________________
प्रमेयकमलमार्तण्डे - [इ. परोक्षपरि० ना खलु सत्त्वादिविपक्ष एवासत्त्वेन निश्चितः, सपक्षेपि तदसत्त्वनिश्चयात् ।..... ...... . ....
सपक्षस्याभावात्तत्र सत्त्वादेरसत्त्वनिश्चयानिश्चयहेतुत्वम्, न पुनः श्रावणत्वादेः सद्भावेपीति चेत् ; ननु श्रावणत्वादिरपि यदि ५सपक्षे स्यात्तदा तं व्याप्नुयादेवेति समानान्ताप्तिः। सति विपक्षे धूमादिश्चासत्त्वेन निश्चितो निश्चयहेतुर्मा भूत् । विपक्षे सत्यसति चासत्त्वेन निश्चितः साध्याविनामावित्वाद्धेतुरेवेति चेत्, तर्हि सपक्षे सत्यसति चासत्त्वेन निश्चितो हेतुरस्तु तत एव । नन्वेवं
सपक्षे तदेकदेशे वा सन्कथं हेतुः? 'सपक्षेऽसन्नेव हेतुः' इत्यनव१० धारणात् । विपक्षेपि तदसत्त्वानवधारणमस्तु; इत्ययुक्तम् ; साध्याविनामावित्वव्याघातानुषङ्गात् ।
यदि पुनः सपक्षविपक्षयोरसत्त्वेन संशयितोऽसाधारण इत्युच्यते; तदा पक्षत्रयवृत्तितया निश्चितया संशयितया वाऽनै
कान्तिकत्वं हेतोरित्यायातम् । न च श्रावणत्वादी सास्तीति १५ गमकत्वमेव । विरुद्धताप्येतेन प्रत्युक्ता । यो हि विपक्षकदेशेपि
न वर्तते, स कथं तत्रैव वर्त्तत? असिद्धता तु दूरोत्सारितैव, श्रावणत्वस्य शब्दे सत्वनिश्चयात् । तन्न पक्षधर्मत्वं सपक्षे सत्त्वं वा हेतोर्लक्षणम् ।
विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभावनियमनिश्चय२० स्वरूपमेव । इति तदेव हेतोः प्रधानं लक्षणमस्तु किमत्र लक्षणान्तरेण ? न च सपक्षे सत्त्वाभावे हेतोरनन्वयत्वानुषङ्गः, अन्त
ाप्तिलक्षणस्य तथोपपत्तिरूपस्यान्वयस्य सद्भावादन्यथानुपपत्तिरूपव्यतिरेकवत् । न खलु दृष्टान्तधर्मिण्येव साधर्म्य वैधैर्ग्य
वा हेतोः प्रतिपत्तव्यमिति नियमो युक्तः, सर्वस्य क्षणिकत्वादि. २५ साधने सत्त्वादेरहेतुत्वसङ्गात् ।
१ नित्ये । २ निश्चयहेतुत्वम् । ३ सपक्षस्य । ४ सपक्षेऽसत्त्वनिश्चयादिति शेषः । ५ सरक्षे (पक्षे)। ६ श्रावणःवादेः सति विपक्षे तत्रासत्त्वेन निश्चितस्य स्वसाध्यसाधकत्वे अङ्गीक्रियमाणे। ७ पक्षे। ८ वसाध्यस्य । ९ सति विपक्षे असत्वाविशेषात् । १० हेतुः। ११ सपक्षे असत्त्वेन निश्चितस्य हेतुत्वप्रकारेण । १२ चेतनास्तरवः खापादिमत्त्वात् सत्त्वादिति हेतुः सिद्धेषु न प्रवर्तते अन्यत्र प्रवर्तते। १३ नित्ये । १४ न केवलं सपक्षे। १५ अनैकान्तिकत्वनिराकरणपरेण ग्रन्थेन। १६ पक्षधर्मत्वसपक्षेसत्त्वलक्षणेन । १७ पक्षे एव । १८ अन्वयः। १९ व्यतिरेकः । २० दृष्टान्तस्यासत्त्वात् । ..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org