________________
प्रमेयकमलमार्तण्डस्य
६९
७१
७१
७५१
विषयाः प्रथमपक्षे शब्दादेव भेदप्रतिभासः ततोऽसौ भवत्येव वा? ... शब्दादनेकवप्रतिभासे 'एकं ब्रह्मणो रूपम्' इति आगमस्यापि
भेदप्रतिभासजनकवं स्यात् ... ... ... ... ... अनुमाना ब्रह्माद्वैतसाधने किं खतःप्रतिभासमानलं हेतुः परतो वा ? आगमाद्ब्रह्मसाधने प्रतिपाद्यप्रतिपादकरूपेण द्वैतं स्यात् ... ... ब्रह्मणः सकललोकसर्गस्थितिप्रलयहेतुबमसंभाव्यं कार्यकारणभाव
तया द्वैतप्रसङ्गात् ... ... ... ... ... ... व्यसनितयाऽस्य जगद्वैचित्र्यविधाने अपेक्षापूर्वकारिखम् ... तद्व्यतिरेकेण परस्यासत्त्वान्न कृपया परोपकारार्थमपि तद्विधानम् अनुकम्पावशाच सृष्टिविधाने सदा सुखितमेव जगत् कुर्यात् प्रलयश्च __ न करणीयः ... ... ... ... ... ... ... खतन्त्रस्य प्राण्यदृष्टापेक्षणमनुपपन्नम् ... ... ... ... अदृष्टवशाच्च सृष्टिसंभावनायां किं ब्रह्मणा ... ऊर्णनाभश्च न खभावतया जालादिविधाने प्रवर्तते किन्तु प्राणि
भक्षणलाम्पव्यात् ... ... ... ... ... ... प्रत्यक्षस्य विधातृवं किं सत्तामात्रावबोधः असाधारणवस्तुस्वरूप
परिच्छेदो वा? ... ... ... ... ... ... आकारमेदस्यैव सर्वत्र अर्थभेदकलम् ... ... ... ... अभेदोऽप्यर्थानां देशाभेदात् कालामेदादाकाराभेदाद्वा? ... यद्यविद्या अवस्तुसती कथं प्रयत्ननिवर्तनीया ... ... तत्त्वतः सद्भावेऽपि अविद्यायाः निवृत्तिः संभवत्येव घटादिवत् घटादीनामविद्यानिर्मितत्वेन असत्त्वे अन्योन्याश्रयः ... ... अभेदस्य विद्यानिर्मितत्वेऽपि परस्पराश्रयः ... ... ... अविद्यायाः तत्त्वज्ञानप्रागभावरूपत्वे मेदज्ञानलक्षणकार्योत्पाद__ कलाभावः ... ... ... ... ... ... ... भेदज्ञानस्वभावात्मिकायामविद्यायां प्रागभावस्य भावात्मकखापत्तिः न ज्ञानस्य मेदामेदग्रहणकृता विद्येतरव्यवस्था अपि तु संवादविसं
वादाधीना ... ... ... ... ... ... ... अविद्यायाः अवस्तुवाद्विचारागोचरत्वं विचारागोचरत्वाद्वाऽवस्तुलम् भिन्नाभिन्नादिविचारः प्रमाणमप्रमाणं वा? ... ... बाध्यबाधकभावाभावे कथं श्रवणमननादिलक्षणाऽविद्या अविद्यां
प्रशमयेत् ... ... ... ... ... ... ... बाध्यबाधकभावश्च सतोरेव न बसतोः सदसतोर्वा ... ... न च भेदस्योच्छेदो भवति वस्तुधर्मवादस्य ... ... ...
७२
७२
७:
७४
७४
७४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org