________________
६०२
प्रमेयकमलमार्तण्डे [४. विषयपरि० ण्वाकाशकालदिगात्ममनस्सु वृत्तेरत्यन्तव्यावृत्तिबुद्धिहेतवः । ते च जगद्विनाशारम्भकोटिभूतेषु परमाणुषु मुक्तात्मसु मुक्तमनस्सु चान्तेषु भवा 'अन्त्योः' इत्युच्यन्ते, तेषु स्फुटतरमालक्ष्यमाणत्वात् । वृत्तिस्तेषां सर्वस्मिन्नेव परमावादी नित्ये द्रव्ये विद्यते ५एव । अत एव 'नित्यद्रव्यवृत्तयोऽन्त्याः' इत्युभयपदोपादानम् ।
व्यावृत्तिबुद्धिविषयत्वं च विशेषाणां सद्भावसाधकं प्रमाणम् । यथा ह्यस्मदादीनां गंवादिषु आकृतिगुणक्रियावयवंसंयोगनिमित्तोऽश्वादिभ्यो व्यावृत्तः प्रत्ययो दृष्टः, तद्यथा-'गौः, शुक्लः, शीघ्र
गतिः,पीनककुदः,महाघण्टः' इति यथाक्रमम् । तथास्मद्विशिष्टानां १० योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु
चान्यनिमित्ताभावे प्रत्याधारं यद्वलात् 'विलक्षणोयं विलक्षणो. यम्' इति प्रत्ययप्रवृत्तिस्ते योगिनां विशेषप्रत्ययोनीतसत्त्वा अन्त्या विशेषाः सिद्धाः।
इत्यपि स्वाभिप्रायप्रकाशनमात्रम् तेषां लक्षणासम्भवतोऽस१५त्त्वात् । तथाहि-यदेतेषां नित्यद्रव्यवृत्तित्वादिकं लक्षणमभिहितं तदसम्भवदोषदुष्टत्वादलक्षणमेव, यतो न किञ्चित्सर्वथा नित्यं द्रव्यमस्ति, तस्य पूर्वमेव निरस्तत्वात् । तदभावे च तदृत्तित्वं लक्षणमेषां दूरोत्सारितमेव । .
यच्चायो(च्च-यो )गिप्रभवविशेषप्रत्ययबलादेषां सत्त्वं साध्यते; २० तदप्ययुक्तम् ; यतोऽण्वादीनां स्वस्वभावव्यवस्थितं स्वरूपं परस्परासङ्कीर्णरूपं वा भवेत् , सङ्कीर्णखभावं वा? प्रथमे विकल्पे खत एवासङ्कीर्णावादिरूपोपलम्भाद्योगिनां तेषु वैलक्षण्यप्रति पत्तिर्भविष्यतीति व्यर्थमपरविशेषपदार्थपरिकल्पनम् । द्वितीये विशेषाख्यपदार्थान्तरसन्निधानेपि परस्परातिमिश्रितेषु परमाण्वा. २५ दिषु तद्वलाद्व्यावृत्तप्रत्ययो योगिनां प्रवर्त्तमानः कथमभ्रान्तः? स्वरूपतोऽव्यावृत्तरूपेष्वण्वादिषु व्यावृत्ताकारतया प्रवर्त्तमानस्यास्याऽतस्मिस्तद्रहणरूपतया भ्रान्तत्वानतिक्रमात् ? तथा चैतत्प्रत्यययोगिनस्तेऽयोगिन एव स्युः।
१ अस्मादयं सर्वथा व्यावृत्त इत्यादिरूपेण । २ अन्तेऽवसाने भवन्ति सन्तीति यावत् , येभ्योऽपरे विशेषा न सन्तीत्यर्थः, सामान्यरूपेभ्यो विशेषेभ्योऽपरे गुणादयो विशेषाः सन्ति, एभ्यस्तु नापरे किन्त्वेष्वेव वैशिष्टयं समाप्यते । ३ खण्डमुण्डादि. रूपेषु विशेषेषु । ४ आकृतिः-जातिः। ५ गुणः श्वेतादिः । ६ क्रिया गच्छत्यादिः । ७ अवयवः ककुदादिः। ८ घण्टादिभिः। ९ उन्नीतं=शातम्। १० द्रव्यपरीक्षाप्रघट्टके। ११ सङ्कीर्णखरूपे। १२ तस्यासङ्कीर्णस्य । १३ भ्रान्तप्रत्ययसम्बन्धिन इत्यर्थः ।
Jain Educationa International
For Personal and Private Use Only-.
..
rwww.jainelibrary.org