________________
सू० ११५] विज्ञानाद्वैतवादः तयोरैक्यम् । न ह्येकखभाववेद्यमनेकं युक्तमन्यथैकमेव न किञ्चित्स्यात् । अथान्यया; स्वभावद्वयापत्तिानस्य भवेत् । तदपि स्वभावद्वयं यद्यपरेण स्वभावद्वयेनाधिगच्छति तदाऽनवस्था तद्वेदनेप्यपरस्वभावद्वयापेक्षणात् । ततः खरूपमात्रग्राह्येव ज्ञानं नार्थग्राहि; इत्यप्यसमीचीनम् ; स्वार्थग्रहणैकखभावत्वाद्विज्ञानस्य । स्वभाव-५ तेद्वत्पक्षोपक्षिप्तदोषपरिहारश्च स्वसंवेदनसिद्धौ भविष्यतीत्यलमतिसङ्गेन ।
कथञ्चैवंवादिनो रूपादेः सजातीयेतरकर्तृत्वम् तत्राप्यस्य समानत्वात् ? तथा हि-रूपादिकं लिङ्ग वा यया प्रत्यासत्या सजातीयःणं जनयति तयैव चे सादिकमनुमानं वा; तर्हि तयो-१० रैक्यमित्यन्यतरदेव स्यात् । अथान्यया; तर्हि रूपादेरेकस्य स्वभावद्वयमायातं तत्र चानवस्था परापरस्वभावद्वयकल्पनात् । न खलु येन खभावेन रूपादिकमेकां शक्तिं बिभर्ति तेनैवापरां तैयोरैक्यप्रसङ्गात् । अथ रूपादिकमेकस्वभावमपि भिन्नखभावं कार्यद्वयं कुर्यात्तत्करणैकस्वभावत्वात्तर्हि ज्ञानमप्येकस्वभावं खार्थयोः१५ सङ्करव्यतिकरव्यतिरेकेण ग्राहकमस्तु तद्रहणैकखभावत्वात् । ननु व्यवहारेण कार्यकारणभावो न परमार्थतस्तेनीयमदोषः, तर्हि तेनैवाहमहमिकया प्रतीयमानेन ज्ञानेन नीलादेहणसिद्धेः कथमसिद्धः स्वतोऽवभासमानत्वलक्षणो हेतुर्न स्यात् ?
१ द्वन्द्वः । २ स्वार्थग्रहण। ३ ज्ञान। ४ एकत्वमनवस्था च । ५ शानान्तरप्रत्यक्षपक्षविक्षेपणान्ते। ६ शान। ७ ज्ञानाद्वैतपक्षे दोषपरिहारविस्तरेण । ८ स्वभावानवस्थां ब्रुवाणस्य। ९ रसादिलिङ्गं च (?)। १० स्वजातीयं जनयन्विजातीयं 'जनयेत् (?)। ११ उत्तररूपमुत्तरलिङ्गं च । १२ अनवस्थादिदोषस्य । १३ न्यायस्य । १४ पूर्व । १५ धूमादि । १६ पूर्व । १७ स्वभावेन । १८ शचया। १९ उत्तरं । २० रूपलिङ्गं च। २१ विजातीयम् । २२ विजातीयं। २३ रूपरसयोर्लिङ्गानुमानयोर्वा । २४ रूपं वा रसो वा लिङ्गं वा अनुमानं वा स्यात् । २५ लिङ्गस्य । २६ कर्तृ। २७ अन्यथा। २८ लिङ्गं च। २९ रूपादेः। ३० शानस्य । ३१ रूपादेः। ३२ उपलक्षणात्। ३३ साध्यसाधनभावादि । ३४ कारणेन । ३५ पदार्थस्य । ३६ शप्ति । ३७ शानात् ( शानेन ) प्रकाशमानत्वात् । स्वभावद्वयेनाधिगच्छति तदानवस्था...; तदरमणीयम् ; स्वार्थग्रहणोभयस्वभावत्वाद्विशानस।"
स्या० रत्ना० पृ० १६५ । 1 "कथञ्चैवंवादिनो रूपादेर्लिङ्गस्य वा सजातीयेतरकर्तृत्वं तवाप्यस्य पर्यनुयोगस्य समानत्वात् । तथाहि-रूपादिकं लिङ्गं वा यया प्रत्यासत्त्या सजातीयक्षणं जनयति तयैव चेद्रसादिकमनुमानं वा तर्हि तयोरैक्यमित्यन्यतरदेव स्यात् । अथान्यया तर्हि रूपादेरेकस्य स्वभावद्वयमायातं तत्र चानवस्था।" स्या. रत्ना० पृ० १६५ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org