________________
प्रस्तावना
टीका, समाधितन्त्रटीका क्रियाकलापटीका*, आत्मानुशासनतिलका आदि ग्रन्थोंकी
* क्रियाकलापटीकाकी एक लिखित प्रति बम्बईके सरस्वती भवनमें है। उसके मंगल और प्रशस्ति श्लोक निम्नलिखित हैं
मंगल-"जिनेन्द्रमुन्मूलितकर्मबन्धं प्रणम्य सन्मार्गकृतस्वरूपम् । अनन्तबोधादिभवं गुणोघं क्रियाकलापं प्रकटं प्रवक्ष्ये ॥" प्रशस्ति-"वन्दे मोहतमोविनाशनपटुत्रैलोक्यदीपप्रभुः संसद्वर्तिसमन्वितस्य निखिलस्नेहस्य संशोषकः । सिद्धान्तादिसमस्तशास्त्रकिरणः श्रीपद्मनन्दिप्रभुः तच्छिष्यात्प्रकटार्थतां स्तुतिपदं प्राप्तं प्रभाचन्द्रतः ॥ १॥ यो रात्रौ दिवसे पृथि प्रयता (?) दोषा यतीनां कुतो प्योपाताः (१) प्रलये तु.."रमलस्तेषां महादर्शितः ।। श्रीमद्गौतमनाभिभिर्गणधरैलोकत्रयोद्योतकैः, सव्यकृ (?) सकलोऽप्यसौ यतिपतेर्जातः प्रभाचन्द्रुतः ॥ २॥ यः (यत्) सर्वात्महितं न वर्णसहितं न स्पन्दितौष्ठद्वयम्, नो वान्छाकलिता दोषमलिनं न श्वासतुद्व (रुद्ध) क्रमम् । शान्तामर्थविषयैः (मर्पविषैः) समं परशु (पशु) गणैराकर्णितं कर्णतः, तद्वत् सर्वविदः प्रणष्टविपदः पायादपूर्व वचः ॥३॥" इन प्रशस्तिश्लोकोंसे ज्ञात होता है कि जिन प्रभाचन्द्रने क्रियाकलापटीका रची है वे पश्मनन्दिसैद्धान्तिकके शिष्य थे । न्यायकुमुदचन्द्र आदिके कर्ता प्रभाचन्द्र भी पद्मनन्दि सैद्धान्तिकके ही शिष्य थे, अतः क्रियाकलापटीका और प्रमेयकमलमार्तण्ड आदिके कर्ता एक ही प्रभाचन्द्र है इसमें कोई सन्देह नहीं रह जाता । प्रशस्तिश्लोकोंकी रच. नाशैली भी प्रमेयकमल. आदिकी प्रशस्तियोंसे मिलती जुलती है।
+ आत्मानशासनतिलककी प्रति श्री प्रेमीजीने भेजी है । उसका मंगल और प्रशस्ति इस प्रकार हैमंगल-"वीरं प्रणम्य भववारिनिधिप्रपोतमुयोतिताखिलपदार्थमनल्पपुण्यम् ।
निर्वाणमार्गमनवधगुणप्रबन्धमात्मानुशासनमहं प्रवरं प्रवक्ष्ये ॥" प्रशस्ति-"मोक्षोपायमनल्पपुण्यममलज्ञानोदयं निर्मलम् ।
भव्यायं परमं प्रभेन्दुकृतिना व्यक्तैः प्रसन्नैः पदैः । व्याख्यानं वरमात्मशासनमिदं व्यामोहविच्छेदतः ।
सूक्तार्थेषु कृतादरैरहरहश्चेतस्यलं चिन्त्यताम् ॥ १॥ इतिश्री आत्मानुशासन(नं) सतिलक(क) प्रभाचन्द्राचार्य
विरचित(तं) सम्पूर्णम् ।"
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org