________________
१८
विषयाः
...
धर्मिणो ज्ञानस्यासिद्धेः आश्रयासिद्धः प्रमेयत्वादिति हेतुः धर्मिज्ञानस्य सिद्धिः किं प्रत्यक्षादनुमानतो वा ? न मानसप्रत्यक्षादपि धर्मिज्ञान सिद्धिः घटादिज्ञानज्ञानमिन्द्रियार्थसन्निकर्षजं प्रत्यक्षत्वे सति ज्ञानत्वादि
...
...
...
...
...
...
त्यनुमानादपि न मनःसिद्धिः . स्वात्मनि क्रियाविरोधान्न खसंवेदनं ज्ञानस्येत्यत्र हि स्वात्मा किं
...
...
क्रियायाः खरूपं क्रियावदात्मा वा ? स्वात्मनि उत्पत्तिलक्षणा वा क्रिया विरुद्ध्यते परिस्पन्दात्मिका
प्रमेयकमलमार्त्तण्डस्य
...
Jain Educationa International
...
...
धात्वर्थरूपा ज्ञप्तिरूपा वा ? ज्ञानक्रियायाः कर्मतयाऽपि न स्वात्मनि विरोधः ज्ञानान्तरापेक्षया तत्र कर्मलविरोधः खरूपापेक्षया वा ? कर्मत्ववच्च ज्ञानक्रियातोऽर्थान्तरस्यैव करणत्वदर्शनात् करणत्वस्यापि
...
0.00
...
...
...
...
...
...
विरोधोऽस्तु युगपज्ज्ञानोत्पत्तिप्रतीतेः न तदनुत्पत्त्या मनःसिद्धिः 'चक्षुरादिकं क्रमवत्कारणापेक्षं कारणान्तरसाकल्ये सत्यनुत्पाद्योत्पा
...
दकत्वात्' इत्यनुमानादपि न मनःसिद्धिः
...
अनुत्पाद्योत्पादकत्वं क्रमेण युगपद्वा ? मनसोऽपि प्रतिनियतात्मीयत्वं तत्कार्यत्वात् तदुपक्रियमाणत्वात् तत्संयोगात् तददृष्टप्रेरितत्वात् तदात्मप्रेरितखाद्वा ? ईश्वरस्य स्वसंविदितज्ञानानभ्युपगमे 'सदसद्वर्गः एकज्ञानालम्बनमनेकत्वात्' इत्यस्य व्यभिचारिता
...
आये ज्ञाने सति द्वितीयज्ञानमुत्पद्यतेऽसति वा ? .. तज्ज्ञानान्तरमस्मदादीनां प्रत्यक्षम प्रत्यक्षं वा ? 'प्रयोजनाभावाच्चतुर्थादिज्ञान कल्पनाऽभावान्नानवस्था' इत्ययुक्तम् ;
...
...
...
...
...
se
...
800
...
...
...
...
...
...
ज्ञानस्य जिज्ञासाप्रभवत्वानभ्युपगमात् अर्थजिज्ञासायामहं समुत्पन्नमिति तज्ज्ञानादेव प्रतीतिः ज्ञानान्तराद्वा ? 'अर्थज्ञानमर्थमात्मानं च प्रतिपद्य अज्ञातमेव मया ज्ञानमर्थपरिच्छे• दकम् ' इति ज्ञानान्तरं प्रतीयादप्रतिपद्य वा ? नापि शक्तिक्षयात् ईश्वरात् विषयान्तरसञ्चाराददृष्टाद्वा अनवस्था
...
...
...
...
...
800
वारणम् खपरप्रकाशश्च खपरोद्योतनरूपोऽभ्युपगम्यते खपरप्रकाशयोः कथञ्चिद्भेदाभेदात्मकत्वाऽभ्युपगमान्न स्वभावत
द्वत्पक्षभाविनो दोषाः प्रामाण्यवादः खतःप्रामाण्यं किमुत्पत्तौ ज्ञप्तौ स्वकार्ये वा !
...
...
...
...
...
...
...
...
For Personal and Private Use Only
...
...
...
...
800
...
...
...
...
...
...
...
800
...
0.0.0
...
पृ०
१३५
१३५
१३५
१३६
१३६
१३७
१३७
१३७
१३८
१४०
१४०
१४०
१४१
१४२
१४२
१४२
१४५
१४५
१४५
१४६
१४७
૧૪
१४९-१७६
१५०
www.jainelibrary.org