________________
सू० २।१२] प्रकृतिकर्तृत्ववादः
२८७ त्पत्तिमत्त्वात् । यथा च प्रधानपुरुषौ दिवि चान्तरिक्षेऽत्र सर्वत्र व्यापितया वर्तेते न तथा व्यक्तम् । यथा च संसारकाले त्रयोदशविधेन बुद्ध्यऽहङ्कारेन्द्रियलक्षणेन संयुक्तं सूक्ष्मशरीरादिकं व्यक्तं संसरति, नैवमव्यक्तं तस्य विभुत्वेन सक्रियत्वायोगात् । वुझ्यहङ्कारादिभेदेन चानेकविधं व्यक्तम् , नाव्यक्तम् तस्यैकस्यैव ५ सतो लोकत्रयकारणत्वात् । आश्रितं च व्यक्तम्, यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात् । न त्वेवमव्यक्तम् तस्याकार्यत्वात् । लिङ्गं च 'लयं गच्छति' इति कृत्वा, प्रलयकाले हि भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो बुद्धौ, बुद्धिश्च प्रधाने । न चाव्यक्तं कचिदपि लयं गच्छतीति तस्याविद्यमान-१० कारणत्वात् । सावयवं च व्यक्तम् शब्दस्पर्शरूपरसगन्धात्मकैरवयवैर्युक्तत्वात् । न त्वेवमव्यक्तम् प्रधानात्मनि शब्दादीनामनुपलब्धेः । यथा च पितरि जीवति पुत्रो न स्वतन्त्रो भवति तथा व्यक्तं सर्वदा कारणायत्तत्वात्परतन्त्रम् । न त्वेवमव्यक्तं तस्य नित्यमकारणाधीनत्वत् ।
ननु प्रधानात्मनि कुतो महदादीनां सद्भावसिद्धिर्यतः प्रागुत्पत्तेः सदेव कार्यमिति चेत्,
"असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥"
[सांख्यका०९] २० इति हेतुपञ्चकात् । यदि हि कारणात्मनि प्रागुत्पत्तेः कार्य नाभविष्यत्तदा तन्न केनचिदकरिष्यत । येदसत्तन्न केनचिकियते यथा गगनाम्भोरुहम् , असच्च प्रागुत्पत्तेः परमते कार्यमिति । क्रियते च तिलादिभिस्तैलादिकार्यम् , तस्मात्तच्छक्तितः प्रागपि सत्, व्यक्तिरूपेण तु कापिलैरपि प्राक् सत्त्वस्यानिष्ट-२५ त्वात् ।
यदि चासद्भवेत्कार्य तर्हि पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् । यथाहि-शालिबीजादिषु शाल्यादीनामसत्त्वं तथा कोद्रवबीजादिष्वपि । तथा च कोद्रवबीजादयोपि शालिफलार्थिभिरुपादीयेरन् । न चैवम् , तस्मात्तत्र तत्कार्यमस्तीति गम्यते। ३०
१ प्रवर्तते। २ गच्छति। ३ व्यापकत्वेन । ४ तिरोभावम्। ५ परमते प्रागुत्पत्तः कार्य धमि,न केनचिस्क्रियते इति साध्यो धर्म:-असत्त्वात् । ६ जैनादिमते । ७ मृत्पिण्डे घटो नास्ति पटोपि नास्ति तदा मृत्पिण्डो घटस्योपादानं पटस्य न, सस्य तु तन्तव एवेति नियतोपादानम् । ८ शाल्यादि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org