________________
प्रमेयकमलमार्तण्डस्य
८४-८६
विषयाः एकोपलम्भरूपसहोपलम्मे किम् एकत्वेनोपलम्भः एकोपलम्भः - एकेनैव वोपलम्भः एकलोलीभावेन चोपलम्भः, एकस्यैवोप
लम्भो वा ? ... ... ... ... ... ... ... एकस्यैवोपलम्भे किं ज्ञानस्योपलम्भः अर्थस्य वा? ... ... नीलादिकमहं वेभि इति नीलादिभ्यो भिन्नेनाहम्प्रत्ययेन तत्प्रति
भासाभ्युपगमात् असिद्धः खतोऽवभासनखलक्षणो हेतुः ... अहम्प्रत्ययो गृहीतोऽगृहीतो वा निर्व्यापारः सव्यापारो वा निरा
कारः साकारो वा भिन्नकालः समकालो वा नीलादेाहकः ? गृहीतश्चेत् स्वतः परतो वा, व्यापारवत्त्वे व्यतिरिक्तो व्यापारः अव्यतिरिक्तो वा, अर्थमहं वेद्मि इत्यादि कर्तृकरणादिप्रतीतिः द्विचन्द्रादिवद्धान्ता इति पूर्वपक्षीयविकल्पाः ... ... ... अहम्प्रत्ययो गृहीत एव ग्राहकः तद्रहश्च खत एव ... ... खपरप्रकाशस्वभावता एव च ज्ञानस्य व्यापारः ... ... नीलादेर्ज्ञानरूपत्वे सप्रतिघादिरूपतास्थूलरूपता च न स्यात् ... अन्तर्बहिः प्रतिभासभेदेन च ज्ञानार्थयोः भेदः ... निराकारमेव ज्ञानमर्थग्राहकम् योग्यताप्रतिनियमाच नाशेषार्थग्रह- प्रसङ्गः ... ... ... ... ... ... ... ... भिन्नकालस्य समकालस्य वा योग्यस्यैवार्थस्य ग्रहणम् ... ... अनुमानेऽप्ययं विकल्पजालः समानः-किं लिंग भिन्न कालं सदनुमा.
नस्य जनकं समकालं वेत्यादि ... ... ... ... एकसामग्र्यधीनरूपादीनां समसमयखेऽपि यथा स्वरूपप्रतिनियमा- दुपादानेतरव्यवस्था तथा ग्राह्यग्राहकव्यवस्थापि स्यात् ... खार्थग्रहणैकखभाववाद्विज्ञानस्य न 'ज्ञानं येन खभावेन स्वरूपं - विषयीकरोति तेनैव अर्थ खभावान्तरेण वा' इत्यादि दोषाः रूपादीनां यथा सजातीयेतरकर्तृत्वं स्वभावप्रतिनियमात्तथा ज्ञानं
खपरग्राहकम् ... ... ... ... ... ... ... खरूपस्य खतोऽवगतावपि भिन्नकालसमकालादिविकल्पः समानः परतः प्रतिभासमानत्वञ्च वादिनोऽसिद्धम्... ... ... ... यदवभासते तज्ज्ञानमिति साध्यसाधनयोः व्याप्तिश्चासिद्धा ... जडस्य प्रतिभासायोगश्च प्रतिपन्नस्य अप्रतिपन्नस्य वा जडस्याभि
धीयते ... ... ... ... ... ... ... ... नैयायिकस्य सुखादी ज्ञानरूपत्वाऽसिद्धेः साध्यविकलो दृष्टान्तः ... सुखादेरज्ञानत्वे पीडानुग्रहाद्यभावे किं सुखायेव पीडानुग्रही ततो
भिन्नी वा ... ... ... ... ... ... ...
९२
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org