________________
अवतरणसूचिः
७०५
१८४
अवतरणम्
पृष्ठं पतिः अधिष्ठानानृजुवाच [ मी० श्लो० शब्दनि० श्लो. १८७] ४०८ २५ अनादिनिधनं शब्द- [ वाक्यप० १११]
३९ १३ अनादेरागमस्यार्थो- [ ]
. २५० ११ अनिग्रहस्थाने निग्रह-[ न्यायसू० ५।२।११] अनिर्दिष्ट फलं [ ] अनेकदेशवृत्तौ च [ मी० श्लो० शब्दनि० श्लो० १९०] ४०९ ५ अनैकान्तिकता तावद्ध- [ मी० श्लो० शब्दनि० श्लो० १९] ४२२ १४ अन्यथैवाग्निसम्बन्धा- [ वाक्यप० २।४२५] ४४३-१८, ४४७ २ अन्यदेवेन्द्रियग्राह्य-[ ]
४४६ २३ अन्यधियो गतेः[ ]
३२५ ९ अन्यार्थ प्रेरितो वायुर्य- [ मी० श्लो० शब्दनि० श्लो० ८०] अन्ये तु चोदयन्यत्र [ मी० श्लो० शब्द नि० श्लो० ८३] ४०८ १५ अन्यैस्ताल्वादिसंयोगै- [ मी० श्लो० शब्दनि० श्लो० ८१] . ४२३ अन्वयेन विना तावद्-[ ]
१८५ अन्वयो न च शब्दस्य [ मी० श्लो० शब्दपरि० श्लो० ८५] अपरस्मिन् परं [ वैशे० सू० २।२।६]
५६४ २१ अपूर्वकर्मणामाश्रवनिरोधः [ तत्त्वार्थसू० ९।१] अप्रत्यक्षोपलम्भस्य [ ] अप्राप्तकर्णदेशखाद्- [ मी० श्लो० शब्दनि० श्लो० ७०] ४२४ अप्रामाण्यं त्रिधा भिन्नं [ मी० श्लो० सू० २ श्लो० ५४] अप्सु गन्धो रसश्चाग्नौ [ मी० श्लो० अभाव० श्लो०६] १९१ १ अप्सूर्यदर्शिनां नित्यं [ मी० श्लो० शब्दनि० श्लो० १८६] ४०८ अभावगम्यरूपे च [ मी० श्लो० अपोह० श्लो० ९१] ४३८ १४ अभ्यासात्पक्कविज्ञानः [प्रश० व्यो० पृ० २० ख०] ३१० अयमों नायमर्थ [प्रमाणवा० २१३१२]
४३१ अयमेवेति यो ह्येष [ मी० श्लो० अभावपरि० श्लो० २०] अयुतसिद्धानामाधार्या- [प्रश० भा० पृ० १४]
६०४ ११ अवयवविपर्यासवचन- [न्यायसू० ५।२।११] अवयवानां प्रशिथिल- [ ]
५९० अविज्ञातं चाज्ञानम् [ न्यायसू० ५।२।१७]
६६९ १३ अविनाभाविता चात्र [ मी० श्लो० अर्था० श्लो० ३०] १९३ अविशेषाभिहितेऽर्थे [ न्यायसू० १।२।१२]
६४९ १७ अविशेषोक्त हेतौ [ न्यायसू० ५।२।६]
६६५ १४ असंस्कार्यतया पुंभिः [प्रमाणवा० ११२३२]
२९ २०
७७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org