________________
विषयानुक्रमः .
४००
४०१
४०१
४०२
४०४
विषयाः वेदः व्याख्यातः अव्याख्यातो वा खार्थप्रतीतिं कुर्यात् ? ... व्याख्यानमपि खता, पुरुषाद्वा ? ... ... ... ... ... व्याख्याता चातीन्द्रियार्थद्रष्टा तद्विपरीतो वा? ... ... ... मन्वादीनां प्रज्ञातिशयश्च खतः, वेदार्थाभ्यासातू, अदृष्टात् , : ब्रह्मणो वा स्यात् ?. .... ...... .... ..... ... .... अश्रुतकाव्यादिवत् वेदार्थस्य संवादित्वे व्याचिख्यासितार्थनियमो न __ स्यात् अनेकार्थवाच्छब्दानाम् ... ... ... ... ... नररचितरचनाविशिष्टखात् पौरुषेयो वेदः . ... ... ... ४०२ शब्दनित्यत्ववादः ... ... ... ... ... ... ४०४-२७ (मीमांसकस्य पूर्वपक्षः) शब्दस्य नित्यत्वं खार्थप्रतिपादकखान्यथानुपपत्तेः ... ... ... ... ... ... ...
४०४ सम्बन्धावगमश्च प्रमाणत्रयसम्पाद्यः ... ... ... ... सादृश्यादाप्रतिपत्तेः ... ... ... ... ... ... ४०५ सादृश्यादर्थप्रतीतौ भ्रान्तः शाब्दः प्रत्ययः स्यात् । ...
४०५ गलादीनां वाचकत्वं गादिव्यतीनां वा? ... ... ...
४०५ व्यक्तीनां वाचकत्वे किं गादिव्यक्तिविशेषो वाचको व्यक्तिमानं वा ? ४०५ व्यक्तिमात्रञ्च सामान्यान्तःपाति व्यक्त्यन्तभूतं वा? ... ... ४०५ न विभिन्नदेशादितयोपलभ्यमानखाद् गकारादीनां नानासम्; ' अनेकप्रतिपतृभिः भिन्नदेशादितयोपलभ्यमानादित्येनानेकान्तात् विभिन्नदेशादितयोपलम्भश्च व्यञ्जकध्वन्यधीनः ... ... ... नाप्येकेन भिन्नदेशोपलम्भात् घटादिवन्नानालम् ; आदित्येनैवाने__कान्तात् ... ... ... ... ... ... ... कुमारिलोक्ता प्रतिबिम्बनिराकरणपरा चर्चा . .... .... ... प्रत्यभिज्ञाप्रत्यक्षेण च एक एव शब्दः प्रतीयते ... ...
४०९ ( उत्तरपक्षः) धूमादिवदनित्यस्यापि शब्दस्यावगतसम्बन्धस्य - सादृश्यतोऽर्थप्रतिपादकत्वसंभवात् ... ... ... सादृश्यस्य स्वरूपं व्यक्तिभ्यो भिन्नमभिन्नञ्च प्रतीयते ... ... लक्षितलक्षणया विशेषप्रतिपत्तिश्च अयुक्ता ... ... ... ४११ सामान्याद्विशेषः प्रतिनियतेन रूपेण लक्ष्येत साधारणेन वा? ... जातिव्यक्तयोश्च सम्बन्धस्तदा प्रतीयते पूर्व वा ?.... ... ... ४१२ जातिर्व्यक्तिनिष्ठेति प्रत्यक्षेण प्रतीयते अनुमानेन वा? ... ... ४१२ वर्णेष्वपि अनुगतप्रत्ययस्य भावात् वर्णवमस्ति ... ... ... ४१३ अनेको गोशब्दः एकेनैकदा विभिन्नदेशादितयोपलभ्यमानखात् ... घटादिवत् . ... ... ... ... ... ... ...
४०६
४०७
.
४०९
४११
४१३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org