________________
६३४
प्रमेयकमलमार्तण्डे [५. तदाभासपरिक तीते। अविनाभावनिबन्धनो हि गम्यगमकभावः, न तु व्यधिः करणाव्यधिकरणनिबन्धनः ‘स श्यामस्तत्पुत्रत्वात्, धवल: प्रासादः काकस्य कार्य्यात्' इत्यादिवत् ।
नेच व्यधिकरणस्यापि गमकत्वे अविद्यमानसत्ताकत्वलक्षण ५मसिद्धत्वं विरुध्यते; न हि पक्षेऽविद्यमानसत्ताकोऽसिद्धोऽभिप्रतो गुरूणाम् । किं तर्हि ? अविद्यमाना साध्येनासाध्येनोभयेन वाऽविनाभाविनी सत्ता यस्यासावसिद्ध इति ।
भागासिद्धस्याप्यविनाभावसद्भावाद्गमकत्वमेव । न खलु प्रयनानन्तरीयकत्वमनित्यत्वमन्तरेण कापि दृश्यते । याति च १० तत्प्रवर्तते तावतः शब्दस्यानित्यत्वं ततः प्रसिद्धयति, अन्यस्य त्वन्यतः कृतकत्वादेरिति । यद्वा-'प्रयत्नानन्तरीयकत्वहेतूपादानसामर्थ्यात्' प्रयत्नानन्तरीयक एव शब्दोत्र पक्षः । तत्र चास्य सर्वत्र प्रवृत्तः कथं भागासिद्धत्वमिति?
अथेदानी द्वितीयमसिद्धप्रकारं व्याचष्टे१५ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र
भूमादिति ॥ २५॥ कुतोस्याविद्यमाननियततेत्याहतस्य बाष्पादिभावेन भूतसंघाते
सन्देहात् ॥ २६ ॥ २० मुग्धबुद्धर्बाष्पादिभावेन भूतसंघाते सन्देहात्। न खलु साध्य
साधनयोरव्युत्पन्नप्रज्ञः 'धूमादिरीदृशो बाष्पादिश्चेदृशः' इति विवेचयितुं समर्थः। .
साङ्ख्यं प्रति परिणामी शब्दः
कृतकत्वादिति ॥ २७॥ २५ चाविद्यमाननिश्चयः। कुत एतत् ?
तेनाज्ञातत्वात् ॥ २८॥
१ अभ्यधिकरणव्यधिकरणत्वमुभयत्रास्ति तथाप्यविनाभावाभावेनासद्धेतुत्वमिति भावः। २ न चाशनीयम् । ३ दृष्टान्तेन । ४ हेतोः। ५ साधनम् । ३ पुरुषव्यापारोत्पन्ने शब्दे । ७ मेघादिशब्दस्य धर्मिरूपस्य । ८ पृथिव्यादिलक्षणानां भूताना संघातो धूमस्वस्मिन् धूमे। ९ विधमानधूमेपि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org