________________
३२६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० तया सम्यक्त्वेन वक्ष्यमाणत्वात्। नित्यानित्यत्वयोर्विधिप्रतिषेधरूपत्वादभिन्ने धर्मिण्यभावः; इत्याद्यप्ययुक्तम् प्रतीयमाने वस्तुनि विरोधासिद्धेः । न च येन रूपेण नित्यत्वविधिस्तेनैवानित्यत्वविधिः, येनैकत्र विरोधः स्यात् ; अनुवृत्त-व्यावृत्ताकारतया नित्या५ नित्यत्वविधेरभ्युपगमात् । विभिन्नधर्मनिमित्तयोश्च विधिप्रतिषेधयो कत्र प्रतिषेधः अतिप्रसङ्गात् । न चानुवृत्तव्यावृत्ताकारयोः सामान्यविशेषरूपतयाऽऽत्यन्तिको भेदः; पूर्वोत्तरकालभाविवपर्यायतादात्म्येनावस्थितस्यानुगताकारस्य बाह्याध्यात्मिका
र्थेषु प्रत्यक्षप्रतीतो प्रतिभासनादित्यग्रे प्रपञ्चयिष्यते। १० स्वदेशादिषु सत्त्वं परदेशादिष्वसत्त्वं च वस्तुनोऽभ्युपगम्यते एवेतरेतराभावात् ; इत्यप्यसमीक्षिताभिधानम् ; इतरेतराभावस्य घटादभेदे तद्विनाशे पटोत्पत्तिप्रसङ्गात् पटाभावस्य विनष्टत्वात्। अथ घटाद्भिन्नोऽसौ; तर्हि घटादीनामन्योन्यं भेदो न स्यात् । यथैव हि घटस्य घटाभावाद्भिन्नत्वाद् घटरूपता तथा पटादेरपि १५ स्यात् । नाप्येषां परस्परामिन्नानामभावेन भेदः कर्तुं शक्यः; भिन्नाभिन्नभेदकरणे तस्याकिञ्चित्करत्वप्रसङ्गात् । नापि भेदव्यवहारः; स्वहेतुभ्योऽसाधारणतयोत्पन्नानां सकलभावानां प्रत्यक्ष प्रतिभासनादेव भेदव्यवहारस्यापि प्रसिद्धः। प्रतिक्षिप्तश्चेतरेतराभावः प्रागेवेति कृतं प्रेयासेन । २० कार्यान्तरेषु चाऽकर्तृत्वं न प्रतिषिध्यते; इत्याद्यप्यसारम् । एकान्तपक्षे कार्यकारित्वस्यैवासम्भवात् ।
यच्च मुक्तावप्यनेकान्तो न व्यावर्त्तते; तदिप्यते एव । अनेकान्तो हि द्वेधा-क्रमानेकान्तः, अक्रमानेकान्तश्च । तत्र क्रमाने
कान्तापेक्षया य एव प्रागमुक्तः स एवेदानी मुक्तः संसारी २५ चेत्यविरोधः। अनेकान्तेऽनेकान्ताभ्युपगमोप्यदूषणमेव; प्रमाण
१ अनेकान्तसिद्धौ। २ एकस्मिन् । ३ नित्यानित्यात्मकतया। ४ बसः । ५ अन्यथा। ६ कर्तृत्वाकर्तृत्वधर्मयोरेकत्र धर्मिणि प्रतिषेधप्रसङ्गात्। ७ अनेकान्तसिद्धौ। ८ घटे पटाभावः पटे घटाभाव इतीतरेतराभावः। ९ कपालेषु । १० घटे। ११ घटाभावाद्भिन्नरूपत्वाद् घटरूपता। १२ बसः। १३ अभिन्नभेदकरणे पदार्थ एव कृतो भवेद् । भिन्नभेदकरणे पदार्थसार्थम् । १४ अभावकृतः। १५ इतरेतराभावनिराकरणप्रयासेनालम् । १६ अनेकान्त एवेति योसावेकान्तः ( सर्वथा) सोऽनेकान्ते प्रतिषिध्यते । केन ? द्वितीयानेकान्तपदेन । कथम् ? न विद्यते अनेकान्त एवेति एकान्तो यस्यानेकान्तस्य तस्याभ्युपगमः। १७ अनवस्थादिकम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org