________________
१०८
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
"
साकारमपि हि ज्ञानं किमिति सन्निहितं नीलादिकमेव पुरोवर्त्ति व्यवस्थापयति न पुनः सर्वम् ? 'तेनैव च तथा जनेनात्' इत्युत्तरं निराकारत्वेपि समानम् । किञ्च इन्द्रियादिजन्यं विज्ञानं 'किमि - तीन्द्रियाद्याकारं नानुकुर्यात्' इति प्रेशे भवताप्यत्र वस्तुस्वभाव ५ एवोत्तरं वाच्यम् । साकारताच ज्ञाने साकारज्ञानेन प्रतीयते, निराकारेण वा ? साकारेण चेत्; तत्रापि तत्प्रतिपत्तावाकारान्तरपरिकल्पनमित्यनवस्था । निराकारेण चेद्वाह्यार्थस्य तथाभूतज्ञानेन प्रतिपत्तों को विद्वेषः ?
किञ्चं, अस्य वादिनोऽर्थेन संवित्तेर्घटनाऽन्यथानुपपत्तेः सन्नि१० कर्षः प्रमाणम्, अधिगतिः फलं स्यात्, तस्यास्तमन्तरेण प्रतिनियतार्थसम्बन्धित्वासम्भवात् । साकारेंसंवेदनस्य अखिलसमानासाधारणत्वेन अनियतार्थैर्घटनप्रसङ्गात् निखिलसमानार्थानामेकवेदनापत्तिः, केनचित्प्रत्यासत्तिविप्रकर्षासिद्धेः ।
तदुत्पत्तेरिन्द्रियादिना व्यभिचारान्नियामकत्वायोगः । तदुत्पत्ते१५ स्ताद्रूप्याच्चार्थस्य बोधो नियामको नेन्द्रियादेर्विपर्ययादित्यन्यसास्प्रतम् ; तद्वयलक्षणस्यापि समानार्थसमनन्तरप्रत्ययेनानैकान्तिक
१ व्यवस्थापकत्वप्रकारेण । २ ज्ञानस्य । ३ भवदीयम् । ४ जैनैः कृते । ५ परेण । ६ पूर्वपक्षे । ७ अर्धरूपता । ८ किञ्च । ९ निराकारेण । १० सौत्रान्तिकस्य । ११ ज्ञानस्य । १२ अर्थप्रमितिः । १३ किंच । ताद्रूप्यनिषेधं कुर्वन्ति । १४ अर्थाकारमर्थादुत्पन्नमर्थाध्यवसायि ज्ञानं प्रमाणमिमानि विशेषणानि प्रत्येकं दूषयन्ति । १५ ईप् । १६ अर्थ । १७ ताद्रूप्याभावात् । १८ प्रा (क् ) कृतज्ञानस्य य एव नीलाद्यथों विषयः स एवोत्तरज्ञानस्येति एकसन्तानवत्तित्वेन समानोऽर्थं एको नीलः । १९ ईप् । २० प्रथमक्षणे नीलमिदमिति ज्ञानमुत्पन्नं तच्च द्वितीयस्य जनकं तत्र ताद्रूप्यमस्ति तदुत्पत्तिज्ञानत्वेन समानमव्यवहितत्वेनानन्तरमिति । २१ सदृश । २२ प्राक्तनशानेन । २३ तदुत्पत्तेस्ताद्रूप्याच्च यद्यर्थस्य बोधो नियामकः तदा प्राक्तनज्ञानेनानेकान्तात् कथम् ? द्वितीयबोधस्य प्राक्तनबोधात्तदुत्पत्तिताद्रूप्यसद्भावेपि द्वितीयबोधेन पूर्वान्तरबोधस्य नियामकत्वायोगात् । ज्ञानं ज्ञानस्य न नियामकं ज्ञानस्य
स्वप्रकाशकत्वात् ।
१७
1 "साकारता विज्ञानस्य किं साकारेण प्रतीयते, आहोस्विन्निराकारेण ?"
2
Jain Educationa International
सन्मति ० टी० पृ० ४६० ।
" तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । तथा च स्यात्समानार्थविज्ञानं समनन्तरम् ॥”
For Personal and Private Use Only
प्रमाणवा० ३।३२३ ।
www.jainelibrary.org