________________
सू० ३।१२-१३] तर्कस्वरूपविचारः ३४९ इदमस्मिन् सत्येव भवति असति तु
न भवत्येवेति ॥ १२ ॥ इदं साधनत्वेनाभिप्रेतं वस्तु, अस्मिन्साध्यत्वेनाभिप्रेते वस्तुनि सत्येव सम्भवतीति तथोपपत्तिः । अन्यथा साध्यमन्तरेण न भवत्येवेत्यन्यथानुपपत्तिः। वाशब्द उभयप्रकारसूचकः। ५
तोवेवोभयप्रकारौ सुप्रसिद्धव्यक्तिनिष्ठतया सुखावबोधार्थ प्रदर्शयतियथाग्नावेव धूमस्तदभावे न भवत्येवेति च ॥१३॥
ननु चास्याऽप्रमाणत्वात्किं कारणस्वरूपनिरूपणप्रयासेन; इत्यप्यसाम्प्रतम्; यतोस्याप्रामाण्यं गृहीतग्राहित्वात् , विसंवादि.१० त्वाद्वा स्यात्, प्रमाणविषयपरिशोधकत्वाद्वा ? प्रथमपक्षे साध्यसाधनयोः साकल्येन व्याप्तिः प्रत्यक्षात् प्रतीयते, अनुमानाद्वा? न तावत्प्रत्यक्षात्; तस्य सन्निहितमात्रगोचरतया देशादिविप्रकृष्टाशेषार्थालम्बनत्वानुपपत्तेः, तत्रास्य वैशद्यासम्भवाच्च । न खलु सत्त्वानित्यत्वादयोऽग्निधूमादयो वा सर्वे भावाः सन्निधान-१५ वत् प्रत्यक्षे विशदतया प्रतिभान्ति, प्राणिमात्रस्य सर्वज्ञतापत्तेरनुमानानर्थक्यप्रसङ्गाच्च । अविचारकतया चाध्यक्ष 'यावान् कश्चिद्वमः स सर्वापि देशान्तरे कालान्तरे वाग्निजन्माऽन्यजन्मा वा न भवति' इत्येतावतो व्यापारान् कर्तुमसमर्थम् । पुरोव्यवस्थितार्थेषु प्रत्यक्षतो व्याप्तिं प्रतिपद्यमानः सर्वोपसंहारेण प्रति-२० पद्यते; इत्यप्यसुन्दरम् ; अविषये सर्वोपसंहारायोगात् ।
प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयमात्राध्यवसायत्वात् सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावः, तथा चानिश्चितप्रतिबन्धकत्वाद्देशान्तरादौ सौधनं साध्यं न गमयेत्।
ननु कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितो विशिष्टप्रत्यक्षा-२५ नुपलम्भाभ्यां निश्चितः, स देशान्तरादौ तदभावेपि भवंस्तत्कार्य
१ उल्लेखोयम् । २ तथोपपत्त्यन्यथानुपपत्तिरूपौ। ३ अनुमान। ४ अनिर्णयरूपत्वात्तस्याप्रामाण्यमित्यभिप्राये सत्याह । ५ क्षणिकत्व । ६ अन्यथेति शेषः । ७ निर्विकल्पकस्य परामर्शशून्यत्वात्। ८ न विद्यते विचारः यावान्कश्चिद्धमः स सर्वोप्यग्नेरेव कार्य नार्थान्तरस्येति । ९ जनः । १० प्रत्यक्षस्य । ११ प्रत्यक्षतः सोपसंहारे व्याप्तिग्रहणाभावे च। १२ कर्तृ। १३ अग्नेः । १४ कार्यस्य धर्मः कारणे सति भवनलक्षणस्तदभावे अभवनलक्षणः ।
प्र० क० मा०३०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org