________________
द्वितीयं परिशिष्टम् । प्रमेयकमलमार्तण्डगतानामवतरणानां सूचिः ।
४३३
४०८
Desccccccoअवतरणम्
पृष्ठं पतिः अकथितम् [ जैनेन्द्र व्या० १।२।१२०] अकर्म कर्म[ ]
६२१ ११ अकुर्वन् विहितं कर्म [ ] अग्निखभावः शक्रस्य [प्रमाणवा० ३॥३५]
५१३ १३ अमेरपत्यं प्रथमं [रामता० उ० ६।५]
५९७ १९ अमेरूज्वलनं [प्रश० व्यो० पृ. ४११]
२७४ २ अगोनिवृत्तिः सामान्यं [ मी० श्लो० अपोह० श्लो० १] अज्ञो जन्तुरनीशोऽयं [ महाभा० वनपर्व ३०।२८] ५८० १२ अत इदमिति यत- [वैशे० सू० २।२।१०]
५६८ १७ अतद्भेदपरावृत्त- [ ]
१८१ १७ अतीतानागतौ कालौ [तत्त्वसं० पृ. ६४३ पूर्वपक्षे] ३९८ २८ अतीतैककालानां [प्रमाणवा० ख० १११३]
३८१ २ अत्र द्वौ वस्तुसाधनौ [ न्यायबि० पृ० ३९] . ___५८ १५ अत्र ब्रूमो यदा [ मी० श्लो० शब्दनि० श्लो. १८०] अथ तद्वचनेनैव [ तत्त्वसं० पृ० ८३२ पूर्वपक्षे]
२५० १३ अथ ताद्रूप्यविज्ञानं [ मी० श्लो० शब्दानि० श्लो० २१३ ] ४१६ अथ शब्दोऽर्थवत्त्वेन [ मी० श्लो. शब्दपरि० श्लो० ६२-६३ ] १८४ ४ अथ स्थगितमप्येतद- [ मी० श्लो० शब्दनि० श्लो० ३३] ४२२ २१ अथान्यथा विशेष्येपि [ मी० श्लो० अपोह• श्लो० ९०] ४३८ १२ अथान्यदप्रयत्नेन [ ]
१७५ ३ अथापीन्द्रियसंस्कारः [ मी० श्लो० शब्दनि० श्लो० ६९] . ४२४ ६ अथाऽसत्यपि सारूप्ये [ मी० श्लो० अपोह० श्लो० ७६] अर्थवत्प्रमाणम् [न्यायभा० पृ० १]
२३७ १४ अर्थसहकारितया-[ ]
२३५ १७ अर्थादापन्नस्य खशब्देन- [न्यायसू० ५।२।१५]
३७२ २६ अर्थापत्तितः प्रतिपक्ष- [न्यायसू० ५।१।२१] अर्थापत्तिरियं चोक्का [ मी० श्लो० शब्दनि० श्लो० २३७] ४०५ २ अर्थापत्त्यावगम्यैव [ मी० श्लो. अर्था० श्लो० ७] ૧૮૮ ૨ अर्थेन घटयत्येनां [प्रमाणवा० ३।३०५] १०७-१, ४७० भदृष्टसंगतत्वेन [ मी० श्लो० शब्दनि० श्लो० २४९] .
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org