________________
२४
प्रमेयकमलमार्तण्डस्य
६०
२०३
२०३
विषयाः शक्तिः शक्तिमता कथञ्चिद्भिन्नाऽभिन्ना च ... ... ... २०१ अर्थानां च अनेकैव शक्तिः कार्यभेदान्यथानुपपत्तः ... ... २०१ अभावार्थापत्ति निराकरणम् ... ... ...
२०२ गृहे यत्तस्य जीवन तदेव गृहे चैत्राभावस्य विशेषणमुत अन्यत्र २०२ पञ्चावयवसंभवादसावपत्तिरनुमानरूपैव ... ... ... अमावस्य प्रत्यक्षादावन्तर्भावः ... ... ... ... २०३-१६ निषेध्याधारो वस्त्वन्तरं प्रतियोगिसंसृष्टं प्रतीयते असंसृष्टं वा? ... प्रतियोगिनोऽपि वस्वन्तरसंसृष्टस्य स्मरणमसंसृष्टस्य वा?
२०४ अभावांशो भावांशवत् प्रत्यक्षः ... ... ... ... ...
२०४ कचित् प्रत्यभिज्ञानरूपोऽप्यभावः ... ... ... ...
२०४ अनुपलब्धिलिंगतः प्रबोधने अनुमानस्वरूपोऽभावः ...
२०५ प्रतियोगिनिवृत्तिः प्रतियोगिस्वरूपसम्बद्धा असम्बद्धा वा?
२०५ प्रमाणपञ्चकाभावो नीरूपलात्कथमभावपरिच्छेदकः स्यात् ? ... २०५ न च यत्र प्रमाणपञ्चकाभावस्तत्रावश्यम् अभावज्ञानं भवति
२०६ प्रमाणपञ्चकाभावश्च ज्ञातोऽज्ञातो वा तज्ज्ञानहेतुः ? अन्यवस्तुनो भूतलस्य ज्ञानं तु प्रत्यक्षमेव ... ... आत्मा च किं सर्वथा ज्ञाननिर्मुक्तः कथञ्चिद्वा ? ... ...
२०६ भावरूपेणापि प्रत्यक्षेणाभावो वेद्यते ... ... ... ... २०७ अभावादपि च भावस्य प्रतीतिः भावादपि चाभावस्यति ... इतरेतराभावविचारः ... ... ... ... ... २०६-२११ यदि चेतरेतराभाववशाद् घटः पटादिभ्यो व्यावर्तेत तर्हि इतरे___ तराभावोऽपि भावादभावान्तराच खतो व्यावतत अन्यतो वा? अन्यतश्चेत् किमितरेतराभावान्तरात् असाधारणधर्माद्वा ? ... २०८ इतरेतराभावोऽपि असाधारणधर्मेणाव्यावृत्तस्य भेदको व्यावृत्तस्य वा ? इतरेतराभावेन घटे पटः प्रतिषिध्यते पटवसामान्यं वा उभयं वा ? २०९ किं पटविशिष्टे घटे पटः प्रतिषिध्यते पटविविक्ते वा ? ... ... इतरेतराभावादन्या पटविविक्तता स एव वा विविक्तताशब्दाभिधेयः? 'घटे पटो नास्ति' इति पटरूपताप्रतिषेधः सा किं प्राप्ता प्रतिषि
ध्यते अप्राप्ता वा? ... ... ... ... ... ... 'अन्यत्र प्राप्तं पटरूपमन्यत्र प्रतिषिध्यते' इत्यत्र किं समवायप्रति
षेधः संयोगप्रतिषेधो वा ? ... ... ... ....... इतरेतराभावप्रतिपत्तिपूर्विका घटप्रतिपत्तिः, घटग्रहणपूर्वकत्वं वेत
रेतराभावग्रहणस्य ? ... ... ... ... ... ... घटश्च गृह्यमाणः पटादिभ्यो व्यावृत्तो गृह्यतेऽव्यावृत्तो वा? ...
२०७
२०८
२०८
.
९
२०९
३०९
२०९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org