________________
परीक्षामुखसूत्रपाठः
६९९
पृ०
३७ एतद्वयमेवानुमानाङ्गं नोदाहरणम् ।।
३७४ ३८ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् । ३९ तदविनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्सिद्धेः । ३७५ ४० व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्ताव.
नवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् । ४१ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः। ४२ तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति । ४३ कुतोऽन्यथोपनयनिगमने । ४४ न च ते तदङ्गे । साध्यमिणि हेतुसाध्ययोर्वचनादेवासंशयात् । ४५ समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् । ४६ बालव्युत्पत्त्यर्थं तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् । ४७ दृष्टान्तो द्वधा । अन्वयव्यतिरेकभेदात् । ४८ साध्यव्याप्तं साधनं यत्र प्रदश्यते सोऽन्वयदृष्टान्तः। ४९ साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः । ५० हेतोरुपसंहार उपनयः। ५१ प्रतिज्ञायास्तु निगमनम् । ५२ तदनुमानं वैधा। ५३ खार्थपरार्थमेदात् । ५४ खार्थमुक्तलक्षणम् । ५५ परार्थ तु तदर्थपरामर्शिवचनाजातम् । ५६ तद्वचनमपि तद्धेतुवात् । ५७ स हेतुधोपलब्ध्यनुपलब्धिभेदात् । ५८ उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च । ५९ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचरमेदात् । ६० रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं
हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये। ६१ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः। ३८० '६२ भाव्यतीतयोमरणजाग्रबोधयोरपि नारिष्टोद्बोधौ प्रति हेतुलम् । ३८१ ६३ तद्व्यापाराश्रितं हि तद्भावभावित्वम् । ६४ सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच । ३८३ ६५ परिणामी शब्दः, कृतकलात् , य एवं स एवं दृष्टो यथा घटः,
कृतकश्चायम् , तस्मात्परिणामी, यस्तु न परिणामी स न कृतको
दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकश्चायम् , तस्मात्परिणामी। ६६ अस्त्यत्र देहिनि बुद्धिाहारादेः ।
३८४ ६७ अस्त्यत्र छाया छत्रात् । ६८ उदेष्यति शकटं कृत्तिकोदयात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org