________________
५०
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
स्त्येव, अन्यथा विद्युदादेरपि सत्त्वसिद्धिर्न स्यात् । तस्मात्प्रसिद्धीर्थख्यातिरेव युक्ता;
इत्यप्यसाम्प्रतम् ; यथावस्थितार्थगृहीतित्वाविशेषे हि भ्रान्ताऽभ्रान्तव्यवहाराभावः स्यात् । अपि चोत्तरकालमुदकादेरभावेऽपि ५ तच्चिह्नस्य भूस्निग्धतादेरुपलम्भः स्यात् । न खलु विद्युदादिवदुदकादेरप्याशुभावी निरन्वयो विनाशः क्वचिदुपलभ्यते । सर्वतद्देशद्रष्टृणामविसंवादेनोपलम्भश्च विद्युदादिवदेव स्यात् । बाध्यबाधकभाव न प्राप्नोति; सर्वज्ञानानामवितथार्थविषयत्वाविशेषात् ।
१३
यदप्युच्यते- ज्ञानस्यैवार्यमा कारोऽनाद्यऽविद्योपश्र्वसामर्थ्याद्वै१० हिरिव प्रतिभासते । अनादिविचित्रवासनाश्च क्रमविपकवत्यः पुंसां सन्ति तेनानेकोकाराणि ज्ञानानि स्वीकारमंत्रसंवेद्यानि क्रमेण भवन्तीत्यात्मख्यातिरेवेतिः तदप्युक्तिमात्रम् ; यतः स्वात्ममात्र संवित्तिनिष्ठत्वे अर्थाकारत्वे च ज्ञानस्यात्मख्यातिः सिद्ध्येत् । न च तसिद्धम्, उत्तरत्रोभयस्यापि प्रतिषेधात् । सर्व१५ ज्ञानानां स्वाकारग्राहित्वे च भ्रान्ताऽभ्रान्तविवेको बाध्यबाधकभावश्च न प्राप्नोति, तंत्र व्यभिचाराभावाविशेषात् । स्वात्मस्थितत्वेन रजताद्याकारस्य संवेदनेन च सुखाद्याकारवद्बहिष्ठतया
१ मरीचिकायां जललक्षणोऽर्थः सत्यभूतः प्रतिभासमानत्वात् घटवत् । २ सर्वज्ञानानामङ्गीक्रियमाणे । ३ सति । ४ तत्र प्रवृत्तस्य पुरुषस्य । ५ उत्तरकाले । ६ विचारिते सति । ७ सत्यभूतार्थ । ८ ज्ञानाद्वैतवादिना योगाचारेण । ९ शुक्ति, कादौ रजताद्याकारः । १० अयथार्थवित्तिशक्ति । वित्तिर्भ्रान्तिः । ११ ज्ञानात् । १२ उद्बोधवत्यः । १३ कारणेन । १४ अनाद्यविद्यासामर्थ्येन । १५ घटादि । १६ ग्राह्यग्राहक । १७ संवित्तिरूपाणि 1 १८ ज्ञान । १९ बस: । ( बहुव्रीहिसमास इत्यर्थ: ) । २० मरीचिकायां जलाकार: ज्ञानात्मा प्रतिभासमानत्वात् ज्ञानस्वरूपवत् । २१ ज्ञानप्रतीतिः । २२ शानस्य । २३ सिद्धे । २४ द्वयं । २५ नीलकेशोण्डुकादिसर्व विकल्पानां । २६ आत्मस्वरूपमात्रे । २७ स्वस्य ज्ञानस्यात्मा स्वरूपं तत्र स्थितत्वेन । २८ बहिः स्थिततया ।
1 अनयैव रीत्या प्रसिद्धार्थख्यातेर्विचारः न्यायकु० चं० प्र० परि० । स्या०
रला० पृ० १२६ । इत्यादिषु द्रष्टव्यम् ।
2 आत्मख्यातेर्निरूपणं न्यायमअयमित्थं दृश्यते ( पृ० १७८ ) “विज्ञानमेव खल्त्रेतद्गृह्णात्यात्मानमात्मना । बहिर्निरूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥
बुद्धि: प्रकाशमाना च तेन तेनात्मना बहिः तद्वहत्य शून्यापि लोकयात्रा मिहेदूशीम् ॥”
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org