________________
सू० ३।१०१] अपोहवादः
४३३ क्रान्तत्वात् । नापि शावलेयादिव्यक्तिविशेषः, असामान्यप्रसङ्गतः। यदि गोशब्दः शावलेया दिवाचकः स्यात्तर्हि तस्यानेन्वयान्न स सामान्यविषयः स्यात् । तस्मात्सर्वेषु सजातीयेषु शावलेयादिपिण्डेषु यत्प्रत्येकं परिसमाप्तं तन्निबन्धना गोबुद्धिः, तच्च गोत्वा. ख्यमेव सामान्यम् । तस्याऽगोऽपोहँशब्देनाभिधानान्नाममात्रं ५ भिद्येत । उक्तञ्च
"अगोनिवृत्तिः सामान्यं वाच्यं यः परिकल्पितम् । गोत्वं वस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥१॥ भावान्तरात्मकोऽभावो येन सर्वो व्यवस्थितः। तंत्राश्वादिनिवृत्त्यात्मा भावः क इति कथ्यताम् ॥ २॥ १० नेष्टोऽसाधारणस्तावद्विशेषो निर्विकल्पनात् । तथा च शावलेयादिरसामान्यप्रसङ्गतः॥ ३॥"
[मी० श्लो० अपोह० श्लो० १-३] "तस्मात्सर्वेषु यद्रूपं प्रत्येकं परिनिष्ठितम् । गोवुद्धिस्तन्निमित्ता स्याद्गोत्वादन्यञ्च नास्ति तंत्॥" १५
[मी० श्लो० अपोह० श्लो० १०] द्वितीयपक्षे तु न किञ्चिद्वस्तु वाच्यं शब्दानामिति अतोऽप्रवृत्तिनिवृत्तिप्रसङ्गः। तुच्छरूपाभावस्य चानभ्युपगमान्न प्रसज्यप्रतिषेधाभ्युपगमो युक्तः, परमतप्रवेशानुषङ्गात् ।।
अपि च ये विभिन्नसामान्यशब्दा गवादयो ये च विशेषशब्दाः२० शावलेयादयस्ते भंवदभिप्रायेण पर्यायाः प्रानुवन्त्यर्थभेदाभावादृक्षपादपादिशब्दवत् । न खलु तुच्छरूपाभावस्य मेदो युक्तः,
१ अन्यथा। २ सामान्यस्यापोहस्याभावोऽसामान्यं तस्य प्रसङ्गात् । ३ विशेष । ४ शावलेयादिना। ५ यो यः शब्दः स स शावलेयाधवाचक इति । ६ सानादिमत्त्वम् । ७ अगोव्यावृत्ति । ८ नार्थतः । ९ गोशब्दस्य । १० सौगतैः । ११ गोत्वं वस्त्वेवाऽगोपोहगिरा उक्तम् । कुतस्तथा हि। १२ कारणेन। १३ पर्युदासपक्षे । १४ नेष्ट इति शेषः । १५ अन्यथा । १६ असाधारणशावलेयद्वयं न घटते यस्मात् । १७ सकलगोव्यक्तिषु । १८ वर्तते । १९ सामान्यम् । २० प्रसज्यपक्षे । २१ प्रवृत्तिश्च निवृत्तिश्च प्रवृत्तिनिवृत्ती तयोरभावोऽप्रवृत्तिनिवृत्ती तयोः प्रसङ्गः । २२ सौगतैः। २३ अन्यथा युक्तश्चेत् । २४ नैयायिकादि । २५ सौगतस्य । २६ यसः। २७ अश्वशब्दगोशम्दादि । २८ सामान्यस्यामिधायकाः । २९ बौद्ध । ३० भवन्ति । ३१ सर्वेषां पदार्थानां तुच्छस्वरूपत्वं यतः। ३२ निःस्वभावस्य । ३३ अपोहस्य । प्र. क. मा० ३७
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org