________________
७२
प्रमेयकमलमार्तण्डस्य
विषयाः
. पृ. नयनयाभासयोः लक्षणम् ...
६७६ नैगमस्य लक्षणम् ... ...
६७६ नैगमाभासस्य लक्षणम् ...
६७७ संग्रहस्य लक्षणम् ... ...
६७७ संग्रहाभासस्य खरूपम् ..
६७७ व्यवहारस्य लक्षणम्
६७७ व्यवहाराभासस्य लक्षणम्
६७८ ऋजुसूत्रनयस्य लक्षणम् ...
६७८ ऋजुसूत्राभासस्य स्वरूपम् ...
६७८ शब्दनयस्य लक्षणम् ... ...
६७८ शब्दनयाभासस्य स्वरूपम् ...
६७९ समभिरूढनयस्य लक्षणम् ...
६८० समभिरूढनयाभासस्य लक्षणम् एवम्भूतनयस्य स्वरूपम् ... ... ... ... ... ६८० एवम्भूताभासस्य लक्षणम्... ... ... ... ... ६८० चखारोऽर्थनयाः त्रयः शब्दनयाः ... ... नयेषु पूर्वः पूर्वो बहुविषयः कारणभूतश्च परः परोऽल्पविषयः
कार्यभूतश्च ... ... ... ... ... ... ... यत्रोत्तरोत्तरो नयः तत्र पूर्वः पूर्वो भवत्येव ... ... नयसप्तभङ्गीप्रवृत्तिप्रकारः ... ... ... ... ... ... ६८१ प्रमाण नयसप्तभङ्गयोः सकलादेशविकलादेशकृतो विशेषः।
६८२ सप्तैव भङ्गाः संभवन्ति प्रश्नादीनां सप्तविधवात् ... ... ... न च वक्तव्यत्वस्य धर्मान्तरता ... ... ... ... ... ૬૮૪ पत्रवाक्यविचारः ... ... ... ... ... ६८४-९४ पत्रस्य लक्षणम् ... ... ... ... ... ... खान्तभासितादि जैनोक्तम् अवयवद्वयात्मकं पत्रम् ... चित्राद्यदन्तराणीयमित्यादि पञ्चावयवात्मकं जैनपत्रम् ... ... ६८६ सैन्यलड्भाग इत्यादि यौगोक्तपत्रस्य विवरणम् ... ... ... ६८६-६८९ यदा पत्रे विवादः स्यात्-तदैवं प्रष्टव्यः यो भवन्मनसि वर्तते स
पत्रस्यार्थः, उत यो वाक्यात्प्रतीयते, अथवा यो भवन्मनसि
वर्तते वाक्याच्च प्रतीयते? ... ... ... ... ... ६८९ तृतीयपक्षे केनेदमवगम्यताम् वादिना प्रतिवादिना प्राश्निकैर्वा ? | इदं पत्रं तदातुः स्वपक्षसाधनवचनम् परपक्षदूषणवचनमुभय
वचनमनुभयवचन वा. ... ... ... ... ... ६९२ ग्रन्थकृतोऽन्तिम वक्तव्यम् ... . ... ... ... ... ग्रन्थकृत्प्रशस्तिः ... ... ... ... ... ...
इति षष्ठः परिच्छेदः।
६८२
६९३
me
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org