________________
विषयानुक्रमः
२६४
विषयाः अतीतादेः स्वरूपासंभवः किमतीतादिकालसम्बन्धिलेन तज्ज्ञानका
लसम्बन्धिखेन वा ? ... .... ......... .... ... २६१ ज्ञानस्य किमिदं विश्रान्तवं नाम-किं किञ्चित्परिच्छेद्यापरस्यापरि
च्छेदः, विषयदेशकालगमनासामर्थ्यादवान्तरेऽवस्थानं वा, . क्वचिद्विषये उत्पद्य विनाशो वा? ... ... .... ... २६१ असर्वज्ञोऽपि सर्वज्ञं ज्ञातुं समर्थः, कथमन्यथाऽवेदज्ञः जैमिनि ___ वेदार्थज्ञत्वेन जानीयात् ? ... ... ... ... ...
२६२ सुनिश्चितासम्भवद्बाधकप्रमाणवाच सर्वज्ञस्य संसिद्धिः ... ... सर्वज्ञाभावः प्रत्यक्षेणाधिगम्यः प्रमाणान्तरेण वा? ..... ... २६२ नापि निवर्तमान प्रत्यक्षं सर्वज्ञाभावसाधकम् ... ...
२६२ वक्तृवं हि हेतुः संवादिवक्तृत्वरूपं विपरीतं वा वक्तृवमानं वा ? . वचनस्य असर्वज्ञवधर्मानुविधानाभावात् ... ... ... ... २६४ आगमोऽपि तत्प्रणीतः अन्यप्रणीतो वाऽपौरुषेयो वा सर्वज्ञस्य
बाधकः ? ....... ... ....... ... ... ... ... नाप्युपमानात् सर्वज्ञाभावः साधयितुं शक्यः ... ... ... २६५ नाऽप्यभावप्रमाणं सर्वज्ञाभावसाधकं तत्सामग्रीखरूपयोरसंभवात् २६५ ईश्वरवादः . ... ... ... ... ... ... ... २६६-२८४ (योगस्य पूर्वपक्षः ) ईश्वरोऽनादिमुक्तः आनादिक्षित्यादिपरम्परायाः ___ कर्तृवात् ... ... ... ... ... ... .... क्षित्यादिकं बुद्धिमद्धेतुकं कार्यवात् ... ... ... ... २६६ क्षित्यादिगतकार्यखात् प्रासादादिगतकार्यत्वस्य वैलक्षण्यं व्युपन्नप्रति
पतॄन् प्रति उच्यते अव्युत्पन्नान् वा ? ... ... ... २६६ न च अकृष्टप्रभवस्थावरादिषु कर्बभावो निश्चितः किन्वग्रहणम् क्षित्यादिमात्रान्वयव्यतिरेकोपलम्भात् तन्मात्रस्यैव कारणत्वे अदृष्ट__स्यापि कारणत्वं न स्यात् ... ... ... ... ...
२६७ न च स्थावरादिषु बुद्धिमतोऽभावादग्रहणं भावेऽप्यनुपलब्धिल., क्षणप्राप्तवाद्वेति सन्दिग्धो व्यतिरेकः; सर्वानुमानोच्छेदप्रसङ्गात् २६७ न च शरीराभावे कर्तृवाभावः ... ... ज्ञानेच्छाप्रयत्नत्रयस्य कारकप्रयोक्तृतम् . .... ... ... ... सर्वज्ञता च अशेषकार्यकरणात् ... ... ... ... ... वेदस्य कार्यवत् खरूपेऽपि प्रामाण्यमेव ... ... ... ... भगवान् करुणया सृष्टिं कुरुते , ... ... ... ... ... अदृष्टसहकारिणश्च कर्तृवान सुखिनामेव प्राणिनां विधानम्
२६९ अदृष्टश्च चेतनाधिष्ठितमेव प्रवर्ततेऽचेतनत्वात् ... ... ... २६९
२६६
२६८
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org