________________
प्रमेयकमलमार्तण्डस्य विषयाः कुतो विकल्पस्य बलीयस्त्वं बहुविषयात् निश्चयात्मकखाद्वा ? निश्चयात्मकवं स्वरूपेऽर्थरूपे वा? ... ... ... ... एकवाध्यवसायः किमेकविषयत्वम् अन्यतरस्यान्यतरेण विषयी
करणं परत्रेतरस्याध्यारोपो वा? ... ... ... ... दृश्ये विकल्प्यस्यारोपश्च किं गृहीतयोरगृहीतयोर्वा तयोः स्यात् ? निर्विकल्पे विकल्पस्यारोपो विकल्पे निर्विकल्पस्य वा ? ... ... विकल्पेन निर्विकल्पस्याभिभवः सहभावमात्रात् अभिन्नविषयला. . दभिन्नसामग्रीजन्यवाद्वा स्यात् ? ... ... ... ... अनयोरेकत्वं निर्विकल्पकमध्यवस्यति विकल्पो वा ज्ञानान्तरं वा ? संहृतसकलविकल्पावस्थायां रूपादिदर्शनस्य निर्विकल्पस्य न संभवः
किन्तु स्थिरस्थूलार्थग्राहिणः विकल्परूपस्यैव ... ... ... अनिश्चयात्मनो निर्विकल्पस्य न प्रामाण्यम् ... ... ... निश्चयहेतुखादपि न निर्विकल्पस्य प्रामाण्यम् ... ... ... निर्विकल्पस्य विकल्पोत्पादकत्वमपि दुर्घटम् ... ... ... विकल्पवासनापेक्षस्यापि निर्विकल्पस्य अर्थवन विकल्पोत्पादकत्वम् निर्विकल्पस्य अनुभवमात्रेण विकल्पजनकत्वे नीलादाविव क्षण। क्षयादावपि विकल्पजनकलप्रसङ्गः ... ... ... ... क्षणक्षयादी अभ्यासप्रकरणबुद्धिपाटवार्थिवाभावान्न निर्विकल्पक
विकल्पवासनाप्रबोधकम् ... ... ... ... ... अभ्यासो हि भूयोदर्शनं बहुशो विकल्पोत्पत्तिा ? ... ... पाटवं तु विकल्पोत्पादकत्वं स्फुटतरानुभवो वा अविद्यावासना- विनाशादात्मलाभो वा? ... ... ... ... ... अर्थिवमभिलषितत्वं जिज्ञासितत्वं वा ? ... ... ... ... सविकल्पकप्रत्यक्षवादिनां अवग्रहादिसद्भावेऽपि अभ्यासात्मकधार___णाभावात् न खोच्छ्वासादिसंख्यायाः सकलवर्णपदादेवों स्मृतिः तदन्यव्यावृत्त्या निर्विकल्पे अभ्यासानभ्यासकल्पनं न युक्तिसङ्गतम् विकल्पस्य शब्दार्थविकल्पवासनाप्रभवत्वे ततोऽध्यक्षस्य रूपादि
विषयत्वनियमो न स्यात् . ... ... ... ... ... विकल्पः प्रमाणं संवादकत्वात् , अर्थपरिच्छित्तौ साधकतमत्वात्
अनिश्चितार्थनिश्चायकलात् प्रतिपत्रपेक्षणीयखाच्चानुमानवत् स्पष्टाकारविकल्पलाद्विकल्पस्याप्रामाण्ये दूरपादपादिदर्शनस्याप्रामा
ण्यप्रसङ्गः ... ... ... ... ... ... ... गृहीतग्राहिलादप्रामाण्ये अनुमानस्याप्यप्रामाण्यम् ... ... ... असति प्रवर्तनादप्रामाण्य प्रत्यक्षादीनामपि तत्प्रसङ्गः ... ...
३७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org