________________
८८
प्रमेयकमलमार्तण्डे
[प्रथमपरि०
जनकं भवेत् , तथा चान्योन्याश्रयानैकस्यापि सिद्धिः । अथानुमानमेव जन्यम् , तत्रैव जन्यताप्रतीतेः; न; अनुमानव्यतिरेकेणार्थे ग्राह्यतोवजन्यतायाः प्रतीत्यभावात् । न च स्वरूपमेव जन्यता; लिङ्गेऽपि तत्सद्भावेन जन्यताप्रसक्तेः। तथा चान्योन्यजन्यताल५क्षणो दोषः स एवानुषज्यते । अर्थानयोः स्वरूपाविशेषेऽप्यनुमान एव जन्यता लिङ्गापेक्षया, नतु लिङ्गे तदपेक्षया सेत्युच्यते; तर्हि ज्ञानार्थयोस्तदविशेषेपि अर्थस्यैव ज्ञानापेक्षया ग्राह्यता न तु ज्ञानस्यार्थापेक्षया सेत्युर्य्यताम् । न चोत्पत्तिकरणाल्लिङ्गमनुमानस्योत्पादकम् , तस्यास्ततोऽर्थान्तरानान्तरपक्षयोरसम्भवात् । सा १० हि यद्यनुमानादर्थान्तरम् । तदानुमानस्य न किश्चित्ततमित्यस्या
भावः । अनुमानस्योत्पत्तिरिति सम्बन्धासिद्धिश्चानुपकारात् । उपकारे वाऽनवस्था । अथानन्तरंभूता क्रियते; तदानुमानमेव तेनं कृतं स्यात् । तथा चानुमानं लिङ्गं लिङ्गजन्यत्वादुत्तरलिङ्गक्ष. णवत् । न च प्राक्तनानुमानोपादानजन्यत्वान्नानुमानं लिङ्गम्। १५ यतस्तदप्यनुमानमन्यतो लिङ्गाचेत्तर्हि तदप्यनुमानं लिङ्गं तजन्यत्वादुत्तरलिङ्गक्षणवदिति तद्वस्थं चोद्यम् । उत्तरमपि तदेवेति चेत्, अनवस्था स्यात् । अथ तथाप्रतीतेर्लिङ्गजन्यत्वाविशेषे किञ्चिलिङ्गमपरमनुमानम् तर्हि ज्ञानजन्यत्वाविशेषेपि किञ्चिज्ज्ञानमप
रोऽर्थ इति किन्न स्यात् ? तथा च 'अर्थों ज्ञानं ज्ञानकार्यत्वादुत्तर२० ज्ञानवत्' इत्ययुक्तम् । न च गृहीतिविधानादर्थस्य ग्राह्यतेष्यते;
खरूपप्रतिनियमात्तदभ्युपगमात् । यथैव किसामग्र्यधीनानां रूपोदीनां चक्षुरादीनां समसमयेऽपि खरूपप्रतिनियमादुपादानेतैरत्वव्यवस्था, तथार्थज्ञानयो तैरत्वव्यवस्था च भविष्यति । नेनु यया प्रत्यासत्या ज्ञानमात्मानं विषयीकरोति तयैव चेदर्थ
१ लिङ्गेन । २ ता (षष्ठी षष्ठयन्तान्मतुरित्यर्थः) (१) । ३ अनुमानस्य । ४ लिङ्गानुमानयोः। ५ परेण भवता । ६ परेण। ७ लिङ्गेन । ८ उत्पत्त्यन्तरान्वेषणात् । ९ अभिन्ना । १० लिङ्गेन। ११ ननु प्राक्तनमनुमानं लिङ्गादुत्पद्यते। १२ प्राक्तनम् । १३ लिङ्गतया अनुमानतया। १४ अनुमानस्य । १५ उत्तरक्षणं । १६ किञ्च । २७ परिच्छित्ति। १८ कारणात् । १९ जनैः। २० अर्थग्राह्यतास्वरूपस्य प्रतिनियतत्वात्। २१ पूर्वक्षण । २२ उत्तर । २३ उत्तररूपरसयोः उत्तरचक्षुर्शनयोः । २४ सहकारिकारण। २५ ग्राहक। २६ यदवभासते तज्ज्ञानमित्यनुमानस्य विपक्षे बाधकं प्रमाणम् । २७ शत्या।
1 "ननु यया प्रत्यासत्त्या शानमात्मानं विषयीकरोति तयैव चेदर्थ तर्हि तयोरै. क्यम् ...अथान्यया तर्हि स्वभावद्यापत्तिानस्य भवेत्, तदपि स्वभावद्वयं यद्यपरेण
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org