________________
६९२
प्रमेयकमलमार्तण्डे [६. नयपरिक कार्थ पत्रं विरचय्य, 'यदीदमस्यार्थतत्त्वं प्रतिवादी ज्ञास्यति तविं वदिष्यामः, नेदमर्थतत्त्वमस्य किन्त्विदमिति, अथेदं ज्ञास्यति तत्राप्यन्यथा गदिष्यामः' इति सम्प्रधारयन्तो वादिनः । अथ गुर्वादिभ्यः पूर्वमसौ तनिवेदयति, ततस्तेभ्यः प्राश्निकानां तेन्नि५श्चयः, न; अत्राप्यारेकाऽनिवृत्तेः, खशिष्यपक्षपातेनान्यथापि तेषां वचनसम्भवात् । यदि पुनर्वादी वादप्रवृत्तेः प्राक् प्रानिकेभ्यः प्रतिपादयति-'मदीयपत्रस्यायमर्थः, अत्रार्थान्तरं ब्रुवन् प्रतिबादी भवद्भिर्निवारणीयः' इति । अत्रापि प्रागप्रतिपनपत्रा
र्थानां महामध्यस्थानामुभयाभिमतानामकस्मादाहूतानां सभ्यानां १० मध्ये विवादकरणे का वार्ता ? 'पत्राद्यः प्रतीयते स एव तंत्र
तदर्थः' इति चेत्, अन्यत्रापि स एवास्त्वविशेषात् । तन्नाद्यः पक्षो युक्तः।
नापि द्वितीयः। न खलु प्रतिवादी वादिमनो जानाति येन 'योस्य मनसि वर्तते स एव मयार्थो निश्चितः, इति जानीयात् । १५एतेने तृतीयोपि पक्षश्चिन्तितः; सभ्यानामपि तन्निश्चयोपायाभावात् । किञ्चेदं पत्रं तदातुः स्वपक्षसाधनवचनम् परपक्षदूषणवचनम्, उभयवचनम्, अनुभयवचनं वा? तत्राद्यविकल्पत्रये सभ्यानामग्रे त्रिरुच्चारणीयमेव तत्तत्रापि वैषम्यात् । तथोच्चारितमपि यदा प्राश्निकैः प्रतिवादिना च न ज्ञायते वाद्यऽभिप्रेतार्था२० नुकूल्येन तदा तद्दातुः किं भविष्यति ? निग्रहः, "त्रिरभिहितस्यापि
कष्टप्रयोगद्रुतोच्चारादिभिः परिषदा प्रतिवादिना चाज्ञातमज्ञातं नाम निग्रहस्थानम्" [ न्यायसू० ५।२।९] इत्यभिधानात्, इति चेत् तस्य तर्हि खवधाय कृत्योत्थापनम् उक्तविधिना सर्वत्र तंदज्ञानसम्भवात् । तावन्मात्रप्रयोगाच्च खपरपक्षसाधनदूषणभावे २५प्रतिवाद्युपन्यासमनपेक्ष्यैव सभ्याः वादिप्रतिवादिनोजयेतरव्य
वस्थां कुर्युः । चतुर्थपक्षे तु तन्निग्रहः सुप्रसिद्ध एव खपरपक्षयोः साधनदूषणाऽप्रतिपादनात् । इत्यलमतिप्रसङ्गेन । । अथेदानीमात्मनः प्रारब्धनिर्वहणमौद्धत्यपरिहारं च सूचयन् परीक्षामुखेत्याधाह
१ निवेदनयोगे चतुर्थी । २ वादी । ३ पत्रार्धम् । ४ निवेदनात् । ५ पत्रार्थ । ६ इति चेदिति शेषः । ७ पक्षे। ८ न कापि । ९ अकस्मादाहूतेषु। १० पूर्वपाश्चिकेष्वपि । ११ उभयपक्षनिराकरणेन। १२ स्वपरपक्षसाधनदूषणकारकपत्रम् । १३ राक्षसी। १४ परिषदि । १५ वस्य पत्रार्थस्य । १६ स्वपरपक्षसाधनदूषणकारकपत्र । १७ पत्रपरीक्षायाः। ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org