________________
४४
प्रमेयकमलमार्चण्डस्य
पृ०
३९१
३९२
३९२
३९२
३९४
३९४
w
विषयाः अनादिसत्त्वरूपश्चापौरुषेयर्स कथं प्रत्यक्षम् ? ... ... ... अनुमानश्च कर्चस्मरणहेतुप्रभवम् , वेदाध्ययनशब्दवाच्यखलिङ्ग
जनितं वा कालखसाधनसमुत्थं वा ? ... ... ... ... कर्तुरस्मरणञ्च किं कर्तृस्मरणाभावः अस्मर्यमाणकर्तृकवं वा ? ... नित्यं हि वस्तु अकर्तृकं भवति न स्मर्यमाणकर्तृकं नाप्यस्मर्यमाण__ कर्तृकम् ... ... ... ... ... ... ... सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकलमपि अनैकान्तिकम् स्मृतिपुराणादिवत् ऋषिनामाङ्किताः काण्वमाध्यन्दिनादिशाखाभेदाः
कथमस्मर्यमाणकर्तृकाः ? ... ... ... ... ... एतास्तत्कृतवात्तन्नामभिरङ्किताः तदृष्टवात् तत्प्रकाशितवाद्वा ? ... कर्तृस्मरणं हि अध्यक्षेणानुभवाभावात् छिन्नमूलं प्रमाणान्तरेण वा ? 'वेदार्थानुष्ठानसमये कर्तुः स्मरणयोग्यत्वे सत्यप्यस्मर्यमाणकर्तृक
खात्' इत्यपि अनैकान्तिकम् ... ... ... ... न च पौरुषेयत्वेन सह कर्तुः स्मरणयोग्यत्वस्य विरोधो येन तद्धेतु
विशेषणं स्यात् ... ... ... ... ... ... न चायं नियमो यदनुष्टानसमये कर्ता अवश्यमेव स्मर्त्तव्य इति अस्मर्यमाणकर्तृकत्वं वादिनः प्रतिवादिनः सर्वस्य वा ? ... ... अतः स्वातन्त्र्येण अपौरुषेयत्वं साध्यते पौरुषेयत्वसाधनमनुमान
वा बाध्येत? ... ... ... ... ... ... ... अपौरुषेयत्वस्य वातन्त्र्येण साधनं प्रसङ्गो वा ? ... ... ... बाधापक्षे किमनेन पौरुषेयत्वसाधकानुमानस्य स्वरूपं बाध्यते
विषयो वा? ... ... ... ... ... ... ... वेदाध्ययनवाच्यवं किं निर्विशेषणं कस्मरणविशेषणविशिष्टं वा
अपौरुषेयत्वं साधयेत् ? ... ... ... ... ... अपौरुषेयत्वं किमन्यतः प्रमाणात् प्रतिपन्नमत एव वा? ... कञस्मरणं विशेषणं किमभावाख्यं प्रमाणम् अर्थापत्तिरनुमानं वा ? कालशब्दाभिधेयत्वाद्धेतोरपि न अपौरुषेयत्वसिद्धिः ... ... नापि आगमतोऽपौरुषेयत्वम् ... ... ... ... ... उपमानादपि नापौरुषेयत्वसिद्धिः ... ... ... ... ... अपौरुषेयत्वं विनानुपपद्यमानोऽर्थः किमप्रामाण्याभावलक्षणः,
अतीन्द्रियार्थप्रतिपादनस्वभावो वा, परार्थशब्दोच्चारणरूपो वा? अपौरुषेयत्वं प्रसज्यप्रतिषेधरूपं पर्युदासखभावं वा? ... ... पर्युदासपक्षे सत्त्वं किं निर्विशेषणम् अनादिविशेषणविशिष्टं वाऽपौ
रुषेयशब्दाभिधेयं स्यात् ? ... ... ... ... ....
३९६
३९९
३९९
३९९
४००
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org