadA0 bhA0 vA. bRhadAraNyakopaniSadbhASyavArtikam (AnandAzrama pUnA) 44, brahma0 brahmopaniSad (nirNayasAgara bambaI ) 65,66,80,94, brahmasU0 zAM0 bhA0 ratnaprabhA brahmasUtrazAGkarabhASyaratnaprabhA (nirNayasAgara bambaI) 104 / brahmasU0 zAM. bhA0 brahmasUtrazAGkarabhASyam (nirNayasAgara baMbaI) 114 // bhAmatI brahmasUtrazAMkarabhASyasya bhAmatITIkA (,,,,) 51-53,59,66,80, 94,116 / bhagavadgItA bhagavadgItopaniSad ( , , ) 268,309 / bhAmahAlaM. bhAmahaviracitaH kAvyAlaGkAraH (caukhambA sIrija kAzI) 432. matsyapu0 matsyapurANam (mumbaI) 392 / bhaga0 A0 bhagavatI ArAdhanA (solApura) 331 // mahAbhA0 vana0 mahAbhAratam vanaparva (citrazAlA presa pUnA) 580 / muNDakopa0 muNDakopaniSat (nirNayasAgara bambaI) 65 // Jain Educationa International For Personal and Private Use Only Page #916 -------------------------------------------------------------------------- ________________ 752 saGketavivaraNam mI0 zlo0 mImAMsAzlokavArtikam (caukhambA sIrija kAzI) 3,20,22,53, 59,70-72,77,94,95,112,137,153,155-159,161,165, 174,175,180,183-193,206,249-252,254,258,265, 309,339,345,346,396,406-411,414-420,422-424, 426,427,433,435,436,438-440,461,474,475,476, 482,513,522,557) mI0 zlo0 nyAyaratnA0 mImAMsAzlokavArtikanyAyaratnAkaravyAkhyA (caukhambA sIrija kAzI) 151,152,154,156,15 // maitryu0 maitryupaniSat ( nirNayasAgara bambaI) 46,64 / yuktyanu0 yuktyanuzAsanam (mANikacandrajainagranthamAlA bambaI) 94,116, 117,127,132,143-145 yogakArikA sAGgayogadarzanAntargatA (caukhambA sIrija kAzI) 19 // yogada0 vyAsabhA0 yogasUtravyAsabhASyam ( , , ) 19,94 / yogasU0 yogasUtram ( , , )94 // ratnAkarAvatA0 ratnAkarAvatArikA (yazovijayagranthamAlA kAzI) 98,120 // rAmatA0 u0 rAmatApinyupaniSat (nirNayasAgara bambaI ) 597 / laghI0 laghIyastrayam (siMdhI jaina sIrija kalakattA) 678 // laghI0 kha0 laghIyastrayakhavivRtiH ( ) 122 // vAkyapa0 vAkyapadIyam (caukhambA sIrija kAzI) 39,429,443 // vAkyapa0 TI0 vAkyapadIyaTIkA puNyarAjIyA ( , , ) 42,447, 456,459 // vAdanyA0 vAdanyAyaH (mahAbodhi sosAiTI sAranAtha ) 668,671,672 / vidhivi. vidhivivekaH (lAjarasakampanI kAzI) 79,94,132, vidhivi. nyAyaka0 vidhivivekanyAyakaNikATIkA (lAjarasakampanI kAzI) 79,94 / vivaraNaprameyasaM0 vivaraNaprameyasaMgrahaH (vijayanagaram sIrija kAzI) 59 / vaize0 sU0 vaizeSikasUtram (nirNayasAgara bambaI) 234,270,540,564,568 587,589,600,601,620 // . zAbarabhA0 zAbarabhASyam ( AnandAzrama pUnA) 20,21,23,94,112,253, 255, zizupAlava0 zizupAlavadhakAvyam ( nirNayasAgara bambaI ) 688 // zAstradI0 zAstradIpikA (caukhambA sIrija kAzI) 20,60,94 // zAstra vA0 TI0 / zAstravArtAsamuccayasya yazovijayaviracitA TIkA zAstra vA0 samu0 TI0 / (jainadharmapra0 sabhA bhAvanagara) 45,46,104 / / zrAvaka prajJa. zrAvakaprajJaptiH (jainadharma pra. , , ) 300 / zvetAzvata* zvetAzvataropaniSad (nirNayasAgara bambaI) 65,264,268,392 // Jain Educationa International For Personal and Private Use Only Page #917 -------------------------------------------------------------------------- ________________ saGketavivaraNam 753 sambandhaparI0 sambandhaparIkSA dharmakItiviracitA tibbatIyabhASopalabdhA t 504- 506, 509-511 / sanmati 0 TI0 sanmatitarkaTIkA ( gujarAta purAtattvamandira ahamadAbAda ) 14, 25,29,31,38,39,42,44,46,56,59,60-63, 65, 67, 70-74, 77-80,82,90-92,94,98, 100, 107, 108, 112, 116, 126, 127,129,130,132, 135, 136, 139 - 142, 144, 146, 147, 160 - 169,172-1741 sAMkhyakA0 sAMkhyakArikA ( caukhambA sIrija kAzI ) 88,89,98 - 100, 285-289 // 33 "3 sAMkhyakA0 gauDapAdabhA0 sAMkhyakArikA gauDapAdabhASyam (,,,,) 98, 1011 sAMkhyakA* mATharavRtti sAMkhyakArikA mATharavRttiH ( ) 98, 101 // sAMkhyapra0 bhA0 sAMkhyapravacanabhASyam (caukhambA sIrija kAzI ) 19 // sAMkhyasaM0 sAMkhyasaMgrahaH ( ) 98 saundarananda0 saundaranandamahAkAvyam ( paMjAba yuni0 sIrija ) 687 sphuTArtha* sphuTArtha-abhidharmakozavyAkhyA ( biblothikA buddhikA sIrija raziyA ) 39 dr 136 / syA0 maM0 syAdvAdamaJjarI ( rAyacandrazAstramAlA bambaI ) 94,98, 113,137 // syA0 ratnA0 syAdvAdaratnAkaraH ( ArhatprabhAkara kAryAlaya pUnA ) 14, 19, 20, 28-30,33,35,36, 38-40, 42-52,56,59,62,65,67-75, 77, 79,80-83,85-87, 89, 91, 92,94,96, 97-102, 120-123, 125,132,133,135 - 139, 147, 148, 157, 159, 161,162,167, 168,171 hetu binduTIkA arcakRtA likhitA (paM0 sukhalAlasatkA B. H. U. kAzI) 14| mImAMsAbhASyapari0 mImAMsAbhASyapariziSTam (madrAsa yUni0 sIrija ) 156 Jain Educationa International For Personal and Private Use Only Page #918 -------------------------------------------------------------------------- ________________ zuddham zuddhivRddhipatram pR0 paM0 azuddham 9.12 . kAraNa9 17 . AsyA rUpapatA 1913 -rabhivyajyet 22 34 nyAyavi0 virodhe vA 29 31 pR. 50 30 35 pR. 50 pR. 52 33 34 pR0 54 kSaNAkSayAdi karaNaasyArUpatA rabhivyajyeta nyAyabi. avirodhe vA pR080 pR0 80 pR. 82 pR0 84 kSaNakSayAdipR0 86 gRhIta pR. 87 dhiyo(yos)nIlAdi sarvatrA sarvatrA agRhIta. pR0 57 84 16 . dhiyo (yos) lAdi105.20 . 111 16 -dhAralakSaNa118 7 -ttatsAdRzyo120 34 sthA0 ratnA0 141 10 -syAdRSTAsyA cAdRSTa148 13 -kayostarapra154 21 pravRttyAbhA -tadaviSayam 158 8 -pakSa 197 4 237 14 nyAyamA0 245 27 hAne-vAsaM 260 6 kAraNakrama263 2 . bhAvat 264 24 jana 300 10 kaNThoSTha dhAraNalakSaNattattasyAdRzyoratnAkarAva0 syAdRSTasyAna cAdRSTaktayostayoraprapravRttyabhAttad viSayam pakSe medaH nyAyabhA0 hAnerevAsaMkaraNakramabhAvAt medaH kaNThoSTha Jain Educationa International For Personal and Private Use Only Page #919 -------------------------------------------------------------------------- ________________ pR0 te 349 2 357 5 373 19 395 1 404 24 408 26 445 17 460 23 467 7 586 12 596 8 596 9 626 21 646 12 651 22 652 18 654 12 658 27 673 30 25 23 azuddham bhavatyeveti 704 8 AtmatA -stre ni samAnam / 'na ca' iti [9196] * marvA -sambhAvAt padAsi etat ? pUrvo chichannA kos vi zuddhivRddhipatram - tam ; vazyaM vi kAya kAraNa niyamopalabhya pratyukte -dharmyamU yujyet -tyanA jayAya yadabhAve anerapatyaM prathamaM 718 10 zUdrAnnAcchUdrasamparkAcchU Jain Educationa International 33 " viSaya sUcyAm pariziSTeSu etat ? anu vRttavyAvRttapratyayagocaratvAt pUrvochinnAkosari vi "" "" 755 zuddham bhavatyeveti vA AmatA khe'ni samAnaM naveti [919196] mavAra sambhavAt padAdisi - For Personal and Private Use Only tam ; vikAryakAraNa yabhAve [ rAmatA0 u0 65 ] 597/19 [ atrismRti: 6 / 6 ] niyamo labhya prayuk dharmyamamU yujyeta - tyatA parAjayAya [ ] 483 / 24 [ Apastamba smRtiH 8/7 ] Page #920 -------------------------------------------------------------------------- ________________ Jain Educationa International For Personal and Private Use Only