________________
१९०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० भावस्याभावादभावप्रमाणवैयर्थ्यम्; कारणादिविभागंतो व्यवहारस्य लोकप्रतीतस्याभावप्रसङ्गात् । उक्तंच
"न च स्याद्व्यवहोरोयं कारणादिविभागतः। प्रागभावादिभेदेन नाभावो यदि भिद्यते ॥ १॥"
[मी० श्लो० अभाव० श्लो०७] प्रागभावादिभेदान्यथानुपपत्तेश्चास्यार्थापत्त्या वस्तुरूपतावसीयते । उक्तंच
"न चावस्तुन एते स्युभदास्तेनास्य वस्तुता। कार्यादीनामभावः को भावो यः कारणादिनः(ना)॥१॥"
[मी० श्लो० अभाव० श्लो०८] अनुमानावसेया चास्य वस्तुता। यदाह"यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्वादिवद्वस्तु प्रमेयत्वाच्च गृह्यताम् ॥ १॥"
[मी० श्लो० अभाव० श्लो०९] १५ चतुःप्रकारश्चाभावो व्यवस्थितः-प्राक्प्रध्वंसेतरेतराऽत्यन्ताभावभेदात् । उक्तं च
"वस्त्वऽसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता। क्षीरे ध्यादि यन्नास्ति प्रागभावः स उच्यते ॥१॥ नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोन्योन्याभाव उच्यते ॥२॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः। शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥३॥"
[मी० श्लो० अभाव० श्लो० २-४] यदि चैतेषां व्यवस्थापकमभावाख्यं प्रमाणं न स्यात्तदा प्रति२५ नियतवस्तुव्यवस्थाविलोपः स्यात् । तदुक्तम्
"क्षीरे दधि भवेदेवं दनि क्षीरं घटे पटः। शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तितात्मनि ॥ १ अन्यथा। २ क्षीर। ३ कार्य दधि । ४ प्रागभावादिकृतः कारणादिविभागः। ५ लोकप्रतीतः। ६ [अ]भावप्रमाणमन्तरेण । ७ प्रागभावादयः। ८ कारणेन । ९ स्वरूपादीनां च । १० अथवाऽर्थापत्त्यपेक्षया। ११ अभावो वस्तुरूपों भवति अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वाद्वादिवत्प्रमेयत्वाच्च तद्वत् । १२ शशस्य । १३ कालत्रये।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org