________________
सू० ३।१०१] अपोहवादः
४३९ निराकर्तुमशक्यत्वात्, अपोहोत सामान्यं तस्य वाच्यत्वात् । अपोहानां त्वभावरूपतयाऽपोहाँत्वासम्भवात् , अभावानामभावाभावात्, वस्तुविषयत्वात्प्रतिषेधस्य । अपोह्यत्वेऽपोहानां वस्तु. त्वमेव स्यात् । तस्मादश्वादौ गवादेरपोहो भवन सामान्यभूतस्यैव भवेदित्यपोह्यत्वाद्वस्तुत्वं सामान्यस्य । तदुक्तम्
"यदा चाऽशब्दवाच्यत्वान्न व्यक्तीनीमपोद्यता। तदापोह्येत सामान्यं तस्यापोहाच्च वस्तुता ॥१॥ नाऽपोह्यत्वमभावानामभावाऽभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोर्हस्तस्मात्सामान्य वस्तुनः॥२॥"
[मी० श्लो० अपोह० श्लो० ९५-९६] १० किञ्च, अपोहीनां परस्परतो वैलक्षण्यं वा स्यात् , अवैलक्षण्यं वा? तत्राद्यपक्षे [अभावस्यागोशब्दाभिधेयस्याभावो गोशब्दाभिधेयः, सें चेत्पूर्वोक्तादौवाद्विलक्षणः; तदा भाव एव भवेदभावनिवृत्तिरूपत्वाद्भावस्य । न चेद्विलक्षणः; तदा गौरेयगौः प्रसैंज्येत तेदवैलैक्ष्येण (तवैलक्षण्येन) तादात्म्यप्रतिपत्तेः । तन्न १५ वाच्याभिमतापोहानां भेदसिद्धिः। · नापि वाँचकाभिमैतानाम् ; तथाहि-शब्दानां भिन्नसामान्यवाचिनां विशेषवाचिनां च परस्परतोऽपोहभेदो वासनोंमेदनिमित्तो वा स्यात्, वाध्यापोहभेदनिमित्तो वा? प्रथमपक्षोऽयुक्तः; अवस्तुनि वासनाया एवासम्भवात् । तदसम्भवश्च २०
१ अपोहितुम् । २ शब्देन। ३ अन्यव्यावृत्तीनाम् ( सर्वेषां पदार्थानामपोहरूपत्वात्सर्वे भावा अपोहाः)। ४ व्यावय॑त्व। ५ अत्र खरविषाणवदुष्टान्तः । ६ अपोहानाम् व्यावानाम् । ७ व्यावर्त्यत्वे। ८ अङ्गीक्रियमाणे परेण । ९ अभावाभावानाम् । १० वर्तमानः। ११ हेतोः। १२ स्खलक्षणानाम् । १३ वस्तुविषयो निषेधो यतः। १४ निषेधस्य निषेधासम्भवात् । १५ अपोह्या(हा)न्तरेऽश्वादो। १६ गोः। १७ व्यक्तीनामपोहानां चापोहता नास्ति यस्मात् । १८ एव । १९ ता। २० गोशब्दाश्वशब्दवाच्यानामन्यव्यावृत्तीनाम् । २१ विसदृशता। २२ अश्व । २३ वाच्यस्य । २४ गोशब्दाभिधेयोऽभावो यतः। २५ अगोशब्दाभिधयात् । २६ द्वितीयपक्षे दूषणमुद्भावयन्ति । २७ एकस्वरूपः। २८ भवेत् । २९ भिन्नपदार्थ । ३० तसादगोशब्दवाच्यादपोहादवलक्षण्यं गोशब्दवाच्यस्यापोहस्य । ३१ एकत्वात् । ३२ गोशब्दाऽगोशब्दवाच्यापोहयोः । ३३ अर्थ । ३४ शब्द । ३५ अपोहानाम् । ३६ गोलक्षणाश्वलक्षण । ३७ खण्डमुण्डादि । ३८ शब्दापोहमेदः । ३९ पूर्वविकल्पज्ञानं शब्दविषयं वासना । ४० एव । ४१ बसः। ४२ अर्थ । ४३ वाचकापोहे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org