________________
प्रमेयकमलमार्तण्डस्य
४१४
४१४
४१५ ४१५
४१६ ४१८
४१८
४१९
४२०
विषयाः न उदात्तादयो व्यज्ञकधर्मा अपि तु शब्दधर्मा एव ... ... बुद्धितीव्रत्वञ्च किं-महत्त्वरहितस्यार्थस्य महत्त्वेनोपलम्भः, यथाव- . : स्थितस्यात्यन्तस्पष्टतया वा ग्रहणम् ?... ... ... ... ताल्वादीनां व्यजकत्वे तद्धर्मोपेतस्य शब्दस्य नियमेनोपलब्धिर्न - स्यात् ............................ ............ ... ध्वनयः श्रोत्रप्राह्या न वा? ... ... ... ... ... किं कारणानुविधायित्वमल्पलमहत्त्वयोः खभावसिद्धबादसिद्धम् , * स्वभावतस्तद्रहितखात् कारणकृते ते न स्तः? ... ... ध्वनयश्च प्रत्यक्षेण अनुमानेन अर्थापत्त्या वा प्रतिपन्नाः ? : ... विशिष्टसंस्कृत्यन्यथानुपत्तः ध्वनयः सन्ति इत्यपि न युक्तम् ... शब्दसंस्कारपक्षे कोऽयं शब्दसंस्कारः-शब्दस्योपलब्धिः, तस्या
स्मभूतः क्वचिदतिशयः, अनतिशयव्यावृत्तिः, खरूपपरिपोषः, .. व्यक्तिसमवायः, तद्हणापेक्षग्रहणता, व्यञ्जकसन्निधानमात्रम् ,
आवरणविगमो वा ? ... ... ... ... ... ... व्यञ्जकैः किं क्रियते येन ते तैनिर्यमेनापेक्षते-योग्यता; किमात्मनः, __ शब्दस्य, इन्द्रियस्य वा ? ... ... ... ... ... न हि दिगाद्यपेक्षया ग्रहणमिष्यते अपि तु श्रवणान्तर्गतत्वेन ... आवरणविगमः संस्कारस्तु तदा स्यात् यदि आवरणं कुतश्चित्प्र- सिद्ध्येत् ... ... ... ... ... ... ... व्योमव्यापिनः बहवश्चेदावारकाः; ते किं सान्तरा निरन्तरा वा? कचिदावरणविगमे सर्वत्र आवरणविगमात् सर्वशब्दश्रुतिः स्यात् अभिन्नदेशेऽभिन्नेन्द्रियग्राह्ये चावार्ये आवरणभेदस्याभिव्यञ्जकमे
दस्य चाप्रतीतेः ... ... ... ... ... ... जलसेकादयो न भूमिगन्धस्य व्यञ्जका अपि तूत्पादका एव ... इन्द्रियसंस्कारपक्षे सकृत्संस्कृतं श्रोत्रं युगपन्निखिलवर्णान् शृणुयात् उभयसंस्कारपक्षे उभयदोषः . .... ... ... ... ... जले च उपलभ्यमानानामादित्यप्रतिबिम्बानामनेकलात् ... जलादित्यादिलक्षणसामग्रीवशात् मुखादिप्रतिबम्बं समुत्पद्यते ... शब्दस्य गमनागमनपक्षभाविनो दोषाः व्यजकवाय्वागमनेऽपि
समानाः . ... ... ... ... ... ... ... सहजयोग्यतावशात् शब्दस्य अर्थप्रतिपादकलम् .... ... हस्तसंज्ञादिवच्छब्दार्थसम्बन्धस्य अनित्यत्वेऽपि अर्थप्रतिपत्ति
हेतुता ... ... ... ... ... . .... . ... ... शब्दार्थसम्बन्धस्य नित्यत्वेऽपि तदभिव्यक्ती अनवस्थादोषस्तुल्यः .
४२१
४२१ ४२१ ४२३
४२३
४२३
४२४ ४२५ ४२५ ४२५
४२७
४२८
४२८
४२९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org